Parajika

Input by the Sri Lanka Tripitaka Project


[PTS Vol V - 3] [\z Vin /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol V-1-1] [\z Vin /] [\w I /]
[BJT Page 002] [\x 2/]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Vinayapiṭake
Pārājikapāḷi
Bhikkhuvibhaṅgo
Verañjakaṇḍo
1.
Namo tassa bhagavato arahato sammāsambuddhassa.

1. Tena samayena buddho bhagavā verañjāyaṃ viharati naḷeru pucimandamūle mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhu satehi. Assosi kho verañjo brāhmaṇo:
"samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati
naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ
kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana
tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

[BJT Page 004] [\x 4/]

2. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [PTS Page 002]
[\q 2/] nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca:
"sutaṃ metaṃ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake
addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā, āsanena vā nimantetīti. Tayidaṃ
bho gotama tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate
vayo anuppatte abhivādeti vā, paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama na
sampannamevā" ti.

3. "Nāhaṃ taṃ brāhmaṇa, passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā, paccuṭṭheyyaṃ
vā, āsanena vā nimanteyyaṃ. Yaṃ hi brāhmaṇa tathāgato abhivādeyya vā, paccuṭṭheyya vā,
āsanena vā nimanteyya, muddhāpi tassa vipateyyā" ti.

4. "Arasarūpo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā
saddarasā gandharasā rasarasā poṭṭhabbarasā, te tathāgatassa pahīṇā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa, pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. No ca kho yaṃ
tvaṃ sandhāya vadesi. "

5. "Nibbhogo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. Ye te brāhmaṇa, rūpabhogā
saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīṇā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa,
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. No
ca kho yaṃ tvaṃ sandhāya vadesi. "
[BJT Page 006] [\x 6/]

6. "Akiriyavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa akiriyaṃ
vadāmi. Kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ
sandhāya vadesi. "

7. "Ucchedavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya. 'Ucchedavādo samaṇo gotamo' ti. Ahaṃ hi
brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya 'ucchedavādo samaṇo gotamo' ti. [PTS Page 003] [\q
3/] no ca kho yaṃ tvaṃ sandhāya vadesi.

8. "Jegucchi bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammāvadamāno vadeyya 'jegucchi samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, jigucchāmi
kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'jegucchi samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya
vadesi.

9. "Venayiko bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, vinayāya
dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. No ca kho yaṃ tvaṃ
sandhāya vadesi. "

[BJT Page 008] [\x 8/]
10. "Tapassī bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti. Tapanīyāhaṃ brāhmaṇa, pāpake
akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho
brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho
brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya. 'Tapassī samaṇo gotamo' ti. No ca kho yaṃ tvaṃ
sandhāya vadesi. "

11. "Apagabbho bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. Yassa kho brāhmaṇa, āyatiṃ
gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā
āyatiṃ anuppādadhammā, tamahaṃ apagabbho'ti vadāmi. Tathāgatassa kho brāhmaṇa,
āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. No ca kho yaṃ tvaṃ
sandhāya vadesi"

12. "Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu
kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaṃ
kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasīkhāya vā mukhatuṇḍakena vā aṇḍakosaṃ
padāletvā sotthinā abhinibbhijjeyya kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vā' ti.
'Jeṭṭho'ti'ssa bho gotama vacanīyo, so hi nesaṃ jeṭṭho hotī'ti. Evameva kho ahaṃ brāhmaṇa
avijjāgatāya pajāya aṇḍabhūtāya [PTS Page 004] [\q 4/] pariyonaddhāya
avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ
brāhmaṇa, jeṭṭho seṭṭho lokassa. "

[BJT Page 010] [\x 10/]

13. Āraddhaṃ kho pana me brāhmaṇa, viriyaṃ-1. Ahosi asallīnaṃ. Upaṭṭhitā sati
asammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ
brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cekaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno
sukhaṃ ca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti, taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahāṇā dukkhassa ca
pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsati
pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

14. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte
kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So
anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi
jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi
saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me
brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo
vihato, aloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me
brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

--------------------------
1. Viriyaṃ, machasaṃ

[BJT Page 012] [\x 12/]

15. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte
kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. [PTS Page
005] [\q 5/] so dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi
cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāmi, "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokāṃ
uppannā" ti. Iti dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi
vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāmi. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā
vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino
pahitattassa viharato. Ayaṃ kho me brāhmaṇa, dutiyābhinibbhidā ahosi
kukkuṭacchāpakasseva aṇḍakosamhā.

16. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ
dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ.
Ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti
yathābhūtaṃ abbhaññāsiṃ. Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo'ti
yathā bhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ ayaṃ
āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ
passato kāmāsavā'pi cittaṃ vimuccittha. Bhavāsavā'pi cittaṃ vimuccittha. Avijjāsavā'pi cittaṃ
vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā
pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa
[PTS Page 006] [\q 6/] tatiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā'ti.

-------------------------
1. Parisuddhena - katthaci.

[BJT Page 014] [\x 14/]

17. Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: "jeṭṭho bhavaṃ gotamo. Seṭṭho
bhavaṃ gotamo. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ ma bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ
saddhiṃ bhikkhusaṅghenā" ti.

18. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

19. Tena kho pana samayena verañjā dubbhikkhā hoti dvīhītikā setaṭṭhikā salākāvuttā. Na
sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā
pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti. Tehi assamaṇḍalikāsu
bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti. Bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu
piṇḍāya caritvā patthapatthapulakaṃ āramaṃ haritvā udukkhale koṭṭetvā koṭṭetvā
paribhuñjanti. Āyasmā panānando patthapulakaṃ silāyaṃ piṃsitvā bhagavato upanāmeti. Taṃ
bhagavā paribhuñjati.

20. Assosi kho bhagavā udukkhalasaddaṃ. - Jānantāpi tathāgatā pucchanti, jānantāpi na
pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā
pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā
bhagavanto bhikkhū paripucchanti: 'dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ
paññāpessāmā'ti. -

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho so ānanda udukkhalasaddo"
ti atha kho āyasmā ānando bhagavato etamatthaṃ [PTS Page 007] [\q 7/] ārocesi.
"Sādhu sādhu ānanda, tumhehi ānanda, sappurisehi vijitaṃ. Pacchimā janatā sālimaṃsodanaṃ
atimaññissatīti.

[BJT Page 016] [\x 16/]

21. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
mahāmoggallāno bhagavantaṃ etadavoca: "etarahi bhante verañjā dubbhikkhā dvihītikā
setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Imissā bhante
mahāpaṭhaviyā heṭṭhimaṃ talaṃ sampannaṃ. Seyyathāpi khuddamadhuṃ anīlakaṃ
evamassādaṃ. Sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ, bhikkhū pappaṭakojaṃ
paribhuñjissantī" ti.

"Ye pana te moggallāna, paṭhavinissitā pāṇā te kathaṃ karissasī?" Ti.

"Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavi. Ye paṭhavinissitā pāṇā
te tattha saṅkāmessāmi. Ekena hatthena paṭhaviṃ parivattessāmī" ti.
"Alaṃ moggallāna, mā te rucci paṭhaviṃ parivattetuṃ. Vipallāsampi sattā paṭilabheyyu" nti.

"Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā"ti.

"Alaṃ moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana"nti.

22. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko
udapādi: "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ
ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

23. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante rahogatassa
patisallīnassa evaṃ cetaso parivitakko udapādi: "katamesānaṃ kho buddhānaṃ
bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ
bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

24. "Katamesānaṃ nu kho bhante buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ
ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti.
"Bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa
brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. Bhagavato ca sāriputta kakusandhassa bhagavato ca
konāgamanassa bhagavato ca kassapassa brahmacariyaṃ [PTS Page 008] [\q 8/]
ciraṭṭhitikaṃ ahosī" ti.

[BJT Page 018] [\x 18/]

25. "Ko nu kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa
bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī?" Ti.

26. "Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ
sāvakānaṃ vitthārena dhammaṃ desetuṃ. Appakaṃ ca nesaṃ ahosi suttaṃ geyyaṃ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Appaññattaṃ
sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ.

27. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te
taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Seyyathāpi sāriputta nānāpupphāni
phalake nikkhittāni suttena asaṅgahītāni, tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa
hetu? Yathā taṃ suttena asaṅgahitattā. Evameva kho sāriputta tesaṃ buddhānaṃ bhagavantaṃ
antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā
nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ khippaññeva
antaradhāpesuṃ.

28. Akilāsuno1. Ca te bhagavanto ahesuṃ sāvake cetasā cetoparicca ovadituṃ. Bhūtapubbaṃ
sāriputta vessabhū bhagavā arahaṃ sammā sambuddho aññatarasmiṃ bhiṃsanake
vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati: "evaṃ
vitakketha. Mā evaṃ vitakkayittha. Evaṃ manasi karotha. Mā evaṃ manasākattha. Idaṃ
pajahatha. Idaṃ upasampajja viharathā" ti. Atha kho sāriputta tassa bhikkhusahassassa
vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ
anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. - Tatra sudaṃ sāriputta
bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ
pavisati, yebhuyyena lomāni haṃsanti.
29. Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena bhagavato ca vipassissa bhagavato ca
sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī" ti.

-------------------------
1. Kilāsuno, syā.

[BJT Page 020] [\x 20/]

30. "Ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca
konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti.

31. "Bhagavā [PTS Page 009] [\q 9/] ca sāriputta kakusandho bhagavā ca konāgamano
bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Bahuṃ ca
nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ
abbhutadhammaṃ vedallaṃ. Paññattaṃ sāvakānaṃ sikkhāpadaṃ. Uddiṭṭhaṃ pātimokkhaṃ.

32. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te
taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Seyyathāpi sāriputta nānāpupphāni
phalake nikkhittāni suttena susaṅgahītāni, tāni vāto na vikirati na vidhamati na viddhaṃseti.
Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evameva kho sāriputta, tesaṃ buddhānaṃ
bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā
sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ ciraṃ
dīghamaddhānaṃ ṭhapesuṃ.

33. Ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca
konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti.

[BJT Page 022] [\x 22/]

34. Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata kālo, yaṃ
bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya, uddiseyya pātimokkhaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika" nti.

35. "Āgamehi tvaṃ sāriputta. Āgamehi tvaṃ sāriputta. Tathāgato'va tattha kālaṃ jānissati na
tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, na uddisati pātimokkhaṃ, yāva na
idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho sāriputta idhekacce
āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,
uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

36. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na
saṅgho rattaññumahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho rattaññumahattaṃ patto
hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ
sikkhāpadaṃ [PTS Page 010] [\q 10/] paññāpeti, uddisati pātimokkhaṃ tesaññeva
āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

37. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na
saṅgho vepullamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho vepullamahattaṃ patto
hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ
sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ
paṭighātāya.

38. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na
saṅgho lābhaggamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho lābhaggamahattaṃ patto
hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ
sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ
paṭighātāya.

39. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na
saṅgho bāhusaccamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho bāhusaccamahattaṃ
patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā
sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ
dhammānaṃ paṭighātāya. "

40. Nirabbudo hi sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre
patiṭṭhito. Imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so
sotāpanno avinipātadhammo niyato sambodhiparāyaṇo" ti.

[BJT Page 024] [\x 24/]

41. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "āciṇṇaṃ kho panetaṃ ānanda
tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti.
Āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmā" ti. "Evaṃ bhante" ti. Kho āyāsmā ānando
bhagavato paccassosi.

42. Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena
yena verañjassa brāhmaṇassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane
nisīdi.

43. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā
etadavoca: "nimantitamha tayā [PTS Page 011] [\q 11/] brāhmaṇa vassaṃ vutthā.
Apalokema taṃ. Icchāma mayaṃ janapadacārikaṃ pakkamitu" nti.

44. "Saccaṃ bho gotama, nimantitattha mayā vassaṃ vutthā. Api ca yo deyyadhammo so na
dinno. Tañca kho no asantaṃ no'pi adātukamyatā. Taṃ kutettha labbhā? Bahukiccā gharāvāsā
bahukaraṇīyā. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena.

45. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

46. Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivasane paṇītaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama. Niṭṭhitaṃ bhatta"
nti.

[BJT Page 026] [\x 26/]

47. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa
brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ
bhikkhusaṅghena. Atha kho verañjo brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ
bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Ekamekaṃ ca bhikkhuṃ ekamekena
dussayugena acchādesi. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

48. Atha kho bhagavā verañjāyaṃ yathābhirantaṃ1. Viharitvā anupagamma soreyyaṃ
saṅkassaṃ kannakujjaṃ, yena payāgapatiṭṭhānaṃ, tenupasaṅkami. Upasaṅkamitvā
payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā
bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesāli, tena cārikaṃ pakkāmi. Anupubbena
cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ.

Verañjabhāṇavāro niṭṭhito

---------------------
1. Yathābhirattaṃ. Katthaci, 2. Verañja bhāṇavāraṃ, sīmu.

[BJT Page 028] [\x 28/]

Pārājikakaṇḍo

(Tatirame cattāro pārājikā dhammā uddesaṃ āgacchanti * )

Paṭhamapārājikaṃ

1. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti. Tattha sudinno nāma
kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi
saddhiṃ vesāliṃ agamāsi kenacideva [PTS Page 012] [\q 12/] karaṇiyena. Tena kho
pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.

2. Addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ
desentaṃ nisinnaṃ. Disvānassa etadahosi "yannūnāhampi dhammaṃ suṇeyya" nti. Atha kho
sudinno kalandaputto yena sā parisā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi" yathā yathā kho ahaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya" nti.

3. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

4. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
sudinno kalandaputto bhagavantaṃ etadavoca: "yathā yathā kho ahaṃ bhante bhagavatā
dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ
bhagavā" ti.

"Anuññāto'si pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā?" Ti.
"Na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.
"Na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī" ti.

"So'haṃ bhante tathā karissāmi, yathā maṃ mātāpitaro anujānissanti, agārasmā anagāriyaṃ
pabbajjāyā" ti.

-------------------------
Pāṭho'yaṃ potthakesu na dissate.

[BJT Page 030] [\x 30/]
5. Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo, yena
mātāpitaro, tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: "amma, tāta, yathā
yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā [PTS Page 013] [\q 13/]
anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Evaṃ vutte
sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si
tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta
sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana
mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti.

6. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.
Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho sudinnassa
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si tāta sudinna,
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta sudinna,
kiñci dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ
taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.
Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Tatiyampi kho sudinnassa
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho' si tāta sudinna,
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo na tvaṃ tāta sudinna, kiñci
dukkhassa jānāsi. Maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

7. Atha kho sudinno kalandaputto "na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ
pabbajjāyā" ti. Tattheva anantarahitāya-2. Bhumiyā nipajji "idheva me maraṇaṃ bhavissati
pabbajjā vā" ti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji. Dve'pi bhattāni
na bhuñji. Tīṇi'pi bhattāni na bhuñji. Cattāri'pi bhattāni na bhuñji. Pañca'pi bhattāni na
bhuñji. Cha'pi bhattāni na bhuñji. Satta'pi bhattāni na bhuñji.

------------------------
1. Paribhato, katthaci. 2. Anattharitāya:

[BJT Page 032] [\x 32/]

8. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:
"tvaṃ kho'si tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaṃ te akāmakā vinā
bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya.
Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme
paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā
anagāriyaṃ pabbajjāyā" ti.

Evaṃ vutte sudinno kalandaputto tuṇhī ahosi dutiyampi kho sudinnassa kalandaputtassa
mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si tāta sudinna, amhākaṃ
ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaṃ tāta sudinna, kiñci dukkhassa
jānāsi, maraṇena'pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ
anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca
paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto
abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho
sudinno kalandaputto tuṇhī ahosi.

Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ:
"tvaṃ kho'si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na
tvaṃ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaṃ te akāmakā vinā bhavissāma.
Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta
sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto
puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā"
ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

9. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto
tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho'si
samma sudinna mātāpitunnaṃ [PTS Page 014] [\q 14/] ekaputtako piyo manāpo
sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi
te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā
anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto
pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro
anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Evaṃ vutte sudinno kalandaputto tuṇhī
ahosi.

Dutiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ:
"tvaṃ kho'si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito
sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te
mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā
anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto
pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro
anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Dutiyampi kho sudinno kalandaputto
tuṇhī ahosi.
Tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ:
"tvaṃ kho'si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito
sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te
mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā
anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto
pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro
anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Tatiyampi kho sudinno kalandaputto
tuṇhī ahosi.

[BJT Page 034] [\x 34/]

10. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa
mātāpitaro tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro
etadavocuṃ: "amma, tāta, 1. Eso sudinno anantarahitāya bhumiyā nipanno 'idheva me
maraṇaṃ bhavissati pabbajjā vā' ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā
anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ
anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno
nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati? Idheva
paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. "Anujānāma, tātā,
sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Atha kho sudinnassa kalandaputtassa
sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ
kalandaputtaṃ etadavocuṃ: "uṭṭhehi samma sudinna, anuññāto' si mātāpitūhi agārasmā
anagāriyaṃ pabbajjāyā"ti.

11. Atha kho sudinno kalandaputto "anuññāto'mhi kira mātāpitūhi agārasmā anagāriyaṃ
pabbajjāyā" ti. Haṭṭho udaggo pāṇinā gattāni paripuñchanto uṭṭhāsi. Atha kho sudinno
kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā, tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto
bhagavantaṃ etadavoca: "anuññāto'mhi-2. Ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ
pabbajjāya. Pabbājetu maṃ bhagavā" [PTS Page 015] [\q 15/] ti. Alattha kho sudinno
kalandaputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ acirūpasampanno ca
panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati: āraññiko hoti, piṇḍapātiko,
paṃsukuliko, sapadānacāriko. Aññataraṃ vajjigāmaṃ upanissāya viharati.

12. Tena kho pana samayena vajjī dubbhikkhā hoti dvihītikā setaṭṭhikā salākāvuttā. Na
sukarā uñjena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi: "etarahi kho
vajjī dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ.
Bahu kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā
pahūtavittupakaraṇā pahūtadhanadhaññā. Yannūnāhaṃ ñāti upanissāya vihareyyaṃ. Ñātī3.
Maṃ nissāya dānāni dassanti. Puññāti karissanti bhikkhū ca lābhaṃ lacchanti. Ahañca
piṇḍakena na kilamissāmī" ti.

-------------------------
1. Ammatātā, machasaṃ, 2. Anuññāto, machasaṃ; 3. Ñātakāpi, syā.

[BJT Page 036] [\x 36/]

13. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesāli, tena
pakkāmi. Anupubbena yena vesāli tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ
viharati mahāvane-1. Assosuṃ kho āyasmato sudinnassa ñātakā "sudinno kira kalandaputto
vesāliṃ anuppatto" ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ
abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi.
Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ, tenupasaṅkami.

14. Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ
chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca: "sace taṃ bhagini
chaḍḍanīyadhammaṃ, idha me patte ākirā" ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ
ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa
ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa
mātā, tenupasaṅkami. Upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca: "yagghayye
jāneyyāsi, ayyaputto sudinno anuppatto" ti. "Sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi" ti.

15. Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ
kuḍḍamūlaṃ nissāya paribhuñjati. Pitā'pi kho [PTS Page 016] [\q 16/] āyasmato
sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ
aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ. Disvāna yenāyasmā sudinno,
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca: "atthi nāma, tāta sudinna,
ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu nāma tāta sudinna, sakaṃ gehaṃ
gantabba?"Nti. "Agamimha -2. Kho te gahapati gehaṃ. Tatāyaṃ ābhidosiko kummāso" ti.
Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ
sudinnaṃ etadavoca: "ehi tāta sudinna, gharaṃ gamissāmā" ti. Atha kho āyasmā sudinno
yena sakapitunivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho
āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "bhuñja tāta sudinnā" ti. "Alaṃ
gahapati, kataṃ me ajja bhattakicca" nti. "Adhivāsehi tāta sudinna svātanāya bhatta" nti.
Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā
pakkāmi.

--------------------------
1. Mahāvane kuṭāgārasālāyaṃ, machasaṃ; 2. Agamamhā itipi
[BJT Page 038] [\x 38/]

16. Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ
opuñchāpetvā-1. Dve puñje kārāpesi: ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā
puñjā ahesuṃ-orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, pārato ṭhito puriso orato
ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā
tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi tvaṃ
vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā, tena alaṅkārena
alaṅkarā" ti. 'Evaṃ ayye' ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa
mātuyā paccassosi.

17. Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena
sakapitunivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho
āyasmato sudinnassa pitā yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā te puñje
vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya
itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ labbhā tāta sudinna, hīnāyāvattitvā bhogā
ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca [PTS Page 017] [\q 17/] karohī" ti. "Tāta, na ussāhāmi. Na visahāmi.
Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta
sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta
sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna,
hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Tāta, na ussāhāmi. Na visahāmi.
Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta
sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta
sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna,
hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Vadeyyāma kho taṃ gahapati,
sace tvaṃ nātikaḍḍheyyāsī" ti. "Vadehi tāta sudinnā" ti. "Tena hi tvaṃ gahapati, mahante
mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā
majjhe gaṅgāya sote osādehi2. Taṃ kissa hetu? Yaṃ hi te gahapati bhavissati tato nidānaṃ
bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā, so te na bhavissatī" ti. Evaṃ vutte
āyasmato sudinnassa pitā anattamano ahosi: "kataṃ hi nāma putto sudinno evaṃ vakkhatī"
ti.

18. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi:
"tena hi vadhu, tvampi yāca, appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā" ti.
Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā
āyasmantaṃ sudinnaṃ etadavoca: "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu
brahmacariyaṃ carasī?" Ti. "Na kho ahaṃ bhagini, accharānaṃ hetu brahmacariyaṃ carāmī"
ti.

-------------------------
1. Opuñjāpetvā, machasaṃ syā. 2. Opātehi, machasaṃ


[BJT Page 040] [\x 40/]

19. Atha kho āyasmato sudinnassa purāṇadutiyikā "ajjatagge maṃ ayyaputto sudinno
bhaginīvādena samudācaratī" ti. Tattheva mucchitā papatā. Atha kho āyasmā sudinno
pitaraṃ etadavoca: "sace gahapati, bhojanaṃ dātabbaṃ, detha. Mā no viheṭhayitthā" ti.
"Bhuñja tāta sudinnā" ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ
sudinnaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha
kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca:
"idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca
bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca karohī" ti. "Amma, na ussahāmi. Na [PTS Page 018] [\q 18/] visahāmi.
Abhirato ahaṃ brahmacariyaṃ carāmi" ti.
Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta
sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca
bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta
Sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī"ti. "Amma, na ussahāmi. Na
visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī"ti. Tatiyampi kho āyasmato sudinnassa
mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ
mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.
Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaṃ sāpateyyaṃ licchavayo-1.
Atiharāpesu"nti. "Etaṃ kho me amma, sakkā kātu"nti. "Kahaṃ pana tāta sudinna, etarahi
viharasī" ti? "Mahāvane ammā" ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

20. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi:
"tena hi vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī" ti. "Evaṃ
ayye" ti. Kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.
Atha kho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi. Pupphaṃsā
uppajjī. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ
etadavoca: "utunī'mhi ayye, pupphaṃ me uppanna"nti. "Tena hi vadhu, yena alaṅkārena
alaṅkatā puttassa sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā"ti. "Evaṃ ayye" ti.
Kho āyasmato sudinnassa purāṇa dūtiyikā āyasmato sudinnassa mātaraṃ paccassosi. Atha
kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena
mahāvanaṃ, yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ
etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna
hīnāyāvattitvā bhogā ca bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā
bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na visahāmi abhirato
ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta
sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca
bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu
puññāni ca karohī"ti . " Amma na ussahāmi na visahāmi. Abhirato ahaṃ brahmacariyaṃ
carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ
tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi tāta sudinna, bījakampi dehi, mā no
aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu" nti.

-------------------------
1. Licchaviyo, katthaci.

[BJT Page 042] [\x 42/]

21. 'Etaṃ kho me amma, sakkā kātu" nti purāṇadutiyikaṃ1. Bāhāyaṃ gahetvā mahāvanaṃ
ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ
methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.

Bhummā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo
sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Bhummānaṃ devānaṃ
saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:
"Nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ
uppāditaṃ, ādīnavo uppādito" ti.
Cātummahārājākā devānaṃ saddaṃ sutvā tāvatiṃsā devāsaddamanussāvesuṃ: "nirabbudo
vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ,
ādīnavo uppādito" ti.
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "nirabbudo vata bho
bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo
uppādito" ti.
Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: "nirabbudo vata bho
bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo
uppādito" ti.
Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratino devā saddamanussāvesuṃ: "nirabbudo vata
bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo
uppādito" ti.
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā [PTS Page 019] [\q 19/]
paranimmitavasavattino devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho
nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.
Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ:
"nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ
uppāditaṃ, ādīnavo uppādito" ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā
saddo abbhuggañchi.

22. Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ
vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa bījako'ti nāmaṃ akaṃsu.
Āyasmato sudinnassa purāṇadutiyikāya bījakamātā'ti nāmaṃ akaṃsu. Āyasmato sudinnassa
bījakapitā'ti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā
arahattaṃ sacchākaṃsu.

23. Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro "alābhā vata me.
Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo'haṃ evaṃ svākkhāte
dhamma vinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caritu"nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Antomano līnamano dukkhī dummano
vippaṭisārī pajjhāyi.

24. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ:
"pubbe kho tvaṃ āvuso sudinna, vaṇṇavā ahosi pīnindriyo-2. Pasannamukhavaṇṇo
vippasannachavivaṇṇo. So'dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto, antomano līnamano dukkhī dummano vippaṭisāri pajjhāyasi. Kacci
no tvaṃ āvuso sudinna, anabhirato brahmacariyaṃ carasi"? "Na kho ahaṃ āvuso anabhirato
brahmacariyaṃ carāmi. Atthi me pāpaṃ kammaṃ kataṃ. Purāṇadutiyikāya methuno
dhammo patisevito. Tassa mayhaṃ āvuso, ahudeva kukkuccaṃ, ahu vippaṭisāro: alābhā vata
me. Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo 'haṃ evaṃ svākkhāte
dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caritu"nti.

-------------------------
1. Purāṇadutiyikāyā - machasaṃ 2. Pīṇindriṃyā - machasaṃ

[BJT Page 044] [\x 44/]

25. "Alaṃ hi te āvuso sudinna kukkuccāya, alaṃ vippaṭisārāya, yaṃ tvaṃ evaṃ svākkhāte
dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ carituṃ.
26. Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya?
Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

27. Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi.
Visaṃyogāya dhamme [PTS Page 020] [\q 20/] desite saṃyogāya cetessasi.
Anupādānāya dhamme desite saupādānāya cetessasi.

28. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito?
Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya
virāgāya nirodhāya nibbāṇāya dhammo desito?

29. Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ
pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto,
kāmaparilāhānaṃ vūpasamo akkhāto?

30. Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya-1. Atha khvetaṃ
āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

31. Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato
etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi: "saccaṃ kira tvaṃ sudinna, purāṇa
dutiyikāya methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

-------------------------
1. Hiye, itipi.

[BJT Page 046] [\x 46/]

32. "Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā
na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ.

33. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya?
Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

34. Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi.
Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite
saupādānāya cetessasi.

35. Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito?
Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya
virāgāya nirodhāya nibbāṇāya dhammo desito?

36. Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ
pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto
akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

37. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva
mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe
aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te
moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na
tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi
moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca
kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ [PTS Page 021] [\q 21/]
duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

[BJT Page 048] [\x 48/]

38. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ
vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi,
bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ
moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvā ya. Atha khvetaṃ
moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

39. Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubharatāya
dupposanāya mahicchatāya asantuṭṭhitāya-1. Saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ
tadanulomikaṃ dhammaṃ kathaṃ katvā bhikkhū āmantesi:

40. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ
bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya, pārājiko hoti asaṃvāso"ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)
Sudinnabhāṇavāro niṭṭhito.

--------------------------
1. Asantuṭṭhatāya. Syā.

[BJT Page 050] [\x 50/]

Makkaṭīvatthu

1. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena
upalāpetvā tassā methunaṃ dhammaṃ patisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa
bhikkhuno vihāro tenupasaṅkamiṃsu. Addasā kho sā makkaṭī te bhikkhū durato'va
āgacchante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tesaṃ bhikkhūnaṃ
purato kaṭimpi cālesi, cheppampi cālesi, [PTS Page 022] [\q 22/] kaṭimpi oḍḍi,
nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho so bhikkhu imissā
makkaṭiyā methunaṃ dhammaṃ paṭisevatī" ti ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu
vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ
piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī
bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ
dhammaṃ patisevati.
4. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ: "nanu āvuso bhagavatā sikkhāpadaṃ
paññattaṃ. Kissa tvaṃ āvuso makkaṭiyā methunaṃ dhammaṃ patisevasī" ti. "Saccaṃ āvuso
bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Saccaṃ
āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti.
"Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte
dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ carituṃ?
Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya
dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya
dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.
Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya
pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya
nibbāṇāya dhammo desito?
Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ
pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto,
kāmapariḷāhānaṃ vūpasamo akkhāto?
Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.
Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ
ārocesuṃ.

[BJT Page 052] [\x 52/]

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ
bhikkhuṃ paṭipucchi: "saccaṃ kira tvaṃ bhikkhu, makkaṭiyā methunaṃ dhammaṃ patisevī"
ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

"Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā
na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ. Nanu mayā
moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo
desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi.
Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite
saupādānāya cetessasi.

Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito?
Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya
virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ
pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto
akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

6. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva
makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe
aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te
moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na
tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi
moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca
kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjeyya.
7. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ
vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi,
netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya. Atha
khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ
aññathattāyā"ti.

8. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya
mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammikaṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 054] [\x 54/]

9. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:
saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ
bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ
āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi, pārājiko
hoti asaṃvāso"ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Dutiyapaññapati)
Makkaṭīvatthu niṭṭhitaṃ.

Santhatabhāṇavāro

[PTS Page 023] [\q 23/]
1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu,
yāvadatthaṃ supiṃsu, yāvadatthaṃ nahāyiṃsu. Yāvadatthaṃ bhuñjitvā, yāvadatthaṃ supitvā,
yāvadatthaṃ nahāyitvā, ayoniso manasi karitvā, sikkhaṃ apaccakkhāya, dubbalyaṃ
anāvīkatvā, methunaṃ dhammaṃ patiseviṃsu. Te aparena samayena ñātivyasanenapi
phuṭṭhā, bhogavyasanenapi phuṭṭhā, rogavyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ
upasaṅkamitvā evaṃ vadanti: "na mayaṃ bhante ānanda, buddhagarahino na
dhammagarahino na saṅghagarahino. Attagarahino mayaṃ bhante ānanda, anaññagarahino.
Mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni
ce'pi mayaṃ bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ, labheyyāma
upasampadaṃ. Idāni'pi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ
bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu bhante
ānanda, bhagavato etamattaṃ ārocehī" ti. "Evamāvuso" ti kho āyasmā ānando vesālikānaṃ
vajjiputtakānaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato
etamatthaṃ ārocesi.

[BJT Page 056] [\x 56/]

2. "Aṭṭhānametaṃ ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā
sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā" ti. Atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi: yo pana bhikkhave
bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati, so
āgato na upasampādetabbo. Yo ca kho bhikkhave bhikkhu sikkhaṃ paccakkhāya dubbalyaṃ
āvīkatvā methunaṃ dhammaṃ patisevati, so āgato upasampādetabbo. Evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".
3. "Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanto sikkhaṃ apaccakkhāya dubbalyaṃ
anāvīkatvā methunaṃ dhammaṃ patiseveyya antamaso tiracchānagatāyapi, pārājiko hoti
asaṃvāso" ti.

(Tatiya paññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [PTS Page 024] [\q 24/]
yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo
panā' ti.

5. Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu,
bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti
bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu,
sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena
ṭhānārahena upasampanno'ti. Bhikkhu. Tatrayvāyaṃ bhikkhu samaggena saṅghena
ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
adhippeto 'bhikkhū'ti.

6. Sikkhāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Tatra yāyaṃ
adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā 'sikkhā'ti.

7. Sājīvaṃ nāma - yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ
sikkhati tena vuccati sājīvasamāpanno'ti.

[BJT Page 058] [\x 58/]

8. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā'ti - atthi bhikkhave dubbalyāvīkammañceva
hoti sikkhā ca apaccakkhātā. Atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca
paccakkhātā.

9. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā? Idha
bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ
patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno
titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ
patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ buddhaṃ paccakkheyya'nti
vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ
patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno
asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ dhammaṃ paccakkheyya'nti vadati
viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ
patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno
asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saṅghaṃ paccakkheyya'nti vadati
viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ sikkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ
patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno
asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ vinayaṃ paccakkheyya'nti vadati
viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ [PTS Page 025] [\q 25/] upajjhāyaṃ paccakkheyya'nti vadati
viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ titthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yannūnāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

[BJT Page 060] [\x 60/]

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ dhammaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ saṅghaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ vinayaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ upajjhāyaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi
bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ tītthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno
ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno 'yadi panāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

12. Atha vā pana -pe- 'apāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- 'apāhaṃ
asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti
sikkhā ca appaccakkhātā.

13. Atha vā pana -pe- 'handāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe-'handāhaṃ
asakyaputtiyo assa'nti, vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti
sikkhā ca apaccakkhātā.

14. Atha vā pana -pe- 'hoti me buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- -pe- 'hoti me
asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti
sikkhā ca appaccakkhātā.

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ
patthayamāno 'mātaraṃ sarāmī'ti vadati viññāpeti -pe- 'pitaraṃ sarāmī'ti vadati viññāpeti,
'bhātaraṃ sarāmī' ti vadati viññāpeti, -pe'bhaginiṃ sarāmī'ti vadati viññāpeti, -pe- puttaṃ
sarāmī' ti vadati viññāpeti, 'dhītaraṃ sarāmī'ti vadati viññāpeti, 'pajāpatiṃ sarāmī'ti vadati
viññāpeti, -pe- 'ñātake sarāmīti' vadati viññāpeti, 'mitte sarāmī'ti vadati viññāpeti, 'gāmaṃ
sarāmī'ti vadati viññāpeti, -pe- 'nigamaṃ sarāmī'ti vadati viññāpeti, -pe- 'khettaṃ sarāmī'ti
vadati viññāpeti, -pe'vatthuṃ sarāmī'ti vadati viññāpeti, 'hiraññaṃ sarāmī'ti vadati viññāpeti,
-pe- suvaṇṇaṃ sarāmī'ti vadati viññāpeti, -pe'sippaṃ sarāmī'ti vadati viñāpeti, -pe'pubbe
hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī'ti vadati viññāpeti, -pe-evampi bhikkhave [PTS Page
026] [\q 26/] dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ
patthayamāno 'mātā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe'pitā me atthi so
mayā posetabbo'ti vadati viññāpeti, -pe'bhātā me atthi. So mayā posetabbo'ti vadati
viññāpeti, -pe- 'bhaginī me atthi sā mayā posetabbā'ti vadati viññāpeti, -pe- putto me atthi.
So mayā posetabbo'ti vadati viññāpeti, -pe- ṭhītā me atthi. Sā mayā posetabbā'ti vadati
viññāpeti, -pe- pajāpatī me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -peñātakā me atthi.
Te mayā posetabbā'ti vadati viññāpeti, -pemittā me atthi. Te mayā posetabbā'ti vadati
viññāpeti, -pe- evampi bhikkhave dubbalyāvīkammañceva hoti, sikkhā ca apaccakkhātā.

[BJT Page 062] [\x 62/]

17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ
patthayamāno 'mātā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe- 'pitā me atthi so maṃ
posessatī'ti vadati viññāpeti, -pe- 'bhātā me atthi so maṃ posessatī'ti vadati viññāpeti, -pe-
bhaginī me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe-putto me atthi so maṃ posessatī'
vadati viññāpeti, -pe- ṭhītā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pepajāpatī me
atthi sā maṃ posessatī'ti vadati viññāpeti, -peñātakā me atthi te maṃ posessanti'ti vadati
viññāpeti, -pemittā me atthi te maṃ posessantī' ti vadati viññāpeti, -pegāmo me atthi
tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe'nigamo me atthi tenāhaṃ jīvissāmī'ti vadati
viññāpeti, -pe- 'khettaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe- 'vatthu me atthi
tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe-hiraññaṃ me atthi tenāhaṃ jīvissāmi'ti vadati
viññāpeti, -pe- 'suvaṇṇaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti. -Pe- sippaṃ me
atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti
sikkhā ca apaccakkhātā.

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ
patthayamāno 'dukkara'nti vadati viññāpeti - 'na sukara'nti vadati viññāpeti, 'duccara'nti
vadati viññāpeti, - 'na sucara'nti vadati viññāpeti, - 'na ussahāmī'ti vadati viññāpeti, - 'na
visahāmī'ti vadati viññāpeti, -'na ramāmī'ti vadati viññāpeti, -pe- 'na abhiramāmī'ti vadati
viññāpeti, evampi kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

19. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā? Idha
bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ
patthayamāno 'buddhaṃ paccakkhāmī'ti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 064] [\x 64/]

20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ
patthayamāno 'dhammaṃ paccakkhāmī'ti vadati viññāpeti, - [PTS Page 027 [\q 27/]
']saṅghaṃ paccakkhāmī'ti vadati viññāpeti, 'sikkhaṃ paccakkhāmī'ti vadati viññāpeti, -
'vinayaṃ paccakkhāmī'ti vadati viññāpeti, 'pātimokkhaṃ paccakkhāmī'ti vadati viññāpeti, -
'uddesaṃ paccakkhāmī'ti vadati viññāpeti, - 'upajjhāyaṃ paccākkhāmī'ti vadati viññāpeti, -
'ācariyaṃ paccakkhāmī'ti vadati viññāpeti, -'saddhivihārikaṃ paccakkhāmī'ti vadati
viññāpeti, 'antevāsikaṃ paccakkhāmī'ti vadati viññāpeti, - 'samānupajjhāyakaṃ
paccakkhāmī'ti vadati viññāpeti, - 'samānācariyakaṃ paccakkhāmī' ti vadati viññāpeti, -
'sabrahmacāriṃ paccakkhāmī'ti vadati viññāpeti, - 'gihī ti maṃ dhārehī'ti vadati viññāpeti,
- 'upāsako ti maṃ dhārehīti' vadati viññāpeti, - 'ārāmiko ti maṃ dhārehī'ti vadati viññāpeti,
- 'sāmaṇero ti maṃ dhārehī' ti vadati viññāpeti, - 'titthiyo ti maṃ dhārehī'ti vadati viññāpeti,
'titthiyasāvako ti maṃ dhārehī'ti vadati viññāpeti, - 'assamaṇoti maṃ dhārehī'ti vadati
viññāpeti, -pe- asakyaputtiyo ti maṃ dhārehī' ti vadati viññāpeti, evampi bhikkhave
dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno
harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ
patthayamāno 'alaṃ me buddhenā'ti vadati viññāpeti, -pe- 'alaṃ me sabrahmacārīhī' ti
vadati viññāpeti, evampi -pe- sikkhā ca paccakkhātā.

22. Atha vā pana -pe- 'kinnu me buddhenā'ti vadati viññāpeti, -pe- 'kinnu me
sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

23. Atha vā pana -pe- 'na mamattho buddhenā'ti vadati viññāpeti, -pe-namamattho
sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

24. Atha vā pana -pe- 'sumutto haṃ buddhenā'ti vadati viññāpeti, -pe-sumutto haṃ
sabrahmacārīhī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā
ca paccakkhātā.

25. Yāni vā panaññāni'pi atthi buddhavevacanāni vā dhammavevacanāni vā
saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā
uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā
saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā
samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihīvevacanāni vā
upāsakavevacanāni vā ārāmikadavecanāni vā sāmaṇeravecanāni vā titthiyavecanāni vā
titthiyasāvakavevacanāni vā assamaṇavecanāni vā asakyaputtiyavevacanāni vā tehi ākārehi
tehi liṅgehi tehi nimittehi vadati viññāpeti, evaṃ kho bhikkhave dubbalyāvīkammañceva
hoti sikkhā ca paccakkhātā.

[BJT Page 066] [\x 66/]

26. Kathañca bhikkhave apaccakkhātā hoti sikkhā? Idha bhikkhave yehi ākārehi yehi liṅgehi
yehi nimittehi sikkhā paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi ummattako
sikkhaṃ paccakkhāti. Apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti,
apaccakkhātā hoti sikkhā.

Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ
paccakkhāti, apaccakkhātā hoti sikkhā.
Vedanaṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭassa santike sikkhaṃ
paccakkhāti, apaccakkhātā hoti sikkhā.
Devatāya santiye sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike
sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.
Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti
sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti,
apaccakkhātā hoti sikkhā. Ariyakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na
paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena [PTS Page 028] [\q 28/]
milakkhakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkātā hoti sikkhā.
Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti,
apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na
sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na
sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ
kho bhikkhave apaccākkhātā hoti sikkhā.

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ
odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti, eso methunadhammo nāma.

28. Patisevati nāma: yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi
paveseti, eso patisevati nāma.

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaṃ dhammaṃ patisevitvā
assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati 'antamaso
tiracchānagatāyapī'ti.

[BJT Page 068] [\x 68/]

30. Pārājiko hotī ti - seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena
jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo.
Tena vuccati pārājiko hotīti.

31. Asaṃvāso'ti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma.
So tena saddhiṃ natthi. Tena vuccati asaṃvāso'ti.

32. Tisso itthiyo: manussitthi, amanussitthi, tiracchānagatitthi. Tayo ubhatobyañjanakā:
manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo
paṇḍakā: manussapaṇḍako amanussapaṇḍako, tiracchānagatapaṇḍako. Tayo purisā:
manussapuriso amanussapuriso tiracchānagatapuriso.

33. Manussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa:
vaccamagge passāvamagge mukhe.
Amanussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa:
vaccamagge passāvamagge mukhe.
Tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ patisevantassa-1. Āpatti pārājikassa:
vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti
pārājikassa: vaccamagge passāvamagge mukhe.
Tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti
pārājikassa: vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti
pārājikassa: vaccamagge passāvamagge mukhe.

34. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti
pārājikassa: passāvamagge mukhe.
Amanussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa:
passāvamagge mukhe.
Tiracchānagatapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti
pārājikassa: passāvamagge mukhe.
Manussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa:
passāvamagge mukhe.
Amanussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa:
passāvamagge mukhe.
Tiracchānagatapurisassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti
pārājikassa: passāvamagge mukhe.
[PTS Page 029] [\q 29/]
35. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa
2. Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti
pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa-2.
Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti
pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā passāvamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā mukhaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa mukhaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa mukhaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaṃ
aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaṃ
aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.

36. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ
pavesentassa 2. Āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa mukhaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti
pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa mukhaṃ aṅgajātaṃ
Pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa vaccamaggaṃ aṅgajātaṃ
pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa mukhaṃ aṅgajātaṃ pavesentassa
āpatti pārājikassa.

------------------------
1. Patiseventassa, sī, 2. Pavesantassa - machasaṃ.

[BJT Page 070] [\x 70/]

37. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ
sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā
vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati,
ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ
bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na
sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati,
uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa
santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati,
paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

38. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ
sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati,
ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ
bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na
sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati,
uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa
santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati,
paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ
sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ
sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ
bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati,
paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ
abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati,
uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa
santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na
sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

39. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe-ummattaṃ -pe-
pamattaṃ -pe- mataṃ akkhayitaṃ -pe-mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti
pārājikassa -pe- na sādiyati anāpatti.

40. Bhikkhupaccatthikā manussitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā
vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa,
bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

41. Bhikkhupaccatthikā amanussitthiṃ -pe- tiracchānagatitthiṃ -pe-manussabhatobyañjanakaṃ
-pe- amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike
ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ sādiyati, āpatti
pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

42. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pe-
mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena
akkhayitaṃ -pe- sādiyati, āpatti pārājikassa. -Pe- na sādiyati, anāpatti.

-------------------------
1. Santikaṃ, machasaṃ li.
[BJT Page 072] [\x 72/]

43. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ mataṃ yebhuyyena khayitaṃ
bhikkhussa [PTS Page 031] [\q 31/] santike ānetvā vaccamaggena -pe-passāvamaggena
-pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ
sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe-na sādiyati,
anāpatti.

44. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ
-pe-tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati,
uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

45. Bhikkhupaccatthikā -pe- tiracchānagatapaṇḍakaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe-
ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ
-pe-sādiyati, āpatti pārājikassa. -Pe- na sādiyati anāpatti.

46. Bhikkhupaccatthikā -pe- tiracchānagata paṇḍakaṃ mataṃ yebhuyyena khayitaṃ
bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

47. Bhikkhupaccatthikā manussapurisaṃ -pe- amanussapurisaṃ -pe -tiracchānagatapurisaṃ
bhikkhussa santike 1. Ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
pārājikassa bhikkhupaccatthikā -pe- na sādiyati anāpatti.

48. Bhikkhupaccatthikā -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe-
ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ
-pe-sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

49. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa
santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa.
Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

50. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena
-pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. Santhatāya asanthatassa
-pe-asanthatāya santhassa -pe-santhāya santhatassa -pe- asanthatāya asanthatassa. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

1. Santikaṃ cha. Sa.

[BJT Page 074] [\x 74/]

51. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe- ummattaṃ -pe-
pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti
pārājikassa -pe- na sādiyati, anāpatti.

52. Bhikkhupaccatthikā manussitthiṃ -pe- amanussitthiṃ -pe-tiracchānagatitthiṃ mataṃ
yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena
-pe-mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa -pe- asanthatāya santhatassa
-pe-santhatāya santhatassa -pe- asanthatāya asanthatassa. -Pe- so ce pavesanaṃ sādiyati,
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa.
Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

53. Bhikkhupaccatthikā manussubhatobyañjanakaṃ -pe-amanussubhatobyañjanakaṃ
-pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena
-pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa
-pe-asanthatassa santhatassa -pe- santhatassa santhatassa -peasanthatassa asanthatassa -pe-
so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

54. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ
-pemattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena
akkhayitaṃ -pe-āpatti pārājikassa.

55. Bhikkhupaccatthikā -pe- mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā
vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatassa
asanthatassa -pe-asantatassa santhatassa, -pe-santhatassa santhatassa -pe- so ce pavesanaṃ
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa.
Bhikkhupaccatthikā -pena sādiyati, anāpatti.

56. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ
-pe-tiracchānagatapaṇḍakaṃ -pe- manussapurisaṃ -pe- amanussapurisaṃ -pe-
tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ
abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa-
asanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati,
uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

57. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe- suttaṃ
-pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena
akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

[BJT Page 076] [\x 76/]

58. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa
santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa
asanthatassa, -pe- asanthatassa santhatassa, -pe- santhatassa santhatassa, -pe- asanthatassa
asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ
[PTS Page 032] [\q 32/] sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na
sādiyati anāpatti.
59. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe-
passāvamaggaṃ -pe- mukhaṃ abhinisīdenti, so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati,
ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati,
anāpatti.

60. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe-
ummattāya -pe- pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya
-pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

61. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike
ānetvā aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.
62. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā
-pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa
-pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa
-pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa
-pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ
abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ
sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.
63. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe-
mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa
yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe-
na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena
khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe-
passāvamaggaṃ -pe- mukhaṃ abhinīsīdenti. Santhatassa asanthatāya -pe- asanthatassa
santhatāya -pe-santhatassa santāya -pe- asanthatassa asanthatāya -pe-so ce pavesanaṃ
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa.
Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

[BJT PAGE 078 66.] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe-
mattāya -pe- ummattāya -pe-pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena
akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati,
anāpatti.

67. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike
ānetvā [PTS Page 033] [\q 33/] aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe-
mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati,
uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati,
anāpatti.

68. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā
-pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa
-pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa
-pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa
-pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ
abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ
sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.
69. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe-
mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa
yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe-
na sādiyati, anāpatti.

70. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena
khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce
pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

71. Rājapaccatthikā -pe- corapaccatthikā -pe-dhuttapaccatthikā -pe-uppalagandhapaccatthikā
-pe- āpatti -pe-anāpatti (bhikkhu paccatthikesu viya vitthāretabbaṃ) (santhataṃ vaṇṇita
meva. )
72. Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti
pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti,
āpatti thullaccayassa.
.
[BJT PAGE 080 73.] Bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho
nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā.
Paṭibuddho na sādiyati, dūsako nāsetabbo.

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā.
Paṭibuddho na sādiyati, dūsako nāsetabbo.

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā.
Paṭibuddho na sādiyati, dūsako nāsetabbo.

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa
ādikammikassāti.

Santhata bhāṇavāro niṭṭhito.

Vinītavatthu

Uddānagāthā:

Makkaṭī vajjiputtā ca gihī naggo va titthiyā,
Dārikuppalavaṇṇā ca byañjanehi pare duve.

Mātā dhītā bhaginī ca chāyā ca mūdulambino,
[PTS Page 034] [\q 34/] dve vaṇālepacittañca dārudhītalikāya ca.

Sundarena saha pañca pañca sīvathikaṭṭhikā,
Nāgī yakkhī ca petī ca paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto sāvatthiyā caturo pare,
Vesāliyā tayo mallā supine bhārukacchako.

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca,
Vesiyā paṇḍako gihī aññamaññaṃ buḍḍhapabbajito migo ti.

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ patisevi.
Tassa kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ
āpattiṃ āpanto'ti. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti. (1)

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaṃ apaccakkhāya
dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā
sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato
etamatthaṃ ārocesuṃ -pe- āpattiṃ tumhe bhikkhave āpannā pārājikanti. (2)
[BJT Page 082] [\x 82/]

3. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihīliṅgena
methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti.
4. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā
methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (4)

5. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ
nivāsetvā -pe- vākacīraṃ nivāsetvā -pe-phalakacīraṃ nivāsetvā -pe-kesakambalaṃ nivāsetvā
-pe-vālakambalaṃ nivāsetvā -pe- ulūkapakkhaṃ nivāsetvā -pe-ajinakkhipaṃ nivāsetvā
methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe"āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (5-11)
6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ
passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi.
-Pe"anāpatti bhikkhu pārājikassa. Āpatti saṅghādisesassā"ti. (12)
7. [PTS Page 035] [\q 35/] tena kho pana samayena aññataro māṇavako
uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya
bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā
bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā
mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dusesi.
Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ
ekamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. -Pe"anāpatti bhikkhave
asādiyantiyā" ti. (13)

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ "anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni
vassāni, bhikkhunīhi saṅkamituṃ, yā āpattiyo bhikkhunaṃ bhikkhūnīhi sādhāraṇā, tā
āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnaṃ bhikkhūnīhi asādhāraṇā
tāhi āpattīhi anāpattī" ti. (14)

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti.
Bhagavato etamattaṃ ārocesuṃ. "Anujānāmi bhikkhave taññeva upajjhaṃ, tameva
upasampadaṃ, tāni vassāni, bhikkhūhi saṅkamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi
sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnīnaṃ bhikkhūhi
asādhāraṇā, tāhi āpattīhi anāpattī" ti. (15)

[BJT Page 084] [\x 84/]

10. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā
methunaṃ dhammaṃ patisevi -pe- dhītuyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ
ahosi. Bhagavato etamatthaṃ ārocesi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (16-18)

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ
patisevi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (19)
12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito
attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (20)

13. Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano
aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti.

14. [PTS Page 036] [\q 36/] tena kho pana samayena aññataro bhikkhu matasarīraṃ 1.
Passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti aṅgajāte
aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (22)

15. Tena kho pana samayena aññataro bhikkhu matasarīraṃ-1. Passi, tasmiñca sarīre
aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā
aṅgajātena nīhari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.
(23)

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena
chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti (24)

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena
chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (25)

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati.
Aññatarā-2. Itthi "muhuttaṃ bhante āgamehi vandissāmī" ti. Sā vandantī antaravāsakaṃ
ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe-sādiyi tvaṃ
bhikkhu?"Ti. -Pe- "sādiyi tvaṃ bhikkhu?"Ti. "Nāhaṃ bhagavā sādiyi"nti. "Anāpatti bhikkhu
asādiyantassā" ti. (26)

19. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante
methūnaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini netaṃ kappatīti" 'ehi bhante ahaṃ
vāyamissāmi, tvaṃ mā vāyami. Evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (27)

1. Sarīraṃ, sī. Mu. 2. Itthi taṃ passitvā etadavoca muhuttaṃ.

[BJT Page 086] [\x 86/]

20. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante
methunaṃ dhammaṃ patisevā"ti. Alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyama,
ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatīti. So bhikkhu tathā akāsi. Tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (28)

21. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante
methunaṃ dhammaṃ patisevā" ti. Alaṃ bhagini netaṃ kappatīti. "Ehi bhante abbhantaraṃ
ghaṭṭetvā bahi mocehi" -pe- "bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti
bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (29, 30)

22. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhayitaṃ sarīraṃ
passitvā tasmiṃ methunaṃ [PTS Page 037] [\q 37/] dhammaṃ patisevi. Tassa kukkuccaṃ
ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (31)

23. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhayitaṃ-1.
Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ
tvaṃ bhikkhu āpanno pārājika"nti. (32)

24. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena khayitaṃ-2.
Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe-
"anāpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (33)

25. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā
vattakate-3. Mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (34)

26. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā
vattakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- anāpatti
bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (35)

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti. Sā
kālakatā susāne chaḍḍitā, aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sīvathikaṃ
gantvā aṭṭhikāni saṃkaḍḍhaḍitvā nimittena aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi.
-Pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (36)
28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ patisevi
-pe-yakkhiyā methunaṃ patisevi -pe- petiyā methunaṃ dhammaṃ patisevi. -Pe- paṇḍakassa
methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (37-40)

1. Akkhayitaṃ - machasa. 2. Khāyitaṃ. Machasa. 3. Vaṭṭakate. Machasa.

[BJT Page 088] [\x 88/]

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So 'nāhaṃ vediyāmi
sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī'ti. Methunaṃ dhammaṃ patisevi -pe-
bhagavato etamatthaṃ ārocesuṃ. "Vediyi vā so bhikkhave moghapuriso na vā vediyi, āpatti
pārājikassā"ti. (41)

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ patisevissāmiti
chupitamatte vippaṭisārī ahosī. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu pārājikassa,
āpatti saṅghādisesassā"ti. (42)

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno
hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Aññatarā itthi passitvā aṅgajāte
abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ
ārocesuṃ.

[PTS Page 038] [\q 38/] "pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti: rāgena
vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi
aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno
rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave
tassa bhikkhuno"ti. (43)

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato
nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi,
paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (44)

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato
nipanno hoti. Aññatarā ajapālikā passitvā -pe- aññatarā kaṭṭhahārikā passitvā -pe- aññatarā
gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi,
ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti.

34. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato
nippanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā
hasamānā ṭhitā hoti. So bhikkhu paṭibujjhijitvā taṃ itthiṃ etadavoca: tuyhidaṃ kammanti.
"Āma mayhaṃ kamma"nti. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu"ti. "Nāhaṃ
bhagavā jānāmi"ti. "Anāpatti bhikkhu ajānantassā" ti. (48)
35. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ
apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā
vuṭṭhāsi. Tassa kukkuccaṃ ahosi -pe- "sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti.
Anāpatti bhikkhu asādiyantassā"ti. (48)

[BJT Page 090] [\x 90/]

36. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ
apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā
pavaṭṭesi. -1. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu?" Ti. "Nāhaṃ bhagavā
sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (50)

37. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kuṭāgārasālāyaṃ
divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti.
Tena kho pana samayena sambahulā itthiyo gandhañca [PTS Page 39] [\q 39/] mālañca
ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā
aṅgajāte abhinisīditvā yāvadatthaṃ katvā 'purisūsabho vatāya'nti vatvā gandhañca mālañca
āropetvā pakkamiṃsu. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.
"Pañcahi bhikkhave ākārehi aṅgajātaṃ kammanīyaṃ hoti: rāgena vaccena passāvena vātena
uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti.
Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ
assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno. Anujānāmi
bhikkhave divā patisallīyantena dvāraṃ saṃvaritvā patisallīyitu"nti.

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2.
Purāṇadutiyikāya methunaṃ dhammaṃ patisevitvā 'assamaṇo ahaṃ vibbhamissāmī' ti
bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi.
Āyasmā upāli evamāha: "anāpatti, āvuso supinantenā"ti. (52)
39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā-3. Hoti. Sā
evaṃdiṭṭhikā hoti: "yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī"ti. Sā bhikkhuṃ passitvā
etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī" ti.
"Ehi bhante ūrantarikāya-4. Ghaṭṭehi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi.
Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (53)

1. Pavatteyi. Machasaṃ
Pavaṭṭeyi. Syā 2. Supinante - machasaṃ
3. Mudhappasannā - machasaṃ
4. Ūruttarikāya - machasaṃ

[BJT Page 092] [\x 92/]

40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti. Sā
evaṃ diṭṭhikā hoti: 'yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā
etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī"ti.
"Ehi bhante nābhiyaṃ ghaṭṭehi" -pe-'ehi bhante uddaravaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante
upakacchake ghaṭṭehi' -pe- 'ehi bhante gīvāyaṃ ghaṭṭehi' -pe-'ehi bhante kaṇṇacchidde
ghaṭṭehi' -pe- 'ehi bhante kesavaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante aṅgulantarikāya ghaṭṭehi'
-pe- 'ehi bhante hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu
tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"
ti. (54-61)

41. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muddhappasannā hoti. Sā
evaṃ diṭṭhikā hoti. 'Yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā
etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappati" ti.
"Ehi bhante ūrantarikāya ghaṭṭehi" -pe- "ehi bhante hatthena upakkamitvā mocessāmi. Evaṃ
te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi". Anāpatti bhikkhu
pārājikassa, āpatti saṅghādisesassā" ti. (62-70)

42. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā
vippaṭipādesuṃ. [PTS Page 040] [\q 40/] ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho
na sādiyiṃsu. "Ubhinnaṃ anāpatti". (71)

43. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya
vippaṭipādesuṃ -pe- sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. "Ubho nāsetabbā"
-pe-ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti" (72-73)

44. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā
vippaṭipādesuṃ -pe- paṇḍake vippaṭipādesuṃ -pe- gihiniyā vippaṭipādesuṃ -pe-bhikkhu
sādiyi. "Bhikkhu nāsetabbo". -Pe- bhikkhu sādiyi. "Bhikkhussa anāpatti". (74-76)

45. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhu gahetvā aññamaññaṃ
vippaṭipādesuṃ, ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ
anāpatti". (77)

[BJT Page 094] [\x 94/]

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya
dassanaṃ agamāsi. Sā 'ehi bhante vibbhamā'ti aggahesi. So bhikkhu paṭikkamanto uttāno
paripati. Sā ubbhujitvā -1. Aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
asādiyantassā"ti. (78)

47. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa
passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi.
Tassa kukkuccaṃ ahosi bhagavato etamatthaṃ ārocesi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (79)

Paṭhamapārājikaṃ samattaṃ.

[PTS Page 0041 [\q 41/] ] dutiyapārājikaṃ

1. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana
samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ
upagacchiṃsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi.
2. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca
kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. Āyasmā pana dhaniyo
kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ.

3. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

4. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā
tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ
piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca
ādāya agamaṃsu.

5. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā
tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ
piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca
ādāya agamaṃsu.

1. Ubbhajitvā - machasaṃ.
[BJT Page 096] [\x 96/]

6. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: 'yāva tatiyakaṃ kho me
gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca
kaṭṭhañca ādāya agamaṃsu ahaṃ kho pana susikkhito anavayo sake ācariyake
kumbhakārakamme pariyodātasippo yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā
sabbamattikāmayaṃ kuṭikaṃ kareyya'nti.

7. Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā [PTS Page 042]
[\q 42/] sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca
saṃkaḍḍhitvā taṃ kuṭikaṃ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā,
seyyathāpi indagopako. Seyyathāpi nāma kiṅkiṇikasaddo evamevaṃ tassā kuṭikāya saddo
ahosi.

8. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa
taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ. Disvāna bhikkhū āmantesi: kiṃ etaṃ
bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ seyyathāpi indagopako?"Ti.

9. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Vigarahi buddho bhagavā:
"ananucchaviyaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ
kuṭikaṃ karissati. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā
anukampā avihesā bhavissati. Gacchathetaṃ bhikkhave kuṭikaṃ bhindatha. Mā pacchimā
janatā pāṇesu pātabyataṃ āpajji. Na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā. Yo
kareyya āpatti dukkaṭassā"ti.

10. "Evaṃ bhante" ti kho te bhikkhū bhagavato paṭissutvā yena sā kuṭikā tenupasaṅkamiṃsu.
Upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. Atha kho āyasmā dhaniyo kumbhakāraputto te
bhikkhū etadavoca: "kissa me tumhe āvuso kuṭikaṃ bhindathā"ti. "Bhagavā āvuso
bhedāpetī" ti. "Bhindathāvuso sace dhammassāmī bhedāpetī"ti.

11. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: "yāvattiyakaṃ kho me
gāmaṃ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca
kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā
bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yannūnāhaṃ dārugahe gaṇakaṃ dārūni
yācitvā dārukuḍḍikaṃ-1. Kuṭikaṃ kareyya"nti.

1. Dārukuṭikaṃ. Ā.

[BJT Page 098] [\x 98/]

12. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami.
Upasaṅkamitvā dārugahe gaṇakaṃ etadavoca: "yāva tatiyakaṃ kho me āvuso gāmaṃ
piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhaṃ ca
ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Dehi
me āvuso dārūni, icchāmi dārukuḍḍikaṃ kuṭikaṃ kātunti. "Natthi bhante tādisāni dārūni,
yānāhaṃ ayyassa dadeyyaṃ. [PTS Page 043] [\q 43/] atthi bhante devagahadārūni
nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni rājā dāpeti, harāpetha bhante"ti.
"Dinnāni āvuso raññā " ti.

13. Atha kho dārugahe gaṇako "ime kho samaṇā sakyaputtiyā dhammacārino samacārino
brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṃ abhippasanno. Na
arahati adinnaṃ dinnanti vattu"nti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca:
'harāpetha bhante'ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni
khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuḍḍikaṃ kuṭikaṃ akāsi.
14. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante
anusaññāyamāno yena dārūgahe gaṇako, tenupasaṅkami, upasaṅkamitvā dārugahe gaṇakaṃ
etadavoca: "yāni tāni bhaṇe devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya
nikkhittāni. Kahaṃ tāni dārunī?"Ti. Tāni sāmi, dārūni devena ayyassa dhaniyassa
kumbhakāraputtassa dinnānī"ti.

15. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi: "kathaṃ hi nāma
devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa
kumbhakāraputtassa dassatī"ti.

16. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo
bimbisāro, tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca:
"saccaṃ kira deva devena devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni
dhaniyassa kumbhakāraputtassa dinnānī?" Ti "ko evamāhā?'Ti. "Dārūgahe gaṇako devā"ti.
"Tena hi brāhmaṇa dārugahe gaṇakaṃ āṇāpehī"ti.

17. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārūgahe gaṇakaṃ baddhaṃ
āṇāpesi. Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaṃ baddhaṃ
nīyamānaṃ. Disvāna dārugahe gaṇakaṃ etadavoca: "kissa tvaṃ āvuso baddho nīyyāsī?"Ti.
"Tesaṃ bhante dārūnaṃ kiccā"ti. "Gacchāvuso ahampi āgacchāmī"ti. "Eyyāsi bhante purāhaṃ
haññāmī"ti.

[BJT Page 100] [\x 100/]

18. Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa
bimbisārassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho
rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto, [PTS Page 044] [\q
44/] tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca:

19. "Saccaṃ kira mayā bhante devagahadārūnī nagarapaṭisaṅkhārikāni āpadatthāya
nikkhittāni ayyassa dinnānī?"Ti. "Evaṃ mahārājā"ti. "Mayaṃ kho bhante rājāno nāma
bahukiccā bahukaraṇīyā. Datvāpi nassareyyāma. Iṅgha bhante sarāpehī"ti. "Sarasi tvaṃ
mahārāja, paṭhamābhisitto evarūpiṃ vācaṃbhāsitā: dinnaṃ yeva samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ paribhuñjantu"ti. "Sarāmahaṃ bhante, santi bhante samaṇabrāhmaṇā
lajjino kukkuccakā sikkhākāmā. Tesaṃ appamattake'pi kukkuccaṃ uppajjati. Tesaṃ mayā
sandhāya bhāsitaṃ. Tañca kho araññe aparaggahitaṃ. So tvaṃ bhante tena lesena dārūni
adinnaṃ harituṃ maññasi. Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite
vasantaṃ haneyya vā? Bandheyya vā? Pabbājeyya vā, gaccha bhante. Lomena tvaṃ muttosi.
1. Māssu punapi evarūpaṃ akāsi" ti.

20. Manussā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā
musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto
kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ.
Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto
imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Rājānampime
vañcenti. Kimpanaññe manusse"ti.

21. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye
te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūnī adinnaṃ
ādiyissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. Mukko, sīmu.

[BJT Page 102] [\x 102/]

22. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi: "saccaṃ kira tvaṃ dhaniya rañño
dārūnī adinnaṃ ādiyī?"Ti. "Saccaṃ bhagavā viharahi buddho bhagavā: "ananucchaviyaṃ
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi
nāma tvaṃ moghapurisa, [PTS Page 045] [\q 45/] rañño dārūni adinnaṃ ādiyissasi.
Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha
khvetaṃ moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti.

23. Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito
bhagavato avidūre. Nisinno hoti atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kittakena kho
bhikkhu, rājā māgadho seniyo bimbisāro coraṃ gahetvā hanti vā bandhati vā pabbājeti
vā?"Ti. "Pādena vā bhagavā pādārahena vā"ti. Tena kho pana samayena rājagahe
pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāra puttaṃ
anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ
gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyaṃ vā, coro'si bālo'si muḷho'si theno'sīti,
tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ
avaharitvā ārāmaṃ haritvā bhājesuṃ. Bhikkhū eva māhaṃsu: "mahāpuññattha tumhe āvuso,
bahuṃ tumhākaṃ cīvaraṃ uppanna"nti. "Kuto āvuso amhākaṃ puññaṃ? Idāni mayaṃ
rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā"ti.

"Nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ, kissa tumhe āvuso rajakabhaṇḍikaṃ
avaharitthā"ti.

"Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho gāme no araññe"ti.
2. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ
avaharissatha? Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, atha
khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

[BJT Page 104] [\x 104/]

3. Atha kho te bhikkhu chabbaggiye bhikkhū anekapariyāyena vigarahitvā vigarahitvā [PTS
Page 046] [\q 46/] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi "saccaṃ
kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajaka bhaṇḍikaṃ avaharitvā?"Ti. "Saccaṃ
bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisā, ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā
rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharissatha. Netaṃ moghapurisā appasannānaṃ
vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe
adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 'coro'si
bālo'si mūḷho'si theno'sī' ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti
asaṃvāso"ti.
(Dutiyapaññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī
yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti
bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi
saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu
asekho bhikkhū, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena
upasampanno'ti. Bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena
kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Gāmo nāma - ekakuṭiko'pi gāmo dvikuṭiko'pi gāmo tikuṭiko'pi gāmo catukuṭiko'pi gāmo
samanusso'pi gāmo amanusso'pi gāmo parikkhitto'pi gāmo aparikkhitto'pi gāmo
gonisādiniviṭṭho'pi gāmo yo'pi sattho atirekacātumāsaniviṭṭho, so'pi vuccati gāmo.

Gāmupacāro nāma: parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa
leḍḍupāto. Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.

Araññaṃ nāma: ṭhapetvā gāmañca gāmupacārañca avasesaṃ araññaṃ nāma.

Adinnaṃ nāma: yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ
parapariggahitaṃ, etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti - theyyacitto avaharaṇacitto.

Ādiyeyyāti: ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṃketaṃ
vitināmeyya.

Yathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā

[BJT Page 106] [\x 106/]

[PTS Page 047] [\q 47/]
Rājāno nāma: pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā,
ye vā pana chejjabhejjaṃ anusāsanti, ete rājāno nāma.
Coro nāma: yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyati, eso coro nāma.

Haneyyuṃ vāti - hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya
vā haneyyuṃ.

Bandheyyuṃ vāti - rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā
gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā
bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.

Pabbājeyyuṃ vāti - gāmā vā nigamā vā nagaraṃ vā janapadā vā janapadapadesā vā
pabbājeyyuṃ.

Corosi bālosi muḷhosi thenosīti - paribhāso eso.

Tathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.

Ādiyamānoti - ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā
cāvayamāno saṃketaṃ vitināmayamāno.

Ayampīti - purimaṃ upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma paṇḍupalāso bandhanā pavutto-1. Abhabbo haritattāya.
Evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ
ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhātā, eso saṃvāso nāma. So
tena saddhiṃ natthīti tena vuccati asaṃvāsoti.

(Nayamātikā)

1. Bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ
bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ
udakaṃ dantaponaṃ vanaspati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dipadaṃ
catuppadaṃ bahuppadaṃ ocarako onirakkho saṃvidāvahāro saṃketakammaṃ
nimittakammanti.

1. Pamutto, sabbattha. "Seyyathāpi nāma paṇḍupalāso bandhanā pavutto".
Dharmapradīpikā (315)

[BJT Page 108] [\x 108/]

2. Bhummaṭṭhaṃ nāma bhaṇaḍṃ bhumiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ.
Bhummaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati kuddālaṃ vā
piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha [PTS Page 048] [\q 48/]
jātakaṃ kaṭṭhaṃ vā lataṃ vā jindati, āpatti dukkaṭassa. Paṃsuṃ khaṇati vā vyuhati vā
uddharati vā, āpatti dukkaṭassa. Kumhiṃ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. hānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. Attano bhājanagataṃ vā karoti muṭṭhiṃ vā jindati, āpatti pārājikassa.
Suttārūḷhaṃ bhaṇḍaṃ vā pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ vā
veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa.
Koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa. Ghaṃsanto nīharati, āpatti thullaccayassa.
Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappīṃ vā telaṃ vā
madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto
ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā
aparibhogaṃ vā karoti, āpatti dukkaṭassa.

3. Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. Thalaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti
theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.
4. Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā
sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. Ākāsaṭṭhaṃ bhaṇḍaṃ
'avaharissāmī'ti. Theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Gamanaṃ
upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. hānā cāveti, āpatti pārājikassa.

5. Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā pīṭhe vā cīvaravaṃse vā
cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso
pattādhārake'pi. Vehāsaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati
gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa.
hānā cāveti, āpatti pārājikassa.

[BJT Page 110] [\x 110/]
6. [PTS Page 049] [\q 49/] udakaṭṭhaṃ nāma: bhaṇḍaṃ udake nikkhittaṃ hoti
udakaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti
dukkaṭassa nimujjati vā ummujjati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ uppalaṃ vā
padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

7. Nāvā nāma yāya tarati. Nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. Nāvaṭṭhaṃ
bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa.
Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti
pārājikassa. Nāvaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti
dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Bandhanaṃ
moceti, āpatti dukkaṭassa. Bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. Uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti,
āpatti pārājikassa.

8. Yānaṃ nāma mayhaṃ ratho sakaṭaṃ sandamānikā. Yānaṭṭhaṃ nāma: bhaṇḍaṃ yāne
nikkhittaṃ hoti. Yānaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati
gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa.
hānā cāveti, āpatti pārājikassa. Yānaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati
gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa.
hānā cāveti, āpatti pārājikassa.
9. Bhāro nāma sīsabhāro bandhabhāro kaṭībhāro olambako. Sīse bhāraṃ theyyacitto
āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti
pārājikassa. Khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. Kaṭiṃ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṃ theyyacitto āmasati, āpatti
dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe
bhāraṃ theyyacitto bhumiyaṃ nikkhipati, āpatti pārājikassa. Theyyacitto bhumito gaṇhāti,
āpatti pārājikassa.

[BJT Page 112] [\x 112/]

10. Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi
nikkhittaṃ hoti: bhummaṭṭhaṃ phalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Ārāmaṭṭhaṃ bhaṇḍaṃ
[PTS Page 050 [\q 50/] ']avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā,
āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā
cāveti, āpatti pārājikassa. Tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti
dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Ārāmaṃ
abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko
'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārajikassa. Dhammaṃ caranto sāmikaṃ
parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

11. Vihāraṭṭhaṃ nāma: bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ
thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vihāraṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto
dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Vihāraṃ abhiyuñjati, āpatti dukkaṭassa
sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ
nikkhipati, āpatti pārājikassa dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa.
Dhammaṃ caranto parajjati, āpatti thullaccayassa.
12. Khettaṃ nāma yattha pubbannaṃ vā aparannaṃ vā jāyati. Khettaṭṭhaṃ nāma: bhaṇḍaṃ
khette catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ.
Khettaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti
dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti,
āpatti pārājikassa. Tattha jātakaṃ pubbannaṃ vā aparannaṃ vā pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa khettaṃ abhiyuñjati, āpatti dukkaṭassa.
Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ
nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa.
Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ
vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ
payoge āgate, āpatti pārājikassa.
[BJT Page 114] [\x 114/]

13. Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi
ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vatthuṭṭhaṃ
bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa
āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti
pārājikassa. Vatthuṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti
thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārājikassa
dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti,
āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā
vatiṃ vā pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti
thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.

14. Gāmaṭṭhaṃ nāma: bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ
thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Gāmaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto
dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

15. [PTS Page 051] [\q 51/] araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ
araññaṃ. Araññaṭṭhaṃ nāma: bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti:
bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Araññaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti
theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ kaṭṭhaṃ vā
lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto
āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti
pārājikassa.

16. Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati.
Āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Attano
bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ
theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano
bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ jindati, āpatti dukkaṭassa. Mariyādaṃ
jinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti
pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti
thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti
dukkaṭassa.

[BJT Page 116] [\x 116/]

17. Dantaponaṃ nāma chinnaṃ vā acchinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā
cāveti, āpatti pārājikassa.

18. Vanaspati-1. Nāma manussānaṃ pariggahito hoti rukkho paribhogo. Theyyacitto chindati,
pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate āpatti thullaccayassa. Tasmiṃ
pahāre āgate āpatti pārājikassa.

19. Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti. Āpatti pārājikassa. 'Sahabhaṇḍahārakaṃ
nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti,
āpatti pārājikassa. 'Patitaṃ bhaṇḍaṃ gahessāmi'ti pātāpeti, āpatti dukkaṭassa. Patitaṃ
bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti
dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti. Āpatti pārājikassa.

20. Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. 'Dehi me bhaṇḍa'nti vuccamāno 'nāhaṃ
gaṇhāmī'ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa.
[PTS Page 052] [\q 52/] sāmiko 'na mayhaṃ dassatī'ti dhuraṃ nikkhipati, āpatti
pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto
parajjati, āpatti thullaccayassa.

21. Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā
'atra paviṭṭhassa suṅkaṃ gaṇhantu'ti. Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭasa, phandāpeti,
āpatti thullaccayassa. Paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa.
Dutiyaṃ pādaṃ atikkāmeti. Āpatti pārājikassa. Anto suṅkaghāte ṭhino bahi suṅkaghātaṃ
pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.

22. Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ
saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

23. Apadaṃ nāma ahimacchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ
theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti
pārājikassa.

1. Vanappati, machasaṃ

[BJT Page 118] [\x 118/]

24. Dvipadaṃ nāma manussā pakkhajātā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa, ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti paṭhamaṃ pādaṃ
saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

25. Catuppadaṃ nāma hatthi assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti
dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā
nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti,
āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ
saṅkāmeti, āpatti pārājikassa.
26. Bahuppadaṃ nāma vicchikā - satapadi - uccāliṅgapāṇakā. Pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti saṅkāmeti, pade
pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

27. Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati "itthannāmaṃ bhaṇḍaṃ avaharāti" āpatti
dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

28. [PTS Page 053] [\q 53/] onirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ
vā atirekapañcamāsakaṃ vā agghanakaṃ vā theyyacitto āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

29. Saṃvidāvahāro nāma sambāhulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ
pārājikassa.

30. Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā
'tena saṅketena taṃ bhaṇḍaṃ avaharā'ti āpatti dukkaṭassa. Tena saṅkatena taṃ bhaṇḍaṃ
avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ
avaharati, mūlaṭṭhaṭassa anāpatti. Avahārakassa āpatti pārājikassa.

31. Nimittakammaṃ nāma nimittaṃ karoti 'akkhiṃ vā nikhanissāmi bhamukaṃ vā
ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā'ti, āpatti
dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ
nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa
āpatti pārājikassa.

[BJT Page 120] [\x 120/]

32. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ
maññamāno taṃ avaharati, āpatti uhinnaṃ pārājikassa.

33. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ
maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

34. Bhikkhu bhikkhuṃ 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ
maññamano taṃ avaharati, āpatti ubhinnaṃ pārājikassa.

35. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So
aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.

36. Bhikkhu bhikkhuṃ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu:
itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatu' ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti
dukkaṭassa. Avahārako patigaṇhāti, laṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ
avaharati, āpatti sabbesaṃ pārājikassa.

37. Bhikkhu bhikkhuṃ āṇāpeti, "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu,
itannāmo itthannāmaṃ bhaṇḍaṃ avaharatu" ti, āpatti dukkaṭassa. So aññaṃ ānāpeti, āpatti
dukkaṭassa. Avahārako patigaṇhāti āpatti, dukkaṭassa. So taṃ bhaṇḍaṃ avaharati,
mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.

38. Bhikkhu bhikkhuṃ āṇāpeti [PTS Page 054 [\q 54/] ']itthannāmaṃ bhaṇḍaṃ
avaharā'ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ bhaṇḍaṃ
avaharitu'nti. So puna āṇāpeti 'yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa
so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

39. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So
āṇāpetvā vippaṭisārī na sāveti.'Mā avaharī'ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ
pārājikassa.

40. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So
āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'āṇatto ahaṃ tayā'ti taṃ bhaṇḍaṃ avaharati,
mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

[BJT Page 122] [\x 122/]

41. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So
āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

42. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti,
parapariggahitasaññi ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā,
theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti
thullaccayassa. hānā cāveti, āpatti pārājikassa.
43. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: parapariggahitañca hoti,
parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā,
theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti
dukkaṭassa ṭhānā cāveti, āpatti thullaccayassa.

44. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: parapariggahitañca hoti,
parapariggahitasaññī ca, lahuko ca hoti parikkharo māsako vā ūnamāsako vā, theyyacittañca
paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. hānā cāveti,
āpatti dukkaṭassa.

45. Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa: na ca sakasaññi, na ca vissāsagāhī,
na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako [PTS
Page 055] [\q 55/] vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa.
Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.
46. Chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: na ca sakasaññi, na ca
vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako
vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti
dukkaṭassa. hānā cāveti, āpatti thullaccayassa.

47. Chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: - na ca sakasaññi, na ca
vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā,
theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa, phandāpeti, āpatti
dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

[BJT Page 124] [\x 124/]

48. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti,
parapariggahitasaññi vā garuko ca hoti parikkhāro pañcamāsako vā atireka pañcamāsako vā,
theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

49. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti,
parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā,
theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

50. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti,
parapariggahitasaññi ca, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā,
theyayacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

51. Anāpatti sakasaññissa-1. Vissāsagāhe, tāvakālike, petapariggahe, tiricchānagatapariggahe,
paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanaṭṭassa, -2. Ādikammikassāti.

-Adinnādānamhi paṭhamabhāṇavāro niṭṭhito-

1. Sasaññissa. Sī. Mu. 2. Vedanāṭṭassa. Machasaṃ.

[BJT Page 126] [\x 126/]
Vinītavatthu

Uddānagāthā

Rajakehi pañca akkhātā caturo attharaṇehi ca,
Andhakārena ce pañca pañcahāraṇakena cha.

Niruttiyā pañca akkhātā vātehi apare duve,
Asambhinne kusāpāto chantaggena-1. Sahā dasa.

Vighāsehi pañca akkhātā pañca ceva amūlakā
Dubbhikkhe kuramaṃsañca puvasakkhalimodakā.

Saparikkhārathavikaṃ-2. Bhisivaṃsā na nikkhame,
Khādanīyañca vissāsaṃ sasaññāya pare duve.

Satta nāvaharāmāti sattaceva avāharuṃ,
Saṅghassa avaharuṃ satta pupphehi apare duve.

Tayo ca vuttavādino maṇi tīṇi atikkame,
Sukarā ca migā macchā yānaṃ cāpi pavaṭṭhayī.

Duve pesī duve dāru paṃsukūlaṃ duve dakā,
[PTS Page 056] [\q 56/] anupubbavidhānena tadañño na paripūrayi.

Sāvatthiyā caturo muṭṭhi dve vighāsā duve tiṇā,
Saṅghassa bhājayuṃ satta satta ceva asāmikā.

Dārudakaṃ-3. Mattikā dve tiṇāni saṅghassa satta avabhāsiseyyuṃ-4.
Sassāmikaṃ na cāpi nīhareyya hareyya sassāmikaṃ tāvakālikaṃ.

Campā rājagahe ceva vesāliyā ca ajjuko,
Bārāṇasī ca kosambī sāgalā daḷhikena cāti.

1. Tena kho pana samayena jabbaggiyā bhikkhu rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ
avahariṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ
pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe-āpattiṃ tumbhe bhikkhave
āpannā pārājikanti. (1)

2. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ
passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi: kacci nu kho ahaṃ pārājikaṃ āpattiṃ
āpanno'ti. Bhagavato etamattaṃ ārocesi: anāpatti bhikkhu cittuppāde'ti. (2)

1. Jantāgharena. Syā. 2. Thavikā. Machasaṃ. 3. Dārudakā. Syā. 4. Avahāsiseyayaṃ, sīmu. 5.
Assāmikā. Machasaṃ.

[BJT Page 128] [\x 128/]

3. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ
passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa. Āpatti
dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ
passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi, -pe- anāpatti bhikkhu pārājikassa.
Āpatti thullaccayassāti. (4)

5. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ
passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti. (5)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ
passitvā theyyacittaṃ uppādesi. -Pe-theyyacitto āmasi. -Pe- theyyacitto phandāpesi.
-Pe-theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti. (6 - 9)

7. Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi 'rattiṃ
avaharissāmī'ti. So taṃ maññamāno taṃ avahari. -Pe- taṃ maññamāno aññaṃ avahari, -pe-
aññaṃ maññamāno taṃ avahari. -Pe- aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ
ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10 - 13)

8. [PTS Page 057] [\q 57/] tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ
passitvā nimittaṃ akāsi 'rattiṃ avaharissāmī'ti. So taṃ maññamāno attano bhaṇḍaṃ avahari.
Tassa kukkuccaṃ ahosi: -pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti (14)
9. Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ
theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe- theyyacitto khandhaṃ oropesi.
-Pe-khandhe' bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto kaṭiṃ
oropesi. -Pe- kaṭiyā bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto
hatthena aggahesi. -Pe- hatthe bhāraṃ theyyacitto bhumiyaṃ nikkhiti. -Pe-theyyacitto
bhumito aggahesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti (15
- 25)

10. Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi.
Aññataro bhikkhu 'māyi daṃ cīvaraṃ nassi'ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ
pucchi: āvuso mayhaṃ cīvaraṃ kena avahaṭanti. So evamāha' mayā avahaṭanti. So taṃ ādiyi.
'Assamaṇosi tva'nti. Tassa kukkuccaṃ ahosi. -Pe-bhagavato etamatthaṃ ārocesi. Kiñcitto tvaṃ
bhikkhu?Ti. 'Niruttipatho ahaṃ bhagavā'ti. Anāpatti bhikkhu niruttipathe'ti. (26)

[BJT Page 130] [\x 130/]

11. Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā -pe- pīṭhe
nisīdanaṃ nikkhipitvā -pe- heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro
bhikkhu 'māyaṃ patto nassī'ti. Paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi: 'āvuso
mayhaṃ patto kena avahaṭo'ti. So evamāha: 'mayā avahaṭo'ti. So taṃ ādisi 'assamaṇo'si
tva'nti. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu niruttipathe" ti. (27-29)

12. Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi.
Aññatarā bhikkhunī 'māyidaṃ cīvaraṃ tassī'ti pāṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ
pucchi: 'ayye mayhaṃ cīvaraṃ kena avahaṭa'nti. Sā evamāha: 'mayā avahaṭa'nti. Sā taṃ ādisi
'assamaṇī'si tva'nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ
etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato
etamatthaṃ ārocesuṃ. "Anāpatti bhikkhave niruttipathe" ti. (30)

13. [PTS Page 058] [\q 58/] tena kho pana samayena aññataro bhikkhu
vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā 'sāmikānaṃ dassāmi'ti aggahesi. Sāmikā taṃ
bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-kiñcitto tvaṃ bhikkhu'ti.
'Atheyyacitto ahaṃ bhagavā'ti. "Anāpatti bhikkhu atheyyacittassā"ti. (31)

14. Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ 'pure
sāmikā passantī'ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti.
Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

15. Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ
aggahesi. Tasmiṃ ca sarīre peto adhivattho hoti. Atha kho so peto taṃ bhikkhuṃ etadavoca:
"mā bhante mayhaṃ sāṭakaṃ aggahesī"ti. So bhikkhu anādiyanto agamāsi. Atha kho taṃ
sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu
vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati-1. Tassa kukkuccaṃ
ahosi -pe-"anāpatti bhikkhu pārājikassa. Na ca bhikkhave abhinne sarīre paṃsukūlaṃ
gahetabbaṃ. Yo gaṇheyya, āpatti dukkaṭassā"ti. (33)
16. Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto
kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (34)

1. Paripaṭi, katthaci.

[BJT Page 132] [\x 132/]

17. Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno
antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ
etadavoca: "kissa me tvaṃ āvuso ānanda, antaravāsakaṃ nivāsesī"ti. "Sakasaññī ahaṃ
āvuso"ti. Bhagavato etamatthaṃ ārocesuṃ-pe- "anāpatti bhikkhave sakasaññissā"ti. (35)

18. Tena kho pana samayena sambahulā bhikkhu gijjhakūṭā pabbatā orohantā sīhavighāsaṃ
passitvā pavāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkave
sīhavighāse" ti. (36)

19. Tena kho pana samayena sambahulā bhikkhu gijjhakuṭā pabbatā orohantā
vyagghavighāsaṃ passitvā -pe- dīpivighāsaṃ passitvā -pe- taracchavighāsaṃ passitvā -pe-
kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti
bhikkhave tiracchānagatapariggahe" ti. (37 - 40)

20. [PTS Page 059] [\q 59/] tena kho pana samayena aññataro bhikkhu saṅghassa odane
bhājiyamāne "aparassa bhāgaṃ dehī"ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe-
"anāpatti bhikkhu pārājikassa. Āpatti sampajānamusāvāde pācittiyassā"ti. (41)

21. Tena kho pana samayena aññataro bhikkhu saṅghassa khādaniye bhājiyamāne
-pe-saṅghassa pūve bhājiyamāne -pe- saṅghassa ucchumhi bhājiyamāne -pe- saṅghassa
timbarūsake bhājiyamāne "aparassa bhāgaṃ dehi"ti amūlakaṃ aggahesi. Tassa kukkaccaṃ
ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (42-45)

22. Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā
pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (46)

23. Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnāgharaṃ pavisitvā pattapūraṃ
maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (47)

24. Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā
pattapūraṃ pūvaṃ theyyacitto avahari -pe- pattapūrā sakkhaliyo theyyacitto avahari
-pe-pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (48-50)

[BJT Page 134] [\x 134/]

25. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ ākāsi:
"rattiṃ avaharissāmī"ti. So taṃ maññamāno taṃ avahari -pe- taṃ maññamāno aññaṃ avahari
-pe-aññaṃ maññamāno taṃ avahari -pe- aññaṃ maññamāno aññaṃ avahari -pe- tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (51-54)

26. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi.
"Rattiṃ avaharissāmī"ti. So taṃ maññāmāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ
ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (55)

27. Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā ito gaṇhanto
pārājiko bhavissāmiti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi
-pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (56)

28. Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari. Tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (57)

29. Tena kho pana samayena aññataro bhikkhu cīvaravaṃse [PTS Page 060] [\q 60/]
cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (58)

30. Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā ito nikkhamanto
pārājiko bhavissāmīti vihārā na nikkhami. Bhikkhū bhagavato etamattaṃ ārocesuṃ
-pe-"nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassā"ti.
(59)

31. Tena kho pana samayena dve bhikkhu sahāyakā honti, eko bhikkhu gāmaṃ piṇḍāya
pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaṃ gahetvā tassa
vissasanto paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi.
Bhagavato etamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Vissāsagāhī ahaṃ bhagavā"ti.
"Anāpatti bhikkhu vissāsagāhe"ti. (60)

32. Tena kho samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa khādanīye
bhājiyamāne sabbesaṃ paṭiviṃsā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa
bhikkhuno paṭiviṃsaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si
tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "kiñcitto tvaṃ bhikkhū'ti
sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (61)

[BJT Page 136] [\x 136/]

33. Tena kho pana samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa
khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviṃso
āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā
taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-
"kiñcitto tvaṃ bhikkhu?"Ti "sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti.
(62)

34. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu.
Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu.
Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuññiṃsu. Sāmikā te bhikkhū codesuṃ:
"assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ -pe-
"kiñcittā tumhe bhikkhave?"Ti "paṃsukūlasaññino mayaṃ bhagavā"ti. "Anāpatti bhikkhave
paṃsukūlasaññissā"ti. (63)

35. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe-
tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake [PTS Page 061] [\q
61/] ocinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā
sāmiko passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggāhāpetvā
paribhuñjiṃsu. Sāmikā te bhikkhu codesu: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi.
-Pe-"anāpatti bhikkhave paṃsukūlasaññāssā"ti. (64-69)
36. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu.
Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu.
Bhikkhu "pure sāmikā passanti"ti theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ
"assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe- "āpattiṃ tumhe bhikkhave āpannā
pārājika"nti. (70)

37. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe-
tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake ocinitvā bhaṇḍikaṃ
ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ
pātetvā palāyiṃsu. Bhikkhu "pure sāmikā passantī" theyyacittā paribhuñjiṃsu. Sāmikā te
bhikkhu codesuṃ "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"āpattiṃ tumhe
bhikkhave āpannā pārājika"nti. (71-76)
38. Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari -pe-
saṅghassa jambuṃ -pe - saṅghassa labujaṃ -pe- saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ
-pesaṅghassa ucchuṃ -pe- saṅghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ
ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (77-83)

[BJT Page 138] [\x 138/]

39. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ
pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (84)

40. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphāni ocinitvā
pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti (85)

41. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ
etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti. So gantvā ekaṃ sāṭakaṃ
āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ
ahosi. -Pe- anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemi'ti vattabbo. Yo
vadeyya āpatti dukkaṭassā"ti. (86)

42. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhū taṃ
bhikkhuṃ etadavoca: "āvuso mayhaṃ upaṭṭhākakulaṃ vutto vajjehī"ti. So gantvā
yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji. Ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ
codesi: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na
ca bhikkhave 'vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (87)

43. Tena kho pana samayena aññataro bhikkhu gāmakaṃ [PTS Page 062] [\q 62/]
gacchanto aññataraṃ bhikkhuṃ etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti.
So'pi evamāha: "vutto vajjehī"ti. So gantvā āḷhakaṃ sappiṃ, tulaṃ guḷaṃ, doṇaṃ, taṇḍulaṃ,
āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi; "assamaṇo'si tvā'nti. Tassa kukkuccaṃ
ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemī'ti vattabbo. 'Na ca
vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (88)

44. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena
bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ
passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ
atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū?" Ti. "Nāhaṃ
bhagavā jānāmī"ti. Anāpatti bhikkhu ajānantassāti. (89)

[BJT Page 140] [\x 140/]

45. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena
bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ
passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso
suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca: "āhara me bhante bhaṇḍikaṃ. Nāhaṃ
akallako"ti. Kissa pana tvaṃ āvuso evarūpaṃ akāsīti. Atha kho so puriso tassa bhikkhuno
etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu ajānantassā"ti. (90)

46. Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggapaṭipanno
hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ
maṇiṃ tassa bhikkhuno adāsi. Imaṃ bhante maṇiṃ suṅkaṭṭhānaṃ atikkāmehīti. Atha kho so
bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (91)

47. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ-1. Sūkaraṃ kāruññena muñci.
Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Kāruññādhippāyo ahaṃ bhagavā"ti.
"Anāpatti bhikkhu kāruññādhippāyassā"ti. (92)

48. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ "pure sāmikā
passantī" ti theyyacitto muñci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
pārājika"nti. (93)

49. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ migaṃ kāruññena muñci -pe-
pāse baddhaṃ migaṃ 'pure sāmikā passāntī"ti theyyacitto muñci -pe- [PTS Page 063] [\q
63/] kumine baddhe macche kāruññena muñci. -Pe- kumine baddhe macche 'pure
sāmikā passantī'ti. Theyyacitto muñci, tassa kukkuccaṃ ahosi. -Pe-"āpattiṃ tvaṃ bhikkhū
āpanno pārājika"nti. (94-97)

50. Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā "ito gaṇhanto
pārājiko bhavissāmī"ti atikkamitvā pavaṭṭetvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ
tvaṃ bhikkhū āpanno pārājika"nti. (98)

51. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "sāmikānaṃ
dassāmī" ti aggahesi. Sāmikā taṃ bhikkhū codesuṃ; "assamaṇo'si tva'nti. Tassa kukkuccaṃ
ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (99)

52. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "pure sāmikā
passantī"ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (100)

1. Khandhaṃ - machasaṃ
[BJT Page 142] [\x 142/]

53. Tena kho pana samayena manussā uempaṃṃ bandhitvā aciravatiyā nadiyā osādenti. -1.
"Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ.
Sāmikā te bhikkhu codesuṃ "assamaṇattha tumhe'ti" tesaṃ kukkuccaṃ ahosi -pe- anāpatti
bhikkhave paṃsukūlasaññissā'ti. (101)

54. Tena kho pana samayena manussāuempaṃtvā aciravatiyā nadiyā osādenti. Bandhane
chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhu "pure sāmikā passantī"ti theyyacittā
uttāresuṃ. Sāmikā te bhikkhu codesuṃ: "assamaṇattha tumhe'-2. Ti" tesaṃ kukkuccaṃ ahosi
-pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (102)

55. Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi.
Aññataro bhikkhu paṃsukūlasaññi aggahesi. Atha kho so gopālako taṃ bhikkhuṃ codesi:
"assamaṇo'si tva,nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu paṃsukūlasaññissā"ti.
(103)

56. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato
muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu sāmikānaṃ dassāmiti aggahesi. Sāmikā taṃ
bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
atheyyacittassā"ti. (104)

57. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato
muttaṃ sāṭakaṃ pāde laggaṃ [PTS Page 064] [\q 64/] hoti. So bhikkhu "pure sāmikā
passantī" ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa
kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (105)
58. Tena kho pana samayena aññataro bhikkhu sappikumhiṃ passitvā thokaṃ thokaṃ-3.
Paribhuñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti.
(106)

59. Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu. "Bhaṇḍaṃ
avaharissamā"ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu: "na mayaṃ pārājikā. Yo avahaṭo so
pārājiko"ti. Bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ tumhe bhikkhave āpannā
pārājika"nti. (107)

60. Tena kho pana samayena sambahulā bhikkhu saṃvidahitvā bhaṇḍaṃ avaharitvā
bhājesuṃ. Tehi bhājiyamāne ekamekassa paṭiviṃso na pañcamāsako pūri. Te evamāhaṃsu.
"Na mayaṃ pārājikā"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "āpattiṃ tumhe bhikkhave
āpannā pārājika"nti. (108)

1. Osārenti, machasaṃ syā. 2. Assamaṇattha, machasaṃ syā. 3. Thokathokaṃ - machasaṃ

[BJT Page 144] [\x 144/]

61. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa
taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhū
āpanno pārājika"nti. (109)

62. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa
muggamuṭṭhiṃ -pe- māsamuṭṭhiṃ -pe-tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ
ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (110-112)

63. Tena kho pana samayena sāvatthiyā andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā
sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu.
Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti
bhikkhave paṃsukūlasaññissā"ti. (113)

64. Tena kho pana samayena sāvatthiyā andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā
sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu.
Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti
bhikkhave paṃsukūlasaññissā"ti. (114)

65. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūnaṃ-2. Tiṇaṃ
pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (115)

66. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā-3
pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (116)

67. [PTS Page 065] [\q 65/] tena kho pana samayena āgantukā bhikkhū saṅghassa
ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhu te bhikkhū codesuṃ: "assamaṇattha
tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "kiñcittā tumhe
bhikkhave?Ti "paribhogatthā. -4. Mayaṃ bhagavā'ti. "Anāpatti bhikkhave paribhogatthāyā"ti.
(117)
68. Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ -pe-saṅghassa labujaṃ -pe-
saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ -pe- saṅghassa ucchuṃ -pe- saṅghassa
timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ: "assamaṇattha
tumhe"ti. Tesaṃ kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhave paribhogatthāyā"ti. (118-123)

69. Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū 'gopetuṃ
ime issarā, nayime dātu'nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ
-pe- "anāpatti bhikkhave gopakassa dāne"ti. (124)

1. Pariggahāpetvā, 2. Lūnaṃ, machasaṃ. 3. Lāvitvā, sī. Mu. 4. Paribhogatthāya, - machasaṃ,
syā.

[BJT Page 146] [\x 146/]

70. Tena kho pana samayena jambupālakā -pe- labujapālakā -pe-panasapālakā -pe-
tālapakkapālakā -pe- ucchupālakā -pe-timbarūsakapālakā bhikkhūnaṃ timbarūsake denti.
Bhikkhū "gopetuṃ ime issarā, nayime dātu"nti kukkuccāyantā na patigaṇhanti. Bhagavato
etamatthaṃ ārocesuṃ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (125-130)

71. Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano
vihārassa kuḍḍaṃ upatthambhesi. Bhikkhu taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva"nti.
Tassa kukkuccaṃ ahosi. Bhagavato ekamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhu'ti.
'Tāvakāliko ahaṃ bhagavā'ti, "anāpatti bhikkhu tāvakālike"ti. (131)

72. Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari. -Pe-
saṅghassa mattikaṃ theyyacitto avahari. -Pe- saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari.
Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (132-134)

73. Tena kho pana samayena aññataro bhikkhu saṅghassa puñcajakitaṃ tiṇaṃ theyyacitto
jhāpesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (135)

74. Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari. Tassa
kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (136)
75. Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ -pe-saṅghassa bhisiṃ
-pe-saṅghassa bimbohanaṃ -pe- saṅghassa kavāṭaṃ -pe-saṅghassa alokasandhiṃ
-pe-saṅghassa gopānasiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (137-142)

76. Tena kho pana samayena bhikkhū aññatarassa upāsakassa [PTS Page 066] [\q 66/]
vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati
vipāceti: "kathaṃ hi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjassantī"ti.
Bhagavato etamatthaṃ ārocesuṃ -pe- "na bhikkhave aññatra paribhogo aññatra
paribhuñjitabbo, yo paribhuñjeyya āpatti dukkaṭassā"ti. (143)

77. Tena kho pana samayena bhikkhu uposathaggampi sannisajjampi harituṃ kukkuccāyantā
chamāyaṃ nisīdanti. Gattāni'pi cīvarāni'pi paṃsukitāni honti. Bhagavato etamatthaṃ
ārocesuṃ -pe"anujānāmi bhikkhave tāvakālikaṃ haritu"nti. (144)

[BJT Page 148] [\x 148/]

78. Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsikā-1. Bhikkhunī
thullanandāya bhikkhunīyā upaṭṭhakakulaṃ gantvā "ayyā icchati tekaṭulayāguṃ pātu"nti
pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇī'si tva"nti. Tassā
kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo
bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anāpatti
bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (145)

79. Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsikā bhikkhunī
thullanandāya bhikkhunīyā upaṭṭhākakulaṃ gantvā "ayyā icchati madhugoḷakaṃ
khāditu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇisi tva"nti.
Tassā kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde
pācittiyassā"ti. (146)

80. Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve
dārakā honti putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca:
"imaṃ bhante okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa
ācikkheyyāsiti. -2. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti
pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena
kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ
ānandaṃ etadavoca: "ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vā"ti.
"Putto kho āvuso pituno dāyajjo"ti. Ayaṃ "ayyo ajjuko ambhākaṃ sāpateyyaṃ ambhākaṃ
methunakassa ācikkhī"ti. "Assamaṇo āvuso āyasmā ajjuko"ti. Atha kho ajjuko āyasmantaṃ
ānandaṃ etadavoca: "dehi me āvuso ānanda vinicchaya"nti. Tena [PTS Page 067] [\q 67/]
kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā
upāli āyasmantaṃ ānandaṃ etadavoca: "yo nu kho āvuso ānanda sāmikena 'imaṃ okāsaṃ
itthannāmassa ācikkhā'ti-3. Vutto tassa ācikkhati" kiṃ so āpajjatī'ti. "Na bhante kiñci āpajjati,
antamaso dukkaṭamattampī"ti. "Ayaṃ āvuso āyasmā ajjuko sāmikena 'imaṃ okāsaṃ
itthannāmassa ācikkhā'ti vutto tassa ācikkhati. -4. Anāpatti āvuso āyasmato ajjukassā"ti. (147)

1. Antevāsinī. Machasaṃ. 2. Ācikkheyyāsī. Sokālamakāsini sya. 3. Ācikkhāhīti syā 4. Ācikkhi,
sīmu.

[BJT Page 150] [\x 150/]

81. Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindivacchassa upaṭṭhākakulaṃ corehi
upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindivaccho te dārake iddhiyā
ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā "ayyassāyaṃ pilindivacchassa
iddhānubhāvo"ti āyasmante pilindivacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyanti
vipācenti: "kathaṃ hi nāma āyasmā pilindivaccho corehi nīte dārake ānessatī"ti. Bhagavato
etamatthaṃ ārocesuṃ. -Pe- "anāpatti bhikkhave iddhimato -1. Iddhivisayeti. (146)

82. Tena kho pana samayena dve bhikkhu sahāyakā honti paṇḍuko ca kapilo ca. Eko
gāmake viharati eko kosombiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa
antarā magge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So
bhikkhu "sāmikānaṃ dassāmi"ti aggahesi. Sāmikā taṃ bhikkhu codesuṃ: "assamaṇo'si tva'nti.
Taṃ uttiṇṇaṃ aññatarā -2. Gopālikā passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ
patisevā"ti. So 'pakatiyā pahaṃ assamaṇo'ti-3. ' Tassā methunaṃ dhammaṃ patisevitvā
kosambiṃ gantāva bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ.
. . Anāpatti bhikkhave adinnādāne pārājikassa, āpatti methunadhammasamāyoge
pārājikassā" ti. (149)

83. Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu
anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca:
"assamaṇo ahaṃ bhante vibbhamissāmī"ti. "Kiṃ tayā āvuso kata"nti? So tamatthaṃ ārocesi.
Āharāpetvā agghāpesi. Taṃ agghāpente na pañcamāsako agghi-4. . . "Anāpatti āvuso
pārājikassā"ti dhammakathaṃ akāsi. So bhikkhu abhiramīti. -5. (150)

-Dutiyapārājikaṃ samattaṃ-

1. Iddhimantassa. Machasaṃ. Iddhimassa. Syā 2. Ūnaṃ machasaṃ. 3. Assamaṇosmitī sīmu.
4. Agghāpentaṃ na pañcamāsake agghapeti. Machasaṃ. 5. Abhiramatīti. Machasaṃ
[BJT Page 152] [\x 152/]

2. 3.
[PTS Page 068] [\q 68/] tatiyapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho
pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya
vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā
vaṇṇaṃ bhāsati.
2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaṃ bhikkhave addhamāsaṃ patisallīyituṃ,
nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaṃ bhante"ti
kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū'dha koci bhagavantaṃ upasaṅkamati aññatra
ekena piṇḍapātanīhārakena.

3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati,
asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"te
anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti.

4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā
daharo yuvā maṇḍanakajātiko sīsaṃ nahāto abhikuṇapena vā kakkurakuṇapena vā
manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te
bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti,
aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ
vadenti: - "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti.

5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā
voropetvā lohitakaṃ asiṃ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho
migalaṇḍikassa samaṇakuttakassa lohitakaṃ asiṃ-2. Dhovantassa ahudeva kukkuccaṃ ahu
vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me [PTS Page
069] [\q 69/] suladdhaṃ, bahuṃ vata mayā apuññaṃ pasutaṃ yo'haṃ bhikkhu sīlavante
kalyāṇadhamme jīvitā voropesi"nti.

6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ
samaṇakuttakaṃ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te
sappurisa, bahuṃ tayā sappurisa, puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī"ti.

1. Paṭissuṇitvā machasaṃ. 2. Taṃ asiṃ. Machasaṃ
[BJT Page 154] [\x 154/]

7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaṃ kira me, bahuṃ kira
mayā puññaṃ pasutaṃ, atiṇṇe kirāhaṃ tāremi" ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ
pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti: "ko atiṇṇo kaṃ tāremi"ti. Tattha ye te
bhikkhu avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ. Hoti chambhitattaṃ. Hoti
lomahaṃso. Ye pana te bhikkhu vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ. Na hoti
chambhitattaṃ. Na hoti lomahaṃso.

8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve'pi
bhikkhū ekāhena jīvitā voropesi, tayo'pi bhikkhū ekāhena jīvitā voropesi, cattāro'pi bhikkhu
ekāhena jīvitā voropesi, pañca'pi bhikkhu ekāhena jīvitā voropesi, dasa'pi bhikkhu ekāhena
jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiṃsampi bhikkhu ekāhena jīvitā
voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā
voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ
ānandaṃ āmantesi: "kiṃ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

10. "Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti,
asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa
asubhasamāpattiyā vaṇṇaṃvaṇṇaṃca bhante bhikkhū bhagavā kho anekapariyāyena
asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa
ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"ti. Te anekākāravokāraṃ
asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti
jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto
ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya
harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [PTS Page 070] [\q 70/]
aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā
voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: "sādhu no āvuso
jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī"ti. Atha kho bhante migalaṇḍiko
samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi -pe-
saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaṃ pariyāyaṃ
ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāyaṃ saṇṭhaheyyā"ti.

11. "Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ
santipātehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū
vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ santipātetvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito bhante bhikkhusaṅgho,
yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

[BJT Page 156] [\x 156/]

12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane
nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi
bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave
gimbhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso
antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato
santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale
dhamme ṭhānaso antaradhāpeti vūpasameti.

13. Kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇito
ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso
antaradhāpeti vūpasameti?

14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato ca
assasati, sato passasati: -

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passāmīti
pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ
passasāmīti pajānāti, sabbakāyapaṭisaṃvedi assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī
[PTS Page 071] [\q 71/] passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati, pīti paṭisaṃvedi passasissāmīti sikkhati,
sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati,
cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmiti
sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī
passasissāmīti sikkhati, abhippamodayaṃ cittaṃ -pe- samādahaṃ cittaṃ -pe-vimocayaṃ cittaṃ
-pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī
assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho
bhikkhave ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho
ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.

[BJT Page 158] [\x 158/]

15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā
bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti.
Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaṃ upasaṅkamitvā evaṃ
vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. "Saccaṃ
bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaṃ bhikkhave tesaṃ bhikkhūnaṃ
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te
bhikkhave bhikkhu attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti,
migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti: "sādhu no āvuso jīvitā
voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
-pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa
pariyeseyya, ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti
dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho
chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "sace kho so [PTS Page 072] [\q 72/] āvuso
upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ āvuso tassa upāsakassa
maraṇavaṇṇaṃ saṃvaṇṇemā" ti.

2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ
upāsakaṃ etadavocuṃ: "tvaṃ kho'si upāsaka, katakalayyāṇo katakusalo katabhīruttāno
akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ. Kiṃ tuyhiminā
pāpakena dujjīvitena, mataṃ te jīvitā seyyo. Ito tvaṃ kālakato kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito
samaṅgībhuto paricāressasī"ti.
3. Atha kho so upāsako "saccaṃ kho ayyā āhaṃsu. Ahaṃ hi katakalyāṇo katakusalo
katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā
pāpaṃ. Kiṃ mayhaminā pāpakena dujjīvitena, mataṃ me jīvitā seyyo. Ito ahaṃ kālakato
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmi. Tattha dibbehi pañcahi
kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni
bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni
pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato
asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva
ābādhena kālamakāsi.

1. Vadanti. Machasaṃ. 2. Loke uppajjassati. Katthaci.

[BJT Page 160] [\x 160/]

4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā
musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto
kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ.
Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto
imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa
maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito"ti.

5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā
dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino
sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ
brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ
sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito"ti.

6. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te
bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma jabbaggiyā bhikkhu
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī"ti.

7. Atha [PTS Page 073] [\q 73/] kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
chabbaggiye bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ
saṃvaṇṇayitthā"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaṃ
moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi
nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha. Netaṃ moghapurisā
appasannānaṃ vā pasādāya" -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
-

"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa
pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa
kiṃ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo
anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya, ayampī
pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti - jānanto saṃjānanto cecca abhivitaritvā vītikkamo.

1. Sūlaṃ vā ladaḍaṃ vā - syā.

[BJT Page 162] [\x 162/]

Manussaviggaho nāma: yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ
viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti - asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ-1. Vā pāsāṇaṃ vā
satthaṃ vā visaṃ vā rajjuṃ vā

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā
kālaṃ karohīti.

Ambho purisāti - ālapanādhivacanametaṃ ambho purisāti.

Kiṃ tuyhiminā pāpakena dujjivitenāti - pāpakaṃ nāma jīvitaṃ: aḍḍhānaṃ jīvitaṃ upādāya
daḷiddānaṃ jīvitaṃ pāpakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ,
devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ [PTS Page 074] [\q 74/] pāpakaṃ.
Dujjīvitaṃ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa
nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā
seyyāti.
Iti cittamanoti - yañcittaṃ taṃ mano, yaṃ mano taṃ cittaṃ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati: 'ito
tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha
dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī'ti. -2.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā
kālaṃ karohi, sobbhe vā narake vā papāte vā papatā'ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva
bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena
vuccati pārājiko hotīti.

1. Lagulaṃ, sīhme. 2. Parivāressatīti. Sīmu.

[BJT Page 164] [\x 164/]

Asaṃvāsoti - saṃvāso nāma: ekaṃ kammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So
tena saddhiṃ natthi tena vuccati asaṃvāso'ti.

(Nayamātikā)

1. Sāmaṃ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena
dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena
saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dutena saṃvaṇṇeti, lekhāya
saṃvaṇṇeti, opātaṃ, apassenaṃ upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro,
gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī,
saṃketakammaṃ, nimittakammanti.

2. Sāmanti - sayaṃ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaṃ vijjha, evaṃ pahara, evaṃ ghātehī"ti.

4. [PTS Page 075] [\q 75/] bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti,
āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

5. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so taṃ
maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

6. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaṃ
maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

7. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaṃ
maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

8. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu:
itthannāmo itthannāmaṃ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti
dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti,
āpatti sabbesaṃ pārājikassa.

[BJT Page 166] [\x 166/]

9. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu:
itthannāmo itthannāmaṃ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti
dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa
anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

10. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā
puna paccāgacchati 'nāhaṃ sakkomi taṃ jīvitaṃ voropetu'nti. So puna āṇāpeti: "yadā sakkosi
tadā taṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ
pārājikassa.

11. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa so
āṇāpetvā vippaṭisārī na sāveti 'mā ghātehi'ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ
pārājikassa.

12. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa; so
'āṇāpetvā vippaṭisārī sāveti 'mā ghātehī'ti, so 'āṇatto ahaṃ tayā'ti taṃ jīvitā voropeti,
mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

13. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So
āṇāpetvā vippaṭisārī sāveti: 'mā ghātehi'ti, so 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho
arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi
ullapati: [PTS Page 076] [\q 76/] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho
rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

15. Kāyena saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: "yo evaṃ marati so dhanaṃ vā labhati
yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

16. Vācāya saṃvaṇṇeti nāma: vācāya bhaṇati: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ
vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 168] [\x 168/]

17. Kāyena vācāya saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: vācāya ca bhaṇati, "yo evaṃ
marati. So dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya
saṃvaṇṇanāya ' marissāmīti' dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati,
āpatti pārājikassa.

18. Dūtena saṃvaṇṇeti nāma: dūtassa sāsanaṃ āroceti: "yo evaṃ marati so dhanaṃ vā labhati
yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā
'marissāmi'ti, dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

19. Lekhāya saṃvaṇṇeti nāma: lekhaṃ jindati "yo evaṃ marati so dhanaṃ vā labhati yasaṃ
vā labhati saggaṃ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaṃ passitvā
'marissāmi' ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

20. Opātaṃ nāma: manussaṃ uddissa opātaṃ khaṇati 'papatitvā marissatī'ti, āpatti
dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti
pārājikassa. Anodissa opātaṃ khaṇati 'yo koci papatitvā marissatī'ti, āpatti dukkaṭassa.
Manusso tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti
thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho
vā tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa,
marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papata'ti, āpatti dukkaṭassa; papatite
dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

21. Apassenaṃ nāma: apassene satthaṃ vā ṭhapeti, visena vā makkheti, dubbalaṃ vā karoti,
sobbhe vā narake vā papāte vā ṭhapeti 'papatitvā marissatī'ti, āpatti dukkaṭassa; satthena vā
visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [PTS Page 077] [\q
77/] marati, āpatti pārājikassa.

22. Upanikkhipanaṃ nāma: asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā
visaṃ vā rajjuṃ vā upanikkhipati 'iminā marissatī'ti, āpatti dukkaṭassa; tena marissāmīti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

23. Bhessajjaṃ nāma: sappīṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti 'imaṃ
sāyitvā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite dukkhā vedanā uppajjati, āpatti
thullaccayassa; marati, āpatti pārājikassa.

24. Rūpūpahāro nāma: amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ "imaṃ passitvā
uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ passitvā uttasati, āpatti thullaccayassa; marati,
āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati-1. 'Imaṃ passitvā alābhakena sussitvā
marissatī'ti, āpatti dukkaṭassa; taṃ passitvā alābhakena sussati, āpatti thullaccayassa; marati,
āpatti pārājikassa.

1. Pemanīyaṃ hadayaṅgamaṃ. Syā.

[BJT Page 170] [\x 170/]

25. Saddupahāro nāma: amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ 'imaṃ sutvā
uttasitvā marissati'ti, āpatti dukkaṭassa, taṃ sutvā uttasati, āpatti thullaccayassa; marati,
āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ 'imaṃ sutvā
alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ sutvā alābhakena sussati, āpatti
thullaccayassa; marati, āpatti pārājikassa.

26. Gandhūpahāro nāma: amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ
ghāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ ghāyite jegucchatā
pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.
Manāpikaṃ gandhaṃ upasaṃharati 'imaṃ ghāyitvā alābhakena sussitvā marissatī'ti. Āpatti
dukkaṭassa; taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

27. Rasūpahāro nāma: amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ sāyitvā
jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite jeguccatā pāṭikulyatā
dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rasaṃ
upasaṃharati, imaṃ sāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ sāyitvā
alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

28. Phoṭṭhabbūpahāro nāma: amanāpikaṃ [PTS Page 078] [\q 78/] phoṭṭhabbaṃ
upasaṃharati dukkhasamphassaṃ kharasamphassaṃ 'iminā phuṭṭho marissatī'ti āpatti
dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti
pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati, sukhasamphassaṃ mudusamphassaṃ
"iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho
alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.
29. Dhammūpahāro nāma: nerayikassa nirayakathaṃ katheti "imaṃ sutvā uttasitvā
marissatī"ti, āpatti dukkaṭassa; taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti
pārājikassa. Kalyāṇakammassa saggakathaṃ katheti "imaṃ sutvā adhimutto marissatī"ti.
Āpatti dukkaṭassa; taṃ sutvā adhimutto "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti
thullaccayassa; āpatti pārājikassa.

30. Ācikkhanā nāma: puṭṭho bhaṇati evaṃ marassu"yo evaṃ marati, so dhanaṃ vā labhati,
yasaṃ vā labhati, saggaṃ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

31. Anusāsanī nāma: apuṭṭho bhaṇati evaṃ marassu "yo evaṃ marati, so dhanaṃ vā labhati,
yasaṃ vā labhati, saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 172] [\x 172/]
32. Saṅketakammaṃ nāma: saṅketaṃ karoti: "purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā
vā tena saṅketena taṃ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taṃ jīvitā
voropeti, āpatti ubhinnaṃ pārājikassa; taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti,
mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

33. Nimittakammaṃ nāma: nimittaṃ karoti "akkhiṃ vā nikhaṇissāmi bhamukaṃ vā
ukkhipssāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehī"ti, āpatti dukkaṭassa;
tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ nimittaṃ pure vā pacchā
vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa
vedanaṭṭassa-1. Ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.
1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.
[BJT Page 174] [\x 174/]

Vinītavatthu.

Uddānagāthā.

[PTS Page 079] [\q 79/] saṃvaṇṇanā nisīdanto mūsalodukkhalena ca,
Buḍḍhapabbajitā satta-1. Laggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo
Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaṃ natthu ca sambāho nahāpanabbhañjanena ca,
Uṭṭhāpento nipātento annapānena maraṇaṃ

Jāragabbho sapattī ca mātā puttaṃ ubho vadhi,
Ubho na mīyare maddā tāpaṃ vañjhā vijāyinī.

Patodaṃ niggaho yakkho vālayakkhañca pāhinī,
Taṃ maññamāno pahari saggañca nirayaṃ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo,
Mā kilamesi na tuyhaṃ takkaṃ sovīrakena cāti.

1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena
maraṇavaṇṇaṃ saṃvaṇṇesuṃ, so bhikkhu kālamakāsi, tesaṃ kukkuccaṃ ahosi, "kacci nū
kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ
ārocesuṃ -pe- "āpattiṃ tumhe bhikkhave āpannā pārājikanti. " (1)

2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaṃ
dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ. Yo nisīdeyya, āpatti
dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento
musale ussite ekaṃ mūsalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa
matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhūti?"
Asañcicca ahaṃ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento
udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi, aññataraṃ dārakaṃ ottharitvā māresi. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)

1. Buḍḍhapabbajitābhisanno. Machasaṃ

[BJT Page 176] [\x 176/]

5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ
etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti piṭṭhiyaṃ gahetvā panāmesi. So
papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto [PTS Page 080] [\q 80/] tvaṃ
bhikkhū"?Ti "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na
maraṇādhippāyassā"ti. (5)

6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ
etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā
panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (6)

7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ
etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā
panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
pārājikassa, āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ
hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So
bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na
maraṇādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ
hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ
maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (9)

10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ
hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ
maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
pārājikassa, āpatti thullaccayassā"ti. (10)

11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā
paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhu kālamakaṃsu. Tassa
kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Nāhaṃ bhagavā jānāmī"ti. "Anāpatti
bhikkhu ajānantassā"ti. (11)

12. Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno
visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti?
"Vīmaṃsādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti.
(12)

[BJT Page 178] [\x 178/]

13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuṃ [PTS Page 081] [\q 81/]
karonti, aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi, uparimena bhikkhunā duggahitā
silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ
ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuṃ karonti. Aññataro bhikkhu
heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno
matthake silaṃ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ
bhikkhu āpanno pārājika"nti. (14)

15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
pārājikassa, āpatti thullaccayassā"ti. (15)

16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro
bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā
heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ
ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16)
17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro
bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa
bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena
kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

18. Tena kho pana samayena ālavakā bhikkhu navakammaṃ karonti. Aññataro bhikkhu
heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno
matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
asañciccā" ti. (19)

19. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu
heṭṭhā hutvā vāsiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno
matthake vāsiṃ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana
samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti -pe- bhikkhu
pārājikassa, āpatti thullaccayassā"ti. (20-21)

20. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti, aññataro bhikkhu
heṭṭhā hutvā gopānasiṃ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa
bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu asañciccā"ti. (22)

1. Ālavikā. Syā.

[BJT Page 180] [\x 180/]

21. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu
heṭṭhao hutvā gopānasiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa
bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena
kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34)
22. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti.
Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So
tatraṭṭhito khandhanto paripatitvā kālamakāsi. [PTS Page 082] [\q 82/] tassa kukkuccaṃ
ahosi -pe-"kiñcitto tvaṃ bhikkhū?Ti" "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu
na maraṇādhippāyassā"ti. (25)

23. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti.
Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhūṃ etadavoca: "āvuso atraṭṭhito
khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti
tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi
-pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

24. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu
taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi.
Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

25. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu
maraṇādhippāyo taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto
paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā
na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti
thullaccayassā"ti. (29-30)

26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ
abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi, tassa kukkuccaṃ
ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu
pārājikassa. Na ca bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya
sīlaṃ pavijjhiṃsu. Aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi
-pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo
pavijjheyya āpatti dukkaṭassā"ti. (32)

28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So
bhikkhu kālamakāsi tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (33)

[BJT Page 182] [\x 182/]

29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā
sedesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . ) So
bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti
thullaccayassā"ti. (34-35)

30. Tena kho pana [PTS Page 083] [\q 83/] samayena aññatarassa bhikkhuno
sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ
ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu
maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena
kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti
bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (39)

33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā
sambāhesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-
) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa,
āpatti thullaccayassā"ti. (40-41)

34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nahāpesuṃ. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (42)

35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā
nahāpesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-
) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi-pe-anāpatti bhikkhave pārājikassa,
āpatti thullaccayassāti. (43-44)
36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu.
So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (45)

37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā
telena abbhañjiṃsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana
samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave
pārājikassa, āpatti thullaccayassā"ti. (46-47)
38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (48)

39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā
uṭṭhāpesuṃ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-)
so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa,
āpatti thullaccayassā"ti. (49-50)

[BJT Page 184] [\x 184/]

40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (51)

41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā
nipātesuṃ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- )
so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa,
āpatti thullaccayassā"ti. (52-53)

42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaṃ adaṃsu. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (54)

43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā
annaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena
-pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa,
āpatti thullaccayassā"ti. (55-56)

44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So
bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na
maraṇādhippāyassā"ti. (57)

45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā
pānaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena
-pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa;
āpatti thullaccayassā"ti. (58-59)

46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā
kulūpagaṃ bhikkhuṃ etadavoca: - "iṅghayya gabbhapātanaṃ jānāhī"ti "suṭṭhu bhaginī"ti
tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ
bhikkhu āpanno pārājikana"nti. (60)

47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā
vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa
kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti
tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaṃ ahosi
-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (61)
48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā
vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa
kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti
tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaṃ ahosi
-pe- "anāpatti bhikkhu pārājikassa; [PTS Page 084] [\q 84/] āpatti thullaccayassā"ti. (62)
[BJT Page 186] [\x 186/]

49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā
vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa
kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti
tassā gabbhapātanaṃ adāsi. Mātā kālamakaṃsu. -Pe- (āpanno pārājikanti. Tena kho pana
samayena -pe- ) ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
pārājikassa, āpatti thullaccayassā"ti. (63-64)
50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca:
"iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaṃ
pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (65)

51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca:
"iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaṃ pātesi.
Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (66)

52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaṃ bhikkhuṃ etadavoca:
"iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi.
Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti
dukkhaṭassā"ti (67)

53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaṃ bhikkhuṃ etadavoca:
"iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ
adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti
dukkaṭassā"ti (68)

54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ
aṅgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ
ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ kammaṃ
karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave
pārājikassā"ti. (70)

56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

57. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ
pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu na
maraṇādhippāyassā"ti. (72)

1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā
(Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā buddakesu niddhiṭhāti idha na
vuttā aṭṭhakathā)


[BJT Page 188] [\x 188/]

58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ
vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ -pe- (āpanno pārājikanti. Tena kho
pana samayena -pe-) taṃ yakkhā jīvitā na voropeseṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

59. [PTS Page 085] [\q 85/] tena kho pana samayena aññataro bhikkhu aññataraṃ
bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe-
"anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ
vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana
samayena -pe- ) taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhū
pārājikassa; āpatti thullaccayassā"ti. (76-77)

61. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi.
Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
namaraṇādhippāyassā"ti. (78)

62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ
corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana
samayena -pe-) taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
pārājikassa; āpatti thullaccayassā"ti. (79-80)

63. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi -pe- taṃ
maññamāno aññaṃ jīvitā voropesi. -Pe- aññaṃ maññamāno taṃ jīvitā voropesi -pe- aññaṃ
maññamāno aññaṃ jīvitā voropesi. Tassa kakkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno pārājika"nti. (81-84)
64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu
tassa bhikkhuno pahāraṃ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu na maraṇādhippāyassā"ti. (85)

65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu
maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi -pe-(āpanno
pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ
ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaṃ kathesi.
So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
namaraṇādhippāyassā"ti. (88)

67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa
saggakathaṃ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana
samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
pārājikassa āpatti thullaccayassā"ti. (89-90)

[BJT Page 190] [\x 190/]

68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So
uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na
maraṇādhippāyassā"ti. (91)

69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ
kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so
uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

70. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti.
Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taṃ
tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu namaraṇādhippāyassā" ti.
71. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti.
Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito
jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena
kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā
kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ.
Manussā daḍḍhā kālamakaṃsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-)
manussā daḍḍhā na kālama-kaṃsu. Tesaṃ kukkuccaṃ ahosi -pe"anāpatti bhikkhave
pārājikassa, āpatti thullaccayassā"ti. (98-99)

74. [PTS Page 086] [\q 86/] tena kho pana samayena aññataro bhikkhu āghātanaṃ
gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehīti.
'Suṭṭhu bhante'ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ
bhikkhu āpanno pārājikā"nti. (100)

75. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: -
"āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaṃ tuyhaṃ vacanaṃ
karissāmī"ti jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti
dukkaṭassā"ti. (101)

76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi
samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa
maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaṃ pāyethā"ti. Te taṃ takkaṃ pāyesuṃ. So
kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (102)

[BJT Page 192] [\x 192/]

77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi
samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa
maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaṃ pāyethā"ti. Te taṃ loṇasovīrakaṃ
pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ
etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato
etamatthaṃ ārocesuṃ -pe-"āpattiṃ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

- Tatiyapārājikaṃ [PTS Page 087] [\q 87/] samattaṃ -

2. 4.
Catutthapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho
pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ
upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā-1. Salākā
vuttā na sukarā uñchena paggahena yāpetuṃ.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: - etarahi kho vajji dubbhikkhā dvīhitikā setaṭṭhikā
salākā vuttā na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā'ti.

3. Ekacce evamāhaṃsu: - "handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te
amhākaṃ dātuṃ maññissanti", evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ
vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ki.

4. Ekacce evamāhaṃsu: - "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, handa mayaṃ
āvuso gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaṃsu: "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ
duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ bhāsāma, -2. Asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa
jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhi, asuko bhikkhu catutthassa jhānassa
lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī,
asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti. Evaṃ te
amhākaṃ dātaṃ maññissanti. Evaṃ mayaṃ samaggā [PTS Page 088] [\q 88/]
sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā"ti.
"Esoyeva kho āvuso seyyo yo ambhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇo bhāsito"ti.

1. Setaṭṭikā, katthaci. 2. Bhāsissāma - machasaṃ

[BJT Page 194] [\x 194/]

6. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu:
asuko bhikkhu paṭhamassa jhānassa lābhī -pe-asuko bhikkhu chaḷabhiñño"ti.

7. Atha kho te manussā "lābhā vata no, suladdhaṃ vata no, yesaṃ-1. No evarūpā bhikkhū
vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhu vassaṃ upagatā, yathayime bhikkhu
sīlavanto, kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitunnaṃ
denti, puttadārassa denti, dāsakammakaraporisassa denti, mittāmaccānaṃ denti,
ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Na tādisāni khādaniyyāni -pe- sāyaniyyāni
-pe-pānāni attanā pivanti, mātāpitunnaṃ denti, puttadārassa denti, dāsākāmmakaraporisassa
denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te
bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

8. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya
upasaṅkamituṃ. Atha kho te bhikkhu vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā
pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ
kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu.

9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lukhā dubbaṇṇā
uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana-2. Bhikkhū vaṇṇavā
honti piṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ
buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "kacci bhikkhave khamanīyaṃ
kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na
ca piṇḍakena kilamitthā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ
bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena
kilamimbhā"ti. Jānantāpi tathāgatā pucchanti, [PTS Page 089] [\q 89/] jānantāpi na
pucchanti, kālaṃ viditvā puccanti kālaṃ viditvā na pucchanti, atthasaṃhitaṃ tathāgatā
pucchanti no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ.

1. Yesaṃ vata. - Machasaṃ. 2. 'Pana' iti potthakesu ūnaṃ.
[BJT Page 196] [\x 196/]

11. Dvihākārehi buddhā bhagavanto bhikkhū paṭipucchanti "dhammaṃ vā desissāma,
sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti. Atha kho bhagavā vaggumudātīriye bhikkhū
etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā
phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. "Kacci pana vo bhikkhave bhūta"nti. "Abhūtaṃ bhagavā"ti. Vigarahi
buddho bhagavā: "ananucchaviyaṃ moghapurisā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaṃ
aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Varaṃ tumhehi moghapurisā
tiṇhena govikantanena-1. Kucchiparikanto, -2. Na tveva udarassa kāraṇā gihīnaṃ
aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taṃ kissa hetu? Tato nidānaṃ hi
moghapurisā maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca
kho moghapurisā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjeyya. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi:

12. Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca?
(1) Idha bhikkhave ekaccassa mahācorassa evaṃ hoti: "kudassu-3. Nāmāhaṃ satena vā
sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento jindanto
chedāpento pacanto pācento"ti. So aparena samayena satena vā sahassena vā purivuto
gāmanigamarājadhānīsu āhiṇḍati hananto ghātento jindanto chedāpento pacanto pācento.
Evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti: 'kudassu nāmāhaṃ satena
vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato
mānito pūjito [PTS Page 090] [\q 90/] apacito gahaṭṭhānaṃ ceva pabbajitānañca, lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti. So aparena samayena
satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato
mānito pūjito apacito gahaṭṭhānañceva pabbajitānaṃ ca, lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo
mahācoro santo saṃvijjamāno lokasmiṃ.

(2) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ
pariyāpuṇitvā attano dahati. Ayaṃ bhikkhave dutiyo mahā coro santo saṃvijjamāno
lokasmiṃ.

(3) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ
brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ bhikkhave tatiyo
mahācoro santo saṃvijjamāno lokasmiṃ.

1. Govikatthanena, katthaci, mu. 2. Kucchiṃ parikanto. Katthaci. 3. Kudāssu. Machasaṃ.

[BJT Page 198] [\x 198/]

(4) Puna ca paraṃ bhikkhave idhe'kacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni
garuparikkhārāni, seyyathīdaṃ: ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi
bimbohanaṃ-1. Lohakumbhi lohabhāṇako lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri
kuddālo nikhādanaṃ vallī vepha muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ
mattikābhaṇḍaṃ, tehi gihī-2. Saṅgaṇhāti, upalāpeti. Ayaṃ bhikkhave catuttho mahācoro
santo saṃvijjamāno lokasmiṃ.

(5) Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati.
Taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti.
Aññathā santamattānaṃ aññathā yo pavedaye,
Nikacca kitavasseva bhuttaṃ theyyena tassa taṃ.

Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,
Pāpā pāpehi kammehi nirayaṃ te upapajjare.

Seyyo ayogulo bhutto tatto aggisikhūpamo,
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.

13. Atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubharatāya
-pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkho evaṃ vadeyya:
'ajānamevāhaṃ āvuso avacaṃ [PTS Page 091] [\q 91/] jānāmi, apassaṃ passāmi, tucchaṃ
musā vilapi'nti. Ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

1. Bimbohanaṃ. Machasaṃ. 2. Gihiṃ, katthavi.

[BJT Page 200] [\x 200/]

14. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino appatte
pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ
vyākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati, dosāyapi cittaṃ namati,
mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ.
Mayañcamha adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino
asacchikate sacchikatasaññino, adhimānena aññaṃ vyākarimha, kacci nu kho mayaṃ
pārājikaṃ āpattiṃ āpannā"ti. Āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando
bhagavato etamatthaṃ ārocesi.

15. Honti-1. Te ānanda bhikkhu adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate
adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti, taṃ ca kho
etaṃ abbohārikanti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkhā evaṃ vadeyya:
'ajānamevāhaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti aññatra
adhimānā. Ayampi pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

16. Yo panāti - yo yādiso -pe-

Bhikkhūti -pe- (ñatticatutthena kammena -pe- upasampanno) ayaṃ imasmiṃ atthe adhippeto
bhikkhūti.

Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ
atthi me kusalo dhammoti.
Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ
maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Attūpanāyikanti te vā kusale dhamme attani upaneti, attānaṃ vā tesu kusalesu dhammesu
upaneti.

Ñāṇanti tisso vijjā.

Dassananti yaṃ ñaṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.

[PTS Page 092] [\q 92/] samudācareyyāti āreceyya itthiyā vā purisassa vā gahaṭṭhassa
vā pabbajitassa vā.
1. Honti yena te ānanda, machasaṃ. Honti yevānanda, syā.

[BJT Page 202] [\x 202/]

Iti jānāmi iti passāmiti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme, atthi ca me ete
dhammā, mayi ete dhammā sandissanti, ahañca etesu dhammesu sandissāmiti.
Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti, taṃ khaṇaṃ taṃ layaṃ taṃ
muhuttaṃ vītivatte.

Samanuggāhiyamānoti yaṃ vatthu paṭiññātaṃ hoti, tasmiṃ vatathusmiṃ
samanuggāhiyamāno: 'kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te
adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ vā lābhī'ti.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Āpantoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ
āpattiṃ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero
vā hotukāmo.

Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete
dhamme passāmi, natthi ca me ete dhammā, na mayi ete dhammā sandissanti, na cāhaṃ
etesu dhammesu sandissāmīti.

Tucchā musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā
bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Aññatra adhimānāti ṭhapetvā adhimānaṃ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva
bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo
hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti saṃvāso nāma: eka-1. Kammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So
tena saddhiṃ natthi, tena vuccati asaṃvāsoti.

Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ
maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

1. Ekaṃ kammaṃ, katthaci.

[BJT Page 204] [\x 204/]

Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
[PTS Page 093] [\q 93/] samādhīti suññato samādhi animitto samādhi appaṇihito
samādhi.

Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

Ñāṇadassananti-1. Tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādo
pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā
anāgāmiphalassa sacchikiriyā arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.

Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ
vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre
abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati. )

1. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa:
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā
mayā bhaṇitanti.

2. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti,
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

3. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti,
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya khantiṃ.

4. Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti,
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ.
1. Ñāṇanti, sabbattha.

[BJT Page 206] [\x 206/]

5. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmī" ti,
bhaṇitassa hoti "musā mayā bhaṇitanti", vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.

6. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti.

7. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ,

8. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

9. Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ,

10. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.

11. Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti.

12. Catuhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

13. Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

[BJT Page 208] [\x 208/]

14. Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya
ruciṃ.

15. Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.

16. Tīhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti.

17. Catuhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.
18. Pañcahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
19. Chahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ.

20. Sattahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.

21. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti.

22. Catuhākārehi paṭhamassa jhānassa vasī'mhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

[BJT Page 210] [\x 210/]

23. Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
24. Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbecassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ.

25. Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.

26. [PTS Page 094] [\q 94/] tīhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti
sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti,
bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti.

27. Catuhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa
āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

28. Pañcahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa
āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

29. Chahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti
pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ.
30. Sattahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa
āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti
bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ.
(Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ, evaṃ sabbaṃ vitthāretabbaṃ. )

31. Tīhākārehi - dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe-samāpajjiṃ - pe-
samāpajjāmi -pe-samāpanno -pe- catutthassa jhānassa lābhīmhi -pevasīmhi -pe- catutthaṃ
jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa; pubbevassa hoti
"musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti. Bhaṇitassa hoti "musā mayā
bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

[BJT Page 212] [\x 212/]
32. Tīhākārehi - suññataṃ vimokkhaṃ -pe- animittaṃ vimokkhaṃ -pe- appaṇihitaṃ
vimokkhaṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa vimokkhassa
lābhimhi -pe- vasīmhi -pe- 'appaṇihito vimokkho sacchikato mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-

33. Tīhākārehi - suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe-appaṇihitaṃ samādhiṃ
samāpajjiṃ -pe- samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samādhissa lābhimhi
-pe-vasīmhi -pe-'appaṇihito samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti
pārājikassa -pe-

34. Tīhākārehi - suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ
samāpattiṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samāpattiyā
lābhimhi -pe- vasīmhi -pe- 'appaṇihitā samāpatti sacchikatā mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-

35. Tīhākārehi - tisso vijjā samāpajjiṃ, -pe-samāpajjāmi -pe-samāpanno -pe- tissannaṃ
vijjānaṃ lābhimhi -pe- vasīmhi -pe- 'tisso vijjā sacchikatā mayā' ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-

36. Tīhākārehi - cattāro satipaṭṭhāne -pe- cattāro sammappadhāne -pe-cattāro iddhipāde
samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- catunnaṃ iḍaddhipādānaṃ lābhimhi
-pe-vasīmhi -pe- 'cattāro iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti
pārājikassa -pe-

37. Tīhākārehi - pañcindriyāni -pe- pañcabalāni samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno
-pe- pañcannaṃ balānaṃ lābhimhi -pe- vasīmhi -pe- 'pañca balāni sacchikatāni mayā'ti
sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

38. Tīhākārehi - sattabojjhaṅge samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- sattannaṃ
bojjhaṅgānaṃ lābhimhi -pe- vasīmhi -pe- 'satta bojjhaṅgā sacchikatā mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-

39. Tīhākārehi - ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ -pesamāpajjāmi -pe- samāpanno
-pe- ariyassa aṭṭhaṅgikassa maggassa lābhīmhi -pe- vasīmhi -pe- 'ariyo aṭṭhaṅgiko maggo
sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

40. Tīhākārehi - sotāpattiphalaṃ -pe- sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe- arahattaṃ
samāpajjiṃ -pesamāpajjāmi -pe-samāpanno -pe- arahattassa lābhīmhi -pe-vasīmhi
-pe-'arahattaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti [PTS Page 095] [\q
95/] pārājikassa -pe-
41. Tīhākārehi 'rāgo me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito,
samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 214] [\x 214/]
42. Tīhākārehi - doso me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito,
samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

43. Tīhākārehi - moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito,
samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

44. Tīhākārehi - rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti
pārājikassa -pe-

45. Tīhākārehi -dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa
-pe-

46. Tīhākārehi -mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti
pārājikassa: - pubbevassa hoti: "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti,
bhaṇitassa hoti "musā mayā bhaṇita"nti.

47. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe-sattahākārehi mohā me cittaṃ
vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā
bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti,
vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Suddhikaṃ niṭṭhitaṃ

1. Tīhākārehi - paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe-
samāpanno -pe- paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi -pe-vasī'mhi
-pe-'paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

2. Tīhākārehi - paṭhamaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ -pe-samāpajjāmi -pe-
samāpanno -pe- paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi -pe-vasīmhi
-pe-'paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

3. Tīhākārehi - paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ -pe- samāpajjāmi -pe-
samāpanno -pe- paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi -pe-vasī'mhi
-pe-paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

[BJT Page 216] [\x 216/]
4. Tīhākārehi - paṭhamañca jhānaṃ suññatañca vimokkhaṃ, paṭhamañca jhānaṃ animittañca
vimokkhaṃ, paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi, vasīmhi,
'paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-
5. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samādhiṃ, paṭhamañca jhānaṃ animittañca
samādhiṃ, paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi, vasīmhi,
'paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

6. Tīhākārehi - paṭhamañca jhānaṃ suññatañca samāpattiṃ, paṭhamañca jhānaṃ animittañca
samāpattiṃ, paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi, vasīmhi,
'paṭhamaṃ ca jhānaṃ appaṇihitā ca samāpatti sacchikato mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe- 1

7. Tīhākārehi - paṭhamaṃ ca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno,
paṭhamassa ca jhānassa tissannaṃ ca vijjānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ tisso
ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

8. Tīhākārehi paṭhamaṃ ca jhānaṃ cattāro ca satipaṭṭhāne, paṭhamaṃ ca jhānaṃ cattāro ca
sammappadhāne, paṭhamaṃ ca jhānaṃ cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhīmhi, vasīmhi,
'paṭhamaṃ ca jhānaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamūsā bhaṇantassa
āpatti pārājikassa -pe-

9. Tīhākārehi - paṭhamaṃ ca jhānaṃ pañca ca indriyāni, paṭhamaṃ ca jhānaṃ pañca ca [PTS
Page 096] [\q 96/] balāni samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa
pañcannaṃ ca balānaṃ lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ pañca ca balāni sacchikatāni
mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

10. Tīhākārehi - paṭhamaṃ ca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa sattannaṃ ca bojjhaṅgānaṃ lābhīmhi, vasīmhi,
'paṭhamaṃ ca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

11. Tīhākārehi - paṭhamaṃ ca jhānaṃ ariyaṃ ca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ,
samāpajjāmi, samāpanno, paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa
lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti
sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

11-2. Vinidhāya bhāvaṃ mu.

[BJT Page 218] [\x 218/]

12. Tīhākārehi - paṭhamaṃ ca jhānaṃ sotāpattiphalaṃ ca, paṭhamaṃ ca jhānaṃ
sakadāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ anāgāmiphalaṃ ca, paṭhamaṃ ca jhānaṃ
arahattaṃ ca samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa arahattassa ca
lābhīmhi, vasīmhi, 'paṭhamaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa -pe-

13. Tīhākārehi - paṭhamaṃ ca jhānaṃ, samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa ca
jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ mayā, rāgo ca me catto, doso
ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito,
samukkheṭito, ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

14. Tīhākārehi -pe- sattahākārehi - paṭhamaṃ ca jhānaṃ samāpajjiṃ, samāpajjāmi,
samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaṃ ca jhānaṃ sacchikataṃ
mayā, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ
vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā
bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti,
vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

-Khaṇḍacakkaṃ niṭṭhitaṃ-

1. Tīhākārehi dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno -
dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhī - vasīmhi - dutiyaṃ ca jhānaṃ tatiyaṃ
ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi dutiyaṃ ca jhānaṃ catutthaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno
- dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ
catutthaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

3. Tīhākārehi dutiyaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ - animittaṃ ca vimokkhaṃ -
appaṇihitaṃ ca vimokkhaṃ - suññataṃ ca samādhiṃ - animittaṃ ca samādhiṃ - appaṇihitaṃ
ca samādhiṃ - suññataṃ ca samāpattiṃ - animittaṃ ca samāpattiṃ - appaṇihitaṃ ca
samāpattiṃ - tisso ca vijjā - cattāro ca satipaṭṭhāne - cattāro ca sammappadhāne - cattāro ca
iddhipāde - pañca ca indriyāni - pañca ca balāni - satta ca bojjhaṅge - ariyañca aṭṭhaṅgikaṃ
maggaṃ - sotāpattiphalaṃ ca - sakadāgāmiphalaṃ ca - anāgāmiphalaṃ ca - arahattaṃ ca -
samāpajjiṃ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa arahattassa ca lābhimhi -
vasīmhi - dutiyaṃ ca jhānaṃ arahattaṃ ca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

[BJT Page 220] [\x 220/]

4. Tīhākārehi dutiyaṃ ca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno dutiyassa ca jhānassa
lābhīmhi - vasīmhi - dutiyaṃ ca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me
catto - moho ca me catto - vanto mutto pahīno paṭinissaṭṭho ukkheṭito - samukkheṭito rāgā
ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ
vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

5. Tīhākārehi -pe- sattahākārehi dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ -
samāpajjāmi - samāpanno - dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi -
vasīmhi - dutiyaṃ ca jhānaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ mayā'ti sampajānāmusā
bhaṇantassa āpatti pārājikassa.

- Baddhacakkaṃ. -
Evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ-1. Parivattakaṃ kattabbaṃ



1. Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ -pe-tatiyañca jhānaṃ arahattañca
samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa arahattassa ca lābhīmhi -
vasīmhi - tatiyañca jhānaṃ arahattañca sacchikataṃ mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

2. Tīhākārehi tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno- tatiyassa ca jhānassa
lābhīmhi - vasīmhi - tatiyañca jhānaṃ sacchikataṃ mayā - rāgo ca me catto - doso ca me
catto - moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā
ca me cittaṃ vinīvaraṇaṃ - dosā ca me cittaṃ vinīvaraṇaṃ - mohā ca me cittaṃ
vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

3. Tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ -pe- tatiyañca jhānaṃ dutiyañca jhānaṃ
samāpajjiṃ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi
- vasīmhi - tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā'ti sampajānamusā
bhaṇantassa āpatti pārājikassa. -Pe-

4. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ -pe-dutiyañca jhānaṃ
tatiyañca jhānaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ
Catutthassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ catutthañca
jhānaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

1. Cakkaṃ - sīmu.

[BJT Page 222] [\x 222/]

5. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ [PTS Page 097] [\q 97/] suññatañca
vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ - samāpajjāmi -
samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ, appaṇihitassa ca vimokkhassa lābhīmhi -
vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayā'ti
sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

6. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ animittañca samādhiṃ
appaṇihitañca samādhiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ
vinīvaraṇaṃ, appaṇihitassa ca samādhissa lābhīmhi - vasīmhi - mohā ca me cittaṃ
vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti
pārājikassa. -Pe-

7. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ animittañca
samāpattiṃ appaṇihitañca samāpattiṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me
cittaṃ vinīvaraṇaṃ, appaṇihitāya ca samāpattiyā lābhīmhi - vasīmhi - mohā ca me cittaṃ
vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti
pārājikassa. -Pe-

8. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ - samāpajjāmi -
samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ tissannaṃ ca vijjānaṃ lābhīmhi - vasīmhi
mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa
āpatti pārājikassa -pe-

9. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne cattāro ca
sammappadhāne cattāro ca iddhipāde samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me
cittaṃ vinīvaraṇaṃ catunnaṃ ca iddhipādānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ
vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti
pārājikassa. Pe-

10. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni pañca ca balāni
samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ pañcannañca
balānaṃ lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatāni
mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

11. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge samāpajjiṃ - samāpajjāmi
- samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi -
vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayā'ti
sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe
[BJT PAGE 224 12.] Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ
maggaṃ samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ ariyassa ca
aṭṭhaṅgikassa maggassa lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca
aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

13. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca
anāgāmiphalaṃ ca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno - mohā ca me cittaṃ
vinīvaraṇaṃ arahattassa lābhīmhi - vasīmhi mohā ca me cittaṃ vinīvaraṇaṃ arahattañca
sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

14. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ samāpajjiṃ -
samāpajjāmi - samāpanno - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa
lābhīmhi - vasīmhi - mohā ca me cittaṃ vinīvaraṇaṃ paṭhamaṃ ca jhānaṃ sacchikataṃ
mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

15. Tīhākārehi -pe- sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ dutiyaṃ ca jhānaṃ -pe-
tatiyaṃ ca jhānaṃ -pe-catutthaṃ ca jhānaṃ -pe- suññataṃ ca vimokkhaṃ -pedosā ca me cittaṃ
vinīvaraṇanti sampajānāmusā bhaṇantassa āpatti pārājikassa -pe-pubbevassa hoti 'musā
bhaṇissanti, bhaṇantassa hoti 'musā bhaṇāmī'ti, bhaṇitassa hoti 'musā mayā bhaṇita'nti,
vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Ekamūlakaṃ niṭṭhitaṃ-1.

16. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi kātabbaṃ. Yathā
nikkhittāni padāni ekekamūlakaṃ vaḍḍhetabbaṃ. Yathā ekamūlakaṃ vitthāritaṃ evameva
dumūlakādi'pi vitthāretabbaṃ.


1. Tīhākārehi -pe- sattāhākārehi paṭhamaṃ ca jhānaṃ dutiyaṃ ca jhānaṃ tatiyaṃ ca jhānaṃ
catutthaṃ ca jhānaṃ suññataṃ ca vimokkhaṃ animittañca vimokkhaṃ appaṇihitaṃ ca
vimokkhaṃ suññataṃ ca samādhiṃ animittaṃ ca samādhiṃ appaṇihitaṃ ca samādhiṃ
suññataṃ ca samāpattiṃ animittaṃ ca samāpattiṃ appaṇihitaṃ ca samāpattiṃ tisso ca vijjā
cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni
pañca ca balānī satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca
sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ - samāpajjāmi - samāpanno
-pe- rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho
ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ,
mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-
pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti
"musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya
bhāvaṃ.

Sabbamūlakaṃ niṭṭhitaṃ
Suddhikavārakathā niṭṭhitā.

1. Ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ. Syā.

[BJT Page 226] [\x 226/]

1. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.

2. Tīhākārehi 'paṭhamaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ -pe-catutthaṃ
jhānaṃ -pe- suññataṃ vimokkhaṃ -pe-animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ
-pe-suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe- appaṇihitaṃ samādhiṃ -pe-suññataṃ
samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ -pe- tisso vijjā -pe-cattāro
satipaṭṭhāne -pe-cattāro sammappadhāne -pe-cattāro iddhipāde -pe-pañcindriyāni -pe- pañca
balāni -pe- satta bojjhaṅge -pe-ariyaṃ aṭṭhaṅgikaṃ maggaṃ -pe-sotāpattiphalaṃ
-pe-sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe-arahattaṃ samāpajjiṃ -pe- rāgo me catto
-pe-doso me catto -pe- moho me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito,
samūkkheṭito -pe-rāgā me cittaṃ vinīvaraṇaṃ -pe- dosā me cittaṃ vinīvaraṇaṃ -pe- mohā
me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na
paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa" nti, bhaṇantassa
hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ,
vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Vattuvissārakassa-1. Ekamūlakassa [PTS Page 098] [\q 98/] khaṇḍacakkaṃ.

1. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo 'tatiyaṃ jhānaṃ samāpajji'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.

2. Tīhākārehi 'dutiyaṃ jhānaṃ samāpajji'nti vattukāmo -pe-mohā me cittaṃ vinīvaraṇa'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.

1. Vatthuvisārakassa. Sī. Machasaṃ syā. Cattuvisārakassa, sī. Mu.

[BJT Page 228] [\x 228/]

3. Tīhākārehi -pe- sattahākārehi 'dutiya jhānaṃ samāpajji'nti vattukāmo 'paṭhamaṃ jhānaṃ
samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na
paṭivijānantassa āpatti thullaccayassa -pe- vinidhāya bhāvaṃ.

Vattuvissārakassa ekamūlakassa baddhacakkaṃ

Mūlakaṃ saṅkhittaṃ

1. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.

2. Tīhākārehi 'mohā me cittaṃ vinīvaraṇa'nti vattukāmo 'dosā me cittaṃ vinīvaraṇa'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.

Vattuvissārakassa ekamūlakaṃ niṭṭhitaṃ.

3. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi evameva kātabbaṃ.

Idaṃ sabbamūlakaṃ

1. Tīhākārehi -pe- sattahākārehi 'paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ
catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca
vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ
suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā
cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni
pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca
sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ -pe-rāgo ca me catto-pe- doso
ca me catto-pe-moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito,
samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me
cittaṃ vinīvaraṇa'nti vattukāmo sampajānamusā bhaṇantassa paṭivijānantassa āpatti
pārājikassa, na paṭivijānantassa āpatti thullaccayassa: -pe- vinidhāya bhāvaṃ.

[BJT Page 230] [\x 230/]

2. Tīhākārehi 'dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ
animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca
samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ
appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne
cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca
aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ ca sakadāgāmiphalaṃ ca anāgāmiphalaṃ ca arahattaṃ
ca samāpajjiṃ rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto pahīno,
paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ
vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa'nti vattukāmo 'paṭhamaṃ jhānaṃ samāpajji'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti
thullaccayassa:

3. Tīhākārehi 'tatiyañca jhānaṃ catutthaṃ ca jhānaṃ -pe-mohā ca me cittaṃ vinīvaraṇaṃ -pe-
paṭhamañca jhānaṃ samāpajji'nti vattukāmo 'dutiyaṃ jhānaṃ samāpajji'nti sampajānamusā
bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa.

4. Tīhākārehi 'mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ dutiyañca jhānaṃ
tatiyañca jhānaṃ catutthañca jhānaṃ -pe- rāgā ca me cittaṃ vinīvaraṇa'nti vattukāmo: 'dosā
ca me cittaṃ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa,
na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa
hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti -pe- vinidhāya diṭṭhiṃ,
vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sabbamūlakaṃ.
Vattuvissārakassa cakkapeyyālaṃ [PTS Page 099] [\q 99/] niṭṭhitaṃ.
Vattukāmavārakathā niṭṭhitā.

1. Tīhākārehi 'yo te vihāre vasī, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati,
samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ
sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na
paṭivijānantassa āpatti dukkaṭassa: pubbevassa-1. Hoti "musā bhaṇissa"nti, bhaṇantassa
hoti "musābhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

1. Pubbecassādipāṭho machasaṃ. Natthi.

[BJT Page 232] [\x 232/]

2. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe- sattahākārehi yo te vihāre vasī, so
bhikkhu 'paṭhamaṃ jhānaṃ samāpajjī samāpajjati, samāpanno, so bhikkhu paṭhamassa
jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata'nti sampajānamusā
bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti, dukkaṭassa,
pubbevassa hoti "musā bhaṇissa"nti, bhaṇattassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti
"musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya
bhāvaṃ.

3. Tīhākārehi 'yo te vihāre vasī so bhikkhu dutiyaṃ jhānaṃ - tatiyaṃ jhānaṃ - catutthaṃ
jhānaṃ - suññataṃ vimokkhaṃ - animittaṃ vimokkhaṃ - appaṇihitaṃ vimokkhaṃ - suññataṃ
samādhiṃ - animittaṃ samādhiṃ - appaṇihitaṃ samādhiṃ - suññataṃ samāpattiṃ - animittaṃ
samāpattiṃ - appaṇihitaṃ samāpattiṃ - tisso vijjā - cattāro satipaṭṭhāne - cattāro
sammappadhāne - cattāro iddhipāde - pañca indiyāni - pañca balāni - satta bojjhaṅge -
ariyaṃ aṭṭhaṅgikaṃ maggaṃ -sotāpattiphalaṃ - sakadāgāmiphalaṃ - anāgāmiphalaṃ -
arahattaṃ - samāpajji - samāpajjati - samāpanno - so bhikkhu arahattassa lābhī - vasī - tena
bhikkhunā arahattaṃ sacachikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

4. Tīhākārehi 'tassa bhikkhuno rāgo catto -doso catto - moho catto vanto mutto pahīno
paṭinissaṭṭho ukkheṭito samukkheṭito'ti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

5. Tīhākārehi -pe- sattahākārehi tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ - dosā cittaṃ
vinīvaraṇaṃ - mohā cittaṃ vinīvaraṇaṃ'nti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā
bhaṇissa"nti, bhaṇantassa hoti, "musā bhaṇāmī"ti, bhaṇitassa hoti, "musā mayā
bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
6. Tīhākārehi -pe- sattahākārehi 'yo te vihāre vasī, so bhikkhu suññāgāre paṭhamaṃ jhānaṃ
- dutiyaṃ dhānaṃ- tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ samāpajjī - samāpajjati - samāpanno
-pe-so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī, tena bhikkhunā suññāgāre
catutthaṃ jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti
bhaṇantassa hoti "musā bhaṇāmī"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

[BJT Page 234] [\x 234/]

7. Tīhākārehi -pe- sattahākārehi 'yo te vihāraṃ paribhuñji, yo te cīvaraṃ paribhuñji, yo te
piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ
paribhuñji, so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji - samāpajjati - samāpanno, so
bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ
jhānaṃ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na
paṭivijānantassa āpatti dukkaṭassa. -Pe
8. Tīhākārehi -pe- sattahākārehi 'yena te vihāro paribhutto, yena te cīvaraṃ paribhutto, yena
te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te
gilānapaccayabhesajjaparikkhāro paribhutto, so bhikkhu suññāgāre catutthaṃ jhānaṃ
samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī.
Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa
paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe
9. Tihākārehi -pe- sattahākārehi 'yaṃ tvaṃ āgamma vihāraṃ adāsi, cīvaraṃ adāsi, piṇḍapātaṃ
adāsi, senāsanaṃ adāsi, gilānapaccayabhesajjaparikkhāraṃ adāsi, so bhikkhu suññāgāre
catutthaṃ jhānaṃ samāpajji- samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa
jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata'nti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa
[PTS Page 100] [\q 100/] āpatti dukkaṭassa. Pubbevassa hoti "musā bhaṇissa"nti,
bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti musā mayā bhaṇita"nita vinidhāya
diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.

Paccayapaṭisaṃyuttavārakathā niṭṭhitā.

Uttarimanussadhammacakkapeyyālaṃ niṭṭhitaṃ.

Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanaṭṭassa,
ādikammikassāti.

[BJT Page 236] [\x 236/]
Vinītavatthu

Uddānagāthā.

Adhimānena-1. 'Raññamhi piṇḍopajjhāriyāpatho,
Saññojanā raho dhammā vihāre paccupaṭṭhito.

Na dukkaraṃ viriyamathopi maccuno yassāvuso vippaṭisāri sammā,
Viriyena yogena ārādhanāya atha vedanāya apare duve.

Brāhmaṇe pañcavatthūni aññabyākaraṇā tayo,
Agārāvaraṇā kāmā rati vāpi ca pakkamo.

Aṭṭhipesi ubho gāvo ghātakā piṇḍo sākuṇiko nicchavorabbhi
Asi ca sūkari satti māgavi usu ca kāraṇiko sūci sārathī.

Yo ca sibbīyati sūcako hi so aṇḍahārī ahu gāmakūṭako,
Kūpe nimuggo hi so pāradāriko guthakhādi ahu duṭṭhabrāhmaṇo.

Nicchavitthi aticārinī ahu maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārokiri sīsacchinno ahu coraghātako.

Bhikkhu bhikkhuṇī sikkhamānā sāmaṇero atha sāmaṇerikā,
Kassapassa vinayassa pabbajuṃ pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ nāgānogāhanena ca,
Sobhito arahaṃ bhikkhu pañca kappasataṃ sareti.

1. Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ vyākāsi. Tassa kukkuccaṃ
ahosi: 'bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti.
Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu adhimānenāti. (1)

2. Tena kho pana samayena aññataro bhikkhu paṇidhāya [PTS Page 101] [\q 101/]
araññe viharati "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ
ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave
paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassāti. (2)

1. Adhimāne. Machasaṃ

[BJT Page 238] [\x 238/]

3. Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati. "Evaṃ maṃ jano
sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ
ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ.
Yo careyya āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso
ambhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto"ti. Tassa kukkuccaṃ ahosi.
Bhagavato etamatthaṃ ārocesi. -Pe- kiñcitto vaṃ bhikkhūti. Ullapanādhippāyo ahaṃ
bhagavāti. Anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti. (5)

5. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso
amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā"ti. Tassa kukkuccaṃ
ahosi. Bhagavato etamatthaṃ ārocesi -pe- kiñcitto tvaṃ bhikkhūti. Ullapanādhippāyo ahaṃ
bhagavāti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (5)

6. Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati - paṇidhāya tiṭṭhati -
paṇidhāya nisīdati - paṇidhāya seyyaṃ kappeti "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano
sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu
pārājikassa. Na ca bhikkhave paṇidhāya -peseyyā kappetabbā. Yo kappeyya, āpatti
dukkaṭassāti. (6-9)

7. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso saññojanā pahīnā"ti.
Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti. (10)

8. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati.
Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi: "mā āvuso evarūpaṃ abhaṇi. Nattheso
tuyha"nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu
pārājikassa; āpatti dukkaṭassāti. (11)

9. Tena kho pana samayena [PTS Page 102] [\q 102/] aññataro bhikkhu rahogato
uttarimanussadhammaṃ ullapati. Devatā naṃ bhikkhuṃ apasādesi: "mā bhante evarūpaṃ
abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa; āpatti
dukkaṭassāti. (12)

10. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: yo āvuso
tuyhaṃ vihāre vasati, so bhikkhu arahā'ti. So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi
-pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu
pārājikassa; āpatti thullaccayassāti. (13)

[BJT Page 240] [\x 240/]

11. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: "yaṃ tvaṃ
āvuso upaṭṭhesi cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena, so
bhikkhu arahā'ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānapaccaya-1.
Bhesajjaparikkhārena. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhū?Ti.
"Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.
(14)

12. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ:
"atthāyasmato uttarimanussadhammo"ti. "Na āvuso dukkaraṃ aññaṃ byākātu"nti tassa
kukkuccaṃ ahosi. Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: "ahañcamhi na bhagavato
sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi
-pekiñcitto tvaṃ bhikkhūti? "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu
anullapanādhippāyassāti. (15)
13. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ:
"atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo
āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe-anāpatti
bhikkhu anullapanādhippāyassāti. (16)

14. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā
kho āvuso bhāyī"ti. "Nāhaṃ āvuso maccuno bhāyāmī"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti
bhikkhu anullapanādhippāyassāti. (17)

15. Tena kho pana [PTS Page 103] [\q 103/] samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Yo nūnāvuso vippaṭisāri assa, so
bhāyeyyā"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (18)

16. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ:
"atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo
sammāpayuttenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti
bhikkhu anullapanādhippāyassāti. (19)
17. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ:
"atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo
āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti
bhikkhu anullapanādhippāyassāti. (20)
1. Gilānappaccaya, machasaṃ.

[BJT Page 242] [\x 242/]

18. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ:
"atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo yuttayogenā"ti.
Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (21)

19. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ:
"kaccāvuso khamanīyaṃ, kacci yāpanīya"nti. "Nāvuso sakkā yena vā tena vā adhivāsetu"nti.
Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (22)

20. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ:
"kaccāvuso khamanīyaṃ kacci yāpanīya"nti. "Nāvuso sakkā puthujjanena adhivāsetu"nti.
Tassa kukkuccaṃ ahosi. -Pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti.
Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.

21. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "āyantu
bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi, "mayañcamha anarahanto-1. Ayañca brāhmaṇo
amhe arahantavādena samudācarati. Kathannukho amhehi paṭipajjitabba"nti. Bhagavato
etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (24)

22. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "nisīdantu
bhonto arahanto"ti. -Pe-"bhuñjantu bhonto arahanto"ti. -Pe-"tappantu-2. Bhonto arahanto"ti.
-Pe- gacchantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi: mayañcamha anarahanto.
Ayañca brāhmaṇo amhe arahantavādena samudācaranti. Kathannukho amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti.
(25-28)

23. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso āsavā pahīnā"ti. Tassa
kukkuccaṃ ahosi. -Pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (29)

24. Tena [PTS Page 104] [\q 104/] kho pana samayena aññataro bhikkhū aññatarassa
bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso ete dhammā
saṃvijjantī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (30)

25. Tena kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno
uttarimanussadhammaṃ ullapati. Sopi evamāha: "ahampāvuso tesu dhammesu
sandissāmī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (31)

1. Na arahanto. Sīmu. 2. Tappentu. Bahusu.

[BJT Page 244] [\x 244/]
26. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, agāraṃ
ajjhāvasāti. " "Abhabbo kho āvuso mādiso agāraṃ ajjhāvasitu"nti. Tassa kukkuccaṃ ahosi.
-Pe-anāpatti bhikkhu anullapanādhippāyassāti. (32)

27. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, kāme
paribhuñjā"ti "āvaṭā me āvuso kāmā"ti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu
anullapanādhippāyassāti. (33)

28. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "abhiramasi bhante"ti.
"Abhirato ahaṃ āvuso paramāya abhiratiyā"ti. Tassa kukkuccaṃ ahosi. 'Ye kho te bhagavato
sāvakā te evaṃ vadeyyuṃ: ahañcamhi na bhagavato sāvako, kacci nu kho ahaṃ pārājikaṃ
āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū?"Ti.
"Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (34)

29. Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ
upagacchiṃsu: "yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissamā"ti.
Aññataro bhikkhu maṃ arahāti jānantuti tamhā āvāsā paṭhamaṃ pakkami. Tassa kukkuccaṃ
ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (35)

30. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate
viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ
lakkhaṇaṃ etadavoca: "āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā"ti.
"Evamāvuso"ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

31. Atha kho āyasmā mahāmoggallāno gijjhakūṭā [PTS Page 105] [\q 105/] pabbatā
orohanto aññatarasmiṃ padese sitaṃ pātvakāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ
mahāmoggallānaṃ etadavoca: "ko nu kho āvuso moggallāna, hetu ko paccayo sītassa
pātukammāyā"ti. "Akālo kho āvuso lakkhaṇa, etassa pañhassa, -1. Bhagavato maṃ santike
etaṃ pañhaṃ pucchā"ti.

1. Pañhassa byākaraṇāya syā.

[BJT Page 246] [\x 246/]

32. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā
pacchābhattaṃ piṇḍapātaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo
āyasmantaṃ mahāmoggallānaṃ etadavoca: "idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā
orohanto aññatarasmiṃ padese sītaṃ pātvakāsi. Ko nu kho āvuso moggallāna, hetu ko
paccayo sītassa pātukammāyā"ti. Idāhaṃ-1. Āvuso gijjhakūṭā pabbatā orohanto addasaṃ
aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā
anupatitvā phāsulantarikāhi vitudanti-2. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso
etadahosi: "acchariyaṃ vata bho abbhutaṃ vata bho, evarūpopi nāma satto bhavissati.
Evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti.
Bhikkhū ujjhāyanti, khīyanti, vipācenti: "uttarimanussadhammaṃ āyasmā mahāmoggallāno
ullapatī"ti.

33. Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave sāvakā viharanti,
ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā,
dakkhati vā, sakkhiṃ vā karissati. Pubbeva me so bhikkhave satto diṭṭho ahosi. Apivāhaṃ
na vyākāsiṃ, ahañcetaṃ vyākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ,
tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave satto imasmiṃyeva rājagahe
goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti
bhikkhave moggallānassāti. (36)
34. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ,
tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-3. Sā sudaṃ
aṭṭassaraṃ [PTS Page 106] [\q 106/] karoti -pe- eso bhikkhave satto imasmiṃyeva
rājagahe ghogātako ahosi. (37)

35. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ,
tamenaṃ gijjhāpi kākāpi kulalāpi anupativā anupativā vitacchenti virājenti. So sudaṃ
aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi. (38)

36. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ
gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-4.
So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi.
(39)

1. Idhāhaṃ. Sīmu. (Sabbatthāpi) 2. Vitudenti vitacchenti virājenti. Syā. 3. Vibhajjenti 4.
Vibhajjenti. Machasaṃ. Upari ca evaṃ.
[BJT Page 248] [\x 248/]

37. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa te asī uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ
karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi (40)

38. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa tā sattiyo uppatitvā uppattitvā tasseva kāye nipatanti. So sudaṃ
aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃ yeva rājagahe māgaviko ahosi (41)

39. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa te usū uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ
karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi (42)

40. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa tā sūciyo uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ
karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sārathiko ahosi (43)

41. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ
gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti, mukhe pavisitvā urato
nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā urahi nikkhamanti, ūrūsu
pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ
aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūcako ahosi (44)

42. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ
gacchantaṃ. So gakacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva
aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti
virājenti-1. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave satto imasmiṃyeva rājagahe
gāmakūṭako ahosi. (45)

43. Idāhaṃ āvuso gijjhakūṭā pabbatā erohanto addasaṃ purisaṃ guthakūpe sasīsakaṃ
nimuggaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe pāradāriko ahosi, (46)

44. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto [PTS Page 107] [\q 107/] addasaṃ purisaṃ
guthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi bhuthaṃ khādantaṃ -pe- eso bhikkhave
satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa
pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo-2. Guthassa pūrāpetvā kālaṃ
ārocāpetvā etadavoca: ato-3. Bhonto yāvadatthaṃ bhuñjantu ceva harantu cā"ti. (47)

1. Vitudenti vibhajjenti virājenti. Syā.
2. Doṇiyā (itipi sīmu. )
3. Ito. Syā. Ato. (Itipi syā)

[BJT Page 250] [\x 250/]
45. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ.
Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ
aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe aticārinī ahosi. (48)

46. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ
gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā
sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe ikkhaṇikā ahosi. (49)

47. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ
vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi kāliṅgassa rañño
aggamahesi ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. (50)

48. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kavandhaṃ vehāsaṃ
gacchantaṃ. Tassa ure akkhinī ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi
anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave
satto imasmiṃyeva rājagahe hāriko nāma voraghātako ahosi. (51)

49. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa
saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto,
kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhuto.
So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave kassapassa sammāsambuddhassa pāvacane
pāpabhikkhu ahosi. (52)

50. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṇiṃ -pe- addasaṃ
sikkhamānaṃ -pe- addasaṃ sāmaṇeraṃ -pe-addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā
saṅgāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto,
kāyakhandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito,
sajotibhuto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi. "Acchariyaṃ vata
bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati, evarūpopi nāma yakkho
bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti khīyanti
vipācenti: uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti.

[BJT Page 252] [\x 252/]

Atha kho bhagavā bhikkhū āmantesi. Cakkhubhūtā vata bhikkhave sāvakā viharanti,
ñāṇabhūtā [PTS Page 108] [\q 108/] vata bhikkhave sāvakā viharanti, yatra hi nāma
sāvako evarūpaṃ ñassati vā dakkhati vā sakkhīṃ vā karissati. Pubbeva me sā bhikkhave
sāmaṇerī diṭṭhā ahosi, apicāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na
saddaheyyuṃ, ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā
bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā
tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni
vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ
attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave
moggallānassāti. (53-56)

51. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Yatāyaṃ āvuso tapodā sandati, so
daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo
cakkamattāni ca padumāni pupphantī, ti. Bhikkhū ujhāyanti khīyanti vipācenti, kathaṃ hi
nāma āyasmā mahāmoggallāno evaṃ vakkhati. "Yatāyaṃ āvuso tapodā sandati, so daho
acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo,
cakkamattāni ca padumāni pupphantī"ti. "Atha ca panāyaṃ tapodā kuthitā-1. Sandati.
Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ
ārocesuṃ: "yatāyaṃ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setako
supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti,
apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā
kuthitā sandati. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti.
(57)

52. Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento
pabhaggo hoti. -2. Atha rājā pacchā senaṃ saṃkaḍḍhitvā licchavayo parājesi, saṅgāme ca
nandī carati "raññā licchavī pabhaggā"ti. Atha kho āyasmā mahāmoggallāno bhikkhū
āmantesi. "Rājā āvuso licchavīhi pabhaggo"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ
hi nāma āyasmā mahāmoggallāno evaṃ vakkhati". "Rājā āvuso licchavīhi pabhaggo"ti.
Saṅgāme ca nandī carati raññā licchavī pabhaggā"ti. Uttarī- manussadhammaṃ āyasmā
mahāmoggallāno ullapatīti. Bhagavato etamatthaṃ ārocesuṃ. Paṭhamaṃ bhikkhave rājā
licchavīhi pabhaggo. [PTS Page 109] [\q 109/] atha rājā pacchā senaṃ saṅkaḍḍhitvā
licchavayo parājesi. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti.
(58)

1. Kuṭṭhitā. Syā.
2. Ahosi. Machasaṃ.
3. Nandiṃ. Machasaṃ
[BJT Page 254] [\x 254/]

54. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Idāhaṃ āvuso sappinikāya nadiyā
tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ
assosinti. Bhikkhū ujjhāyānti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno
āneñjaṃ samādhiṃ samāpanno saddaṃ sossati. Uttarimanussadhammaṃ āyasmā
mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Attheso bhikkhave samādhi,
so ca kho aparisuddho. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave
moggallānassā"ti. (59)
55. Atha kho āyasmā sobhito bhikkhū āmantesi: "ahaṃ āvuso pañcakappasatāni
anussarāmī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā sobhito evaṃ
vakkhati: ahaṃ āvuso pañcakappasatāni anussarāmī"ti. "Uttarimanussadhammaṃ āyasmā
sobhito ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "atthesā bhikkhave sobhitassa, sā ca kho
ekāyeva jāti. Saccaṃ bhikkhave sobhito āha. Anāpatti bhikkhave sobhitassāti. (60)

Catutthapārājikaṃ samattaṃ.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ
vā āpajjitvā na labhati bhikkhuhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā pārājiko hoti
asaṃvāso. Tatthāyasmante pucchāmi kaccīttha parisuddhā? Dutiyampi pucchāmi kaccittha
parisuddhā? Tatiyampi pucchāmi kaccittha parisuddhā? Parisuddhetthāyasmanto, tasmā
tuṇhi. Evametaṃ dhārayāmitī.

Pārājikaṃ niṭṭhitaṃ
Tassuddānaṃ:

Methunādinnadānañca manussaviggahuttari,
Pārājikāni cattāri chejjavatthu asaṃsayāti.

Pārājikakaṇḍo [PTS Page 110] [\q 110/] niṭṭhito.

[BJT Page 256] [\x 256/]

Saṅghādisesakaṇḍo.
3.
Terasakaṃ.

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddasaṃ āgacchanti.
3. 1.
Paṭhamasaṅghādiseso.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati. So tena kiso
hoti lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.
2. Addasā kho āyasmā udāyī āyasmantaṃ seyyasakaṃ kisaṃ lukhaṃ dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna āyasmantaṃ seyyasakaṃ
etadavoca: "kissa tvaṃ āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto. Kacci no tvaṃ āvuso seyyasaka, anabhirato brahmacariyaṃ carasī"ti.
'Evamāvuso'ti. 'Tena hi tvaṃ āvuso seyyasaka yāvadatthaṃ bhuñja, yāvadatthaṃ supa,
yāvadatthaṃ nahāya, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nāhāyitvā
yadā te anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ
mocehī'ti. "Kinnu kho āvuso kappati evarūpaṃ kātu"nti. 'Āma āvuso, ahampi evaṃ karomi'ti.

3. Atha kho āyasmā seyyasako yāvadatthaṃ bhuñji, yāvadatthaṃ supi, yāvadatthaṃ nahāyi.
Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā, yadā anabhirati
uppajjati, rāgo cittaṃ anuddhaṃseti, tadā hatthena upakkamitvā asuciṃ moveti. Atha kho
āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo
vippasannachavivaṇṇo.

[BJT Page 258] [\x 258/]

4. Atha kho āyasmato seyyasakassa sahāyakā bhikkhu āyasmantaṃ seyyasakaṃ etadavocuṃ:
"pubbe kho tvaṃ āvuso seyyasakaṃ kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto. So 'dāni tvaṃ etarahi vaṇṇavā pīṇindriyo [PTS Page 111] [\q 111/]
pasannamukhavaṇṇo vippasannachavivaṇṇo. Kinnu kho tvaṃ āvuso seyyasaka
bhesajjaṃ karosī" 'ti na kho ahaṃ āvuso bhesajjaṃ karomi. Api cāhaṃ yāvadatthaṃ bhuñjāmi,
yāvadatthaṃ supāmi, yāvadatthaṃ nahāyāmi, yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā
yāvadatthaṃ nahāyitvā, yadā me anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti, tadā
hatthena uppakkamitvā asuciṃ mocemī'ti. 'Kiṃ pana tvaṃ āvuso seyyasaka yene'va hatthena
saddhādeyyaṃ bhuñjasi, tene'va hatthena upakkamitvā asuciṃ mocesīti. 'Evamāvuso'ti. Ye
te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma āyasmā seyyasako
hatthena upakkamitvā asuciṃ mocessatī'ti. Atha kho te bhikkhū āyasmantaṃ seyyasakaṃ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ seyyasakaṃ paṭipucchi: "saccaṃ kīra tvaṃ seyyasaka hatthena upakkamitvā
asuciṃ mocesī" ti. 'Saccaṃ bhagavā' vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma tvaṃ
moghapurisa hatthena upakkamitvā asuciṃ mocessasi. Nanu mayā moghapurisa
anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no
saññogāya, anupādānāya dhammo desito no saupādānāya. Tattha nāma tvaṃ moghapurisa
mayā virāgāya dhamme desite sarāgāya cetessasi. Visaññegāya dhamme desite saññogāya
cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā moghapurisa
anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya, pipāsavinayāya,
ālayasamugghātāya, vaṭṭūpacchedāya, taṇhakkhayāya, virāgāya, nirodhāya, nibbāṇāya
dhammo desito. Nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ,
kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ
samugghāto akkhāto, kāmaparilāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa
appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

[BJT Page 260] [\x 260/]

6. Atha kho bhagavā āyasmantaṃ [PTS Page 112] [\q 112/] seyyasakaṃ anekapariyāyena
vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi-1. Saṅghādiseso" ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Paṭhamapaññatti. )

7. Tena kho pana samayena bhikkhū paṇitāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā
niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ
supinantena asuci muccati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ
sañcetanikā sukkavisaṭṭhi saṅghādiseso"ti. 'Ambhākañca supinantena asuci muccati. Atthi
cettha cetanā labbhā"ti. "Kacci nū kho mayaṃ saṅghādisesaṃ āpattiṃ āpannā"ti. Bhagavato
etamatthaṃ ārocesuṃ. "Atthesā bhikkhave cetanā, sā ca kho abbohārikā"ti. Evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi aññatra supinantā sṅghādiseso"ti.

(Dutiyapaññatti. )

8. Sañcetanikā'ti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Sukkanti dasasukkāni: nīlaṃ pītaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ
khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ.

Visaṭṭhīti ṭhānato cāvanaṃ vuccati visaṭṭhiti.

Aññatra supinantā'ti ṭhapetvā supinantaṃ.

Saṅghādiseso'ti saṅgho'va tassā āpattiyā parivāsaṃ deti, mūlāya paṭikkassati, mānattaṃ deti,
abbheti. Na sambahūlā na ekapuggalo. Tena vuccati saṅghādiseso'ti. Tasse'va āpattinikāyassa
nāmakammaṃ adhivacanaṃ. Tena'pi vuccati saṅghādiseso'ti.

9. Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ
kampento moceti, rāgupatthamhe moceti, vaccūpatthamhe moceti, passāvūpatthamhe moceti,
vātupatthamhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe moceti, ārogyatthāya moceti,
sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, [PTS Page 113] [\q 113/]
puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti,
vīmaṃsatthāya moceti, davatthāya moceti, nīlaṃ moceti, pītakaṃ moceti, lohitakaṃ moceti,
odātaṃ moceti, takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti,
khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti.

1. Sukkavissaṭṭhi; machasaṃ

[BJT Page 262] [\x 262/]

10. Ajjhattarūpe'ti ajjhattaṃ upādinne rūpe.
Bahiddhārūpe'ti bahiddhā upādinne vā anupādinne vā.
Ajjhattabahiddhārūpe'ti tadubhaye
Ākāse kaṭiṃ kampenno'ti ākāse vāyamantassa aṅgajātaṃ kammanīyaṃ hoti.
Rāgupatthambhe'ti rāgena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Vaccūpatthambhe'ti vaccena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Passāvūpatthambhe'ti passāvena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Vātupatthambhe'ti vātena pīḷitassa aṅgajātaṃ kammanīyaṃ hoti.
Uccāliṅgapāṇakadaṭṭhūpatthambhe'ti uccāliṅgapāṇakadaṭṭhena aṅgajātaṃ kammanīyaṃ
hoti. Ārogyatthāyā'ti ārogo bhavissāmi;
Sukhatthāyā'ti sukhaṃ vedanaṃ uppādessāmi;
Bhesajjatthāyā'ti bhesajjaṃ bhavissati;
Dānatthāyā'ti dānaṃ dassāmi;
Puññatthāyā'ti puññaṃ bhavissati;
Yaññatthāyā'ti yaññaṃ yajissāmi;
Saggatthāyā'ti saggaṃ gamissāmi;
Bījatthāyā'ti bījaṃ bhavissati;
Vīmaṃsatthāyā'ti nīlaṃ bhavissati -pe- sappivaṇṇaṃ bhavissati;
Davatthāyā'ti biḍḍādhippāyo.

11. Ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādi sesassa.
Bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti saṅghādisesassa.
Rāgupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 264] [\x 264/]

Vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Passāvupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vātupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Uccāliṅgapāṇakadaṭṭhupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

12. Ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sukhatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bhesajjatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Dānatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Puññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Yaññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Saggatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bījatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vīmaṃsatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.

13. Nīlaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakaṃ -pe- lohitataṃ -pe-
odātaṃ -pe- takkavaṇṇaṃ -pedakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ
-pedadhivaṇṇaṃ -pesappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa.

[PTS Page 114] [\q 114/]
Suddhikaṃ niṭṭhitaṃ

14. Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ārogyatthañca bhesajjatthañca -pe-ārogatthañca dānatthañca -pe-ārogyatthañca puññatthañca
-pe-ārogyatthañca yaññatthañca -pe- ārogyatthañca saggatthañca -pe- ārogyatthañca
bījatthañca -pe-ārogyatthañca vīmaṃsatthañca -pe- ārogyatthañca davatthañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.
Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ
[BJT Page 266] [\x 266/]

15. Sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sukhatthañca dānatthañca -pe- sukhatthañca puññatthañca -pe- sukhatthañca yaññatthañca
-pe-sukhatthañca saggatthañca -pe-sukhatthañca bījatthañca -pe- sukhatthañca
vīmaṃsatthañca -pe-sukhatthañca davatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa. Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.

16. Bhesajjatthañca dānatthañca -pe- bhesajjatthañca puññatthañca -pe-bhesajjatthañca
yaññatthañca -pe- bhesajjatthañca saggatthañca -pe-bhesajjatthañca bījatthañca -pe-
bhesajjatthañca vīmaṃsatthañca -pe-bhesajjatthañca davatthañca ceteti upakkamati, muccati,
āpatti saṅghādisesassa. Bhesajjatthañca ārogyatthañca -pe-bhesajjatthañca sukhatthañca ceteti,
upakkamati, muccati āpatti saṅghādisesassa.

17. Dānatthañca puññatthañca -pe- dānatthañca yaññatthañca -pe-dānatthañca saggatthañca
-pe- dānatthañca bījatthañca -pe-dānatthañca vīmaṃsatthañca -pe- dānatthañca davatthañca
ceteti upakkamati muccati, āpatti saṅghādisesassa. Dānatthañca ārogyatthañca
-pe-dānatthañca sukhatthañca -pe- dānatthañca bhesajjatthañca ceteti upakkamati muccati,
āpatti saṅghādisesassa.

18. Puññatthañca yaññatthañca -pe- puññatthañca saggatthañca -pe-puññatthañca bījattañca
-pe- puññatthañca vīmaṃsatthañca -pe-puññatthañca davatthañca ceteti upakkamati
muccati, āpatti saṅghādisesassa. Puññatthañca ārogyatthañca -pe- puññatthañca
sukhatthañca -pe- puññatthañca bhesajjatthañca -pe- puññatthañca dānatthañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

19. Yaññatthañca saggatthañca -pe- yaññatthañca bījatthañca -pe-yaññatthañca
vīmaṃsatthañca -pe- yaññatthañca davatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa. Yaññatthañca ārogyatthañca -pe- yaññatthañca sukhatthañca -pe-
yaññatthañca bhesajjatthañca -pe- yaññatthañca dānatthañca -pe- yaññatthañca
puññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

20. Saggatthañca bījatthañca -pe- saggattha -pe- saggatthañca -pe- saggatthañca davatthañca
ceteti upakkamati muccati, āpatti saṅghādisesassa. Saggatthañca -pe- ārogyatthañca
-pe-saggatthañca sukhatthañca -pe- saggatthañca bhesajjatthañca -pesaggatthañca
dānatthañca -pe-saggatthañca puññatthañca -pesaggatthañca yaññatthañca ceteti upakkamati
muccati, āpatti saṅghādisesassa.

[BJT Page 268] [\x 268/]
21. Bījatthañca vīmaṃsatthañca -pe- bījatthañca davatthañca ceteti upakkamati muccati,
āpatti saṅghādisesassa. Bījatthañca ārogyatthañca -pe- bījatthañca sukhatthañca
-pe-bījatthañca bhesajjatthañca -pe-bījatthañca dānatthañca -pe- bījatthañca puññatthañca
-pe-bījatthañca yaññatthañca -pe- bījatthañca saggatthañca ceteti upakkamati, muccati,
āpatti saṅghādisesassa.

22. Vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vīmaṃsatthañca ārogyatthañca -pe- vīmaṃsatthañca sukhatthañca -pe- vīmaṃsatthañca
bhesajjatthañca -pe- vīmaṃsatthañca dānatthañca -pe- vīmaṃsatthañca puññatthañca
-pe-vīmaṃsatthañca yaññatthañca -pe- vīmaṃsatthañca saggatthañca -pe- vīmaṃsatthañca
bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

23. Davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Dvatthañca sukhatthañca -pe- dvatthañca bhesajjatthañca, -pe- dvatthañca dānatthañca,
-pe-dvatthañca puññatthañca, -pe-dvatthañca yaññatthañca, dvatthañca saggatthañca,
-pe-dvatthañca bījatthañca, -pe- dvatthañca vīmaṃsatthañca ceteti upakkamati muccati,
āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ.

Saṅkhittaṃ

Ekamūlakassa cakkapeyyālaṃ niṭṭhitaṃ.

24. Ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa. -Pe- ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati,
āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

25. Sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati āpatti
saṅghādisesassa. -Pe- sukhatthañca bhesajjatthañca davatthañca ceteti upakkamati muccati,
āpatti saṅghādisesassa. Sukhatthañca bhesajjatthañca ārogyatthañca ceteti upakkamati
muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ.

Saṅkhittaṃ.

[BJT Page 270] [\x 270/]

26. Vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati āpatti
saṅghādisesassa. -Pe- vīmaṃsatthañca davatthañca sukhatthañca -pe- vīmaṃsatthañca
davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ.

27. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi
aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ:

28. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca
saggatthañca bījatthañca vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

Cakkapeyyālaṃ niṭṭhitaṃ.

29. Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca
lohitakañca -pe- nīlañca odātañca -pe-nīlañca takkavaṇṇañca -pe- nīlañca dakavaṇṇañca,
-pe-nīlañca telavaṇṇañca, -pe- nīlañca khīravaṇṇañca, -pe- nīlañca dadhivaṇṇañca, -pe-
nīlañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa khaṇḍacakkaṃ.

30. Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakañca
odātañca -pe- pītakañca takkavaṇṇañca -pe-pītakañca dakavaṇṇañca, -pe- pītakañca
telavaṇṇañca, -pe-pītakañca khīravaṇṇañca, -pe- pītakañca dadhivaṇṇañca, -pe-pītakañca
sappīvaṇṇañca pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ.

[BJT Page 272] [\x 272/]

31. Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Lohitakañca
takkavaṇṇañca -pe- lohitakañca dakavaṇṇañca, -pe- lohitakañca telavaṇṇañca, -pe-
lohitakañca khīravaṇṇañca, -pe- lohitakañca dadhivaṇṇañca, -pe- lohitakañca
sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

32. Odātañca takkavaṇṇañca -pe- odātañca dakavaṇṇañca, -pe-odātañca telavaṇṇañca, -pe-
odātañca khīravaṇṇañca, -pe-odātañca dadhivaṇṇañca, -pe- odātañca sappīvaṇṇañca
ceteti upakkamati muccati, āpatti saṅghādisesassa. Odātañca nīlañca -pe-odātañca pītakañca
-pe-odātañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

33. Takkavaṇṇañca dadhivaṇṇañca, -pe- takkavaṇṇañca telavaṇṇañca, -pe-
takkavaṇṇañca khīravaṇṇañca, -pe- takkavaṇṇañca dadhivaṇṇañca, -pe-takkavaṇṇañca
sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Takkavaṇṇañca nīlañca
-pe- takkavaṇṇañca pītakañca -pe-takkavaṇṇañca lohitakañca -pe- takkavaṇṇañca
odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

34. Dakavaṇṇañca telavaṇṇañca, -pe- dakavaṇṇañca khīravaṇṇañca, -pe-dakavaṇṇañca
dadhivaṇṇañca, -pe- dakavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti
saṅghādisesassa. Dakavaṇṇañca nīlañca -pe-dakavaṇṇañca pītakañca -pe-dakavaṇṇañca
lohitakañca -pe-dakavaṇṇañca odātañca -pe-dakavaṇṇañca takkavaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

35. Telavaṇṇañca, khiravaṇṇañca, -pe-telavaṇṇañca dadhivaṇṇañca, -pe-telavaṇṇañca
sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Telavaṇṇañca nīlañca
-pe- telavaṇṇañca pītakañca -pe-telavaṇṇañca lohitakañca -pe- telavaṇṇañca odātañca
-pe-telavaṇṇañca takkavaṇṇañca -pe- telavaṇṇañca dakavaṇṇañca ceteti upakkamati
muccati, āpatti saṅghādisesassa.
36. Khiravaṇṇañca, dadhivaṇṇañca, -pe- khīravaṇṇañca sappīvaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa. Khīravaṇṇañca nīlakañca -pe-khīravaṇṇañca
pītakañca -pe-khīravaṇṇañca lohitakañca -pe- khīravaṇṇañca odātañca -pe-
khīravaṇṇañca takkavaṇṇañca -pe-khīravaṇṇañca dakavaṇṇañca khīravaṇṇañca
telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 274] [\x 274/]

37. Dadhivaṇṇañca, sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Dadhivaṇṇañca nīlakañca -pe- dadhivaṇṇañca pītakañca -pe- dadhivaṇṇañca lohitakañca
-pe- dadhivaṇṇañca odātañca -pe-dadhivaṇṇañca takkavaṇṇañca -pe- dadhivaṇṇañca
takkavaṇṇañca dadhivaṇṇañca telavaṇṇañca dadhivaṇṇañca khīravaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

38. Sappīvaṇṇaṃ ca nīlaṃ ca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sappivaṇṇañca pītakañca -pe- sappivaṇṇañca lohitakañca -pe- sappivaṇṇañca odātañca
-pe-sappivaṇṇañca takkavaṇṇañca -pe- sappivaṇṇañca dakavaṇṇañca sappivaṇṇañca
telavaṇṇañca sappivaṇṇañca khīravaṇṇañca sappivaṇṇañca dadhivaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

39. Nīlañca pītakañca lohitañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca
pītakañca odātakañca -pe- nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati,
āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ.

40. Pītakañca lohitañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe-
pītakañca lohitakañca sappivaṇṇañca -pe-pītakañca lohitakañca nīlakañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ. 41. Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati
muccati, āpatti saṅghādisesassa. -Pedadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ 42. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.
[BJT Page 276] [\x 276/]

Idaṃ sabbamūlakaṃ:

43. Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca
khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.
Sabbamūlakaṃ niṭṭhitaṃ

44. Ārogyatthañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca
sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati
muccati, āpatti saṅghādisesassa. -Pe- sappivaṇṇaṃ ceteti upakkamati muccati, āpatti
saṅghādisesassa.

Ubhatovaḍḍhakaṃ evameva [PTS Page 115] [\q 115/] netabbaṃ-1.

45. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca
saggatthañca bījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca
odātakañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Missakacakkaṃ niṭṭhitaṃ

46. Nīlaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa. Nīlaṃ
mocessāmiti ceteti upakkamati lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ
-pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ muccati, āpatti
saṅghādisesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ
47. Pītakaṃ mocessāmīti ceteti upakkamati, lohitakaṃ muccati, āpatti saṅghādisesassa.
Pītakaṃ mocessāmiti ceteti upakkamati odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ
-pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe-sappivaṇṇaṃ -pe- nīlaṃ muccati,
āpatti saṅghādisesassa.

Baddhacakkaṃ
Mūlaṃ saṅkhittaṃ

1. Vaḍḍhetabbaṃ. Machasa.

[BJT Page 278] [\x 278/]

48. Sappivaṇṇaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa.
Sappivaṇṇaṃ mocessāmiti ceteti upakkamati pītakaṃ -pe- lohitakaṃ -pe- odātaṃ
-petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ -pekhīravaṇṇaṃ -pe-dadhivaṇṇaṃ
muccati, āpatti saṅghādisesassa.

Kucchicakkaṃ niṭṭhitaṃ

49. Pītakaṃ mocessāmīti ceteti upakkamati, nīlaṃ muccati, āpatti saṅghādisesassa. Lohitakaṃ
-pe- odātaṃ -petakkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ
-pe-dadhivaṇṇaṃ -pe- sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti
saṅghādisesassa.

Pīṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ

50. Lohitakaṃ mocessāmīti ceteti upakkamati, pītakaṃ muccati, āpatti saṅghādisesassa.
Odātaṃ -pe- takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe- khīravaṇṇaṃ-pe-
dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati,
āpatti saṅghādisesassa.

Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ

51. Odātaṃ mocessāmiti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa.
Takkavaṇṇaṃ -pe- dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe-dadhivaṇṇaṃ
-pe-sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ mocessāmiti ceteti upakkamati. Lohitakaṃ muccati,
āpatti saṅghādisesassa.

Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ

52. Takkavaṇṇaṃ mocessāmiti ceteti upakkamati odātaṃ muccati, āpatti saṅghādisesassa.
Dakavaṇṇaṃ -pe- telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivannaṃ -pe-sappivaṇṇaṃ -pe-
nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ mocessāmīti ceteti upakkamati, odātaṃ muccati, āpatti
saṅghādisesassa.

Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ

[BJT Page 280] [\x 280/]

53. Dakavaṇṇaṃ mocessāmiti ceteti upakkamati, takkavaṇṇaṃ muccati, āpatti
saṅghādisesassa. Telavaṇṇaṃ -pe- khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ
-pe-nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ mocessāmiti ceteti upakkamati,
takkavaṇṇaṃ muccati, āpatti saṅghādisesassa.
Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.

54. Telavaṇṇaṃ mocessāmiti ceteti upakkamati, dakavaṇṇaṃ muccati, āpatti
saṅghādisesassa. Khīravaṇṇaṃ -pe- dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ
-pe- lohitakaṃ -pe- odātaṃ -pe-takkavaṇṇaṃ mocessāmīti ceteti upakkamati, dakavaṇṇaṃ
muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ

55. Khīravaṇṇaṃ mocessāmiti ceteti upakkamati, telavaṇṇaṃ muccati, āpatti
saṅghādisesassa. Dadhivaṇṇaṃ -pe- sappivaṇṇaṃ -pe- nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-
odātaṃ -pe-takkavaṇṇaṃ -pe-dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ
muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.

56. Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, khīravaṇṇaṃ muccati, āpatti
saṅghādisesassa. Sappivaṇṇaṃ -pe- nīlaṃ -pe-pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe-
takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe-telavaṇṇaṃ mocessāmīti ceteti upakkamati,
khīravaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.

57. Sappivaṇṇaṃ mocessāmiti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti
saṅghādisesassa. Nīlaṃ -pe- pītakaṃ -pe-lohitakaṃ -pe-odātaṃ -pe-takkavaṇṇaṃ -pe-
dakavaṇṇaṃ -pe-telavaṇṇaṃ -pe-khīravaṇṇaṃ mocessāmīti ceteti upakkamati,
dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ

[BJT Page 282] [\x 282/]

58. Nīlaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.
Pītakaṃ -pe- lohitakaṃ -pe- odātaṃ -pe- takkavaṇṇaṃ -pe-dakavaṇṇaṃ -pe- telavaṇṇaṃ
-pe-khīravaṇṇaṃ -pe- dadhivaṇṇaṃ mocessāmīti ceteti upakkamati, sappivaṇṇaṃ muccati,
āpatti saṅghādisesassa.

Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ piṭṭhicakkaṃ niṭṭhitaṃ

59. [PTS Page 116] [\q 116/] ceteti upakkamati muccati, āpatti saṅghādisesassa;
Ceteti upakkamati na muccati, āpatti thullaccayassa;
Ceteti na upakkamati na muccati, anāpatti;
Ceteti na upakkamati na muccati, anāpatti;
Na ceteti upakkamati muccati, anāpatti;
Na ceteti upakkamati na muccati, anāpatti;
Na ceteti na upakkamati muccati, anāpatti;
Na ceteti na upakkamati na muccati anāpatti.

60. Anāpatti supinantena, na mocanādhippāyassa, ummattakassa khittacittassa,
vedanaṭṭassa, ādikammikassāti.

Vinītavatthu.

Uddānagāthā.

Supino uccārapassāvo vitakkuṇhodakena ca
Bhesajjaṃ kaṇḍuvaṃ maggo vatthijantāgharaṃ -1. Ūru.

Sāmaṇero ca sutto ca ūru muṭṭhinā pīḷayi
Ākāse thamhaṃ nijjhāyi jiddaṃ kaṭṭhena ghaṭṭayī.

Sote udañjalaṃ dhāvaṃ pupphāvaliyapokkharaṃ
Vālikā kaddamusseko sayanaṅguṭṭhakena cāti.

1. Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa
kukkuccaṃ ahosi: kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu
bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu supinantena"ti. (1)

1. Jantāgharūpakkamo - machasaṃ

[BJT Page 284] [\x 284/]

2. Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa asuci mucci. Tassa
kukkuccaṃ ahosi -pe- bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ
bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (2)

3. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa asuci mucci. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (3)

4. Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ kāmavitakkaṃ vitakkentassa
asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu vitakkentassā"ti. (4)

5. Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nahāyantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā mocanādhippāyo"ti.
"Anāpatti bhikkhu na mocanādhippāyassā"ti. (5)

6. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena
nahāyantassa asuci mucci. Tassa [PTS Page 117] [\q 117/] kukkuccaṃ ahosi -pe-"āpattiṃ
tvaṃ bhikkhu āpanno saṅghādisesa"nti. (6)

7. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena
nahāyantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa.
Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, bhesajjena
ālimpentassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na
mocanādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, -1.
Mocanādhippāyassa bhesajjena ālimpentassa asuci mucci -pe- asuci na mucci. Tassa
kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (9-10)

10. Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍūvantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (11)

11. Tena kho pana samayena aññatarassa bhikkhūno mocanādhippāyassa aṇḍaṃ
kaṇḍūvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (12-13)

12. Tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (14)

1. Tassa mocanādhippāyassa - syā.

[BJT Page 286] [\x 286/]
13. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa maggaṃ
gacchantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (15-16)

14. Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā passāvaṃ karontassa
asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (17)

15. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vatthiṃ gahetvā
passāvaṃ karontassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu saṅghādisessa; āpatti thullaccayassā"ti. (18-19)

16. Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiṃ tāpentassa
asuci mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (20)

17. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare
udaravaṭṭiṃ tāpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi. -Pe-
"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (21-22)

18. Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa
piṭṭhiparikammaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na
mocanādhippāyassā"ti. (23)

19. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare
upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ
ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassāti. (24-25)

20. Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāyassa pentassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (26)

21. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūruṃ
ghaṭṭāpentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (27-28)

22. Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraṃ sāmaṇeraṃ
etadavoca: "ehi me tvaṃ āvuso sāmaṇera aṅgajātaṃ gaṇhāhī"ti so tassa aṅgajātaṃ aggahesi,
tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti. (29)

23. Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaṃ aggahesi,
tassa asuci mucci. Tassa kukkuccaṃ [PTS Page 118] [\q 118/] ahosi -pe- "anāpatti
bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (30)

[BJT Page 288] [\x 288/]
24. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uruhi aṅgajātaṃ
pīḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa, āpatti thullaccayassā"ti. (31-32)

25. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa muṭṭhinā
aṅgajātaṃ piḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti
bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (33-34)

26. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiṃ
kampentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (35-36)

27. Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (37)

28. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kāyaṃ
thambhentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (38-39)

29. Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaṃ upanijjhāyi.
Tassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Na ca
bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ, yo upanijjhāyeyya, āpatti
dukkaṭassā"ti. (40)

30. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa tālacchiddaṃ
aṅgajātaṃ pavesantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"
anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (41-42)

31. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaṭṭhena
aṅgajātaṃ ghaṭṭentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"
anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (43-44)

32. Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (45)

33. Te kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote
nahāyantassa-1. Asuci mucci -pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (46-47)

1. Nahāyantassa - sīmu.

[BJT Page 290] [\x 290/]

34. Tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā" (48)

35. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa udañjalaṃ
kīḷantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (49-50)

36. Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa
kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā "ti. (51)

37. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udake dhāvantassa
asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (52-53)

38. Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ kīḷantassa asuci mucci.
Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (54)

39. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pupphāvaliyaṃ
kīḷantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (55-56)

40. Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci
mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namocanādhippāyassā"ti. (57)
41. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pokkharavane
dhāvantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (58-59)

42. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa vālikaṃ aṅgajātaṃ
pavesentassa-1. Asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe-"anāpatti
bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (60-61)
43. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaddamaṃ
aṅgajātaṃ pavesentassa-1. Asuci mucci -pe- asuci na [PTS Page 119] [\q 119/] mucci.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti.
(62-63)

44. Tena kho pana samayena aññatarassa bhikkhuno namocanādhippāyassa udakena
aṅgajātaṃ osiñcantassa asuci mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na
mocanādhippāyassā"ti. (64)

1. Pavesantassa - sī mu.

[BJT Page 292] [\x 292/]

45. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udakena aṅgajātaṃ
osiñcantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa āpatti thullaccayassā"ti. (65-66)

46. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa sayane aṅgajātaṃ
ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti thullaccayassā"ti. (67-68)

47. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṅguṭṭhena
aṅgajātaṃ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaṃ ahosi: 'kacci nu
kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno'ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti
bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (69-70)

Sukkavisaṭṭhisikkhāpadaṃ niṭṭhitaṃ.

3. 2.

Kāyasaṃsaggasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyi araññe viharati. Tassāyasmato vihāro abhirūpo hoti
dassanīyo pāsādiko, majjhe gabbho samantā pariyāgāro. Supaññattaṃ mañcapīṭhaṃ
bhisibimbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū
manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

2. Aññataro'pi brāhmaṇo sapajāpatiko yenāyasmā udāyi, tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ udāyiṃ etadavoca: "icchāmi mayaṃ bhoto udāyissa vihāraṃ pekkhitu"nti. "Tena
hi brāhmaṇa pekkhassū"ti avāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ panāmetvā
vihāraṃ pāvisi. So'pi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇi
tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyi ekacce vātapāne vivaranto
ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā
aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā
āgamāsi.

3. Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi; "uḷārā ime samaṇā
sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe
viharatī"ti. Evaṃ vutte sā brāhmaṇi taṃ brāhmaṇaṃ etadavoca: [PTS Page 120] [\q 120/]
"kuto tassa uḷāratā? Yatheva me tvaṃ aṅgamaṅgāni parāmasi. Evameva me samaṇo udāyi
aṅgamaṅgāni parāmasī"ti.

[BJT Page 294] [\x 294/]

4. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā
dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino
sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ
brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ
sāmaññaṃ, kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā, apagatā ime brahmaññā kathaṃ
hi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Nahi sakkā kulitthihi
kuladhitāhi kulakumārīhi kulasuṇahāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ. Sace-1.
Kīlitthiyo kuladhitaro-2 kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā
gaccheyyuṃ, tāpi samaṇā sakyaputtiyā duseyyu"nti.

5. Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī"ti.

6. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ
kira tvaṃ udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji"ti. "Saccaṃ bhagavā" ti.
Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmena
saddhiṃ kāyasaṃsaggaṃ samāpajjissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya
dhammo desito no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa
appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjayya: hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa
parāmasanaṃ, saṅghādiseso"ti.

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

[PTS Page 121] [\q 121/] otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

1. Sacehi: syā 2. Kuladhītaro. Machasaṃ. Kuladhītāyo sīmu.

[BJT Page 296] [\x 296/]

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, muḷhampi cittaṃ
vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthi, na yakkhī, na petī, na tiracchānagatā. Antamaso tadahujātāpi
dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaṃ upādāya yāva agganakhā.

Veṇi nāma suddhakesā vā suttamissā vā mālamissā vā hiraññamissā vā suvaṇṇamissā vā
muttāmissā vā maṇimissā vā.

Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.

8. Āmasanā parāmasanā omasanā ummasanā olaṅghanā ullaṅghanā ākaḍḍhanā
patikaḍḍhanā abhiniggaṇhanā abhinippīḷanā gahaṇaṃ jūpanaṃ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca sañcopanā.

Dhamasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaṃ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaṃ uccāraṇā.

Ākaḍḍhanā nāma āviñjanā-1.

Patikaḍḍhanā nāma patipanāmanā.

Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaṃ nāma gahitamattaṃ.

Jupanaṃ nāma phuṭṭhamattaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādiseso'ti.

1. Āviñjanaṃ. Machasaṃ. Syā.

[BJT Page 298] [\x 298/]
1. Itthī ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati
parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti
abhinippīḷeti gaṇhāti jupati, āpatti saṅghādisesassa.

2. Itthī ca hoti, vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, paṇḍakasaññi sāratto
ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti
thullaccayassa. Itthi ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ
āmasati parāmasati -pe- gaṇhāti chupati. Āpatti thullaccayassa. Itthi ca hoti,
tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati
-pe-gaṇhāti chupati, āpatti thullaccayassa.

3. Paṇḍako ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ [PTS Page 122] [\q 122/]
paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa.
Paṇḍako ca hoti, vematiko sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ
āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

4. Puriso ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa; puriso ca hoti, vematiko -pe- puriso ca
hoti, tiracchānagatasaññi -pe- puriso ca hoti, itthisaññi -pe- puriso ca hoti, paṇḍakasaññi
sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati,
āpatti dukkaṭassa.

[BJT Page 300] [\x 300/]

5. Tiracchānagato ca hoti tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa
kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Tiracchānagato
ca hoti, vematiko -pe- tiracchānagato ca hoti, itthisaññi -pe- tiracchānagato ca hoti
paṇḍakasaññi -pe- tiracchānagato ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ
tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaṃ


1. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ.

2. Dve itthiyo, dvinnaṃ itthīnaṃ vematiko sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.

3. Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññi -pe- purisasaññi -pe-tiracchānagatasaññī
sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti
chupati, āpatti dvinnaṃ thullaccayānaṃ.

4. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ
paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ
thullaccayānaṃ.

5. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ vematiko -pe-purisasaññī -pe- tiracchānagatasaññī
-pe- itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati
parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.
[BJT Page 302] [\x 302/]

6. Dve purisā, dvinnaṃ purisānaṃ purisasaññi sāratto ca, bhikkhu ca, naṃ dvinnaṃ purisānaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

7. Dve purisā, dvinnaṃ purisānaṃ vematiko -pe-tiracchānagatasaññi -pe-itthisaññi -pe-
paṇḍakasaññi sāratto ca bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati
parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

8. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca
naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati,
āpatti dvinnaṃ dukkaṭānaṃ.

9. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ vematiko -pe-itthisaññi -pe-paṇḍakasaññi
-pe- purisasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ
āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

10. Itthi ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

11. Itthi ca paṇḍako ca, ubhinnaṃ vematiko sāratto ca, bhikkhu [PTS Page 123] [\q 123/]
ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti
thullaccayena dukkaṭassa.
12. Itthī ca paṇḍako ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyena kāyaṃ āmasati parāmati chupati -pe-gaṇhāti, āpatti dvinnaṃ thullaccayānaṃ.

13. Itthī ca paṇḍako ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu naṃ ubhinnaṃ kāyena
kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

14. Itthī ca paṇḍako ca, ubhinnaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

[BJT Page 304] [\x 304/]

15. Itthī ca puriso ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

16. Itthī ca puriso ca, ubhinnaṃ vematiko -pe- paṇḍakasaññī -pe- purisasaññi -pe-
tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati
-pe- gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

17. Itthī ca tiracchānagato ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

18. Itthī ca tiracchānagato ca, ubhinnaṃ vematiko -pe-paṇḍakasaññi -pe-purisasaññī -pe-
tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati
-pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

19. Paṇḍako ca puriso ca, ubhinnaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
20. Paṇḍako ca puriso ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe-
itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati
-pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

21. Paṇḍako ca tiracchānagato ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena
dukkaṭassa.

22. Paṇḍako ca tiracchānagato ca, ubhinnaṃ vematiko -pe-purisasaññī
-pe-tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ
āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ

[BJT Page 306] [\x 306/]

23. Puriso ca tiracchānagato ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

24. Puriso ca tiracchānagato ca, ubhinnaṃ vematiko -pe-tiracchānagatasaññī -pe-itthisaññi
-pe- paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati
-pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dumūlakaṃ niṭṭhitaṃ

1. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ
āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

2. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ
thullaccayānaṃ. -Pe-

3. [PTS Page 124] [\q 124/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu
ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti
thullaccayena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ
āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ
thullaccayānaṃ. -Pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena
dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena
kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dukkaṭassa. -Pe-

[BJT Page 308] [\x 308/]

8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti
dvinnaṃ dukkaṭānaṃ. -Pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ
dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati
āpatti dukkaṭassa. -Pe-

11. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-itthinaṃ
12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ
nissaggiyena kāyaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ
āmasati, āpatti dukkaṭassa. -Pe-

14. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ
nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ
āmasati āpatti dukkaṭassa. -Pe-

17. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ
nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ
nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhupeyyālaṃ niṭṭhitaṃ

[BJT Page 310] [\x 310/]

1. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyaṃ āmasati
parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti
abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti
saṅghādisesassa. -Pe-

2. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena
kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti
patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena
vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

3. [PTS Page 125] [\q 125/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca
naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ
āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati
abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena
kāyapaṭibaddhaṃ āmasanti parāmasanti omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhanti
patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena
vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-
6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena
kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena
vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ
āmasati parāmasati-pe- gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti, āpatti thullaccayassa -pe-

8. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa
kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-

[BJT Page 312] [\x 312/]

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa
kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

10. Itthī ca hoti, itthisaññi sāratto ca, itthī ca naṃ bhikkhussa kāyapaṭibaddhena
kāyapaṭibaddhaṃ āmasati parāmasati-pe-gaṇhāti chupati, sevanādhippāyo kāyena vāyamati
phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti,
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-
12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti,
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati,
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

14. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī sāratto ca, itthiyo ca naṃ bhikkhussa
nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti
dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa
nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti
dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ
āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

[BJT Page 314] [\x 314/]

17. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa
nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa
nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

19. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ
āmasati, sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

20. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa
nissaggiyena nissaggiyaṃ āmasanti sevanādhippāyo kāyena vāyamati, na ca phassaṃ
paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

21. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa
nissaggiyena nissaggiyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti,
āpatti dvinnaṃ dukkaṭānaṃ -pe-

22. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa.
Sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa.
Sevanādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Sevanādhippāyo na
ca kāyena vāyamati na ca phassaṃ [PTS Page 126] [\q 126/] paṭivijānāti, anāpatti,
mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na
ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati
phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ
paṭivijānāti anāpatti.

23. Anāpatti asañcicca, asatiyā, ajānantassa; asādiyantassa, ummattakassa, khittacittassa,
vedanaṭṭassa-1. Ādikammikassāti.

1. Vedanāṭṭassa. Machasaṃ
[BJT Page 316] [\x 316/]

Vinītavatthu

Uddānagāthā:

Mātā dhītā ca bhaginī ca chāyā yakkhī ca paṇḍako,
Suttā matā tiracchānā dārudhītalikāya ca.

Sampiḷe saṅkamo maggo rukkho nāvā ca rajju ca,
Daṇḍo pattaṃ panāmesi vande vāyāmi nacchupeti.

1. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ
ahosi -pe- kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno, ti. Bhagavato etamatthaṃ ārocesi
-pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti (1)

2. Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi -pe- bhaginiyā
bhaginipemena āmasi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti
dukkaṭassā"ti. (2-3)

3. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji.
Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (4)
4. Tena kho pana samayena aññataro bhikkhu yakkhiyā kāyasaṃsaggaṃ samāpajji. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (5)

5. Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (6)

6. Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa
kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (7)
7. Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (8)

8. Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (9)

9. Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10)

[BJT Page 318] [\x 318/]

10. Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampiḷetvā
bāhāparamparāya -1 neseṃ. Tassa kukkuccaṃ ahosi. "Sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā
sādiyi"nti "anāpatti bhikkhu asādiyantassā"ti. (11)

11. [PTS Page 127] [\q 127/] tena kho pana samayena aññataro bhikkhu itthiyā
abhiruḷhaṃ saṅkamaṃ sāratto saṃcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
saṅghādisesassa. Āpatti dukkaṭassā"ti. (12)

12. Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena
pahāraṃ adāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno saṅghādisesa"nti.
(13)

13. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ rukkhaṃ sāratto sañcālesi.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (14)

14. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ nāvaṃ sāratto sañcālesi.
Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (15)

15. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñji. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (16)

16. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji. Tassa
kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (17)

17. Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena panāmesi. Tassa
kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (18)

18. Tena kho pana samayena aññataro bhikkhu ittiyā vandantiyā sāratto pādaṃ uccāresi.
Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (19)

19. Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi.
Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (20)

Kāya saṃsaggasikkhāpadaṃ niṭṭhitaṃ. -2

1. Ānesuṃ. Machasaṃ 2. Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ machasaṃ.
[BJT Page 320] [\x 320/]

3. 3.
Duṭṭhullavācāsikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti
dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu
vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā
āyasmantaṃ udāyiṃ etadavocuṃ: "icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitu"nti. Atha
kho āyasmaṃ udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati. Yācati'pi āyācati'pi,
pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Yā tā [PTS Page 128] [\q
128/] itthiyo chinnakā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ ūhasanti'pi
ullapanti'pi ujjhagghanti'pi uppaṇḍenti'pi. Yā pana tā itthiyo hirimanā tā nikkhamitvā
bhikkhū ujjhāpenti: "idaṃ bhante nacchannaṃ nappatirūpaṃ, sāmikenapi mayaṃ evaṃ vuttā
na iccheyyāma, kimpanayyena udāyinā"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi ohāsissatī"ti. Atha
kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmaṃ duṭṭhullāhi vācāhi
obhāsī"ti. "Saccaṃ bhagavā. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ
moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā moghapurisa
anekapariyāyena virāgāya dhammo desito, no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo
akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhū otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya
yathā taṃ yuvā yuvatiṃ methunūpasaṃhitāhi, saṅghādiseso'ti.

3. Yo panā'ti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

[BJT Page 322] [\x 322/]

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷahampi cittaṃ
vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Duṭṭhullā vācā nāma: vaccamaggapassāvamaggamethunadhammapaṭisaṃyuttā vācā.

Obhāseyyāti ajjhācāro vuccati.

Yathā taṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ.
[PTS Page 129] [\q 129/] methunūpasaṃhitāhīti methunadhammapaṭisaṃyuttāhi.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

4. Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācati'pi, āyācati'pi,
pucchati'pi, paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi.
Vaṇṇaṃ bhaṇati nāma: dve magge thometi vaṇṇeti pasaṃsati.

Avaṇṇaṃ bhaṇati nāma: dve magge khuṃseti vamheti garahati.

Yācati nāma: dehi me arahasi me dātunti.

Āyācati nāma: kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo
pasīdissanti, kadā-1 sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ
labhissāmī-2. Ti.

Pucchati nāma: kathaṃ tvaṃ sāmikassa desi-3 kathaṃ jārassa desī-3 ti.

Paṭipucchati nāma: evaṃ kira tvaṃ sāmikassa desi-3 evaṃ jārassa desī-3 ti.

Ācikkhati nāma: puṭṭho bhaṇati "evaṃ dehi, evaṃ dentī-4 sāmikassa piyā bhavissasi manāpā
cā"ti.

Anusāsati nāma: apuṭṭho bhaṇati, "evaṃ dentī-1. Sāmikassa piyā bhavissati manāpā cā"ti.

Akkosati nāma: animittā'si nimittamattā'si alohitā'si dhuvalohitā'si dhuvavolā'si
paggharantī'si sikhariṇi'si itthipaṇḍakā'si vepurisikā'si sambhinnā'si ubhatobyañjanāsīti.

1. Kadā te. Syā. 2. Labhissasīti. Sī. Mu. 3. Dehi, dehīti. Sī. Mu. 4. Dentā, machasaṃ

[BJT Page 324] [\x 324/]

1. Itthī ca hoti, itthisaññī, sāratto ca bhikkhū ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ
ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, yācati'pi āyācati'pi pucchati'pi
paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi, āpatti saṅghādisesassa -pe-*
2. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi
āpatti dvinnaṃ saṅghādissonaṃ -pe-
3. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi
āpatti dvinnaṃ saṅghādissesena dukkaṭassa -pe-
4. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ
ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi
bhaṇati [PTS Page 130 [\q 130/] -@]pa-akkosati'pi, āpatti thullaccayassa-pe-

5. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa
vaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ thullaccayānaṃ -pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa
vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti thullaccayena dukkaṭassa -pe.
7. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ
adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti
dukkaṭassa -pe-
8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ
ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-
akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ
ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati
-pe-akkosati'pi āpatti dvinnaṃ dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa
vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi, āpatti dukkaṭassa -pe
* Peyyālamukhena kāyasaṃsagge vuttanayova veditabbo.

[BJT Page 326] [\x 326/]

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca. Bhikkhu ca naṃ divinnaṃ itthinaṃ
kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti
dvinnaṃ dukkaṭānaṃ -pe-

12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ ubhinnaṃ
kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti
dvinnaṃ dukkaṭānaṃ -pe-

13. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanīpurekkhārassa,
ummattakassa, ādikammikassāti.

Vinītavatthu
Uddānagāthā:

Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsīdati-1 maggo saddhā dānena
kammunā'ti.

1. Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti. Aññataro
bhikkhu sāratto taṃ itthiṃ etadavoca: "lohitaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya,
navaratto kambalo"ti. Tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ
āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti
dukkaṭassā"ti. (1)

2. Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu
sāratto taṃ itthiṃ etadavoca: "kakkasalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya,
kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti
dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā hoti. Aññataro
bhikkhu sāratto taṃ itthiṃ etadavoca: "ākiṇṇalomaṃ kho te bhaginī"ti. Sā na paṭivijāni.
"Āmayya, navāvuto kambalo"ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu
saṅghādisesassa, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena aññatarā itthi kharakambalakaṃ pārutā hoti. Aññataro bhikkhu
sāratto taṃ itthiṃ etadavoca: "kharalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya,
kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti
dukkaṭassā"ti. (4)

1. Saṃsīrati. Sī. Mu. Syā.

[BJT Page 328] [\x 328/]

5. Tena kho pana samayena aññatarā itthī pāvāraṃ-1 pārutā hoti. Aññataro bhikkhu sāratto
taṃ itthiṃ etadavoca: "dīghalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, pāvāro"-2.
Ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (5)

6. [PTS Page 131] [\q 131/] tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā
āgacchati. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "vāpitaṃ kho te bhaginī"ti. Sā na
paṭivijāni "āmayya, no ca kho paṭivutta"nti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu
saṅghādisesassa, āpatti dukkaṭassā"ti. (6)

7. Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ
paribbājikaṃ etadavoca: "kacci te bhagini maggo saṃsīdatī". Sā na paṭivijāni. "Āma bhikkhu,
paṭipajjissasī"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti
thullaccayassā"ti. (7)

8. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si
tvaṃ bhagini api ca yaṃ tvaṃ sāmikassa desi taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante"ti.
"Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti. (8)

9. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si
tvaṃ bhagini. Api ca yaṃ aggadānaṃ taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante aggadāna"nti.
"Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti. (9)

10. Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ
itthiṃ etadavoca: "tiṭṭha bhagini ahaṃ karissāmī"ti. -Pe- "nisīda bhagini ahaṃ karissāmī"ti
-pe-"nipajja bhagini, ahaṃ karissāmī"ti. Sā na paṭivijāni. Tassa kukkuccaṃ ahosi -pe-
"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10-11-12)

Duṭṭhullavācāsikkhāpadaṃ niṭṭhitaṃ

1. Dīghapāvāraṃ. Syā. 2. Dīghapāvāro. Syā. 3. Saṃsīratīti. Sī. Mu.

[BJT Page 330] [\x 330/]

3. 4.

Attakāmapāricariyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni
upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpaṃ hoti dassanīyā
pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena
tassā itthiyā nivesanaṃ tenupasaṅkami. [PTS Page 132] [\q 132/] upasaṅkamitvā
paññatte āsane nisīdi.

2. Atha kho sā itthī yenāyasmā udāyī, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho taṃ itthiṃ āyasmā udāyī dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
3. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca: "vadeyyātha bhante yena attho. Paṭibalā
mayaṃ ayyassa dātuṃ yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Na kho te bhagini ambhākaṃ
dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Api ca yo
ambhākaṃ dullabho taṃ dehī"ti. "Kiṃ bhante"ti "methunaṃ dhamma"nti. "Attho bhante"ti
"attho bhaginī"ti. "Ehi bhante"ti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā
nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami. Upasaṅkamitvā "ko imaṃ
vasalaṃ duggandhaṃ āmasissatī"ti niṭṭhubhitvā pakkāmi.

4. Atha kho sā itthī ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā
musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto
kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ.
Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto
imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma
samaṇo udāyī maṃ sāmaṃ methunaṃ dhammaṃ yācitvā, 'ko imaṃ vasalaṃ duggandhaṃ
āmasissatī'ti niṭṭhubhitvā pakkamissati? Kiṃ me pāpakaṃ? Kiṃ me duggandhaṃ? Kassāhaṃ?
Kena hāyāmī?"Ti.

5. Aññāpi itthiyo ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtīyā -pe-
kathaṃ hi nāma samaṇo udāyī imissā sāmaṃ methunaṃ dhammaṃ yācitvā ko imaṃ vasalaṃ
duggandhaṃ āmasissatīti niṭṭhubhitvā pakkamissati? Kiṃ imissā pāpakaṃ? Kiṃ imissā
duggandhaṃ? Kassāyaṃ? Kena hāyatī?"Ti.

6. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Ye te
bhikkhu appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī
mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī"ti.

[BJT Page 332] [\x 332/]

7. Atha kho te bhikkhū-1 bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ [PTS Page 133] [\q 133/] sannipātāpetvā āyasmantaṃ
udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmassa santike attakāmapāricariyāya
vaṇṇaṃ bhāsasī"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ
moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi
nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi?
Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya
-pe-kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya
-pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya
vaṇṇaṃ bhāseyya: etadaggaṃ bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ
kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasaṃhitena,
saṅghādiseso"ti.

8. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ
vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthī. Na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Mātugāmassa santike'ti mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyaṃ,

Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ -
Yā'ti khattiyā -2 vā brāhmaṇivā vessī vā suddī vā.

Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.

1. Atha kho te bhikkhu āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato,
machasaṃ.
2. Khatti. Sī. Mu.
[BJT Page 334] [\x 334/]

Sīlavattanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.
Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma: tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.
Etena dhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunūpasaṃhitenāti methunadhammapaṭisaṃyuttena.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

1. [PTS Page 134] [\q 134/] itthī ca hoti, itthisaññi, sāratto ca. Bhikkhu ca naṃ itthiyā
santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa.

2. ( Itthī ca hoti, vematiko -pe- paṇḍakasaññi -pe-purisasaññi -pe-tiracchānagatasaññi,
sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti
dukkaṭassa.

3. Paṇḍako ca hoti, paṇḍakasaññi, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

4. Paṇḍako ca hoti vematiko -pe- purisasaññi. -Pe-tiracchānagatasaññī. Itthisaññī, sāratto
ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti
dukkaṭassa.

5. Puriso ca hoti -pe- tiracchānagato ca hoti, tiracchānagatasaññī -pe-vematiko. -Pe-
itthisaññī. -Pe-paṇḍakasaññī. -Pe- purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. ) *

6. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ
santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

7. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhū ca naṃ ubhinnaṃ santike
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesena dukkaṭassa -pe
* Imehi antaritapāṭhā sīmu. Potthake na dissanti.

[BJT Page 336] [\x 336/]

8. Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti
bhaṇati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā.

Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyā,
Kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyyaṃ suggatinti.
1. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ
bhante vijāyeyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti?
"Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti (1)
2. Tena kho pana samayena aññatarā vijāyinī itthī kulūpagaṃ bhikkhuṃ etadavoca:
"kathāhaṃ bhante puttaṃ labheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante
aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesa"nti (2)

3. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ
bhante sāmikassa piyā assa"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante
aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesa"nti (3)

4. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ
bhante subhagā assa?"Nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti?
"Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti (4)

5. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kyāhaṃ
bhante ayyassa dajjāmī?"Ti. ,Aggadānaṃ bhaginī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ
dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (5)

6. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kenāhaṃ
bhante ayyaṃ upaṭṭhemī?"Ti. "Aggadānena bhaginī" ti. "Kiṃ bhante aggadāna"nti?
"Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesa"nti (6)

[BJT Page 338] [\x 338/]

7. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ
bhante sugatiṃ gaccheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante
aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesa"nti (7)

Attakāmapāricariyasikkhāpadaṃ [PTS Page 135] [\q 135/] niṭṭhitaṃ

3. 5.

Sañcarittasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti, bahukāni kulāni
upasaṅkamati, yattha passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ,
kumārakassa mātāpitunnaṃ santike kumārikāya vaṇṇaṃ bhaṇati: "amukassa kulassa
kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā
sā kumārikā imassa kumārakassā"ti. Te evaṃ vadenti: "ete kho bhante ambhe na jānanti "ke
vā ime kassa vā"ti. Sace bhante ayyo dāpeyya āneyyāma mayaṃ taṃ kumārikaṃ imassa
kumārakassā"ti. Kumārikāya mātāpitunnaṃ santike kumārakassa vaṇṇaṃ bhaṇati:
"amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī
dakkho analaso. Channāyaṃ-1. Kumārikā tassa kumārakassā"ti. Te evaṃ vadenti: ete kho
bhante amhe na jānanti: 'ke vā ime kassavā'ti. Kismiṃ viya kumārikāya vattuṃ. Sace bhante
ayyo yācāpeyya dadeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā"ti. Eteneva upāyena
āvāhāni'pi kārāpeti. Vivāhāni'pi kārāpeti. Vāreyyāni'pi vattāpeti.

2. Tena kho pana samayena aññatarassā, purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā
pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ: "dehayye imaṃ
kumārikaṃ amhākaṃ kumārakassā"ti. Sā evamāha: "ahaṃ khvayyā-2. Tumhe na jānāmi "ke
vā ime kassa vā"ti. "Ayañca me ekadhītikā. Tirogāmo ca gantabbo, "nāhaṃ dassāmī"ti.
Manussā te ājīvakasāvake etadavocuṃ: "kissa tumhe ayyā āgatatthā"ti. "Idha mayaṃ ayyā
amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ kumārakassa, sā evamāha: "ahaṃ
khvayyā tumhe na jānāmi "ke vā ime kassa vā"ti. Ayañca me ekadhītikā tirogāmo ca
gantabbo, nāhaṃ dassāmī"ti. "Kissa tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha? Nanu ayyo
udāyī vattabbo? Ayyo udāyī dāpessatī"ti. Atha kho te [PTS Page 136] [\q 136/]
ājīvakasāvakā yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ
etadavocuṃ: "idha mayaṃ bhante amukaṃ nāma gaṇakiṃ dhītaraṃ yācimha amhākaṃ
kumārakassa. Sā evamāha: ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vā'ti. Ayañca me
ekadhītikā tirogāmo ca gantabbo, nāhaṃ dassāmī'ti. Sādhu bhante ayyo taṃ gaṇakiṃ
dhītaraṃ dāpetu amhākaṃ kumārakassā"ti.

1. Chanto so kumārako imissā kumārikāyāti, syā.
2. Khvayyo, sīmu, machasaṃ.

[BJT Page 340] [\x 340/]

3. Atha kho āyasmā udāyī yena sā gaṇaki,tenupasaṅkami tenupasaṅkamitvā taṃ gaṇakiṃ
etadavoca: "kissimesaṃ dhītaraṃ na desī?"Ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa
vā' ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī"ti. "Dehimesaṃ, ahaṃ
ime jānāmī"ti "sace bhante ayyo jānāti, dassāmī"ti. Atha kho sā gaṇaki tesaṃ
ājīvakasāvakānaṃ dhītaraṃ adāsi. Atha kho te ājīvakasāvakā taṃ kumārikaṃ netvā
māsaṃyeva suṇisābhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Atha kho sā
kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi.
Māsaṃ yeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu
me mātā maṃ nessatu"ti.

4. Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te
ājīvakasāvake etadavoca: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha, suṇisābhogena
imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu "natthamhākaṃ tayā saddhiṃ āhārūpahāro,
samaṇena saddhiṃ amhākaṃ āhārūpahāro, gaccha tvaṃ, na mayaṃ taṃ jānāmā"ti. Atha kho
sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ paccāgañji. Dutiyampi kho sā
kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ labhāmi.
Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu
me mātā. Maṃ nessatu"ti.

5. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
udāyiṃ etadavoca: "sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ labhati.
Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha
bhante: "māyyā imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ
bhuñjathā"ti. Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā
te ājīvakasāvake etadavoca: māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena
imaṃ kumārikaṃ bhuñjathā"ti. Te evamāhaṃsu: "natthamhākaṃ tayā saddhiṃ āhārūpahāro,
gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. Samaṇena bhavitabbaṃ abyāvaṭena. [PTS Page
137] [\q 137/] samaṇo assa susamaṇo. Gaccha tvaṃ. Na mayaṃ taṃ jānāmā"ti. Atha kho
āyasmā udāyī tehi ājīvakasāvakehi apasādito punadeva sāvatthiṃ paccāgañchi. Tatiyampi
kho sā kumārikā mātuyā santike dūtaṃ pāhesi: "ahaṃ hi duggatā dukkhitā, na sukhaṃ
labhāmi. Māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti.
Āgacchatu me mātā maṃ nessatu"ti.

6. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
udāyiṃ etadavoca: sā kira bhante kumārikā duggatā dukkhitā. Na sukhaṃ labhati.
Māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha
bhante: "māyyā imaṃ kumārikaṃ dāsībhogena bhuñjittha. Suṇisābhogena imaṃ kumārikaṃ
bhuñjathā"tī. Paṭhamaṃ pāhaṃ tehi ājīvakasāvakehi apasādito. Tvaṃ gaccha nāhaṃ
gamissāmīti.

[BJT Page 342] [\x 342/]

7. Atha kho sā gaṇakī ujjhāyati khīyati vipāceti: evaṃ duggato hotu ayyo udāyī, evaṃ
dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā me kumārikā
duggatā dukkhitā na sukhaṃ labhati, pāpikāya sassuyā pāpakena sasurena pāpakena
sāmikenā"ti. Sā'pi kho kumārikā ujjhāyati khīyati vipāceti: "evaṃ duggato hotu ayyo udāyī,
evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathāhaṃ duggatā
dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti.
Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ āyācanti: "evaṃ
duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo
udāyī, yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma, pāpikāhi sassūhi pāpakehi
sasurehi pāpakehi sāmikehī"ti.

8. Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaṃ āyācanti: "evaṃ
sukhito hotu ayyo udāyī, evaṃ sajjito hotu ayyo udāyī, evaṃ sukhamedhatu ayyo udāyī,
yathā mayaṃ sukhitā sajjitā sukhamedhāma bhaddikāhi sassūhi bhaddakehi sasurehi,
bhaddakehi sāmikehī"ti.

9. Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthinaṃ āyācantīnaṃ.
Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā udāyī
sañcarittaṃ samāpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ udāyiṃ paṭipucchi: "sacchaṃ kira tvaṃ udāyī sañcarittaṃ samāpajjī"ti. "Saccaṃ
bhagavā". Vigarahi buddho bhagavā: "kathaṃhi nāma tvaṃ moghapurisa sañcarittaṃ
samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

[PTS Page 138] [\q 138/] "yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā
purisamatiṃ purisassa vā itthimatiṃ jāyattane vā jārattane vā, saṅghādisesoti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Mūlapaññatati
[BJT Page 344] [\x 344/]

11. Tena kho pana samayena sambahulā dhuttaṃ uyyāne paricārentā aññatarassā-1. Vesiyā
santike dūtaṃ pāhesuṃ: "āgacchatu uyyāne paricāressāmā"ti. Sā evamāha: "apuriso-2. Tumhe
na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca
gantabbaṃ, nāhaṃ gamissāmī"ti. Atha kho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi, evaṃ
vutte aññataro puriso te dhutte etadavoca: "kissa tumhe ayyā taṃ vesiṃ yācittha? Nanu ayyo
udāyī vattabbo? Ayyo udāyī uyyojessatī"ti. Evaṃ vutte aññataro upāsako taṃ purisaṃ
etadavoca: "māyyo evaṃ avaca, na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ.
Nāyyo udāyī evaṃ karissatī"ti. Evaṃ vutte 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha
kho te dhuttā yenāyasmā 'karissati na karissatī'ti abbhutaṃ akaṃsu. Atha kho te dhuttā
yenāyasmā udāyī tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ.Idha
mayaṃ bhante uyyāne paricārentā asukāya nāma vesiyā santike dūtaṃ pahiṇimha:
"āgacchatu uyyāne paricāressāmā"ti sā evamāha: " "ahaṃ khvayyā tumhe na jānāmi 'ke vā
ime kassa vā'ti, ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaṃ, nāhaṃ
gamissāmī"ti. "Sādhu bhante ayyo taṃ vesiṃ uyyojetu"ti.

12. Atha kho āyasmā udāyī yena sā vesī, tenupasaṅkami.Upasaṅkamitvā taṃ vesiṃ
etadavoca: "kissa mesaṃ na gacchasī"ti. "Ahaṃ khvayya ime na jānāmi 'ke vā ime kassa vā'ti.
Ahañcamhi bahubhaṇḍā' bahuparikkhārā bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī"ti.
"Gacchimesaṃ ahaṃ ime jānāmī" sace bhante ayyo jānāti, gamissāmī"ti. Atha kho te dhuttā
taṃ vesiṃ ādāya uyyānaṃ agamaṃsu. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ
hi nāma ayeyā udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī"ti. Assosuṃ kho bhikkhū tassa
upāsakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī taṃ khaṇikaṃ sañcarittaṃ
samāpajjissatī"ti, atha kho te bhikkhū bhagavato [PTS Page 139] [\q 139/] etamatthaṃ
ārocesuṃ -pe- "saccaṃ tvaṃ udāyī taṃ khaṇikaṃ sañcarittaṃ samāpajjī,ti. "Saccaṃ bhagavā. "
Vigarahi buddho bhagavā -pe-kathaṃ hi nāma tvaṃ moghapurisa taṅkhaṇikaṃ sañcarittaṃ
samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ,
jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso"ti.
(Dutiyapaññatti. )

1. Aññatarissā. Machasaṃ 2. Khvayyo. Sīmu. Machasaṃ
[BJT Page 346] [\x 346/]

12. Yo panāti yo yādiso -pe-

Bhikkhū'ti -pe- ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati. Purisena vā pahito
itthiyā santike gacchati.

Itthiyā vā purisamatinti purisassa matiṃ itthiyā vā āroceti.

Purisassa vā itthīmatinti itthiyā matiṃ purisassa vā āroceti.

Chāyattane vā'ti jāyā bhavissasi.

Jārattane vā'ti jārī bhavissasi.
Antamaso taṃ khaṇikāyapīti muhuttikā bhavissasi.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

14. Dasa itthiyo: māturakkhitā,piturakkhitā, mātāpiturakkhitā, bhāturakkhitā,bhaginirakkhitā,
ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍā.

Dasa bhariyāyo: dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī,
obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajābhaṭā, muhuttikā,

Māturakkhitā nāma: mātā rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

Piturakkhitā nāma: pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Mātāpiturakkhitā nāma: mātāpitaro rakkhanti gopentī issariyaṃ kārenti vasaṃ vattenti.

Bhāturakkhitā nāma: bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Bhaginirakkhitā nāma: bhagini rakkhati gopeti issariyaṃ karoti vasaṃ vatteti.

Ñātirakkhikā nāma: ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.
Gottarakkhitā nāma: sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

[BJT Page 348] [\x 348/]

Dhammarakkhitā nāma: sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.
Sārakkhā nāma: gabbhepi pariggahītā hoti 'mayhaṃ esā'ti, antamaso mālāguṇaparikkhittāpi.

Saparidaṇḍā nāma: kehici daṇḍo ṭhapito hoti 'yo itthannāmaṃ itthi gacchati ettako
daṇḍo'ti.

[PTS Page 140] [\q 140/] dhanakkītā nāma: dhanena kiṇitvā vāseti. Vāseti.

Chandavāsinī nāma: piyo piyaṃ vāseti.

Bhogavāsinī nāma: bhogaṃ datvā vāseti.

Paṭavāsinī nāma: paṭaṃ datvā vāseti.

Odapattakinī nāma: udapattaṃ āmasitvā vāseti.

Obhatacumbaṭā-1. Nāma: cumbaṭaṃ oropetvā vāseti.

Dāsī nāma: dāsī ceva hoti bhariyā ca.

Kammakārī nāma: kammakārī ceva hoti bhariyā ca.

Dhajābhaṭā nāma: karamarānītā vuccati.

Muhuttikā nāma: taṅkhaṇikā vuccati.

Nikkhepapadāni.

1. Puriso bhikkhu pahiṇātiṃ2. "Gaccha bhante itthannāmaṃ mātapiturakkhitaṃ brūhi: hohi
kira itthannāmassa bhariyā dhanakkītā''ti. Patigaṇhāti. Vīmaṃsati paccāharati,āpatti
saṅghādisesassa.

2. Puriso so bhikkhuṃ pahiṇātiṃ: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi
-pe-mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi
-pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ
brūhi -pe- saparidaṇḍaṃ brūhi -pe- hohi kira itthannāmassa bhariyā dhanakkītā"ti.
Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ohaṭa machasaṃ, 2. Pahiṇati. Machasaṃ,
[BJT Page 350] [\x 350/]

3. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca
brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā''ti. Patigaṇhāti vimaṃsati
paccāharati,āpatti saṅghādisesassa.
4.Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ [PTS Page 1] [\q 1/]
māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca bhāturakkhitañca
-pe-māturakkhitañca bhaginirakkhitañca -pe-māturakkhitaṃ ca ñātirakkhitañca
-pe-māturakkhitañca gottarakkhitañca -pe-māturakkhitañca dhammarakkhitañca
-pe-māturakkhitañca sārakkhañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira
itthannāmassa bhariyāyo dhanakkitā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Khaṇḍacakkaṃ.

5. Puriso bhikkhuṃ pahiṇāti: -"gaccha bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti
vimaṃsati paccāharati, āpatti saṅghadisessasa. 6.Puriso bhikkhuṃ pahiṇāti: ,gaccha bhante
itthannāmaṃ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca bhaginirakkhitañca -pe-
piturakkhitañca ñātirakkhitañca -pepiturakkhitañca gottarakkhitañca -pe-piturakkhitañca
dhammarakkhitañca -pepiturakkhitañca sārakkhañca -pe- piturakkhitañca saparidaṇḍañca
brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati
paccāharati, āpatti saṅghādisesassa.

7. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca
brūhi: hotha kira ittannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.
Baddhacakkaṃ

Mūlaṃ saṅkhittaṃ.

8. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca
brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

9. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca, piturakkhitañca
-pe- saparidaṇḍañca mātāpiturakkhitañca -pe- saparidaṇḍañca bhāturakkhitañca -pe-
saparidaṇḍañca bhaginirakkhitañca -pe- saparidaṇḍañca ñātirakkhitañca
-pesaparidaṇḍañca gottarakkhitañca -pe- saparidaṇḍañca dhammarakkhitañca
-pesaparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti.
Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ

[BJT Page 352] [\x 352/]

10. Evaṃ dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi kātabbaṃ. *

Idaṃ dasamūlakaṃ:

11. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca pīturakkhitañca
mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca
dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa
bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.
Dhanakkītācakkaṃ-1. Niṭṭhitaṃ

12. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brahi. Hohi kira
itthannāmassa bhariyā chandavāsinī -pe-bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī
-pe-obhatacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe-
muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati.Āpatti saṅghādisesassa.

13. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi -pe-
mātāpiturakkhitaṃ brūhi -pebhāturakkhitaṃ brūhi -pe-bhaginirakkhitaṃ brūhi
-pe-ñātirakkhitaṃ brūhi -pe-gottarakkhitaṃ brūhi -pe- dhammarakkhitaṃ brūhi -pe-sārakkhaṃ
brūhi -pe- saparidaṇḍaṃ brūhi: hoti kira itthannāmassa bhariyā muhuttikā"ti. Patigaṇhāti
vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

14. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca
brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

15. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthanānāmaṃ māturakkhitañca
mātāpiturakkhitañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa
bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ

16. Puriso bhikkhuṃ pahiṇāti: gaccha bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti
vīmaṃsati paccāharati, āpatti saṅghādisesassa.

* Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ ma. Cha. Saṃ.
1. Dhanakkītāitthicakkaṃ sīmu.

[BJT Page 354] [\x 354/]

17. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ piturakkhitañca
bhāturakkhitañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa
bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

18. Puriso bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca
brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati.
Āpatti saṅghādisesassa.

Baddhacakkaṃ.

Mūlaṃ saṅkhittaṃ.

19. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca
māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti
vīmaṃsati paccāharati, āpatti saṅghādisesassa.

20. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍañca piturakkhitañca
-pe- saparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti.
Patigaṇhāti, vīmaṃsati paccāharati āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

21. Evaṃ dumūlakampi, timūlakampi, catumūlakampi, pañcamūlakampi, chamūlakampi,
sattamūlakampi, aṭṭhamūlakampi, navamūlakampi kātabbaṃ. *

Idaṃ dasamūlakaṃ:

22. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca
mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca
dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa
bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Muhuttikācakkaṃ niṭṭhitaṃ.

*Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ machasaṃ:
Dumūlakādīnipi evameva kātabbāni, sīmu.
1. Muhuttikā itthicakkaṃ. Sīmu.

[BJT Page 356] [\x 356/]

23. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira
itthannāmassa bhariyā dhanakkītā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

24. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira
itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī, paṭavāsinī, odapattakinī,
obhaṭacumbaṭā, -1. Dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā"ti,
patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

25. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: hohi kira
itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

26. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ buhi. Hohi kira
itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca paṭavāsinī ca
-pe-dhanakkītā ca odapattakinī ca -pe-dhanakkītā ca obhaṭacumbaṭā ca -pe-dhanakkītā ca
dāsī ca bhariyā ca -pe-dhanakkītā ca kammakārī ca bhariyā ca -pedhanakkītā ca dhajāhaṭā
ca -pe-dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.
Khaṇḍacakkaṃ. 27. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ
brūhi: hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī
ca muhuttikā ca, chandavāsinī ca dhanakkītācā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ

28. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira
itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca,
-pemuhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.

1. Obhatavumbaṭā. Sīmu.
[BJT PAGE 358]

Dasamūlakaṃ:
29. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hoti kira
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā
ca muhuttikā cā,ti, patigaṇhāti vīmaṃsati paccāharati,āpatti saṅghādisesassa.
Māturakkhitacakkaṃ niṭṭhitaṃ.

30. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ piturakkhitaṃ -pe-
mātāpiturakkhitaṃ -pe- bhāturakkhitaṃ -pebhaginirakkhitaṃ -pe- ñātirakkhitaṃ
-pe-gottarakkhitaṃ -pe-dhammarakkhitaṃ -pe-sārakkhaṃ -pe- saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā dhanakkītā" ti, patigaṇhāti vīmaṃsati paccāharati,āpatti
saṅghādisesassa.

31. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī
-pe-obhaṭacumbaṭā -pe-dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe-
muhuttikā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

32. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

33. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti,
patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.
34. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca
-pechandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Baddhacakkaṃ

Mūlaṃ saṅkhittaṃ.

[BJT Page 360] [\x 360/]

35. Puriso bhikkhuṃ pahiṇāti: - gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā muhuttikā ca dhanakkitā ca -pe- muhuttikā ca chandavāsinī ca -pe-
muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.
Dumūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ:

36. Puriso bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ saparidaṇḍaṃ brūhi: "hohi kira
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā
ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaṃ niṭṭhitaṃ.

37. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitaṃ brūhi: "hohi kira
itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

38. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca
piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī
cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

39. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ māturakkhitañca
piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā
ca chandavāsinī ca bhogavāsinī cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Evaṃ ubhato vaḍḍhamānaṃ-1 kātabbaṃ. 40. Puriso bhikkhuṃ pahiṇāti: "gaccha bhante,
itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca
bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca
saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca
kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

Ubhatovaḍḍhakaṃ niṭṭhitaṃ.
1.Caḍḍhakaṃ machasaṃ sī.Mu.
[BJT PAGE 362. 41.] Purisassa mātā bhikkhuṃ pahiṇāti -pepurisassa pitā bhikkhuṃ pahiṇāti
-pe- purisassa mātāpitaro bhikkhuṃ pahiṇanti -pe- purisassa bhātā bhikkhuṃ pahiṇāti
-pepurisassa bhaginī bhikkhuṃ pahiṇāti -pe- purisassa ñātakā bhikkhuṃ pahiṇanti,
purisassa gottā [PTS Page 142] [\q 142/] bhikkhuṃ pahiṇanti -pepurisassa
sahadhammikā bhikkhuṃ pahiṇanti -pe-

Purisassa peyyālo vitthāretabbo.

Ubhato vaḍḍhakaṃ yathā purimanayo tatheva vitthāretabbaṃ.

42. Mātu rakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hotu
itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

43. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ bahi: "hotu
itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī
-peobhaṭacumbaṭā, . . . Dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe-
muhuttikā'ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

44. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante, itthannāmaṃ brūhi: "hotu
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca" -pe- dhanakkītā ca bhogavāsinī ca
-pedhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghadisesassa.

Khaṇḍacakkaṃ

45. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: - "gaccha bhante, itthannāmaṃ brūhi: "hoti
itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca
-pechandavāsinī ca dhanakkītā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa. Baddhacakkaṃ.

Mūlaṃ saṅkhittaṃ

46. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu
itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe-
muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Evaṃ dumūlakampi yāva navamūlakaṃ kātabbaṃ.

[BJT Page 364] [\x 364/]

Idaṃ dasamūlakaṃ 47. Māturakkhitāya mātā bhikkhuṃ pahiṇāti: ''gaccha bhante,
itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī
ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca
bhariyā ca dhajāhaṭā ca muhuttikā cā"ti patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.
Mātucakkaṃ niṭṭhitaṃ.

48. Piturakkhitāya pitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitāya mātāpitaro bhikkhuṃ
pahiṇanti -pe- bhāturakkhitāya bhātā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitāya bhaginī
bhikkhuṃ pahiṇāti -peñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti -pe- gottarakkhitāya gottā
bhikkhūṃ pahiṇanti -pe- dhammarakkhitāya sahadhammikā bhikkhuṃ pahiṇanti -pe-
sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇāti -pe- saparidaṇḍāya yena daṇḍo
ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "hotu itthannāmassa
bhariyā dhanakkītā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa;
saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhu pahiṇāti, "gaccha bhante. Itthannāmaṃ
brūhi: "hoti itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe-
odapattakinī -pe- obhaṭacumbaṭā, dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-
dhajāhaṭā -pemuhuttikā" ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

49. Saparidaṇḍāya yena daṇḍo ṭhapito hoti, so bhikkhuṃ pahiṇāti: "gaccha bhante
itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe-
dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti. Patigaṇhāti vīmaṃsati
paccāharati,āpatti saṅghādisesassa.

50. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante
itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca
-pechandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti
vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Baddhacakkaṃ. Mūlaṃ saṃkhittaṃ. [BJT Page 366] [\x 366/]

51. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante
itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe-muhuttikā
ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati,
āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.
Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ:

52. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇāti: "gaccha bhante
itthannāmaṃ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī
ca paṭavāsinī ca odapattakinī ca, obhaṭacumbaṭā ca, dāsī ca bhariyā ca, kammakārī ca
bhariyā ca, dhajāhaṭā ca, muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Daṇḍaṭhapitacakkaṃ niṭṭhitaṃ.

53. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā dhanakkītā'ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

54. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī
-peobhaṭacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca dhajāhaṭā
-pemuhuttikā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkheppadānī.

55. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā dhanakkītātā ca chandavāsinī cā"ti. Patigaṇhāti vīmaṃsati
paccāharati, āpatti saṅghādisesassa. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante
itthannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca
-pedhanakkītā ca muhuttikā'ti. Patigaṇhāti vimaṃsatī paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ

56. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca
-pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti
saṅghādisesassa.

Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.

[BJT Page 368] [\x 368/]

57. Māturakkhitā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe-
muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādinipi evameva kātabbāni.

Idaṃ dasamūlakaṃ:

58. Māturakkhitā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca -pe-bhāturakkhitā ca
muhuttikā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Aparaṃ māturakkhitācakkaṃ niṭṭhitaṃ.
59. Piturakkhitā bhikkhuṃ pahiṇāti -pe- mātāpiturakkhitā bhikkhuṃ pahiṇāti -pe-
bhāturakkhitā bhikkhuṃ pahiṇāti -pe- bhaginirakkhitā bhikkhuṃ pahiṇāti -pe- ñātirakkhitā
bhikkhuṃ pahiṇāti -pegottarakkhitā bhikkhuṃ pahiṇāti -pe- dhammarakkhitā bhikkhuṃ
pahiṇāti -pe- sārakkhā bhikkhuṃ pahiṇāti, -pe- saparidaṇḍā bhikkhuṃ pahiṇāti "gaccha
bhante ittannāmaṃ brūhi: "homi itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaṃsati
paccāharati, āpatti saṅghādisesassa.

60. Saparidaṇḍā bhikkhuṃ pahiṇāti, "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī,
obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, ojāhaṭā,
muhuttikā'ti.Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

61. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā muhuttikā cā'ti.
Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Khaṇḍakacakkaṃ.

62. Saparidaṇḍā bhikkhuṃ pahiṇāti: 'gaccha bhante itthannāmaṃ brūhi: "homī
itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca
-pe- chandavāsinī ca dhanakkītā cā'ti. Patigaṇhāti vīmaṃsati paccāharati,āpatti
saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ.
[BJT Page 370] [\x 370/]

63. Saparidaṇḍā bhikkhuṃ pahiṇāti: "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe-
muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ
Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ:

64. Saparidaṇḍā bhikkhuṃ pahiṇāti: - "gaccha bhante itthannāmaṃ brūhi: "homi
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
obhaṭavumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā
cā"ti. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaṃ.

Sabbaṃ cakkapeyyālaṃ niṭṭhitaṃ.

65. Patigaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Patigaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa.

[PTS Page 143] [\q 143/] patigaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa.

Patigaṇhāti na vīmaṃsati, na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa.
Na patigaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaṃsati na paccāharati, anāpatti.

66. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ
vīmaṃsathā"ti. Sabbe patigaṇhanti sabbe vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ
saṅghādisesassa.

67. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ vīmaṃsathāti.
" Sabbe patigaṇhanti sabbe vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ
saṅghādisesassa.
68. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ
vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ
saṅghādisesassa.
[BJT Page 372] [\x 372/]

69. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaṃ itthiṃ
vīmaṃsathā"ti. Sabbe patigaṇhanti ekaṃ vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ
saṅghādisesassa.

70. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti
vīmaṃsati paccāharati, āpatti saṅghādisesassa.

71. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti
vīmaṃsati antevāsiṃ paccāharāpeti. Āpatti saṅghādisesassa.

72. Puriso bhikkhūṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā'ti. Patigaṇhāti,
antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṅghādisesassa.

73. Puriso bhikkhuṃ āṇāpeti: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. Patigaṇhāti
antevāsiṃ vīmaṃsāpeti, antevāsī vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ
thullaccayassa.

74. Gacchanto sampādeti, āgacchanto vīsaṃvādeti, āpatti thullaccayassa. Gacchanto
vīsaṃvādeti, āgacchanto sampādeti. Āpatti thullaccayassa. Gacchanto sampādeti, āgacchanto
sampādeti, āpatti saṅghādisesassa. Gacchanto vīsaṃvādeti, āgacchanto vīsaṃvādeti, anāpatti.

75. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇiyena gacchati, ummattakassa,
ādikammikassāti.

Vinītavatthu

Uddānagāthā:

Suttā matā ca nikkhantā anitthi itthipaṇḍakā,
Kalahaṃ katvāna sammodi sañcarittañca paṇḍaketi.

1. Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ [PTS Page 144] [\q 144/]
āṇāpesi: - "gaccha bhante itthannāmaṃ itthiṃ vīmaṃsā"ti. So gantvā manusse pucchi: -
"kahaṃ itthannāmā"ti "suttā bhante"ti tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ
saṅghādisesaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu
saṅghādisesassa; āpatti dukkaṭassā'ti [BJT Page 374] [\x 374/]

2. Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi: "gaccha bhante
itthannāmaṃ itthiṃ vīmaṃsā"ti. So gantvā manusse pucchi: "kahaṃ itthannāmā"ti "matā
bhante"ti -pe- "nikkhantā bhante"ti, "itthipaṇḍakā bhante"ti. Tassa kukkuccaṃ ahosi -pe-
anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassāti. (2. 5)

3. Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaṃ agamāsi.
Kulupago bhikkhu sammodanīyaṃ akāsi. Tassa kukkuccaṃ ahosi -pe- "alaṃvacanīyā
bhikkhu"ti? "Nālaṃvacanīyā bhagavā"ti anāpatti bhikkhu nālaṃvacanīyāyā"ti. (6)

4. Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ samāpajji. Tassa
kukkuccaṃ ahosi:
Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi -pe-
"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (7)

Sañcaritta sikkhāpadaṃ niṭṭhitaṃ

3. 6.
Kuṭikārasikkhāpadaṃ

11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena āḷavakā bhikkhū saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo
appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te yācanabahulā viññattibahulā viharanti:
"purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, pharasuṃ
detha, kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha, vephaṃ detha,
muñjaṃ detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya,
upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti
aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti, [PTS Page 145] [\q
145/] bhikkhū maññamānā.

12. Atha kho āyasmā mahākassapo rājagahe vassaṃ vuttho yena āḷavi tena pakkāmi.
Anupubbena yena āḷavi tadavasari. Tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ viharati
aggālave cetiye. Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi. Manussā āyasmantaṃ mahākassapaṃ passitvā
ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi
thakenti. Atha kho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto bhikkhū āmantesi:

[BJT Page 376] [\x 376/]

"Pubbāyaṃ āvuso āḷavi subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ.
Etarahi panāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetuṃ.
Ko nu kho āvuso hetu ko paccayo yenāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā
uñchena paggahena yāpetu"nti. Atha kho te bhikkhū āyasmato mahākassapassa etamatthaṃ
ārocesuṃ.

3. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavi tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena āḷavi tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ
viharati aggālave cetiye. Atha kho āyasmā mahākassapo yena bhagavā, tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
mahākassapo bhagavato etamatthaṃ ārocesi.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āḷavake bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave saññācikāyo kuṭiyo kārāpetha
assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te tumhe
yācanabahulā viññattibahulā viharatha, purisaṃ detha, purisatthakaraṃ detha, -pe- tiṇaṃ
detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā
ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi
thakenti, gāvimpi disvā palāyanti bhikkhū maññamānā"ti. "Saccaṃ bhagavā".

5. Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭiyo
kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te
tumhe yācanabahulā viññattibahulā viharissatha: purisaṃ detha purisatthakaraṃ detha -pe-
tiṇaṃ detha mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe-
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 378] [\x 378/]

6. Bhūtapubbaṃ bhikkhave dve bhātaro isayo gaṅgaṃ nadiṃ upanissāya vihariṃsu. Atha kho
bhikkhave maṇikaṇṭho [PTS Page 146] [\q 146/] nāgarājā gaṅgaṃ nadiṃ uttaritvā yena
kaṇiṭṭho isi tenupasaṅkami upasaṅkamitvā kaṇiṭṭhaṃ isiṃ sattakkhattuṃ bhogehi
parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Atha kho bhikkhave
kaṇiṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ kisaṃ lūkhaṃ
dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ, disvāna kaṇiṭṭhaṃ isiṃ
etadavoca: "kissa tvaṃ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisatthatagatto"ti. Idha bho maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ
tenupasaṅkami. Upasaṅkamitvā maṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani
mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Tassāhaṃ bho nāgassa bhayā'mhi kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. "Icchasi pana tvaṃ bho tassa nāgassa
anāgamananti. " "Icchāmahaṃ bho tassa nāgassa anāgamananti. " "Api pana tvaṃ bho tassa
nāgassa kiñci passasī"ti. "Passāmahaṃ bho maṇissa kaṇṭhe pilandhana"nti. "Tena hi tvaṃ
bho taṃ nāgaṃ maṇiṃ yāca, maṇiṃ me bho dehi, maṇinā me attho"ti.

7. Atha kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi
tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho bhikkhave
maṇikaṇṭhaṃ nāgarājānaṃ kaṇiṭṭho isi etadavoca: "maṇiṃ me bho dehi, maṇinā me
attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa
maṇinā attho"ti khippaññeva agamāsi. Dutiyampi kho bhikkhave maṇikaṇṭho nāgarājā
gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Addasā kho bhikkhave kaṇiṭṭho
isi maṇikaṇṭhaṃ nāgarājānaṃ dūratova āgacchantaṃ disvāna maṇikaṇṭhaṃ nāgarājānaṃ
etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho
nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho"ti tatova paṭinivatti. Tatiyampi
kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati. Addasā kho bhikkhave
kaṇiṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ. Disvāna maṇikaṇṭhaṃ
nāgarājānaṃ etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave
maṇikaṇṭho nāgarājā kaṇiṭṭhaṃ isiṃ gāthāhi ajjhabhāsi:

[PTS Page 147] [\q 147/] "mamannapānaṃ vipulaṃ uḷāraṃ uppajjatīmassa maṇissa hetu,
Taṃ te na dassaṃ atiyācako'si na cāpi te assamamāgamissaṃ.

Sūsū yathā sakkharadhotapāṇi tāsesi maṃ selaṃ yācamāno,
Taṃ te na dassaṃ atiyācako'si na cāpi te assamamāgamissa"nti.

[BJT Page 380] [\x 380/]

8. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati bhikkhussa maṇinā
attho"ti pakkāmi. Tadā pakkanto pakkantova-1 ahosi, na puna paccāgañchi. Atha kho
bhikkhave kaṇiṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyosomattāya kiso ahosi
lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave
jeṭṭho isi kaṇiṭṭhaṃ isiṃ bhīyyosomattāya kisaṃ lukhaṃ dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna kaṇiṭṭhaṃ isiṃ etadavoca: "kissa
tvaṃ bho bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto"ti. Tassāhaṃ bho nāgakassa dassanīyassa adassanena.
Bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti.
Atha kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ gāthāya ajjhabhāsi: -

"Na taṃ yāce yassa piyaṃ jigiṃse-2 desso-3 hoti atiyācanāya,
Nāgo maṇiṃ yācito brāhmaṇena adassanaññeva tadajjhagamāti.

Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā
viññatti. Kimaṅga-4 pana manussabhūtānaṃ.
9. Bhūtapubbaṃ bhikkhave aññataro bhikkhu himavantapasse viharati aññatarasmiṃ
vanasaṇḍe. Tassa kho pana bhikkhave vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ.
Atha kho bhikkhave mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ
vanasaṇḍaṃ vāsāya upagacchati. Atha kho bhikkhave so bhikkhu tassa sakuṇasaṅghassa
saddena ubbāḷehā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhikkhave taṃ bhikkhuṃ etadavoca [PTS Page 148]
[\q 148/] "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena
addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ
bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante himavantapasse
mahāvanasaṇḍo. Tassa kho pana bhante vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ.
Atha kho bhante mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ
vanasaṇḍaṃ vāsāya upagacchati. Tato ahaṃ bhagavā āgacchāmi tassa sakuṇasaṅghassa
saddena ubbāḷehā"ti. "Icchasi pana tvaṃ bhikkhu tassa sakuṇasaṅghassa anāgamana"nti.
"Icchāmahaṃ bhagavā tassa sakuṇasaṅghassa anāgamana"nti. "Tena hi tvaṃ bhikkhu tattha
gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ
saddamanussāvehi: "suṇantu me bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ
upagatā pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Rattiyā majjhimaṃ yāmaṃ
-perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi; "suṇantu me bhonto sakuṇā
yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ
dadantu"ti.

1. Tathā pakkantova, machasa. Tadā pakkannoca sīmu.
2. Jigīse, machasaṃ
3. Videsso, machasaṃ. Desso ca, syā.
4. Kimaṅgaṃ, machasaṃ.
[BJT Page 382] [\x 382/]

10. Atha kho bhikkhave so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā
paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā
imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti.
Rattiyā majjhimaṃ yāmaṃ -perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi:
"suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho,
ekekaṃ me bhonto pattaṃ dadantu"ti. Atha kho bhikkhave so sakuṇasaṅgho bhikkhu pattaṃ
yācati. Bhikkhussa pattena attho"ti. Tambhā vanasaṇḍā pakkāmi. Tadā pakkanto
pakkantova ahosi. Na puna paccāgañji. Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ
pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti, kimaṅga pana manussabhūtānaṃ.

11. Bhūtapubbaṃ bhikkhave raṭṭhapālassa kulaputtassa pitā raṭṭhapālaṃ kulaputtaṃ gāthāya
ajjhabhāsi:

"Apāhaṃ te na jānāmi raṭṭhapāla bahujjanā,
Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti.

Yācako appiyo hoti yācaṃ addamappiyo,
Tasmāhaṃ taṃ na yācāmi mā me viddesanā-1 ahū"ti.

12. So hi nāma bhikkhave raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ vakkhati kimaṅga pana
jano janaṃ. Gihīnaṃ hi bhikkhave dussaṃharāni bhogāni saṃbhatāni'pi-2 [PTS Page 149] [\q
149/] duranurakkhiyāni. Tattha nāma tumhe moghapurisā evaṃ dussaṃharesu bhogesu
saṃbhatesupi-3 duranurakkhiyesu yācanabahulā viññattibahulā viharissatha: "purisaṃ detha,
purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha: pharasuṃ-4 detha,
kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha. Vephaṃ detha muñjaṃ
detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā
pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā
kāretabbā. Tatiradaṃ pamāṇaṃ: dīghaso dvādasavidatthiyo sugatavidatthiyā tiriyaṃ
sattantarā, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuṃ desetabbaṃ
anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya
kuṭiṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyya
saṅghādiseso"ti.

13. Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi goṇampi sakaṭampi
vāsimpi pharasumpi kuṭhārimpi kuddālampi nikhādanampi vallimpi vephampi muñjampi
babbajampi tiṇampi mattikampi.

Kuṭināma: ullittā vā hoti avalittā vā ullittāvallittā vā.

Kārayamānenāti karontena vā kārāpentena vā.

1. Videssanā. Machasaṃ. Sī. Mu. 2. Saṃhatānipi. Sī. Mu. 3. Saṃhatesupi. Sīmu. 4. Parasuṃ
machasaṃ. Sī. Mu.

[BJT Page 384] [\x 384/]

Assāmikanti na añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā

Attuddesanti attano atthāya.

Pamāṇikā kāretabbā tatiradaṃ pamāṇaṃ: dighaso dvādasa vidatthiyo sugatavidatthiyā ti
bāhirimena mānena.

Tiriyaṃ sattantarā ti abbhantarimena mānena.

Bhikkhu abhinetabbā vatthu desanāyāti - tena kuṭikārakena bhikkhunā kuṭivatthuṃ
sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante
saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ kuṭivatthu
olokanaṃ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi [PTS Page 150] [\q 150/] yācitabbo.
Sace sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce
sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā
sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā.
Evañca pana bhikkhave sammantitabbā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo
assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthu olokanaṃ yācati. Yadi saṅghassa pattakallaṃ,
saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno
kuṭivatthuṃ oloketuṃ. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo
assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthuolokanaṃ yācati, saṅgho itthannāmañca
itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ,
yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati-1.
Itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. So tuṇhassa. Yassa nakkhamati, so
bhāseyya.
Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno
kuṭivatthuṃ oloketuṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

1. Sammuti. Machasaṃ
[BJT Page 386] [\x 386/]

Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaṃ sārambhaṃ anārambhaṃ,
saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, mā idha
karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ
saparikkamananti. Tena kuṭikārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: "ahaṃ bhante saññacikāya kuṭiṃ kattukāmo assāmikaṃ
attuddesaṃ, sohaṃ bhante saṅghaṃ kuṭivatthudesanaṃ yācāmī"ti. Dutiyampi yācitabbo.
Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo
assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ
saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo
assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati, [PTS Page 151] [\q 151/]
saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseti, yassāyasmato khamati itthannāmassa
bhikkhuno kuṭivatthussa desanā so tuṇhassa, yassa nakkhamati so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu. Khamati saṅghassa, tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti. Upacikānaṃ vā āsayo hoti. Undurānaṃ vā
āsayo hoti. Ahīnaṃ vā āsayo hoti. Vicchikānaṃ vā āsayo hoti. Satapadīnaṃ vā āsayo hoti.
Hatthinaṃ vā āsayo hoti. Sīhānaṃ vā āsayo hoti. Vyagghānaṃ vā āsayo hoti. Dīpīnaṃ vā
āsayo hoti. Acchānaṃ vā āsayo hoti. Taracchānaṃ vā āsayo hoti. Yesaṃ kesañci
tiracchānagatānaṃ pāṇānaṃ āsayo hoti. Pubbannanissitaṃ vā hoti. Aparannanissitaṃ vā hoti.
Abbhāghātanissitaṃ vā hoti. Āghātanissitaṃ vā hoti susānanissitaṃ vā hoti. Uyyānanissitaṃ vā
hoti. Rājavatthunissitaṃ vā hoti. Hatthisālānissītaṃ vā hoti. Assasālānissitaṃ vā hoti.
Bandhanāgāranissitaṃ vā hoti. Pānāgāranissitaṃ vā hoti. Sūnānissitaṃ vā hoti. Racchānissitaṃ
vā hoti. Caccaranissitaṃ vā hoti. Sabhānissitaṃ vā hoti. Saṃsaraṇa-1 nissitaṃ vā hoti. Etaṃ
sārambhaṃ nāma:

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā
nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

1. Saṃcaraṇa, aṭṭhakathā.

[BJT Page 388] [\x 388/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ
anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathā yuttena sakaṭena anuparigantuṃ, samantā nisseniyā
anuparigantuṃ, etaṃ saparikkamanaṃ nāma.

Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi -pemattikampi.

Kuṭi nāma: ullittā vā hoti avalittā vā ullittāvalittā vā. Kareyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyyāti: ñattidutiyena
kammena kuṭivatthuṃ na desāpetvā āyāmato vā vitthārato vā antamaso kesaggamattampi
atikkāmetvā karoti vā kārāpeti vā payoge payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āpatti
thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.
1. [PTS Page 152] [\q 152/] bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ,
Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ
dukkaṭānaṃ,
Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena
dvinnaṃ dukkaṭānaṃ.

[BJT Page 390] [\x 390/]

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa

Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.
Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti
dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti
dvinnaṃ saṅghādisesena dukkaṭassa.
Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ,
āpatti dvinnaṃ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ,
āpatti dvinnaṃ saṅghādisesānaṃ.

[PTS Page 153] [\q 153/] bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti
dukkaṭassa.
Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.
[BJT Page 392] [\x 392/]

2. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.
3. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

4. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.
5. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

6. Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karontī adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ
dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.
-Peanārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Pe-
anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

7. Bhikkhu samādisati kuṭiṃ me karothāti tassa kuṭiṃ karontī desitavatthukaṃ pamāṇikaṃ
sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ
saparikkamanaṃ, anāpatti.

8. Bhikkhu samādisitvā pakkamati. Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca
hotu anārambhā ca saparikkamanā cāti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa. -Peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 394] [\x 394/]

9. Bhikkhu samādisitvā pakkamati. "Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca
hotu anārambhā ca saparikkamanā cā"ti tassa kuṭiṃ karonti. Desitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

10. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti na ca samādisati, pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

11. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati' pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

12. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati 'desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ
dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.
-Pe- anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa
-peanārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

13. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti na ca samādisati 'desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukā
pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ, -pesārambhaṃ
saparikkamanaṃ, āpatti dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa
-pe- anārambhaṃ saparikkamanaṃ anāpatti.

14. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, so suṇāti "kuṭi kira me kayirati adesitavatthukā sārambhā aparikkamanā"ti.
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. 'Desītavatthukā ca [PTS Page 154]
[\q 154/] hotu anārambhā ca saparikkamanā cā'ti no ce sāmaṃ vā gaccheyya. Dūtaṃ vā
pahiṇeyya āpatti dukkaṭassa.

[BJT Page 396] [\x 396/]

15. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhā
saparikkamanaṃ so suṇāti kuṭi kira me kayirati adesitavatthukā sārambhā saparikkamanā'ti
tena bhikkhunā sāmaṃ vā gantabbaṃ duto vā pāhetabbo "desitavatthukā ca hotu anārambhā
cā"ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

16. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ
aparikkamanaṃ so suṇāti 'kuṭi kira me kayirati adesitavatthukā anārambhā aparikkamanā'ti,
tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. 'Desitavatthukā ca hotu
saparikkamanā cā"ti, no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

17. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ
saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati adesitavatthukā anārambhā
saparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pahetabbo desītavatthukā
hotu'ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

18. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā'ti samādisati ca desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ
aparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā aparikkamanā'ti.
Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pahetabbo. 'Anārambhā ca hotu
saparikkamanā cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

19. Bhikkhū samādisitvā pakkamati kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ
saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā
saparikkamanā'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. 'Anārambhā
hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya. Āpatti dukkaṭassa.

20. Bhikkhu samādisitvā pakkamati kuṭiṃ me karotha'ti. Samādisati ca desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ
aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati desitavatthukā anārambhā aparikkamanā'ti
tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. 'Saparikkamanā ca hotu'ti. No ce
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

21. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiṃ karontī desitavatthukaṃ anārambhaṃ
saparikkamanaṃ, anāpatti.

[BJT Page 398] [\x 398/]

22. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanā'ti.
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo pamāṇikā-1 ca hotu anārambhā ca
saparikkamanā cāti -pe- pamāṇikā ca hotu anārambhā cāti -pe- pamāṇikā ca hotu
saparikkamanā cāti -pe- pamāṇikā hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya,
āpatti dukkaṭassa.

23. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ
aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā'ti. Tena
bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo 'anārambhā ca hotu saparikkamanā cā'ti
-peanārambhā hotu'ti -pe- saparikkamanā hotu'ti -peanāpatti.

24. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati
adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā'ti tena bhikkhunā sāmaṃ vā
gantabbaṃ, dūto vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā'ti -pe- 'desitavatthukā ca hotu pamāṇikā ca anārambhā cā'ti -pe-
'desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā'ti -pe- desitavatthukā ca hotu
pamāṇikā cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

25. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ
pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti 'kuṭi kira me kayirati desitavatthukā
pamāṇikā sārambhā aparikkamanā'ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā
pāhetabbo anārambhā ca hotu saparikkamanā cā'ti -pe- anārambhā hotu'ti -pesaparikkamanā
hotu"ti -pe- anāpatti.
26. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca "desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ-2 tiṇṇaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ
dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

1. Desitavatthukā machasaṃ. 2. Kārakānaṃ - syā.

[BJT Page 400] [\x 400/]

27. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca
hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dukkaṭassa -peanārambhaṃ [PTS Page 155] [\q 155/] aparikkamanaṃ,
āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

28. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti samādisati ca 'pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ
dvinnaṃ dukkaṭānaṃ -peanārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.
29. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu
anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa
-pe- anārambhaṃ saparikkamanaṃ, anāpatti.

30. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā"ti. Tassa kuṭiṃ karonti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ catunnaṃ dukkaṭānaṃ -pe-
sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ.

31. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Samādisati ca 'desitavatthukā ca
hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ
pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe-
sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ,
āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.
[BJT Page 402] [\x 402/]

32. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti
adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā
kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ca aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
-pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti
saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

33. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā
kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti
dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ
saparikkamanaṃ, -pe- anāpatti.

34. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā
kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
-pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti
saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

35. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti pamāṇikaṃ
sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā
dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya,
āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa
-peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ,
-pe- anāpatti.

36. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti
adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati,
tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā
dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ
-pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe-
anārambhaṃ aparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe-
anārambhaṃ saparikkamanaṃ, -peāpatti dvinnaṃ saṅghādisesassa.

[BJT Page 404] [\x 404/]

37. Bhikkhu samādisitvā pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā
kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti
dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa bhikkhu samādisitvā
pakkamati 'kuṭiṃ me karothā'ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ
anārambhaṃ saparikkamanaṃ, anāpatti.

38. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi
pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti
saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi
vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa.

39. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha,
anāpatti ummattakassa ādikammikassāti.

Kuṭikārasikkhāpadaṃ niṭṭhitaṃ.

3. 7.
Vihārakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana
samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca:
'vihāravatthuṃ bhante jānāhi, ayyassa vihāraṃ kārāpessāmī'ti. Atha kho āyasmā channo
vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ
nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ
hi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti [PTS Page 156] [\q 156/]
gāmapūjitaṃ nigamapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, ekindriyaṃ samaṇā sakyaputtiyā
jīvaṃ viheṭṭhentī'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma
āyasmā channo cetiyarukkhaṃ chedāpessati, gāmapūjitaṃ -pe- raṭṭhapūjita"nti.

[BJT Page 406] [\x 406/]

2. Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato
etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ
-peraṭṭhapūjita"nti "saccaṃ bhagavā"ti. Viharahi buddho bhagavā -pe"kathaṃ hi nāma tvaṃ
moghapurisa, cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ
raṭṭhapūjitaṃ. Jivasaññino hi moghapurisa, manussā rukkhasmiṃ, netaṃ moghapurisa
appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ, bhikkhū
abhinetabbā vatthudesanāya. Tehi bhikkhuhi vatthuṃ desetabbaṃ anārambhaṃ
saparikkamanaṃ, sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ
kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso"ti.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti: karento vā kārāpento vā.

Sassāmikanti: añño koci sāmiko hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhu abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuṃ
sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante
mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ vihāravatthu
olokanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Sace sabbo saṅgho ussahati
vihāravatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati
vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaṃ anārambhaṃ
saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā. Evañca pana bhikkhave
sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo
sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthu olokanaṃ yācati. Yadi saṅghassa
pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya, itthannāmassa
bhikkhuno vihāravatthuṃ oloketuṃ. Esā ñatti.
[BJT Page 408] [\x 408/]

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo
sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthuolokanaṃ yācati. Saṅgho itthannāmañca
itthannāmañca bhikkhū sammannati, itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ.
Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati
itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno
vihāravatthuṃ oloketuṃ. Khamati saṅghassa, tasmā tuṇhi, evametaṃ dhārayāmī"ti.

Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ sārambhaṃ anārambhaṃ
saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, māyidha
karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa ārocetabbaṃ anārambhaṃ
saparikkamananti. Tena vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: "ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ
attuddesaṃ so'haṃ bhante saṅghaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so'haṃ bhante
saṅghaṃ vihāravatthudesanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo
sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ.
Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo
sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Saṅgho itthannāmassa
bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno
vihāravatthussa desanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthu. Khamati saṅghassa tasmā tuṇhī,
evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti -pesaṃsaraṇanissitaṃ vā hoti, etaṃ sārambhaṃ
nāma.

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā
nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

[BJT Page 410] [\x 410/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ
anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā
anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na
desāpetvā karoti vā kārāpeti vā, [PTS Page 157] [\q 157/] payoge vā payoge dukkaṭaṃ.
Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmaṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dvinnaṃ dukakaṭānaṃ.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena
dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti
saṅghādisesassa.
Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ
dukkaṭānaṃ.

Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ
sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 412] [\x 412/]

4. Bhikkhu samādisati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti desitavatthukaṃ
sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ
saparikkamanaṃ, anāpatti.

5. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Na ca samādisati 'desitavatthuko
ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ
sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pesārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa -peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

6. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Na ca samādisati desitavatthuko
ca hotu anārambho ca saparikkamano cāti. Tassa vihāraṃ karonti desitavatthukaṃ
sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

7. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca
hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti, adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, so suṇāti: 'vihāro kira me kayirati adesitavatthuko sārambho
aparikkamano'ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo, 'desitavatthuko
ca hotu anārambho ca saparikkamano cā'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya
āpatti dukkaṭassa -pedesitavatthuko ca hotu anārambho cāti -pedesitavatthuko ca hotu
saparikkamano cāti -pedesitavatthuko hotu'ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā
pahiṇeyya, āpatti dukkaṭassa.

8. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca
hotu anārambhā ca saparikkamano cā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ, so suṇāti: "vihāro kira me kayirati desitavatthuko sārambho
aparikkamano"ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo, anārambho ca
hotu saparikkamano cā'ti -pe- anārambho hotu" ti -pesaparikkamano hotu"ti -pe-
anārambhaṃ saparikkamanaṃ-1 anāpatti.

1. Anārambhaṃ saparikkamanaṃ ma. Cha. Sa: nadissati.

[BJT Page 414] [\x 414/]

9. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti samādisati ca 'desitavatthuko ca
hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ - pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ
dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

10. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Samādisati ca 'desitavatthuko ca
hotu anārambho ca saparikkamano cā'ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ,
āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa
-pe- anārambhaṃ saparikkamanaṃ, anāpatti.

11. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā' ti. Tassa vihāraṃ karonti
adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati. Tena bhikkhunā so
vihāro aññassa vā dātabbo, bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya,
bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti
saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

12. Bhikkhu samādisitvā pakkamati 'vihāraṃ me karothā'ti. Tassa vihāraṃ karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā so
vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā
vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti
dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ
saparikkamanaṃ, anāpatti.

13. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi
pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti
saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

14. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha,
anāpatti ummattakassa, ādikammikassāti.

Vihārakārasikkhāpadaṃ [PTS Page 158] [\q 158/] niṭṭhitaṃ.

[BJT Page 416] [\x 416/]

3. 8.

Paṭhama-duṭṭhadosasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ
hoti, yaṃ-1 kiñci sāvakena pattabbaṃ, sabbaṃ tena anuppattaṃ hoti, natthi cassa kiñci uttariṃ
karaṇīyaṃ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa
patisallīnassa evaṃ cetaso parivitakko udapādi: "mayā kho jātiyā sattavassena arahattaṃ
sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me kiñci
uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya'nti.
Atha kho āyasmato dabbassa mallaputtassa etadahosi: "yannūnāhaṃ saṅghassa senāsanañca
paññāpeyyaṃ, bhattāni ca uddiseyya"nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā
tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante
rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena
arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me
kiñci uttariṃ karaṇīyaṃ. Katassa vā paticayo, kinnu kho ahaṃ saṅghassa veyyāvaccaṃ
kareyya"nti. Tassa mayhaṃ bhante etadahosi: "yannūnāhaṃ saṅghassa senāsanañca
paññāpeyyaṃ, bhattāni ca uddiseyya"nti. "Icchāmahaṃ bhante saṅghassa senāsanañca
paññāpetuṃ, bhattāni ca uddisitu"nti. "Sādhu sādhu dabba tena hi tvaṃ dabba saṅghassa
senāsanañca paññāpehi, bhattāni ca uddisā"ti. "Evaṃ bhante"ti kho āyasmā dabbo mallaputto
bhagavato paccassosi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: "tena hi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca
bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ dabbo
mallaputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho āyasmantaṃ dabbaṃ
mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca [PTS Page 159] [\q 159/]
sammanneyya, esā ñatti:

1. Yañca kiñci, mu.

[BJT Page 418] [\x 418/]

Suṇātu me bhante saṅgho, saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca
bhattuddesakañca sammannati, yassāyasmato khamati āyasmato dabbassa mallaputtassa
senāsanapaññāpakassa ca bhattudadesakassa ca sammuti. So tuṇhassa. Yassa nakkhamati,
so bhāseyya:

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca
khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayā mī"ti.

5. Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ
senāsanaṃ paññāpeti. Ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te
aññamaññaṃ suttantaṃ saṅgāyissanti" ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ
senāsanaṃ paññāpeti, "te aññamaññaṃ vinayaṃ vinicchinissantī"ti. -1 Ye te bhikkhū
dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti. "Te aññamaññaṃ dhammaṃ
sākacchissantī"ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te
aññamaññaṃ na vyābādhissanti"ti. -2 Ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā-3
viharanti, tesampi ekajjhaṃ senāsanaṃ paññāpeti, "imāyapime āyasmanto ratiyā
acchissantī"ti. Ye te bhikkhū vikāle āgacchanti, tesampi tejodhātuṃ samāpajjitvā teneva
ālokena senāsanaṃ paññāpeti. Apissu bhikkhū sañcicca vikāle āgacchanti "mayaṃ āyasmato
dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmā"ti. Te āyasmantaṃ dabbaṃ mallaputtaṃ
upasaṅkamitvā evaṃ vadenti: "amhākaṃ āvuso dabba, senāsanaṃ paññāpehī"ti. Te āyasmā
dabbo mallaputto evaṃ vadeti: "katthāyasmantā icchanti, kattha paññāpemī"ti. Te sañcicca
dūre apadisanti, "amhākaṃ āvuso dabba, gijjhakūṭe pabbate senāsanaṃ paññāpehi, amhākaṃ
āvuso corapapāte senāsanaṃ paññāpehi, amhākaṃ āvuso isigilipasse kāḷasilāyaṃ senāsanaṃ
paññāpehi, amhākaṃ āvuso vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi,
amhākaṃ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi, amhākaṃ āvuso
gotamakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tindukakandarāyaṃ senāsanaṃ
paññāpehi, amhākaṃ āvuso tapodakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso
tapodārāme senāsanaṃ paññāpehi, amhākaṃ āvuso jīvakambavane [PTS Page 160] [\q 160/]
senāsanaṃ paññāpehi, amhākaṃ āvuso maddakucchismiṃ migadāye senāsanaṃ
paññāpehī"ti. Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya
purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito
piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti: ayaṃ mañco,
idaṃ pīṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ
pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ, imaṃ
kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba"nti. Tesaṃ āyasmā dabbo mallaputto
senāsanaṃ paññāpetvā punadeva vephavanaṃ paccāgacchati.

1. Vinicchissantīti, katthaci.
2. Vyābāhissantī"ti.
3. Kāyadaḷhibahulā machasaṃ.
[BJT Page 420] [\x 420/]

6. Tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca,
yāni saṅghassa lāmakāni senāsanāni, tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni, tena kho
pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ
piṇḍapātaṃ dātuṃ sappimpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṃ pana
bhikkhūnaṃ pākatikaṃ denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ, te pacchābhattaṃ
piṇḍapātapaṭikkantā there bhikkhu pucchanti: tumhākaṃ āvuso bhattagge kiṃ ahosi,
tumhākaṃ kiṃ ahosī"ti. Ekacce therā evaṃ vadenti: "amhākaṃ āvuso sappi ahosi telaṃ ahosi
uttaribhaṅgaṃ ahosī"ti. Mettiyabhummajakā pana bhikkhū evaṃ vadenti: "amhākaṃ āvuso na
kiñci ahosi pākatikaṃ yathārandhaṃ kaṇājakaṃ bilaṅgadutiya"nti.

7. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa vatukkabhattaṃ deti
niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti,
aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho
pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ
bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalayāṇabhattiko gahapati ārāmaṃ agamāsi
kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami, upasaṅkamitvā
āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
kalyāṇabhattikaṃ [PTS Page 161] [\q 161/] gahapatiṃ āyasmā dabbo mallaputto
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho
kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito
samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "kassa
bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti? "Mettiyabhummajakānaṃ kho
gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti.

8. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: "kathaṃ hi nāma pāpabhikkhū
amhākaṃ ghare svātanāya bhattaṃ bhuñjissantī"ti gharaṃ gantvā dāsiṃ āṇāpesi: "ye je sve
bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā"ti
"evaṃ ayyā"ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

9. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa
gahapatino bhattaṃ uddiṭṭhaṃ, sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā
parivisissati. Aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti,
aññe uttaribhaṅgena pucchissantī"ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu.

[BJT Page 422] [\x 422/]

10. Atha kho mettiyabhummajakā bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī
mettiyabhummajake bhikkhū dūratova āgacchante, disvāna koṭṭhake āsanaṃ paññāpetvā
mettiyabhummajake bhikkhū etadavoca: "nisīdatha bhante"ti. Atha kho
mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ
bhavissati yāva-1 mayaṃ koṭṭhake nisīdāpiyeyyāmā"-2 ti. Atha kho sā dāsi kaṇājakena
bilaṅgadutiyena upagañji: "bhuñjatha bhante"ti mayaṃ kho bhagini niccabhattikā"ti
"jānāmayyā niccabhattikattha, apicāhaṃ hiyyova āṇattā: 'ye je sve bhattikā āgacchanti, te
koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā'ti. Bhuñjatha bhante"ti.
11. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso kalyāṇabhattiko gahapati
ārāmaṃ agamāsi, dabbassa mallaputtassa santike nissaṃsayaṃ kho mayaṃ dabbena
mallaputtena gahapatino santike paribhinnā"ti. Te teneva domanassena na cittarūpaṃ
bhuñjiṃsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṃ [PTS Page 162] [\q 162/]
piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake
saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā
pajjhāyantā appaṭibhānā.

12. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami,
upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. -3 Evaṃ vutte
mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi kho -pe- tatiyampi kho mettiyā
bhikkhūnī mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. Tatiyampi kho
mettiyabhummajakā bhikkhū nālapiṃsu. "Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā
nālapantī"ti. Tathā hi pana tvaṃ bhagini, ambhe dabbena mallaputtena viheṭhiyamāne
ajjhupekkhasī'ti. 'Kyāhaṃ ayyā karomī'ti 'sace kho tvaṃ bhagini iccheyyāsi ajjeva bhagavā
dabbaṃ mallaputtaṃ nāsāpeyyā'ti. Kyāhaṃ ayyā karomi. Kiṃ mayā sakkā kātunti. Ehi tvaṃ
bhagini, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavantaṃ evaṃ vadehi: 'idaṃ
bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā
sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, -4 udakaṃ maññe ādittaṃ,
ayyenamhi dabbena mallaputtena dūsitā'ti. Evaṃ ayyāti kho mettiyā bhikkhunī
mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho mettiyā
bhikkhunī bhagavantaṃ etadavoca: 'idaṃ bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante
disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato
pavātaṃ, udakaṃ maññe ādittaṃ, ayyenamhi dabbena mallaputtena dusitā'ti.

1. Yathā. Mu. 2. Nisīdeyyāmāti, sīmu. Nisīdāpīyāmāti syā. 3. Ayyeti -sīmu 4. Savātaṃ -
machasaṃ,

[BJT Page 424] [\x 424/]

13. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: 'sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ
bhikkhunī āhā, ti "yathā maṃ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe-
tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba
evarūpaṃ kattā yathāyaṃ bhikkhunī āhā"ti "yathā maṃ bhante bhagavā jānātī"ti. 'Na kho
dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti
vadehī'ti. "Yato ahaṃ bhante jāto nābhījānāmi supinantenāpi methunaṃ dhammaṃ
patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhu āmantesi: "tenahi bhikkhave
mettiyaṃ bhikkhuniṃ [PTS Page 163] [\q 163/] nāsetha, ime ca bhikkhū anuyuñjathā"ti.
Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

14. Atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettayabhummajakā
bhikkhū te bhikkhu etadavocuṃ: "mā āvuso mettiyaṃ bhikkhuniṃ nāsetha, na sā kiñci
aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi vācanādhippāyehī"ti. Kiṃ pana tumhe
āvuso āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā'ti.
Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma
mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena
dhammena anuddhaṃsessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe-
"saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena
anuddhaṃ sethā"ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā -pe- "kataṃ hi nāma tumhe
moghapurisā dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessatha.
Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena
anuddhaṃseyya appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti
bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

15. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhūṃ

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

[BJT Page 426] [\x 426/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā
appatīto hoti.

Amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti [PTS Page 164] [\q 164/]
bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ sīlakkhandhā cāveyyaṃ tapoguṇā
cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ
muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ
samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma: cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ
mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

16. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā pārājikaṃ
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

17. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā pārājikaṃ
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

18. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: "parisaṅkito mayā
pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ
uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 428] [\x 428/]

19. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca
pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ
uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

20. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā parisaṅkito
ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -peāpatti vācāya vācāya
saṅghādisesassa.

21. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca
parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- " āpatti vācāya vācāya saṅghādisesassa.

22. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā parisaṅkito ca
-pe- suto mayā diṭṭho ca -pe- suto mayā parisaṅkito ca diṭṭho ca pārājikaṃ dhammaṃ
ajjhāpannosi, " -pe- āpatti vācāya vācāya saṅghādisesassa.

23. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "parisaṅkito mayā
diṭṭho ca -peparisaṅkito mayā suto ca -pe- parisaṅkito mayā diṭṭho ca suto ca pārājikaṃ
dhammaṃ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

24. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: suto mayā pārājikaṃ
dhammaṃ ajjhāpannosi -peāpatti vācāyā vācāya saṅghādisesassa.

25. [PTS Page 165] [\q 165/] diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce
codeti: parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannoti -pe- tañce codeti: suto mayā
parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya saṅghādisesassa.

26. Sutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: parisaṅkito mayā -pe- diṭṭho
mayā -peparisaṅkito mayā diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya
vācāya saṅghādisesassa.

27. Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: diṭṭho mayā
pārājikaṃ dhammaṃ ajjhāpannosi -pe- suto mayā pārājikaṃ dhammaṃ ajjhāpannosi -pediṭṭho
mayā suto ca pārājikā dhammaṃ ajjhāpannosi -peāpatti vācāya vācāya saṅghādisesassa.

[BJT Page 430] [\x 430/]
28. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti,
diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho-1 hoti, -pe- sute vematiko sutaṃ no kappeti, sutaṃ
nassarati, sutaṃ pammuṭṭho hoti, -peparisaṅkite vematiko parisaṅkitaṃ no kappeti:
parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codeti, parisaṅkito mayā diṭṭho
ca -pe- parisaṅkito mayā suto ca -peparisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ
ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

29. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: "diṭṭhosi pārājikaṃ
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

30. Asutassa hoti parājikaṃ dhammaṃ ajjhāpannoti, -peaparisaṅkitassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti, tañce codāpeti: "parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi,
assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.
31. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: diṭṭhosi sutosi -pe-
diṭṭhosi parisaṅkitosi -pe- diṭṭhosi sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi,
-pe- asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: sutosi parisaṅkitosi -pe-
sutosi diṭṭhosi -pe- sutosi parisaṅkitosi diṭṭhosi -pe- aparisaṅkitassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe-
parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, -pe- āpatti
vācāya vācāya saṅghādisesassa.

32. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: sutosi -pe- tañce
codāpeti: parisaṅkitosi -pe- tañce codāpeti: sutosi parisaṅkitosi, pārājikaṃ dhammaṃ
ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.

33. Sutassa hoti 'pārājikaṃ dhammaṃ ajjhāpanno'ti -peparisaṅkitassa hoti pārājikassa hoti
pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: diṭṭhosi -pe- tañce codāpeti: sutosi -pe-
tañce codāpeti: diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -peāpatti
vācāya vācāya saṅghādisesassa.

1. Pamuṭho. Machasaṃ

[BJT Page 432] [\x 432/]

34. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti,
diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho hoti -pe- sute vematiko sutaṃ no kappeti sutaṃ
nassarati sutaṃ pammuṭṭho hoti -pe- parisaṅkite vematiko parisaṅkitaṃ no kappeti,
parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codāpeti: parisaṅkitosi diṭṭhosi
-pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi,
assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ
cāti āpatti vācāya vācāya saṅghādisesassa.

35. [PTS Page 166] [\q 166/] asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe
asuddhadiṭṭhi, suddhe suddhadiṭṭhi.
36. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce
suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena
dukkaṭassa.

37. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce
suddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

38. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce
suddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena
dukkaṭassa.

39. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce
suddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

40. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce
asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā vācanādhippāyo vadeti, āpatti dukkaṭassa.

41. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce
asuddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.
42. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce
asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena
dukkaṭassa.

43. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce
asuddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

[BJT Page 434] [\x 434/]

44. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce
asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa
-peokāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti -peanokāsaṃ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādassa.

45. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce
suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena
dukkaṭassa -pe- okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa -pe-
anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ
kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

46. Anāpatti: suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, ummattakassa,
ādikammikassāti.

Paṭhama duṭṭhadosa sikkhāpadaṃ niṭṭhitaṃ.

3. 9.
Dutiya duṭṭhadosa sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena mettiyabhummajakā bhikkhū gijjhakūṭā pabbatā orohantā addasaṃsu
chagalakaṃ-1 ajikāya vippaṭipajjantaṃ, [PTS Page 167] [\q 167/] disvāna evamāhaṃsu:
"handa mayaṃ āvuso imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karoma, imaṃ ajikaṃ
mettiyaṃ nāma bhikkhuniṃ karoma. Evaṃ mayaṃ voharissāma. Pubbe mayaṃ āvuso dabbaṃ
mallaputtaṃ sutena avocumha, idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā
vippaṭipajjanto"ti. Te taṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma akaṃsu, taṃ ajikaṃ mettiyaṃ
nāma bhikkhuniṃ akaṃsu. Te bhikkhūnaṃ ārocesuṃ: 'pubbe mayaṃ āvuso dabbaṃ
mallaputtaṃ sutena avocumha idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā
vippaṭipajjanto'ti. Bhikkhū evamāhaṃsu: "mā āvuso evaṃ avacuttha, nāyasmā dabbo
mallaputto evaṃ karissatī"ti.

1. Chakalakaṃ. Syā. Sī.

[BJT Page 436] [\x 436/]

2. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ
paṭipucchi: "sarasi tvaṃ dabba evarūpa kattā, yathayime bhikkhu āhaṃsū"ti. "Yathā maṃ
bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaṃ
dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā, yathayime bhikkhū
āhaṃsū"ti. "Yathā maṃ bhante bhagavā jānātī"ti. "Na kho dabba dabbā evaṃ nibbeṭhenti.
Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti vadehī"ti. "Yato ahaṃ bhante jāto
nābhijānāmi supinantenāpi methunaṃ dhammaṃ patisevitā, pageva jāgaro"ti. Atha kho
bhagavā bhikkhū āmantesi: "tena hi bhikkhave ime bhikkhū anuyuñjathā"ti. Idaṃ vatvā
bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

3. Atha kho te bhikkhū mettiyabhummajake bhikkhū anuyuñjiṃsu: "kiṃ pana tumhe āvuso
āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ
upādāya pārājikena dhammena anuddhaṃsethā'ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā, te
ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ
dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya
pārājikena dhammena anuddhaṃsessantī"ti atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ aññabhāgiyassa
adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā"ti.
"Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā dabbaṃ
mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena
dhammena anuddhaṃsessatha netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu bhikkhuṃ duṭṭho deso appatīto aññabhāgiyassa [PTS Page 168] [\q 168/]
adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya,
appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā aññabhāgiyaṃ ceva taṃ adhikaraṇaṃ hoti,
koci deso lesamanto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

4. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

"Te bhikkhuhi anuyuñjiyamānā bhikkhunaṃ etamatthaṃ ārocesuṃ" ayampi pāṭho potthakesu
dissate.

[BJT Page 438] [\x 438/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā
appatīto hoti.

Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā.
Kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ. Vivādādhikaraṇaṃ
anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṃ,
anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa
aññabhāgiyaṃ, āpattādhikaraṇaṃ kiccādhikaraṇassa vivādādhikaraṇassa
anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ evaṃ adhikaraṇaṃ adhikaraṇassa
aññabhāgiyaṃ.

Kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ? Vivādādhikaraṇaṃ vivādādhikaraṇassa
tabbhāgiyaṃ. Anuvādādhikaraṇaṃ anuvādādhikaraṇassa tabbhāgiyaṃ. Āpattādhikaraṇaṃ
āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyaṃ.

Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ? Methunadhammapārājikāpatti
adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā
uttarimanussadhammapārājākāpattiyā aññabhāgiyā. Adinnādānapārājikāpatti
manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā methunadhamma
pārājikāpattiyā aññabhāgiyā. Manussaviggahapārājikāpatti
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
adinnādānapārājikāpattiyā aññabhāgiyā. Uttarimanussadhammapārājikāpatti
methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā
aññabhāgiyā. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ.
Kathañca āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ? Methunadhammapārājikāpatti
methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti
adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti
manussaviggahapārājikāpattiyā tabbhāgiyā. Uttarimanussadhammapārājikāpatti
uttarimanussadhammapārājikāpattiyā tabbhāgiyā evaṃ āpattādhikaraṇaṃ
āpattādhikaraṇassa tabbhāgiyaṃ.

Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa
tabbhāgiyaṃ.

Kiñci desaṃ lesamattaṃ upādāyāti leso nāma: dasalesā: [PTS Page 169] [\q 169/] jātileso
nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso
senāsanaleso.

[BJT Page 440] [\x 440/]

Jātileso nāma: khattiyo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ khattiyaṃ
passitvā codeti: "khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vāsaṅghakammaṃ vāti, āpatti
vācāya vācāya saṅghādisesassa. Brāhmaṇo diṭṭho hoti -pe- vesso diṭṭho hoti -pe- suddo
diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ suddaṃ passitvā codeti: suddo mayā
diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya
vācāya saṅghādisesassa.

Nāmaleso nāma: buddharakkhito diṭṭho hoti -pedhammarakkhito diṭṭho hoti -pe-
saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ saṅgharakkhitaṃ
passitvā codeti: saṅgharakkhito mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi -peāpatti vācāya vācāya saṅghādisesassa.

Gottaleso nāma: gotamo diṭṭho hoti -pemoggallāno diṭṭho hoti -pe- kaccāyano diṭṭho hoti
-pe- vāsiṭṭho diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ vāsiṭṭhaṃ passitvā codeti:
vāsiṭṭho mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe-
āpatti vācāya saṅghādisesassa.

Liṅgaleso nāma: dīgho diṭṭho hoti -pe- rasso diṭṭho hoti -pe- kaṇho diṭṭho hoti -pe- odāto
diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ odātaṃ passitvā codeti: odāto mayā
diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya
vācāya saṅghādisesassa.

Āpattileso nāma: lahukaṃ āpattiṃ āpajjanto diṭṭho hoti, tañce pārājikena codeti: assamaṇosi,
asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Pattaleso nāma: lohapattadharo diṭṭho hoti -pesāṭakapattadharo diṭṭho hoti -pe-
sumbhakapattadharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ
sumbhakapattadharaṃ passitvā codeti: sumbhakapattadharo mayā diṭṭho pārājikaṃ
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya
saṅghādisesassa.

[BJT Page 442] [\x 442/]

Cīvaraleso nāma: paṃsukuliko diṭṭho hoti -pe- gahapati civaradharo diṭṭho hoti pārājikaṃ
dhammaṃ ajjhāpajjanto, aññaṃ gahapaticīvaradharaṃ passitvā codeti: gahapaticīvaradharo
mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti
vācāya vācāya saṅghādisesassa.

Upajjhāyaleso nāma: itthannāmassa saddhivihāriko diṭṭho hoti pārājikaṃ dhammaṃ
ajjhāpajjanto, aññaṃ itthannāmassa saddhivihāriko mayā diṭṭho, pārājikaṃ dhammaṃ
ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -pe- āpatti vācāya saṅghādisesassa.

Ācariyaleso nāma: itthannāmassa antevāsiko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto.
Aññaṃ itthannāmassa antevāsikaṃ passitvā codeti: itthannāmassa antavāsiko mayā diṭṭho,
pārājikaṃ dhammaṃ ajjhāpanno'si, assamaṇo'si, asakyaputtiyo'si -pe- āpatti vācāya vācāya
saṅghādisesassa.

Senāsanaleso nāma: itthannāmassa senāsanavāsiko diṭṭho hoti [PTS Page 170] [\q 170/]
pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ itthannāmassa senāsanavāsikaṃ passitvā codeti:
itthannāmassa senāsanavāsiko mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpanno'si, assamaṇo'si,
asakyaputtiyo'si natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ cā'ti. Āpatti
vācāya vācāya saṅghādisesassa.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ
samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ
muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti, tasmiṃ vatthusmiṃ
samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ,
āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Koci deso lesamatto upādinnoti tesaṃ lesānaṃ aññataro leso upādinno hoti.

[BJT Page 444] [\x 444/]

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ
mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ,

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

5. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti,
tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vāti, evampi āpattiññabhāgiyaṃ hoti, leso ca upādinno, āpatti
vācāya vācāya saṅghādisesassa.

6. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe-
pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti
-pedubbhāsitadiṭṭhi hoti tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi
āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

7. Bhikkhu thullaccayaṃ -pe- pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pe- dubbhāsitaṃ
ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi hoti, tañce pārājikena codeti:
assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti
vācāya vācāya saṅghādisesassa.

8. Bhikkhu dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti. Dubbhāsite saṅghādisesadiṭṭhi hoti -pe-
dubbhāsite tullaccayapācittiyapāṭidesanīyadukkaṭa diṭṭhi hoti. Tañce pārājikena codeti:
assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ
vāti, evampi āpattaññabhāgiyaṃ hoti. Leso ca upādinno, āpatti vācāya vācāya
saṅghādisesassa.

Ekekaṃ mūlaṃ kātuna cakkaṃ bandhitabbaṃ

9. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti.
Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vā"ti. Evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti
vācāya vācāya saṅghādisesassa.

[BJT Page 446] [\x 446/]

10. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe-
pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti
-pedubbhāsitadiṭṭhi hoti -pe- tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi -pe-
" evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

11. Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti, thullaccaye thullaccayadiṭṭhi hoti -pe-
thullaccaye pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pe-
dubbhāsitadiṭṭhi hoti, saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi,
asakyaputtiyosi" -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya
vācāya saṅghādisesassa.

12. Bhikkhu pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pedubbhāsitaṃ ajjhāpajjanto
diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti -pe- dubbhāsite saṅghādisesadiṭṭhi hoti -pe-
thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pepāṭidesanīyadiṭṭhi hoti -pe-
dukkaṭadiṭṭhi hoti, tañce pārājikena codāpeti: "assamaṇo'si, asakyaputtiyo'si, natthi tayā
saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā'ti. Evampi āpattaññabhāgiyaṃ hoti,
leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

13. Anāpatti tathāsaññī codeti vā codāpeti vā ummattakassa, ādikammikassāti.

Dutiyaduṭṭhadosasikkhāpadaṃ [PTS Page 171] [\q 171/] niṭṭhitaṃ.

[BJT Page 448] [\x 448/]

3. 10

Paṭhamasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho
devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto
tenupasaṅkami, upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ
samuddadattaṃ etadavoca: "etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ
karissāmi cakkabhedanti". Evaṃ vutte kokāliko devadattaṃ etadavoca: "samaṇo kho āvuso
gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ
karissāma cakkabhedanti". Etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca
vatthūni yācissāma: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa
dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī". Imāni bhante pañca vatthūni
aneka pariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutāya pāsādikāya apacayāya
viriyārambhāya saṃvattanti:
"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phuseyyā"ti.
Imāni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ
saññāpessāmāti. Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa
saṅghabhedo kātuṃ cakkabhedo lukhappasannā hi āvuso manussā"ti.

2. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca:
"bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Imāni bhante pañca vatthūni
anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtāya pāsādikāya apacayāya
viriyārambhāya saṃvattanti.

[BJT Page 450] [\x 450/]

"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.
Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phuseyyā"ti. "Alaṃ devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo
icchati [PTS Page 172] [\q 172/] piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo
icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā
devadatta, rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ
asutaṃ aparisaṅkitanti. Atha kho devadatto na bhagavā imāni pañca vatthūni anujānātīti
haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi.

3. Atha kho devadatto rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi: "mayaṃ āvuso
samaṇaṃ gotamaṃ upasaṅkamitvā pañcavatthūni yācimha: bhagavā bhante anekapariyāyena
appicchassa -pe- yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya
vajjaṃ naṃ phuseyyā"ti. Imāni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi
-1. Samādāya vattāmā"ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te
evamāhaṃsu: "ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo
bāhuliko bāhullāya ceteti"ti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te
ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato saṅghabhedāya
parakkamissati cakkabhedāyā"ti.

4. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato
saṅghabhedāya parakkamissati cakkabhedāyā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ
ārocesuṃ -pe- "saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti.
"Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa
saṅghabhedāya parakkamissasi cakkabhedāya. Netaṃ moghapurisa, appasannānaṃ vā
pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
1. "Pañcavatthunīti" vattabbepi "te maṃ imehi paṃcahi vatthuhi" janaṃ saññāpessāmāti
abhiṇhaparivitakkavasena vuttanti. Sa. Pāsādikā.

[BJT Page 452] [\x 452/]

"Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā
adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo: 'mā
āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ
samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena samaggo hi saṅgho sammodamāno
avivadamāno ekuddeso phāsu viharatī'ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva
[PTS Page 173] [\q 173/] paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ
samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taṃ
paṭinissajeyya, -1 iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghādiseso"ti.

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho: samānasaṃvāsako samānasīmāyaṃ ṭhito.

Bhedāya parakkameyyāti 'kathaṃ ime nānā assu vinā assu vaggā assū'ti pakkhaṃ pariyesati,
gaṇaṃ bandhati.

Bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.

Samādāyāti ādāya.

Paggayhāti dīpeyya.

Tiṭṭheyyāti na paṭinissajeyya.

So bhikkhūti yo so saṅghabhedako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti ye suṇanti tehi vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya
parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya vaggayha aṭṭhāsi,
sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatī"ti. Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ no ve
paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa.

1. Paṭinissajjeyya machasaṃ.

[BJT Page 454] [\x 454/]

So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā samaggassa saṅghassa
bhedāya parakkami, bhedanavattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi,
sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatī" ti. Dutiyampi vattabbo tatiyampi vattabbo. Sace paṭinissajati, iccetaṃ kusalaṃ. No
ce paṭinissajati, āpatti dukkaṭassa, so bhikkhu bhikkhūhi-1 samanubhāsitabbo. Evañca pana
bhikkhave samanubhāsitabbo, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya
parakkamati. So taṃ vatthuṃ na paṭinissajati, yadi saṅghassa pattakallaṃ, saṅgho
itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya
parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho [PTS Page 174] [\q 174/]
itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati
itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe-

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu
samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho
itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati
itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya, khamati
saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti
saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi
thullaccayā paṭippassamhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

6. Dhammakamme dhammakammasaññī na paṭinissajati. Āpatti saṅghādisesassa.
Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme
adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme
dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa.
Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

7. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikadammikassāti.
Paṭhamasaṅghabhedasikkhāpadaṃ niṭṭhitaṃ.

Machasaṃ. Nadissate.

[BJT Page 456] [\x 456/]

3. 11
Dutiyasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaṃsu:
adhammavādī devadatto, avinayavādī devadatto. Kathaṃ hi nāma devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti. Evaṃ vutte kokāliko ca-1 kaṭamorakatissako
khaṇḍadeviyā putto samuddadatto ca-1 te bhikkhū-2 etadavocuṃ. Mā āyasmanto evaṃ
avacuttha: [PTS Page 175] [\q 175/] dhammavādī devadatto vinayavādī devadatto,
ambhākañca devadatto chandañca ruciñca ādāya voharati, jānāti. No bhāsati,
ambhākampetaṃ khamatīti. Ye te bhikkhū appicchā te ujjhāyanti khiyanti vipācenti: "kathaṃ
hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti
vaggavādakā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira
bhikkhave bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti
vaggavādakā"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe-"kathaṃ hi nāma te
bhikkhave moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā
bhavissanti vaggavādakā. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo
vā, te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso
bhikkhū vinayavādī ceso bhikkhu amhākaṃ ceso bhikkhu chandañca ruciñca ādāya voharati,
jānāti no bhāsati, amhākampetaṃ khamatī"ti. Te bhikkhu bhikkhūhi evamassu vacanīyā: "mā
āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ce so bhikkhu vinayavādī, mā
āyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaṃ saṅghena, samaggo hi saṅgho
sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Evañca te bhikkhu bhikkhūhi
vuccamānā tatheva paggaṇheyyuṃ, te bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbā
tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamānā naṃ paṭinissajeyyuṃ, iccetaṃ
kusalaṃ, no ce paṭinissajeyyuṃ, saṅghādiseso"ti.

2. Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

1. Casaddo katthacipi na dissate. 2. Etadavoca. Sīmu.

[BJT Page 458] [\x 458/]

Anuvattakāti yaṃdiṭṭhiko hoti yaṃkhantiko yaṃruciko, tepi taṃdiṭṭhikā honti taṃkhantikā
taṃrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ
bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu
amhākañceso bhikkhu chandañca ruciñca ādāya [PTS Page 176] [\q 176/] voharati, jānāti
no bhāsati, amhākampetaṃ khamati"ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti, ye suṇanti, tehi vattabbā: "mā āyasmanto evaṃ
avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi
saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno
avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace
paṭinissajanti, iccetaṃ kusalaṃ, no ce paṭinissajanti, āpatti dukkaṭassa. Sutvā na vadanti,
āpatti dukkaṭassa. Te bhikkhū saṅghamajjhampi ākaḍḍhitvā vattabbā: - "mā āyasmanto evaṃ
avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi
saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena. Samaggo hi saṅgho sammodamāno
avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace
paṭinissajanti, iccetaṃ kusalaṃ. No ce paṭinissajanti, āpatti dukkaṭassa. Te bhikkhū
bhikkhūhi samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā. Vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno
saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti.
Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhu samanubhāseyya
tassa vatthussa paṭinissaggāya: esā ñatti.

Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno
saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti.
Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa
paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ
samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so
bhāseyya: dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi. -Pe-

[BJT Page 460] [\x 460/]

Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhu tassa vatthussa
paṭinissaggāya. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti
saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayā paṭippassambhanti. Dve tayo ekato samanubhāsitabbā. Taduttari na
samanubhāsitabbā.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. [PTS Page 177] [\q 177/] dhammakamme dhammakammasaññī-1 na paṭinissajanti,
āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajanti, āpatti saṅghādisesassa.
Dhammakamme adhammakammasaññī na paṭinissajanti. Āpatti saṅghādisesassa.
Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematikā
āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantānaṃ, paṭinissajantānaṃ, ummattakānaṃ, khittacittānaṃ,
vedanaṭṭānaṃ ādikammikānanti.

Dutiyasaṅghabheda sikkhāpadaṃ niṭṭhitaṃ.

1. Dhammakammasaññino. Sī. Mu. Sabbattha.

[BJT Page 462] [\x 462/]

3. 12

Dubbacasikkhāpadaṃ tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso
channa, evarūpaṃ akāsi. Netaṃ kappatī" ti. So evaṃ vadeti: "kinnu kho nāma tumhe āvuso,
maṃ vattabbaṃ maññatha. Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ
dhammo ambhākaṃ ayyaputtena dhamme abhisamito. Seyyathāpi nāma mahāvāto vāyanto
tiṇakaṭṭhapaṇṇasaṭaṃ-1 ekato ussādeyya-2 , seyyathāpi vā pana nadī pabbateyyā
saṅkhasevālapaṇakaṃ ekato ussādeyya, evameva tumhe nānānāmā nānāgottā nānājaccā
nānākulā pabbajitā ekato ussāditā. Kinnu kho nāma tumhe āvuso, maṃ vattabbaṃ maññatha.
Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ dhammo ambhākaṃ
ayyaputtena dhammo abhisamito"ti. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti:
"kathaṃ hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ
karissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ
channa, bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosi"ti? "Saccaṃ
bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissasi -pe- netaṃ moghapurisa [PTS
Page 178] [\q 178/] appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:

Bhikkhu paneva dubbacajātiko hoti, uddesapariyāpannesu sikkhāpadesu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacaniyaṃ karoti, 'mā maṃ āyasmanto kiñci avacuttha,
kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā,
viramathāyasmanto mama vacanāyā'ti. So bhikkhu bhikkhūhi evamassa vacanīyo: 'mā
āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu
vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā
hi tassa bhagavato parisā, yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā'ti. Evañca
so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ
samanubhāsitabbo tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamāno taṃ
paṭinissajeyya, iccetaṃ kusalaṃ noce paṭinissajeyya, saṅghādiseso"ti.

1. Paṇṇakasaṭaṃ. Machasaṃ. 2. Ussāreyya. Machasaṃ.

[BJT Page 464] [\x 464/]

2. Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi
samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ.

Uddesapariyāpantesu sikkhāpadesūti pātimokkhapariyāpantesu sikkhāpadesu.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaṃ nāma: yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma.
Tena vuccamāno attānaṃ avacanīyaṃ karoti, "mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ
vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā,
viramathāyasmanto mama vacanāyā"ti.

So bhikkhūti yo so dubbacajātiko bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo: "mā āyasmā attānaṃ
avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu
sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa
bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi
vattabbo. Tatiyampi vattabbo. Sace [PTS Page 179] [\q 179/] paṭinissajati, iccetaṃ
kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So
bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā attānaṃ avacanīyaṃ akāsi.
Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi
āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ
aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo.
Sace paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu
samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ
vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, yadi saṅghassa
pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya.
Esā ñatti.
Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ
vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ
bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati,
itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa,
yassa nakkhamati, so bhāseyya.

[BJT Page 466] [\x 466/]

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho
saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī"ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti
saṅghādisesassa, saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi
thullaccayā paṭippassambhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa.
Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme
adhammakammasaññī na paṭinissajati āpatti saṅghādisesassa. Adhammakamme
dhammakammasaññī -pe- āpatti dukkaṭassa. Adhammakamme vematiko -pe- āpatti
dukkaṭassa. Adhammakamme adhammakammasaññī -pe- āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Dubbacasikkhāpadaṃ niṭṭhitaṃ

3. 13.

Kuladūsakasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme
tena kho pana samayena assajipunabbasukā-1 nāma kīṭāgirismiṃ āvāsikā honti alajjino
pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi. Siñcantipi
[PTS Page 180] [\q 180/] siñcāpentipi. Ocinantipi ocināpentipi. Ganthentipi
ganthāpentipi. Ekatovaṇṭikamālaṃ karontipi kārāpentipi. Ubhatovaṇṭikamālaṃ karontipi
kārāpentipi. Mañjarikaṃ karontipi kārāpentipi. Vidhūtikaṃ karontipi kārāpentipi. Vaṭaṃsakaṃ
karontipi kārāpentipi. Āvelaṃ karontipi kārāpentipi. Uracchadaṃ karontipi kārāpentipi. Te
kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ
harantipi harāpentipi. Ubhato vaṇṭikamālaṃ harantipi harāpentipi. Mañjarikaṃ harantipi
harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi. Āvelaṃ
harantipi harāpentipi. Uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi
kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhajānepi bhuñjanti-

1. Nāma bhikkhū. Itipi sīmu.

[BJT Page 468] [\x 468/]

Ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti,
ekapāpuraṇāpi tuvaṭṭenti, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi
pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi,
naccantiyāpi naccanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti,
gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti,
vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti,
lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti, aṭṭhapadepi kīḷanti, dasapadepi
kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti,
ghaṭikāyapi khīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti,
vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, viṅgulakenapi kīḷanti, pattāḷhakenapi
kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi
kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi
sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti,
assassapi purato dhāvanti, rathassapi-1 purato dhāvanti, dhāvantipi ādhāvantipi,
usseḷentipi-2 appoṭhentipi nibbujjhantipi, muṭṭhihipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ
pattharitvā naccantiṃ-3 evaṃ vadenti: 'idha bhagini naccassū'ti, nalāṭikampi denti,
vividhampi anācāraṃ ācaranti.

2. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto
bhagavantaṃ dassanāya yena kīṭāgiri [PTS Page 181] [\q 181/] tadavasari. Atha kho so
bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi
pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhitta
cakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu: "kvāyaṃ
abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya, ko imassa upagatassa
piṇḍakampi dassati. Ambhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā
sukhasambhāsā mihitapubbaṅgamā, ehi svāgatavādino abbhākuṭikā uttānamukhā
pubbabhāsino, tesaṃ nāma piṇḍo dātābbo"ti. Addasā kho aññataro upāsako taṃ bhikkhuṃ
kīṭāgirismiṃ piṇḍāya carantaṃ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā
taṃ bhikkhuṃ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī" ti "na kho āvuso piṇḍo
labbhatī"ti. "Ehi bhante gharaṃ gamissāmā"ti.

1. Rathassa purato dhāvantipi ādhāvantipi. Machasaṃ.
2. Ussoḷhentipi. Pāṭho
3. Naccakiṃ machasaṃ.

[BJT Page 470] [\x 470/]

3. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca: "kahaṃ bhante ayyo
gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā"ti. "Tena hi
bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: " duṭṭho bhante
kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te
evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentīpi ropāpentipi -pe- vividhampi anācāraṃ
ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā
appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti
pesalā bhikkhū. Nivasanti pāpabhikkhū. Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū
pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti.

4. "Evamāvuso" ti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi.
Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi āciṇṇaṃ kho
panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha
kho bhagavā taṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi
appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ
bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ [PTS Page 182] [\q
182/] āgato.

5. Idāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena
kīṭāgiri tadavasariṃ, atha khvāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante aññataro upāsako kīṭāgirismiṃ
piṇḍāya carantaṃ, disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā
etadavoca: "api bhante piṇḍo labbhatī"ti. "Na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante
gharaṃ gamissāmā"ti. Atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca:
"kahaṃ bhante ayyo gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ
dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca
vadehi: 'duṭṭho bhante kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā
alajjino pāpabhikkhu. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi
-pe- vividhampi anācāraṃ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuṃ pasannā,
tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi
upacchinnāni. Riñcanti pesālā bhikkhū. Nivasanti pāpabhikkhū'ti. Sādhu bhante bhagavā
kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti. "Tato ahaṃ
bhagavā āgacchāmī"ti.

[BJT Page 472] [\x 472/]

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā
bhikkhū paṭipucchi: "saccaṃ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā
alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi -pe-
vividhampi anācāraṃ ācaranti, yepi te bhikkhave manussā pubbe saddhā ahesuṃ pasannā,
tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi
upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū"ti? "Saccaṃ bhagavā". Vigarahi
buddho bhagavā:

7. "Kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti: mālāvacchaṃ
ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi,
ganthissantipi ganthāpessantipi, ekato vaṇṭikamālaṃ karissantipi kārāpessantipi,
ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi,
vidhūtikaṃ karissantīpi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āvelaṃ
karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi, te kulitthīnaṃ
kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ harissantipi
harāpessantipi, ubhato vaṇṭikamālaṃ harissantipi harāpessantipi, mañjarikaṃ harissantipi
harāpessantipi, vidhūtikaṃ harissantipi harāpessantipi, vaṭaṃsakaṃ harissantipi
harāpessantipi, āvelaṃ harissantipi harāpessantipi, uracchadaṃ harissantipi harāpessantipi,
te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi
bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti,
ekattharaṇāpi tuvaṭṭissanti, ekapāpuraṇāpi tuvaṭṭissanti, ekattharaṇapāpuraṇāpi
tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi
dhārissanti, naccissantipi, gāyissantipi, vādissantipi, lāsessantipi, naccantiyāpi naccissanti,
naccantiyāpi gāyissanti, naccantiyāpi vādissanti, naccantīyāpi lāsessanti, gāyantiyāpi
naccissanti, gāyantiyāpi gāyissanti, gāyantiyāpi vādissanti, gāyantiyāpi lāsessanti,
vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādissanti, vādentiyāpi
lāsessanti, lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādissanti, lāsentiyāpi
lāsessanti, aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi
kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti,
salākahatthenapi kīḷissanti, akkhenapi kīḷissantī, paṅgacīrenapi kīḷissanti, vaṅkakenapi
kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷahakenapi kīḷissanti,
rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi
kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti,
rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi
purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato dhāvissanti,
dhāvissantipi ādhāvissantipi, usseḷissantipi-1 appoṭhessantipi, nibbujjhissantipi, muṭṭhihipi
yujjhissanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vakkhanti: "idha bhagini
naccassū"ti, nalāṭikampi dassanti, vividhampi anācāraṃ ācarissanti.

1. Ussoḷhissantīpi. Sī. Mu.

[BJT Page 474] [\x 474/]

8. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe"vigarahitvā dhammiṃ kathaṃ katvā
sāriputtamoggallāne āmantesi: "gacchatha tumhe sāriputtā kīṭāgiriṃ, gantvā
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karotha, tumhākaṃ ete
saddhivihārikā"ti. "Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ [PTS Page 183]
[\q 183/] kīṭāgirismā pabbājaniyakammaṃ karoma. Caṇḍā te bhikkhū pharusā"ti "tena
hi tumhe sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā" ti. "Evaṃ bhante"ti kho
sāriputtamoggallānā bhagavato paccassosuṃ.

9. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ assajipunabbasukā bhikkhū codetabbā.
Codotvā sāretabbā, sāretvā āpatti-1 ropetabbā, āpattiṃ ropetvā, byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā,
imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca, yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ
kīṭāgirismā pabbājaniyakammaṃ kareyya, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ
vatthabba"nti. Esā ñatti.

Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā,
imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ
karoti, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti yassāyasmato khamati
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammassa karaṇaṃ; na
assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti so tuṇhassa, yassa nakkhamati. So
bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pekataṃ saṅghena
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ, na
assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, khamati saṅghassa, tasmā tuṇhī,
evametaṃ dhārayāmī"ti.

1. Āpattiṃ. Sī. Mu.

[BJT Page 476] [\x 476/]

10. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṃ gantvā
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismiṃ-1 pabbājaniyakammaṃ akāsi: "na
assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba"nti. Te saṅghena
pabbājaniyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū
na khamāpenti. Akkosanti, paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā
pāpenti. Pakkamannipi. Vibbhamantipi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājaniyakammakatā na
sammā vattīssanti na lomaṃ pātessanti, na netthāraṃ vattissanti, bhikkhū na [PTS Page 184]
[\q 184/] khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā
mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissantipi"ti.

11. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesu. -Pe"saccaṃ kira bhikkhave
assajipunabbasukā bhikkhu saṅghena pabbājaniyakammakatā na sammā vattanti -pe-
vibbhamantipi"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe- kathaṃ hi nāma te
bhikkhave moghapurisā saṅghena pabbājaniyakammakatā na sammā vattissanti, na lomaṃ
pātessanti, na netthāraṃ vattissanti bhikkhū na khamāpessanti. Akkosissanti, paribhāsissanti,
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi
vibbhamissanti'pi. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako
pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni
dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo: "āyasmā kho
kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni
cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha
vāsenā"ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya:
"chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino
ca bhikkhū, tādisikāya āpattiyā ekaccaṃ pabbāchenti: ekaccaṃ na pabbāchentī"ti. So bhikkhu
bhikkhūhi evamassa vacanīyo "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca
bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho
kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca' kulāni
cāyasmatā duṭṭhāni dissanti ceva suyyantī ca pakkamatāyasmā imamhā āvāsā, alaṃ te idha
vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu
bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva
samanubhāsiyamāno taṃ paṭinissajeyya, iccetaṃ kusalaṃ, no ce paṭinissajeyya
saṅghādiseso"ti.

1. Hirismi mu. Si.

[BJT Page 478] [\x 478/]

12. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi gāmo
ceva nigamo ca.

Upanissāya viharatīti tattha paṭibaddhā honti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā.

Kulaṃ nāma: cattāri kulāni: khattiyakulaṃ brāhmaṇakulaṃ [PTS Page 185] [\q 185/]
vessakulaṃ suddakulaṃ.

Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā
dantakaṭṭhena vā vephanā vā-1. Vejjikāya vā jaṅghapesanikena vā.

Pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi,
ganthetipi ganthāpetipi. -Pe-

Dissanti ceva suyyayanti cāti ye sammukhā te passanti. Ye tirokkhā te suṇanti.
Kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti. Pasannā hutvā
appasannā honti.

Dissanti ceva suyyanti cāti ye sammukhā te passanti, ye tirokkhā te suṇanti.

So bhikkhūti yo so kuladūsako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti, tehi vattabbo: "āyasmā kho
kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni
cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha
vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya:
"chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmīno ca bhikkhū bhayagāmino
ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī"ti.

So bhikkhūti so kammakato bhikkhu.

1. Vephayā.

[BJT Page 480] [\x 480/]

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti. Suṇanti, tehi vattabbo: "mā āyasmā evaṃ avaca,
na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca
bhikkhū bhayagāmino; āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā
samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca,
pakkamatāyasmā imamhā āvāsā alaṃ te idha vāsenā"ti. Dutiyampi vattabbo tatiyampi
vattabbo sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajati, āpatti dukkaṭassa. Sutvā na
vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā
evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū
mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato
kho pāpakā samācārā dissanti ceva suyyanti, ca kulāni cāyasmatā duṭṭhāni dissanti ceva
suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti.

Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ, no ce
paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave
samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato
bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na
paṭinissajati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa
vatthussa paṭinissaggāya, esā ñatti:

Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato
bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na
paṭinissajati, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya,
yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassa vatthussa
paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya:

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho
saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī"ti.

13. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti
saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi
thullaccayā paṭippassambhanti.

[BJT Page 482] [\x 482/]

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti
abbheti, na sambahulā, na [PTS Page 186] [\q 186/] ekapuggalo. Tena vuccati
saṅghādisesoti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati
saṅghādisesoti.

15. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa.
Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme
adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme
dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa.
Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

16. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Kuladūsakasikkhāpadaṃ niṭṭhitaṃ.

17. Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā, nava paṭhamāpattikā, cattāro
yāvatatiyakā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatihaṃ jānaṃ
paṭicchādeti tāvatihaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena
bhikkhunā uttari chārattaṃ bhikkhu mānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu
yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno
vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito. Te ca bhikkhu
gārayhā. Ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi
pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā.
Parisuddhetthāyasmanto. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Terasakaṃ niṭṭhitaṃ

Tassuddānaṃ

Vissaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāmataṃ,
Sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ.

Kiñci desañca bhedo ca tasseva anuvattakā,
Dubbacaṃ kuladusañca saṅghādisesā terasāti.

Saṅghādisesakaṇḍo [PTS Page 187] [\q 187/] niṭṭhito.

[BJT Page 484] [\x 484/]

4.
Aniyatakaṇḍo.

Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti:
4. 1.
Paṭhamaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni
upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā
aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse
pucchi: "kahaṃ itthannāmā"ti. "Dinnā bhante amukassa kulassa kumārakassā"ti.

2. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ
kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaṃ itthannāmā"ti. "Esāyya
ovarake nisinnā"ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami.
Upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane
alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

3. Tena kho pana samayena visākhā migāramātā bahuputtā hoti. Bahunattā arogaputtā
aroganattā abhimaṅgalasammatā. Manussā yaññesu chanesu ussavesu visākhaṃ
migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ
agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ
ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ
etadavoca:

"Idaṃ bhante nacchannaṃ nappatirūpaṃ, yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho
paṭicchanne āsane alaṃkammaniye [PTS Page 188] [\q 188/] nisajjaṃ kappeti. Kiñcāpi
bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti.

4. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā
migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi, ye te bhikkhū appicchā te
ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko
ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī"ti.

Te evamāhaṃsu. Machasaṃ.

[BJT Page 486] [\x 486/]

5. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ udāyī
mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ
kappesi"?Ti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ
moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye
nisajjaṃ kappessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye
nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena
vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno
tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā.
Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo
aniyato"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma: manussitthi. Na yakkhī. Na petī. Na tiracchānagatā. Antamaso
tadahujātāpi dārikā. Pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā
nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā, ukkhipiyamāne passituṃ. Sotassa
raho nāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma: āsanaṃ kuḍḍena vā kavāṭena vā [PTS Page 189] [\q 189/] kilañjena
vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ patisevituṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu
nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā
nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

[BJT Page 488] [\x 488/]

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā.
Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā
saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so
bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ
patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ
patisevanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ
patisevi"nti. Nisajjāya kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ
patisevanto"ti. So ce evaṃ vadeyya: "nāhaṃ nisinno api ca kho nipanno"ti, nipajjāya
kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ
dhammaṃ patisevantoti. So ce evaṃ vadeyya: "nāhaṃ nisinno, api ca kho ṭhito"ti. Na
kāretabbā.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ
patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā
diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya:
"saccāhaṃ nipanno. No ca kho methunaṃ dhammaṃ patisevi"nti. Nipajjāya kāretabbo -pe-
"nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- [PTS Page 190] [\q 190/]
"nāhaṃ nipanno. Api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno, no ca kho
kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno, api ca kho nipanno"ti.
Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo. Sā ce evaṃ
vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti.
So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ
samāpajji"nti. Nipajjāya kāretabbo -pe"nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya
kāretabbo -pe- "nāhaṃ nipanno, api ca kho ṭhito"ti. Na kāretabbo. [BJT Page 490] [\x 490/]


Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne
āsane alaṃkammaniye nisinno"ti. So ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ
nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti.
Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne
āsane alaṃkammaniye nipanno"ti. So ca taṃ paṭijānāti, nipajjāya kāretabbo -pe- "nāhaṃ
nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti.
Na kāretabbo.

Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

7. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ
paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti
nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na
paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti [PTS Page 191] [\q 191/] āpattiṃ paṭijānāti,
āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā
kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya
kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamaaniyatasikkhāpadaṃ niṭṭhitaṃ.

4. 2.
Dutiyaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā udāyī bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko
ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetunti tassāyeva kumārikāya
saddhiṃ eko ekāya raho nisajjaṃ kappesi. Kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ
bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho
visākhā migāramātā āyasmantaṃ udāyiṃ tassā yeva kumārikāya saddhiṃ ekaṃ ekāya raho
nisinnaṃ, disvāna āyasmantaṃ udāyiṃ etadavoca: "idaṃ bhante nacchannaṃ nappatirūpaṃ,
yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi bhante ayyo
anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti. Evampi kho
āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi.

[BJT Page 492] [\x 492/]

2. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena
saddhiṃ eko ekāya raho nisajjaṃ kappessatī'ti. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ "saccaṃ kira tvaṃ udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi"?Ti.
"Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ
vā pasādāya -peevañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha"

"Naheva kho pana paṭicchantaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ
duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko
ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ
dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu
paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā,
yena vā sā [PTS Page 192] [\q 192/] saddheyyavacasā upāsikā vadeyya tena so bhikkhu
kāretabbo. Ayampi dhammo aniyato"ti.

3. Naheva kho pana paṭicchannaṃ āsanaṃ hotīti apaṭicchannaṃ hoti, kuḍḍena vā kavāṭena
vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci
apaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ
duṭṭhullāhi vācāhi obhāsituṃ.

Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane

Mātugāmo nāma: manussitthī, na yakkhī na petī na tiracchānagatā.

Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā
nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa
raho nāma na sakkā hoti pakatikathā sotuṃ.

[BJT Page 494] [\x 494/]

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, bhikkhu
nisinne mātugāmo upanisinno vā hoti upanipanno vā, ubho vā nisinnā honti ubho vā
nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nipajjaṃ
bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā
pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā
diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ce evaṃ vadeyya:
"saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ
nisinno api ca kho nipanno" ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti.
Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho
kāyasaṃsaggaṃ samāpajjinti". Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti.
Nisajjāya [PTS Page 193] [\q 193/] kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti.
Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi
obhāsantassā" ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno no ca kho
duṭṭhullāhi vācāhi obhāsi"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti.
Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

[BJT Page 496] [\x 496/]

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi
obhāsantassā"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho
duṭṭhullāhi vācāhi obhāsi"nti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho
nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno"ti. So
ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti. Nipajjāya
kāretabbo: -pe- "nāhaṃ nisinno api ca kho ṭhito"ti, na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno"ti. So
ca taṃ paṭijānāti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno" ti. Nisajjāya
kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito" ti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato saṅghādiseso vā pācittiyaṃ vā.

4. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ
paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti
nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na
paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti,
āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ
paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na
paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na
paṭijānāti, na kāretabboti.
Dutiyaaniyatasikkhāpadaṃ niṭṭhitaṃ

5. [PTS Page 194] [\q 194/] uddiṭṭhā kho āyasmanto dve aniyatā dhammā.
Tatthāyasmante pucchāmi, kaccittha parisuddhā. Dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā. Parisuddhetthāyasmanto tasmā tuṇhī, evametaṃ
dhārayāmīti.
Tassuddānaṃ

Alaṃkammaniyañceva tatheva ca naheva kho,
Aniyatā supaññattā buddhaseṭṭhena tādināti.

Aniyatakaṇḍo [PTS Page 195] [\q 195/] niṭṭhito.

[BJT Page 498] [\x 498/]

5.
Nissaggiyakaṇḍo.

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.
Cīvaravaggo
5. 1. 1.
Paṭhamakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana
samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti. Jabbaggiyā bhikkhū bhagavatā
ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme
acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave atirekacīvaraṃ
dhārethā?"Ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe
moghapurisā atirekacīvaraṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya
-pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu atirekacīvaraṃ dhāreyya nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca
ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete
viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā sikkhāpadaṃ paññattaṃ na
atirekacīvaraṃ dhāretabba"nti. Idañca me atirekacīvaraṃ uppannaṃ, ahañcimaṃ cīvaraṃ
āyasmato sāriputtassa dātukāmo, āyasmā ca [PTS Page 196] [\q 196/] sāriputto sākete
viharati, kathannukho mayā paṭipajjitabba"nti. Atha kho āyasmā ānando bhagavato
etamatthaṃ ārocesi. "Kīva ciraṃ panānanda sāriputto āgacchissatī"?Ti. "Navamaṃ vā
bhagavā divasaṃ dasamaṃ cā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dasāhaparamaṃ
atirekacīvaraṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Jabbaggiye bhikkhū anekapariyāyena vigarahitvā" machasaṃ. Adhikaṃ.

[BJT Page 500] [\x 500/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine dasāhaparamaṃ atirekacīvaraṃ
dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti. )

3. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā
daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena
vā antarā ubbhataṃ hoti.

Dasāhaparamanti dasāhaparamatā-1 dhāretabbaṃ

Atirekacīvaraṃ nāma: anadhiṭṭhitaṃ avikappitaṃ.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Taṃ atikkāmayato nissaggiyaṃ hotīti-2 ekādase aruṇuggamane nissaggiyaṃ hoti
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ:
tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
"idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti.
Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.
Nissaṭṭhacīvaraṃ dātabbaṃ:

"Suṇātu me bhante saṅgho. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa
nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno
dadeyyā"ti.

4. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu
vacanīyā: "idamme bhante cīvaraṃ dasāhātikkantaṃ [PTS Page 197] [\q 197/]
nissaggiyaṃ. Imāhaṃ āyasmantānaṃ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena
bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.

"Suṇantu me āyasmantā. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ. Āyasmantānaṃ
nissaṭṭhaṃ. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa
bhikkhuno dadeyyu"nti.

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "idaṃ me āvuso cīvaraṃ dasāhātikkantaṃ
nissaggiyaṃ. Imāhaṃ āyasmato nissajāmī" ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā
āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ: "imaṃ cīvaraṃ āyasmato dammi"ti.

1. Dasāhaparamatāya. Sī. Likhita. 2. 'Hotīti' idaṃ padaṃ potthakesu atthi. Sikkhāpade pana
natthi.

[BJT Page 502] [\x 502/]

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ dasāhātikkante vematiko,
nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ.
Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī,
nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe
naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ.
Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ
pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa.
Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti
dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati acchinditvā
gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena jabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti. Bhagavato
etamatthaṃ ārocesuṃ. "Na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ. Yo na dadeyya, āpatti
dukkaṭassā"ti.

Paṭhamakaṭhinasikkhāpadaṃ [PTS Page 198] [\q 198/] niṭṭhitaṃ

5. 1. 2.
Dutiyakaṭhina sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena
janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni
bhikkhū otāpenti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni
cīvarāni otāpente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū
etadavoca: "kassimāni āvuso cīvarāni kaṇṇakitānī"ti. Atha kho te bhikkhū āyasmato
ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma
bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ
pakkamissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi, "saccaṃ kira
bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ
pakkamantī"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave
moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ
pakkamissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

Uddosita sikkhāpadaṃ, sīmu. Udosīta sikkhāpadaṃ, machasaṃ.

[BJT Page 504] [\x 504/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena
vippavaseyya, nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūla paññatti. )

2. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa
bhikkhuno santike dutaṃ pāhesuṃ: "āgacchatu bhadanto mayaṃ upaṭṭhahissāmā"ti.
Bhikkhūpi evamāhaṃsu. "Gacchāvuso ñātakā taṃ upaṭṭhahissantī"ti. So evamāha:
"bhagavatāvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabba"nti. "Ahañcamhi
gilāno, na sakkomi ticīvaraṃ ādāya pakkamituṃ, nāhaṃ [PTS Page 199] [\q 199/]
gamissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: "anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ
dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante gilāno na sakkomi ticīvaraṃ ādāya
pakkamituṃ, sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmi"ti. Dutiyampi
yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya
pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Yadi saṅghassa pattakallaṃ,
saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya: esā ñatti.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya
pakkamitūṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Saṅgho itthannāmassa
bhikkhuno ticīvarena avippavāsasammutiṃ deti. Yassāyasmato khamati itthannāmassa
bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti, khamati
saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena
vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti)

4. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā
daḍḍhaṃ vā cīvarāsā vā upacchinnā.
[BJT Page 506] [\x 506/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti. Saṅghena
vā antarā ubbhataṃ hoti.

Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā
antaravāsakena vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Nissaggiyaṃ hotīti saha aruṇuggamanena-1 nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā
gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ -pe- "idamme [PTS Page
200] [\q 200/] bhante cīvaraṃ rattiṃ vippavutthaṃ-2 aññatra bhikkhusammutiyā
nissaggiyaṃ, imāhaṃ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe-āyasmato
dammī"ti.

5. Gāmo ekūpacāro nānūpacāro, nivesanaṃ ekūpacāraṃ nānūpacāraṃ, uddosito-3 ekūpacāro
nānūpacāro, aṭṭo ekūpacāro nānūpacāro, mālo ekūpacāro nānūpacāro, pāsādo ekūpacāro
nānūpacāro, hammiyaṃ ekūpacāraṃ nānūpacāraṃ, nāvā ekūpacārā nānūpacārā, sattho
ekūpacāro nānūpacāro, khettaṃ ekūpacāraṃ nānūpacāraṃ, dhaññakaraṇaṃ ekūpacāraṃ
nānūpacāraṃ, ārāmo ekūpacāro nānūpacāro, vihāro ekūpacāro nānūpacāro, rukkhamūlaṃ
ekūpacāraṃ nānūpacāraṃ, ajjhokāso ekūpacāro nānūpacāro.

6. Gāmo ekūpacāro nāma: ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraṃ
nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti
tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ.

7. Nānākulassa gāmo hoti parikkhitto ca, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti. Tasmiṃ
ghare vatthabbaṃ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Sabhāyaṃ
gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā.
Hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ
dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ
nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

8. Ekakulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, antonivesane cīvaraṃ
nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ
hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

9. Nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, yasmiṃ gabbhe
cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na
vijahitabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe
vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

1. Saha aruṇuggamanā. Machasaṃ.
2. Rattivippavutthaṃ machasaṃ. Syā.
3. Udosito machasaṃ.

[BJT Page 508] [\x 508/]

10. Ekakulassa uddosito hoti parikkhitto ca nānāgabbho nānāovarakā, [PTS Page 201] [\q
201/] antouddosite cīvaraṃ nikkhipitvā antouddosite vatthabbaṃ. Aparikkhitto hoti,
yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na
vijahitabbaṃ.

11. Nānākulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā, yasmiṃ gabbhe
cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na
vijahitabbaṃ. Aparikkhitto hoti. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe
vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

12. Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ nānākulassa
aṭṭo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe
vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

13. Ekakulassa mālo hoti, antomāle cīvaraṃ nikkhipitvā antomāle vatthabbaṃ. Nānākulassa
mālo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe
vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

14. Ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ.
Nānākulassa pāsādo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti,
tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

15. Ekakulassa hammiyaṃ hoti, antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ.
Nānākulassa hammiyaṃ hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ
hoti, tasmiṃ gabbhe vattabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

16. Ekakulassa nāvā hoti antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ.
Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti,
tasmiṃ ovarake vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.
17. Ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā
na vijahitabbā. Passato abbhantaraṃ na vijahitabbaṃ. Nānākulassa sattho hoti, satthe cīvaraṃ
nikkhipitvā hatthapāsā na vijahitabbaṃ.
18. Ekakulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette
vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa khettaṃ hoti
parikkhittañca, antokhette cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ. Hatthapāsā vā na
vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.

[BJT Page 510] [\x 510/]

19. Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā
antodhaññakaraṇe vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa
dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā
vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthāpāsā na vijahitabbaṃ.

20. Ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā antoārāme
vatthabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa ārāmo hoti
parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na
vijahitabbaṃ. Aparikkhitto hoti, hatthāpāsā na vijahitabbaṃ.

21. [PTS Page 202] [\q 202/] ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraṃ
nikkhipitvā antovihāre vatthabbaṃ. Aparikkhitto hoti, yasmaṃ vihāre cīvaraṃ nikkhittaṃ
hoti, tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa vihāro hoti
parikkhitto ca, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ dvāramūle
vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti,
tasmiṃ vihāre vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

22. Ekakulassa rukkhamūlaṃ hoti yaṃ majjhantike kāle samantā chāyā pharati, antochāyāya
cīvaraṃ nikkhipitvā anto chāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti, hatthapāsā na
vijahitabbaṃ.

23. Ajjhokāso ekūpacāro nāma: agāmake araññe samantā sattabbhantarā ekūpacāro, tato
paraṃ nānūpacāro.

24. Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
Vippavutthe vematiko aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Vippavutthe
avippavutthasaññi aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Apaccuddhaṭe
paccūddhaṭasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe
vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī aññatra
bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati,
āpatti dukkaṭassa. Avippavutthe vippavutthasaññī āpatti dukkaṭassa. Avippavutthe
vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.

25. Anāpatti anto aruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā
gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Dutiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 512] [\x 512/]

5. 1. 3.
Tatiyakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ
cīvaraṃ kayiramānaṃ nappahoti. Atha [PTS Page 203] [\q 203/] kho so bhikkhu taṃ
cīvaraṃ ussāpetvā punappunaṃ vimajjati. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto
taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu
tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kissa tvaṃ bhikkhu imaṃ cīvaraṃ
ussāpetvā punappunaṃ vimajjasī"ti? "Idamme bhante akālacīvaraṃ uppannaṃ kayiramānaṃ
nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī"ti. "Atthi pana te
bhikkhu cīvarapaccāsā"ti? "Atthi bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: - "anujānāmi bhikkhave akālacīvaraṃ
paṭiggahetvā cīvarapaccāsā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā
cīvarapaccāsā nikkhipitunti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti tāni
cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando
senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna
bhikkhū āmantesi: "kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti.
Amhākaṃ āvuso akālacīvarāni cīvarapaccāsā nikkhittānī"ti. "Kīva cīraṃ panāvuso imāni
cīvarāni nikkhittānī"ti. "Atirekamāsaṃ āvuso"ti. Āyasmā ānando ujjhāyati khīyati vipāceti:
"kathaṃ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī"ti. Atha
kho āyasmā ānando bhagavato etamatthaṃ ārocesi. -Pe- "saccaṃ kīra bhikkhave bhikkhū
akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī"ti? "Saccaṃ bhagavā". Vigarahi buddho
bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā akālacīvaraṃ paṭiggahetvā
atirekamāsaṃ nikkhipissantī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine bhikkhuno paneva akālacīvaraṃ
uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva
kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ
ūnassa pāripūriyā satiyā paccāsāya, tato ce uttariṃ nikkhipeyya satiyāpi paccāsāya,
nissaggiyaṃ pācittiya"nti.

3. [PTS Page 204] [\q 204/] niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti
naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ cā cīvarāsā vā upacchinnā.

[BJT Page 514] [\x 514/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena
vā antarā ubbhataṃ hoti.

Akālacīvaraṃ nāma: anatthate kaṭhine ekādasamāse uppannaṃ, atthate kaṭhine sattamāse
uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā
dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ.

Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.

No cassa pāripūrīti kayiramānaṃ nappahoti.

Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.
Satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā
attano vā dhanena.
Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraṃ
uppajjati, dasāhā kāretabbaṃ. Dvihuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā
kāretabbaṃ. Tīhuppanne -pe- catuhuppanne, -pepañcāhuppanne -pe- chāhuppanne, -pe-
sattāhuppanne, -peaṭṭhāhuppanne, -pe- navāhuppanne, -pe- dasāhuppanne mūlacīvare
paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekādase uppanne -pe- dvādase uppanne -pe-
terase uppanne -pe- cuddase uppanne -pepaṇṇarase uppanne -pesoḷase uppanne -pe-
sattarase uppanne -peaṭṭhārase uppanne -pe- ekūnavīse uppanne -pe- vīse uppanne
mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare
paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne -petevīse uppanne
-pecatuvīse uppanne -pe- pañcavīse uppanne -pe- chabbīse uppanne -pe- sattavīse
uppanne -pe- aṭṭhavīse uppanne -pe- ekunatiṃse uppanne mūlacīvare paccāsācīvaraṃ
uppajjati, ekāhā kāretabbaṃ. Tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, tadaheva
adhiṭṭhātabbaṃ. Vikappetabbaṃ. Vissajjetabbaṃ. No ce adhiṭṭheyya vā vikappeyya vā
vissajjeyya vā-

[BJT Page 516] [\x 516/]

Ekatiṃse aruṇuggamane nissaggiyaṃ hoti, nissajitabbaṃ [PTS Page 205] [\q 205/]
saṅghassa vā gaṇassa vā puggalassa vā evañca pana bhikkhave nissajitabbaṃ -pe- "idamme
bhante akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti
-pedadeyyā"ti -pe- dadeyyu"nti -pe- āyasmato dammī"ti.

4. Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati rattiyo ca sesā honti, na akāmā
kāretabbaṃ.

5. Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko -pe-
māsātikkante anatikkantasaññī -pe- anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite
vikappitasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe
vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati āpatti dukkaṭassa. Māsānatikkante
atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa.
Māsānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antomāsaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati,
acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.
Tatiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ

5. 1. 4.
Purāṇacīvarasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmato udāyissa purāṇa dutiyikā bhikkhunīsu pabbajitā hoti,
sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā
santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā
santike bhattavissaggaṃ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami, upasaṅkamitvā tassā bhikkhuniyā
purato aṅgajātaṃ vivaritvā āsane nisīdi, sāpi kho bhikkhunī āyasmato udāyissa purato
aṅgajātaṃ vivaritvā nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ
upanijjhāyi. Tassa asuci mucci.

[BJT Page 518] [\x 518/]

2. Atha kho āyasmā udāyī taṃ bhikkhuniṃ etadavoca: "gaccha bhagini udakaṃ āhara,
antaravāsakaṃ dhovissāmī"ti. "Āharayya, [PTS Page 206] [\q 206/] ahameva
dhovissāmī"ti. Taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipi. Sā tena
gabbhaṃ gaṇhi. Bhikkhuniyo evamāhaṃsu: "abrahmacārinī ayaṃ bhikkhunī gabbhinī"ti.
"Nāhaṃ ayyā abrahmacārinī"ti bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṃ
dhovāpessatī"ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī bhikkhuniyā
purāṇacīvaraṃ dhovāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
"Saccaṃ kira tvaṃ udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpesī"ti? "Saccaṃ bhagavā".
"Ñātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na
jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tvaṃ
moghapurisa aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi. Netaṃ moghapurisa
appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "
"Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā
ākoṭāpeyya vā nissaggiyaṃ pācīttiya"nti.

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

Purāṇacīvaraṃ nāma: sakiṃ nivatthampi sakiṃ pārutampi.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṃ nissaggiyaṃ hoti. Rajāti āṇāpeti, āpatti
dukkaṭassa, rattaṃ nissaggiyaṃ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa, sakiṃ
pāṇippahāraṃ vā muggarappahāraṃ vā dinne nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā
gaṇassa vā puggalassa vā.

4. Evaṃ ca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante purāṇacīvaraṃ aññātikāya
bhikkhuniyā dhovāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe-
dadeyyunti -pe- āyasmato dammī"ti. -Pe-

[BJT Page 520] [\x 520/]

5. [PTS Page 207] [\q 207/] aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti,
nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti,
nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti
ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ
dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

6. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ pācittiyaṃ -pe- rajāpeti
ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti dhovāpeti, nissaggiyena āpatti
dukkaṭassa. Rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

7. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya
aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti -pe- ākoṭāpeti rajāpeti -pe- ākoṭāpeti
dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa purāṇacīvaraṃ dhovāpeti,
āpatti dukkaṭassa. Nisīdanapaccattharaṇaṃ dhovāpeti, āpatti dukkaṭassa. Ekato
upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti
dukkaṭassa. Ñātikāya vematiko -pe- āpatti dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ
dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā,
ummattakassa, ādikammikassāti.

Purāṇacīvarasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 522] [\x 522/]

5. 1. 5
Cīvarapaṭiggahaṇasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaṃ viharati. Atha kho uppalavaṇṇā
bhikkhunī pubbaṇhasamayaṃ nivāsetvā [PTS Page 208] [\q 208/] pattacīvaramādāya
sāvatthiṃ-1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami, upasaṅkamitvā divāvihārāya
andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Tena kho pana
samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā
kho coragāmaṇiko uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ
nisinnaṃ, disvā sace me puttabhātukā passissanti viheṭhayissanti imaṃ bhikkhūninti aññena
maggena agamāsi. Atha kho so coragāmaṇiko maṃse pakkevaramaṃsāni gahetvā
paṇṇapuṭaṃ -2 bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā "yo
passati samaṇo vā brāhmaṇo vā dinnaṃ yeva haratuti" vatvā pakkāmi. Assosi kho
uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ
bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi.
Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā
uttarāsaṅge bhaṇḍikaṃ bandhitvā vehāsaṃ ababhuggantvā veḷuvane paccuṭṭhāsi.

2. Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī
ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: - "kahaṃ bhante bhagavā"ti.
"Paviṭṭho bhagini bhagavā gāmaṃ piṇḍāyā"ti. "Imaṃ bhante maṃsaṃ bhagavato dehī"ti.
"Santappito tayā bhagini bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ
ahampi santappito bhaveyyaṃ antaravāsakenā"ti. "Mayaṃ kho bhante mātugāmā nāma
kicchalābhā, idañca me antimaṃ pañcamaṃ cīvaraṃ, nāhaṃ dassāmī"ti. "Seyyathāpi bhagini
puriso hatthiṃ datvā kacche sajjeyya, -3 evameva kho tvaṃ bhagini bhagavato maṃsaṃ datvā
mayi antaravāsake-1 sajjasī"ti. Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā
nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo uppalavaṇṇāya
bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ: "kahaṃ
te ayye antaravāsako"ti. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi.
Bhikkhuniyo ujjhāyanti khīyanti [PTS Page 209] [\q 209/] vipācenti: "kathaṃ hi nāma
ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati, kicchalābho mātugāmo"ti. Atha kho tā
bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ.

1. Sāvattiyaṃ, katthavi 2. Paṇṇepuṭaṃ. Syā. 3. Vissajjeyya syā. 4. Antaravāsakaṃ na sajjasīti.
Sī. Mu. Mayhaṃ antaravāsakaṃ vissajjehīti. Syā.
[BJT Page 524] [\x 524/]

3. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī
bhikkhuniyā cīvaraṃ paṭiggahessati"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
"Saccaṃ kira tvaṃ udāyī bhikkhuniyā cīvaraṃ paṭiggahesīti? "Saccaṃ bhagavā. " "Ñātikā te
udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti
patirūpaṃ vā appatirūpaṃ vā santaṃ vā. Asantaṃ vā tattha nāma tvaṃ moghapurisa
aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi. Netaṃ moghapurisa appasannānaṃ
vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ
pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

4. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivaṭṭakacīvaraṃ na
paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā ambhākaṃ
pārivaṭṭakacīvaraṃ nappaṭiggahessantī"ti. Assosuṃ kho bhikkhū tāsaṃ bhikkhūnīnaṃ
ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
bhikkhū āmantesi: "anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ,
bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Anujānāmi bhikkhave
imesaṃ pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha: "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra
pārivaṭṭakā, nissaggiyaṃ pācittiyanti".

(Dutiyapaññatti. )

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhūnī nāma: ubhato saṅghe upasampannā.

[PTS Page 210] [\q 210/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanūpagapacchimaṃ.

Aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ paṭiggaṇhāti.

[BJT Page 526] [\x 526/]

6. Pāyoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajitabbaṃ saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātikāya
bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivaṭṭakā nissaggiyaṃ, imāhaṃ saṅghassa
nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.
7. Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ
pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ
pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ
pācittiyaṃ. Ekato upasampannāya hatthato cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, āpatti
dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti dukkaṭassa. Ñātikāya vematiko -pe- āpatti
dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

8. Anāpatti ñātikāya, pārivaṭṭakaṃ, parittena vā vipulaṃ, vipulena vā parittaṃ,
bhikkhuvissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ
ghaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.
Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 6.
Aññātakaviññattisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti dhammakathaṃ kātuṃ.
Atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami,
upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so seṭṭhiputto āyasmatā
upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito
sampahaṃsito āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "vadeyyātha bhante yena
attho, paṭibalā mayaṃ [PTS Page 211] [\q 211/] ayyassa dātuṃ yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Sace me tvaṃ āvuso
dātukāmo'si ito ekaṃ sāṭakaṃ dehī"ti.

[BJT Page 528] [\x 528/]

2. "Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante
yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti.
Dutiyampi kho -pe- tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ
etadavoca: - "sace me tvaṃ āvuso dātukāmo'si, ito ekaṃ sāṭakaṃ dehi"ti. "Ambhākaṃ kho
bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ
gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti. "Kimpana tayā āvuso
adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī"ti. Atha kho so seṭṭhiputto āyasmatā
upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. Manussā taṃ
seṭṭhiputtaṃ passitvā-1 etadavocuṃ: "kissa tvaṃ ayyo ekasāṭako āgacchasī"ti.

3. Atha kho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti
khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayimesaṃ sukarā
dhammanimantanāpi kātuṃ. -2. "Kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya
kayiramānāya sāṭakaṃ gahessantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ
hi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī"ti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ upananda seṭṭhiputtaṃ cīvaraṃ
viññāpesī?"Ti "saccaṃ. Bhagavā" "ñātako te upananda aññātako?"Ti "aññātako bhagavā"ti.
"Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā
asantaṃ vā. Tattha nāma tvaṃ moghapurisa aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi.
Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, nissaggiyaṃ
pācittiyanti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

4. Tena kho pana samayena sambahulā bhikkhū sāketā [PTS Page 212] [\q 212/]
sāvatthiṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū
acchindiṃsu. Atha kho te bhikkhū "bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā
gahapatāniṃ vā cīvaraṃ viññāpetunti" kukkuccāyantā na viññāpesuṃ. Yathā naggā'va
sāvatthiṃ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaṃsu: "sundarā kho ime āvuso
ājīvakā, ye ime bhikkhū-3 abhivādentī"ti. Te evamāhaṃsu: "na mayaṃ āvuso ājīvakā,
bhikkhū maya"nti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli ime
anuyuñjāhī"ti. Te anuyuñjiyamānā etamatthaṃ ārocesuṃ.

1. Natthi. Machasaṃ. 2. Na ime sukarā dhammanimantanāyapi kātuṃ. Syā. 3. Bhikkhusu.
Machasaṃ.

[BJT Page 530] [\x 530/]

5. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca: "bhikkhū ime āvuso,
detha nesaṃ cīvarānī"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi
nāma bhikkhū naggā āgacchissanti, nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā
āgantabba"nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: "anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ
gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace
tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi
vā naṃ gahetvā pārupituṃ, labhitvā odahissāmī"ti. No ce hoti saṅghassa vihāracīvaraṃ vā
uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā
paṭicchādetvā āgantabbaṃ. Nattheva naggena āgantabbaṃ. Yo āgaccheyya. Āpatti
dukkaṭassa. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra
samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo: acchinnacīvaro vā hoti bhikkhu
naṭṭhacīvaro vā. Ayaṃ tattha samayo'ti.

(Dutiyapaññatti)

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

[PTS Page 213] [\q 213/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanūpagapacchimaṃ.

Aññatra samayāti ṭhapetvā samayaṃ.

Acchinnacīvaro nāma: bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā
yehi kehici vā acchinnaṃ hoti.

Naṭṭhacīvaro nāma: bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ hoti,
undurehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hoti. Aññatra samayā viññāpeti
payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātakaṃ
gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -pe-
dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti -pe-

[BJT Page 532] [\x 532/]

8. Aññātake aññātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
Aññātake vematiko aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake
ñātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Ñātake
aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī,
anāpatti.

9. Anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa,
ādikammikassāti.

Aññātakaviññattisikkhāpadaṃ niṭṭhitaṃ.

5. 1. 7.
Tatuttarisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena jabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā
evaṃ vadenti: "bhagavatā āvuso anuññātaṃ acchinnacīvarassa vā naṭṭhacīvarassa vā
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Viññāpetha āvuso cīvaranti.
" "Alaṃ āvuso laddhaṃ ambhehi cīvaranti. " "Mayaṃ āyasmantānaṃ atthāya-1 viññāpemā"ti.
"Viññāpetha āvuso"ti. Atha kho chabbaggiyā bhikkhū aññātake-2 gahapatike upasaṅkamitvā
etadavocuṃ: "acchinnacīvarakā āvuso bhikkhū āgatā, detha nesaṃ cīvarānī"ti bahuṃ cīvaraṃ
viññāpesuṃ.

2. Tena kho pana [PTS Page 214] [\q 214/] samayena aññataro puriso sabhāyaṃ nisinno
aññataraṃ purisaṃ etadavoca: "acchinnacīvarakā ayyo bhikkhū āgatā, tesaṃ mayā cīvaraṃ
dinna"nti. Sopi evamāha "mayāpi dinnanti". Aparopi evamāha mayāpi dinnanti. " Te
ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā
bahuṃ cīvaraṃ viññāpessanti. Dussavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti,
paggāhikasālaṃ-3 vā pasāressantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ
hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti"ti. Atha kho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. 'Atthāya' machasaṃ. Natthi. 2. 'Aññātake, ' machasaṃ. Nadissate. 3. Paṭiggāhikasālaṃ, itipi.

[BJT Page 534] [\x 534/]

3. "Saccaṃ kira tumhe bhikkhave na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā"ti. "Saccaṃ
bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā na mattaṃ jānitvā
bahuṃ cīvaraṃ viññāpessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "
"Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya,
santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttarīṃ-1 sādiyeyya,
nissaggiyaṃ pācittiyanti. "

4. Tañce ti acchinnacīvarakaṃ bhikkhuṃ.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho,
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbanti. Sace tīṇi naṭṭhāni honti
dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.
Tato ce uttariṃ sādiyeyyāti tatuttariṃ viññāpeti, payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ
hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave
nissajitabbaṃ:

"Idamme bhante cīvaraṃ aññātakaṃ gahapatikaṃ-2 tatuttariṃ [PTS Page 215] [\q 215/]
viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Dadeyyāti -pe- dadeyyunti -pe-
āyasmato dammī"ti.

5. Aññātake aññātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake
vematiko -pe- aññātake ñātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake
ñātakasaññī, anāpatti.

6. Anāpatti sesakaṃ āharissāmīti haranto gacchati, sesakaṃ tuyheva hotiti denti, na
acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena,
ummattakassa, ādikammikassāti.

Tatuttarisikkhāpadaṃ niṭṭhitaṃ

1. Uttari, machasaṃ. 2. Gahapatikaṃ upasaṅkamitvā. Machasaṃ.

[BJT Page 536] [\x 536/]

5. 1. 8.
Paṭhamaupakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca: "ayyaṃ upanandaṃ cīvarena
acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ
bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami,
upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño'si tvaṃ āvuso
upananda, amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca: ayyaṃ upanandaṃ
cīvarena acchādessāmī"ti. "Atthāvuso maṃ so upaṭṭhāko'ti. Atha kho āyasmā upanando
sakyaputto yena so puriso tenupasaṅkami. Upasaṅkamitvā taṃ purisaṃ etadavoca: "saccaṃ
kira maṃ tvaṃ āvuso cīvarena acchādetukāmosī"ti. "Api-1 ma'yya evaṃ hoti: "ayyaṃ
upanandaṃ cīvarena acchādessāmī"ti. "Sace kho maṃ tvaṃ āvuso cīvarena
acchādetukāmo"si, "evarūpena civarena acchādehi kyāhaṃ tena acchannopi karissāmi, yāhaṃ
na paribhuñjissāmī"ti.

2. Atha kho so puriso ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā
asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma ayyo upanando mayā
pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū
tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito
gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ [PTS Page 216] [\q 216/] ārocesuṃ "saccaṃ kira tvaṃ upananda pubbe
appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjīti-2? "Saccaṃ bhagavā".
"Ñātako te upananda aññātakoti"? "Aññātako bhagavā"ti. 'Aññātako moghapurisa
aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ
moghapurisa pubbe appavārito aññātakaṃ gahapatiṃ-3 upasaṅkamitvā cīvare vikappaṃ
āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha. "

"Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ-4
upakkhaṭaṃ hoti, iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ
cīvarena acchādessāmīti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare
vikappaṃ āpajjeyya: sādhu vata maṃ āyasmā iminā cīvaracetāpantena evarūpaṃ vā evarūpaṃ
vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

1. Api meyya evaṃ hoti. Machasaṃ. 2. Āpajjasi, machasaṃ. 3. Gahapatikaṃ, machasaṃ 4.
Cīvaracetāpanaṃ. Syā.

[BJT Page 538] [\x 538/]

3. Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ
acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaḷiko
vā paṭako vā suttaṃ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ
cetāpemīti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
[PTS Page 217] [\q 217/] iminā cīvaracetāpantenāti paccupaṭṭhitena.

Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

4. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ.
Paṭilābhena nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca
pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakaṃ
gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa
nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.
1. Sādhutthiko. Syā

[BJT Page 540] [\x 540/]

5. Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ
āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe
appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī. Āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake
ñātakasañī, anāpatti.

6. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ
cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Paṭhamaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 9.

Dutiya upakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca: "ahaṃ ayyaṃ
upanandaṃ-1 cīvarena acchādessāmī"ti. So'pi evamāha: "ahampi ayyaṃ upanandaṃ cīvarena
acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ
kathāsallāpaṃ. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami,
upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño'si tvaṃ āvuso
upananda amukasmiṃ [PTS Page 218] [\q 218/] okāse aññataro puriso aññataraṃ
purisaṃ etadavoca: "ahaṃ ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. So'pi evamāha:
ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atthāvuso maṃ te upaṭṭhākāti.

2. Atha kho āyasmā upanando sakyaputto yena te purisā tenupaṅkami, upasaṅkamitvā te
purise etadavoca: "saccaṃ kira maṃ tumhe āvuso cīvarehi acchādetukāmatthā"ti. "Api nayya
evaṃ hoti, ayyaṃ upanandaṃ cīvarehi acchādessāmā"ti. "Sace kho maṃ tumhe āvuso cīvarehi
acchādetukāmattha, evarūpena cīvarena acchādetha, kyāhaṃ tehi acchanno'pi karissāmi,
yānāhaṃ na paribhuñjissāmī"ti.

3. Atha kho te purisā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā
asantuṭṭhā, nayime sukarā cīvarehi acchādetuṃ, kathaṃ hi nāma ayyo upanando amhehi
pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū tesaṃ
purisānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito
gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti.

1. Ahaṃ upanandaṃ. Machasaṃ.

[BJT Page 542] [\x 542/]

4. Atha kho te bhikkhū bhagavato etamatthaṃ ārecesuṃ. "Saccaṃ kira tvaṃ upananda pubbe
appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji?"Ti. "Saccaṃ bhagavā". "Ñātakā
te upananda aññātakā?"Ti "aññātakā bhagavā"ti. "Aññātako moghapurisa aññātakānaṃ na
jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa
pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ
moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
"Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā
paccekacīvaracetāpannā upakkhaṭā-1 honti: imehi mayaṃ paccekacīvaracetāpantehi
paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmāti. Tatra ceso
bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: sādhu vata maṃ
āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā
acchādetha. Ubho'va santā ekenāti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

5. [PTS Page 219] [\q 219/] bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ
ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā.

Ubhinnanti dvinnaṃ

Aññātakā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Gahapatī nāma: ye keci agāraṃ ajjhāvasanti.

Gahapatāniyo nāma: yā kāci agāraṃ ajjhāvasanti.

Cīvaracetāpantā nāma: hiraññā vā suvaṇṇā vā muttā vā maṇi vā pavāḷā vā phaḷikā vā
paṭakā vā suttā vā kappāsā vā.

Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Cetāpetvāti parivattetvā.

Acchādessāmāti dassāma.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannā upakkhaṭā honti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ
cetāpemāti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

1. Cīvara cetāpannāni upakkhaṭāni. Machasaṃ.

[BJT Page 544] [\x 544/]

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.
Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ
vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā

Acchādethāti dajjetha. Ubho'va santā ekenāti dvepi janā ekena.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

6. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti. Payoge dukkaṭaṃ.
Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca
pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātake
gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa
nissajāmī"ti dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

7. Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ
āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe
appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
Ñātake aññātakasaññī āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake
ñātakasaññī, anāpatti.

8. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ
cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Dutiyaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

1. Sādhutthiko. Syā.

[BJT Page 546] [\x 546/]

5. 1. 10.
Rājasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto
āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi: iminā
cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī'ti. Atha kho so
dūto yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
upanandaṃ sakyaputtaṃ etadavoca: "idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ
ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpannanti. " Evaṃ [PTS Page 220] [\q 220/] vutte
āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "na kho mayaṃ āvuso cīvaracetāpannaṃ
patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti evaṃ vutte so dūto
āyāsmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "atthi panāyasmato koci veyyāvaccakaro"ti.
Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇiyena. Atha
kho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "eso kho āvuso upāsako bhikkhūnaṃ
veyyāvaccakaro"ti. Atha kho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando
sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca:
"yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā
kālena, cīvarena taṃ acchādessatī"ti.

2. Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike
dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ. Icchāma mayaṃ ayyena taṃ cīvaraṃ
paribhutta"nti. Atha kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi.
Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi:
"paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti.
Dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyampi kho
so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu
ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti.

3. Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti: "yo
pacchā āgacchati, paññāsaṃ baddho"ti. Atha kho āyasmā upanando sakyaputto yena so
upāsako tenupasaṅkami. Upasaṅkamitvā taṃ upāsakaṃ etadavoca: -

[BJT Page 548] [\x 548/]

"Attho me āvuso cīvarenā"ti. "Ajjunho bhante āgamehi, ajjanegamassa samayo hoti,
negamena ca katikā katā hoti: "yo pacchā āgacchati. Paññāsaṃ baddho"ti. "Ajjeva me āvuso
cīvaraṃ dehī"ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena
sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā
pacchā agamāsi. Manussā taṃ upāsakaṃ etadavocuṃ" "kissa tvaṃ ayyo pacchā āgatosi,
paññāsaṃ jitosī"ti.

4. Atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyanti
vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, [PTS Page 221] [\q 221/]
nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathaṃ hi nāma āyasmā upanando upāsakena
"ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto upāsakena "ajjunho
bhante āgamehī"ti vuccamāno nāgamessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ. -Pe- "saccaṃ kira tvaṃ upananda upāsakena ajjunho bhante āgamehī"ti vuccamāno
nāgamesī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā. -Pe"kathaṃ hi nāma tvaṃ
moghapurisa upāsakena 'ajjunho bhante āgamehī'ti vuccamāno nāgamessasi. Netaṃ
moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha: "

"Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena
cīvaracetāpannaṃ pahiṇeyya: 'iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ
bhikkhuṃ cīvarena acchādehī"ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya:
'idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpantaṃ ābhataṃ. Patigaṇhātu āyasmā
cīvaracetāpantanti". Tena bhikkhūnā so dūto evamassa vacanīyo: 'na kho mayaṃ āvuso
cīvaracetāpantaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya'nti. So
ce dūto taṃ bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro'ti
cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā,
'eso kho āvuso bhikkhūnaṃ veyyāvaccakaro"ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā
taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: 'yaṃ kho bhante āyasmā veyyāvaccakaraṃ
niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī'ti.
Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ
codetabbo sāretabbo: 'attho me āvuso cīvarenāti;

[BJT Page 550] [\x 550/]

Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. No
ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhutena
uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhuto uddissa
[PTS Page 222] [\q 222/] tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ.
Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya nissaggiyaṃ pācittiyaṃ. No ce
abhinipphādeyya yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā
pāhetabbo: 'yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na
taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassā'ti.
Ayaṃ tatthi sāmicī"ti.

5. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ
acchādetukāmo.

Rājā nāma: yo koci rajjaṃ kāreti.

Rājabhoggo nāma: yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma: jātiyā brāhmaṇo.

Gahapatiko nāma: ṭhapetvā rājānaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.
Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: "idaṃ kho bhante āyasmantaṃ
uddissa cīvaracetāpannaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpanna"nti. Tena
bhikkhunā so dūto evamassa vacanīyo: "na kho mayaṃ āvuso cīvaracetāpannaṃ
patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti. So ce dūto taṃ
bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro"ti. Cīvaratthikena
bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo, ārāmiko vā upāsako vā: "eso kho āvuso
bhikkhūnaṃ veyyāvaccakaro"ti. Na vattabbo: "tassa dehī"ti vā so vā nikkhipissati, so vā
parivattessati, so vā cetāpessatī"ti.

So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya:
"yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā
kālena, cīvarena taṃ acchādessatī"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro
upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: "attho me āvuso cīvarenā"ti. Na
vattabbo: "dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me
cīvara"nti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace abhinipphādeti iccetaṃ kusalaṃ.

[BJT Page 552] [\x 552/]

No ce abhinipphādeti, tattha gantvā tuṇhībhutena uddissa ṭhātabbaṃ. Na āsane
nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ na dhammo bhāsitabbo. "Kiṃ kāraṇā āgatosī"ti
pucchiyamāno-1 jānāhi-2 āvusoti vattabbo: sace āsane vā [PTS Page 223] [\q 223/]
nisīdati, āmisaṃ vā patigaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Dutiyampi
ṭhātabbaṃ. Tatiyampi ṭhātabbaṃ. Catukkhattuṃ codetvā catukakhattuṃ ṭhātabbaṃ.
Pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ. Tato ce
uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena
nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana
bhikkhave nissajitabbaṃ: -pe- "idaṃ me bhante cīvaraṃ atirekatikkhattuṃ codanāya
atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti
-pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

No ce abhinipphādeyya, yatassa civaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ, dūto
vā pāhetabbo. "Yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha,
na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ
vinassā"ti.

Ayaṃ tattha sāmīcīti. Ayaṃ tattha anudhammatā.

6. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena, atirekasaññī abhinipphādeti,
nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko
abhīnipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ
ṭhānena ūnakasaññī abhinipphādeti nissaggiyaṃ pācittiyaṃ. Ūnakatikkhattuṃ codanāya
ūnakachakkhattuṃ ṭhānena atirekasaññī āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya
ūnakachakkhattuṃ ṭhānena vematiko āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya
ūnakachakkhattuṃ ṭhānena ūnakasaññī, anāpatti.

7. Anāpatti tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakachakkhattuṃ codanāya
ūnakachakkhattuṃ ṭhānena. Acodiyamāno deti, sāmikā codetvā denti, ummattakassa,
ādikammikassāti.

Rājasikkhāpadaṃ niṭṭhitaṃ.
Cīvaravaggo paṭhamo.

Tassuddānaṃ: -

Ubbhataṃ kaṭhinaṃ tīṇi dhovanañca paṭiggaho,
Aññātakāni tīṇeva ubhinnaṃ dūtakena ca.

1. Pucchamāno - syā. 2. Na jānāsi - sīmu.

[BJT Page 554] [\x 554/]

Kosiyavaggo
5. 2. 1.
[PTS Page 224] [\q 224/] kosiyasikkhāpadaṃ

1. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana
samayena jabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vadenti: "bahu āvuso
kosakārake pacatha amhākampi dassatha. Mayampi icchāma kosiyamissakaṃ santhataṃ
kātu"nti. Te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā amhe
upasaṅkamitvā evaṃ cakkhanti, bahū āvuso kosakārake pacatha, amhākampi dassatha,
mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. Amhākampi alābhā amhākampi
dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū buddake pāṇake-1 saṅghātaṃ
āpādemā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma
chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti: - bahū āvuso kosakārake
pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. " Atha
kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave kosiyakārake
upasaṅkamitvā evaṃ vadetha: bahū āvuso kosakārake pacatha, amhākampi dassatha,
mayampi icchāma kosiyamissakaṃ santhataṃ kātu"nti. "Saccaṃ bhagavā. " Vigarahi buddho
bhagavā: "kathaṃ hi nāma tumhe moghapurisā kosiyakārake upasaṅkamitvā evaṃ
vakkhatha, bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma
kosiyamissakaṃ santhataṃ kātu"nti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe-
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu kosiyamissakaṃ satthataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārāpeyyāti ekenapi kosiyaṃsunā missetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ:
paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca
pana bhikkhave nissajitabbaṃ: "idaṃ me bhante kosiyamissakaṃ santhataṃ kārāpitaṃ
nissaggiyaṃ, imāhaṃ saṅghassa nissajāmīti, dadeyyāti. Dadyeyunti, āyasmato dammī'ti.

1. Pāṇe machasaṃ.

[BJT Page 556] [\x 556/]

3. [PTS Page 225] [\q 225/] attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ
pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ
attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti,
nissaggiyaṃ pācittiyaṃ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena
kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

4. Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā
karoti, ummattakassa, ādikammikassāti.

Kosiyasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 2
Suddhakāḷakasikkhāpadaṃ.

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho
pana samayena jabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti.
Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma
samaṇā sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti, seyyathāpi
gihī kāmabhogino, ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanati khīyanti vipācenti: "kathaṃ hi nāma
chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī"ti? Atha kho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave suddhakāḷakānaṃ
eḷakalomānaṃ santhataṃ kārāpethā"ti?. "Saccaṃ bhagavā". Vigarahi buddho bhagavā.
"Kathaṃ hi nāma tumhe moghapurisā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ
kārāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ
pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Kāḷakaṃ nāma: dve kāḷakāni jātiyā kāḷakaṃ vā rañjanakāḷakaṃ vā

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

[BJT Page 558] [\x 558/]

[PTS Page 226] [\q 226/] kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ
paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca
pana bhikkhave nissajitabbaṃ: "idamme bhante suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ
kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe-
āyasmato dammī"ti.

3. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi
pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ
pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya
karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti
dukkaṭassa.

4. Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā
karoti, ummattakassa, ādikammikassāti.

Suddhakāḷakasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 3.
Dvebhāgasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena jabbaggiyā bhikkhū bhagavatā paṭikkhittaṃ suddhakāḷakānaṃ
eḷakalomānaṃ santhataṃ kārāpetunti te thokaṃ yeva odātaṃ ante ādiyitvā tatheva
suddhakāḷakānaṃ santhataṃ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave thokaṃyeva odātaṃ ante ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā"ti. "Saccaṃ bhagavā, vigarahi buddho
bhagavā, "kathaṃ hi nāma tumhe moghapurisā thokaṃyeva odātaṃ ante ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha. Netaṃ moghapurisā appasannānaṃ
vā pasādāya -pe-" evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: -

[BJT Page 560] [\x 560/]

"Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ
eḷakalomānaṃ ādātabbā, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, anādā ce bhikkhu dve
bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, navaṃ
santhataṃ kārāpeyya, nissaggiyaṃ pācittiya"nti.

2. Navaṃ nāma: karaṇaṃ upādāya vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karotā vā kārāpetā vā.

Dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ. Ādātabbāti dhārayitvā dve tulā ādātabbā.

Tatiyaṃ odātānanti tulaṃ odātānaṃ.

Catutthaṃ gocariyānanti tulaṃ gocariyānaṃ.

[PTS Page 227] [\q 227/] anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ
tatiyaṃ odātānaṃ catutthaṃ gocariyānanti anādiyitvā dve tulā suddhakāḷakānaṃ
eḷakalomānaṃ, tulaṃ odātānaṃ, tulaṃ gocariyānaṃ navaṃ santhataṃ karoti vā kārāpeti vā,
payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante navaṃ santhataṃ
anādiyitvā (dve tulā suddhakāḷakānaṃ eḷakalomānaṃ, ) tulaṃ odātānaṃ, tulaṃ gocariyānaṃ
kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmīti -pedadeyyāti -pe- dadeyyunti
-peāyasmato dammī"ti.

3. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi
pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ
pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya
karoti vā kārāpeti vā, āpatti dukkaṭassa.
4. Anāpatti tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karoti, bahutaraṃ odātānaṃ bahutaraṃ
gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karoti,
vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti.
Ummattakassa, ādikammikassāti.

Dvebhāgasikkhāpadaṃ niṭṭhitaṃ.

Sī. Mu. Natthi.
[BJT Page 562] [\x 562/]

5. 2. 4.

Chabbassasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti, te yācanabahulā
viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. Manussā ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti,
yācanabahulā viññattibahulā viharissanti: eḷakalomāni detha eḷakalomehi attho"ti. Amhākaṃ
pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no dārakā ūhadantipi
ummihantipi undurehipi khajjanti. Ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ
kārāpenti. Yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti.

2. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū anuvassaṃ
santhataṃ kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha
eḷakalomehi attho"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [PTS Page 228]
[\q 228/] "saccaṃ kira bhikkhave bhikkhū anuvassaṃ santhataṃ kārāpenti. Yācanabahulā
viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. "Saccaṃ bhagavā"
vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā anuvassaṃ santhataṃ
kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha eḷakalomehi
attho"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:

"Navaṃ pana bhikkhunā santhataṃ kārāpetvā jabbassāni dhāretabbaṃ. Orena ce channaṃ
vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya,
nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

3. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa
bhikkhuno santike dūtaṃ pāhesuṃ: "āgacchatu bhadanto, mayaṃ upaṭṭhahissāmā"ti.
Bhikkhūpi evamāhaṃsu: "gacchāvuso, ñātakā taṃ upaṭṭhahissantī"ti. So evamāha:
"bhagavatā āvuso sikkhāpadaṃ paññattaṃ: "navaṃ pana bhikkhunā santhataṃ kārāpetvā
chabbassāni dhāretabba"nti. "Ahañcamhi gilāno na sakkomi santhataṃ ādāya pakkamituṃ,
mayhañca vinā santhatā na phāsu hoti, nāhaṃ gamissāmī"ti. Bhagavato etamatthaṃ
ārocesuṃ.

[BJT Page 564] [\x 564/]

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū
āmantesi. "Anujānāmi bhikkhave gilānassa bhikkhuno santhatasammutiṃ dātuṃ. Evañca
pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: "ahaṃ bhante gilāno na sakkomi santhataṃ ādāya
pakkamituṃ, sohaṃ bhante saṅghaṃ santhatasammutiṃ yācāmī"ti. Dutiyampi yācitabbo,
tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya
pakkamituṃ, so saṅghaṃ santhatasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho
itthannāmassa bhikkhuno santhatasammutiṃ dadeyya. Esā ñatti. "

"Suṇātu me bhante [PTS Page 229] [\q 229/] saṅgho. Ayaṃ itthannāmo bhikkhu gilāno
na sakkoti santhataṃ ādāya pakkamituṃ, so saṅghaṃ santhatasammutiṃ yācati. Saṅgho
itthannāmassa bhikkhuno santhatasammutiṃ deti, yassāyasmato khamati itthannāmassa
bhikkhuno santhatasammutiyā dānaṃ, so tuṇhassa, yassanakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṅghassa, tasmā
tuṇhī, evametaṃ dhārayāmī"ti.

5. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ, orena ce channaṃ
vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya,
aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti. )

6. Navaṃ nāma: karaṇaṃ upādāya vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārāpetvāti karitvā vā kārāpetvā vā.

Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ.

Orena ce chantaṃ vassānanti ūnakachabbassāni.

Taṃ satthataṃ vissajjetvāti aññesaṃ datvā.

Avissajjetvāti na kassaci datvā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

[BJT Page 566] [\x 566/]

7. Aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ
hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave
nissajitabbaṃ: "idaṃ me bhante santhataṃ ūnakachabbassāni kārāpitaṃ aññatra
bhikkhusammutiyā nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmiti. -1. -Pe- dadeyyunti -pe-
āyasmato dammī"ti.

8. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi
pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ
pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti. Nissaggiyaṃ pācittiyaṃ.

9. Anāpatti chabbassāni karoti, atireka chabbassāni karoti, aññassatthāya karoti vā kārāpeti
vā, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ
vā bhisiṃ vā bimbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Chabbassasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 5.
[PTS Page 230] [\q 230/] nisīdanasanthata sikkhāpadaṃ.
1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave temāsaṃ paṭisallīyituṃ, namhi
kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaṃ bhanteti kho te
bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena
piṇḍapātanīhārakena. Tena kho pana samayena sāvatthiyā saṅghena katikā katā hoti.
"Icchatāvuso bhagavā temāsaṃ paṭisallīyituṃ, na bhagavā kenaci upasaṅkamitabbo aññatra
ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so pācittiyaṃ desāpetabbo"ti.

2. Atha kho āyasmā upaseno vaṅgantaputto sapariso yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
āyasmantaṃ upasenaṃ vaṅgantaputtaṃ bhagavā etadavoca: "kacci vo upasena khamanīyaṃ,
kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā"ti. "Khamanīyaṃ bhagavā,
yāpanīyaṃ bhagavā, appakilamathena ca mayaṃ bhante addhānaṃ āgatā"ti.

1. Nissajjāmi machasaṃ.

[BJT Page 568] [\x 568/]

3. Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhū
bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "manāpāni te
bhikkhu paṃsukūlānī"ti. "Na kho me bhante manāpāni paṃsukūlānī"ti. "Kissa pana tvaṃ
bhikkhu paṃsukuliko"ti. "Upajjhāyo me bhante paṃsukūliko, evaṃ ahampi paṃsukūliko"ti.
Atha fakhā bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "pāsādikā kho tyāyaṃ
upasena parisā, "kathaṃ tvaṃ upasena parisaṃ vinesī"ti. Yo maṃ bhante upasampadaṃ
yācati, tāhaṃ-1 evaṃ vadāmi: "ahaṃ kho āvuso āraññiko piṇḍapātiko paṃsukūliko, sace
tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhantaṃ upasampādessāmi"ti. Sace
me paṭisuṇāti, upasampādemi. No ce me paṭisuṇāti, na upasampādemi. [PTS Page 231] [\q
231/] yo maṃ nissayaṃ yācati, tāhaṃ evaṃ vadāmi: "ahaṃ kho āvuso āraññiko
piṇḍapātiko paṃsukūliko, sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko,
evāhante nissayaṃ dassāmīti. Sace me paṭisuṇāti, nissayaṃ demi. No ce me paṭisuṇāti, na
nissayaṃ demi. Evaṃ kho ahaṃ bhante parisaṃ vinemī"ti. "Sādhu sādhu upasena, sādhu kho
tvaṃ upasena parisaṃ vinesi. Jānāsi pana tvaṃ upasena sāvatthiyā saṅghassa katika"nti. "Na
kho ahaṃ bhante jānāmi sāvatthiyā saṅghassa katika"nti. Sāvatthiyā kho upasena saṅghena
katikā katā: "icchatāvuso bhagavā temāsaṃ paṭīsallīyituṃ, na bhagavā kenaci
upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so
pācittiyaṃ desāpetabbo"ti. "Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya "na mayaṃ
appaññattaṃ paññāpessāma, paññattaṃ vā na samucchīndissāma, yathā paññattesu
sikkhāpadesu samādāya vattissāmā"ti. "Sādhū sādhū upasena, appaññattaṃ na
paññāpetabbaṃ, paññattaṃ vā na samūcchinditabbaṃ, yathāpaññattesu sikkhāpadesu
samādāya vattitabbaṃ". "Anujānāmi upasena ye te bhikkhū āraññikā piṇḍapātikā
paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantu"ti.

4. Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti: "mayaṃ
āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmā"ti. Atha kho āyasmā upaseno
vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavocuṃ "jānāsi pana tvaṃ
āvuso upasena sāvatthiyā saṅghassa katika"nti. Bhagavāpi maṃ āvuso evamāha: "jānāsi
pana-2. Tvaṃ upasena sāvatthiyā saṅghassa katika"nti.,,Na kho ahaṃ bhante jānāmi
sāvatthiyā saṅghassa katika,nti. Sāvatthiyā kho upasena saṅghena katikā katā: "icchatāvuso
bhagavā temāsaṃ paṭisallīyituṃ na bhagavā kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati, so pācittiyaṃ desāpetabbo"ti.
"Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya. "Na mayaṃ appaññattaṃ
paññāpessāma, paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesū
samādāya vattissāmā"ti. Anuññātāvuso bhagavatā ye te bhikkhū āraññikā piṇḍapātikā
paṃsukūlikā yathāsukhaṃ maṃ dasasanāya upasaṅkamantu"ti.

1. Tamahaṃ machasaṃ. 2. Machasaṃ. Natthī.

[BJT Page 570] [\x 570/]

5. Atha kho te bhikkhū "saccaṃ kho āyasmā upaseno āha. Na appaññattaṃ paññāpetabbaṃ,
paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya
vattitabba"nti. Assosuṃ kho bhikkhū anuññātā kira bhagavatā ye te bhikkhū āraññikā
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantu"ti. Te bhagavantaṃ
dassanaṃ pihentā-1 santhatāni ujjhitvā āraññikaṅgaṃ [PTS Page 232] [\q 232/]
piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu. Atha kho bhagavā sambahulehi bhikkhūhi
saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahiṃ tahiṃ ujjhitāni, passitvā
bhikkhū āmantesi. "Kassimāni bhikkhave santhatāni tahiṃ tahiṃ ujjhitānī"ti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi, "tena hi bhikkhave bhikkhūnaṃ
sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya -pe-
"evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Nisīdanasanthataṃ na bhikkhūnā kārayamānena purāṇasanthatassa sāmantā sugatavidatthī
ādātadabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasanthatassa sāmantā
sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyanti".
6. Nisīdanaṃ nāma: sadasaṃ vuccati.

Santhataṃ nāma: santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Purāṇasanthataṃ nāma: sakiṃ nivatthampi sakiṃ pārutampi.

Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti-2 vaṭṭaṃ vā caturassaṃ-3 vā jinditvā
ekadese vā santharitabbaṃ, vijaṭetvā vā santharitabbaṃ.

Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā
purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā,
payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante nisīdanasanthataṃ
anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ
saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyuntī, āyasmato dammī"ti.

7. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi
pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ
pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Aññassatthāya
karoti vā kārāpeti vā, āpatti dukkaṭassa.
1. Dassanāya pihayamānā, syā. 2. Thirabhāvāya, machasaṃ. 3. Caturassaraṃ. Katthaci.

[BJT Page 572] [\x 572/]

8. Anāpatti purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā [PTS Page 233] [\q 233/]
karoti. Alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataṃ
paṭilabhitvā paribhuñjati, vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā
bimbohanaṃ vā karoti. Ummattakassa, ādikammikassāti.
Nisīdanasanthatasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 6.

Eḷakaloma sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiṃ
gacchantassa antarā magge eḷakalomāni uppajjiṃsu. Atha kho so bhikkhu tāni eḷakalomāni
uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. Manussā taṃ bhikkhuṃ passitvā uppaṇḍesuṃ:
"kittakena te bhante kītāni, kittako udayo bhavissatī"ti so bhikkhu tehi manussehi
uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni
ṭhitakova āsumhi. Bhikkhū taṃ bhikkhuṃ etadavocuṃ: "kissa pana tvaṃ āvuso imāni
eḷakalomāni ṭhitakova āsumbhasī"ti. "Tathā hi panāhaṃ āvuso imesaṃ eḷakalomānaṃ
kāraṇā manussehi uppaṇḍito"ti. "Kīva dūrato pana tvaṃ āvuso imāni eḷakalomāni āharī"ti.
"Atirekatiyojanaṃ āvuso"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ
hi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissati"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ bhikkhu atirekatiyojanaṃ eḷakalomāni āharī"ti?
"Saccaṃ bhagavā. " Higarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa
atirekatiyojana eḷakalomāni āharissasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe-
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ,
ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā
haritabbāni-1. Asante hārake. Tato ce uttariṃ hareyya asantepi hārake nissaggiyaṃ
pācittiyanti. "
2. [PTS Page 234] [\q 234/] bhikkhuno paneva addhānamaggappaṭipannassāti pathaṃ
gacchantassa.

1. Hāretabbāni. Mu.

[BJT Page 574] [\x 574/]

Eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito vā mittato vā
paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena

Paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānīti, tiyojanaparamatā
sahatthā haritabbāni.

Asante hāraketi nāñño koci hārako hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Tato ce uttariṃ hareyya asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti
dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti. Nissaggiyaṃ pācittiyaṃ-1. Anto tiyojane ṭhito bahi
tiyojanaṃ pāteti, nissaggiyaṃ pācittiyaṃ. Aññassa yāne vā bhaṇḍe vā ajānantassa
pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitabbāni: "imāni me bhante eḷakalomāni
tiyojanaṃ atikkāmitāni nissaggiyāni, imānāhaṃ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe-
dadeyyunti -pe- āyasmato dammī"ti. -Pe-

3. Atirekatiyojane atirekasaññī -2 atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane
vematiko -2 atikkāmeti, nissaggiyaṃ pācittiyaṃ. Atirekatiyojane ūnakasaññī-2. Atikkāmeti,
nissaggiyaṃ pācittiyaṃ. Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane
vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.

4. Anāpatti tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi paccāharatipi,
tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati, acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ
paṭilabhitvā harati, aññaṃ harāpeti, kaṭabhaṇḍaṃ harati, ummattakassa, ādikammikassāti.

Eḷakalomasikkhāpadaṃ niṭṭhitaṃ.

1. Nissaggiyāni honti syā. 2. Tiyojanaṃ atikkāmeti, syā.
[BJT Page 576] [\x 576/]

5. 2. 7.
Eḷakalomadhovāpana sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena
kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni [PTS Page 235] [\q
235/] dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo
rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. Atha
kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahāpajāpatiṃ gotamiṃ bhagavā
etadavoca: "kacci gotami bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī"ti. "Kuto
bhante bhikkhunīnaṃ appamādo, ayyā chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi
rajāpentipi vijaṭāpentipi, bhikkhunīyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti
uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. "

2. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "sacchaṃ kira tumhe bhikkhave
bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapi"ti? "Saccaṃ bhagavā".
"Ñātikāyo tumhākaṃ bhikkhave aññātikāyo"ti. "Aññātikāyo bhagavā"ti. "Aññātikā
moghapurisā aññātikānaṃ na jānanti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ
vā. Tattha nāma tumhe moghapurisā aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpessathapi
rajāpessathapi vijaṭāpessathapi. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "
"Yo pana bhikkhu aññātikāya bhikkhuniyā oḷakalomāni dhovāpeyya vā rajāpeyya vā
vijaṭāpeyya vā, nissaggiyaṃ pācittiyanti. "

3. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

[BJT Page 578] [\x 578/]

4. "Dhovā"ti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni honti. Rajāti āṇāpeti, āpatti
dukkaṭassa. Rattāni nissaggiyāni honti. "Vijaṭehī"ti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni
[PTS Page 236] [\q 236/] nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajatabbāni: "imāni me bhante eḷakalomāni
aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni, imānāhaṃ saṅghassa nissajāmīti -pe-
dadeyyāti -pe- dadeyyunti, -peāyasmato dammiti. "

5. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya
aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa.
Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena āpatti
dvinnaṃ dukkaṭānaṃ.

6. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya
aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti -pe- rajāpeti dhovāpeti, nissaggiyena āpatti
dukkaṭassa. -Pe- rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

7. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya
aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti -pe- vijaṭāpeti rajāpeti, nissaggiyena āpatti
dukkaṭassa. -Pe- vijaṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa eḷakalomāni dhovāpeti,
āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya
aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya
ñātikasaññī, anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ
kaṭabhaṇḍaṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Eḷakalomadhovāpanasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 580] [\x 580/]

5. 2. 8.
Rūpiyasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena [PTS Page 237] [\q 237/] āyasmā upanando sakyaputto rājagahe
aññatarassa kulassa kulupago hoti niccabhattiko. Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā
bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviṃso-1 ṭhapīyati. Tena kho
pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. Tato āyasmato upanandassa
sakyaputtassa paṭiviṃso ṭhapito hoti. Tassa kulassa dārako rattiyā paccūsasamayaṃ
paccuṭṭhāya rodati: "maṃsaṃ me dethā"ti. Atha kho so puriso pajāpatiṃ etadavoca: "ayyassa
paṭiviṃsaṃ dārakassa dehi, aññaṃ cetāpetvā ayyassa dassāmā"ti. Tassa-2 taṃ adāsi.

2. Atha kho āyasmā upanando sakyaputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya
yena taṃ kulaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso
yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ
sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ
upanandaṃ sakyaputtaṃ etadavoca: "hiyyo kho bhante sāyaṃ maṃsaṃ uppannaṃ ahosi, tato
ayyassa paṭiviṃso ṭhapito. Ayaṃ bhante dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati:
"maṃsaṃ me dethā"ti. Ayyassa paṭiviṃso dārakassa dinno. Kahāpaṇena bhante kiṃ
āhariyyatu"ti. "Pariccatto me āvuso kahāpaṇoti?" "Āma bhante pariccattoti. " "Taññeva me
āvuso kahāpaṇaṃ dehī"ti.

3. Atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati
khīyati vipāceti: "yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma, evameva ime samaṇā
sakyaputtiyā rūpiyaṃ paṭiggaṇhantī" ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa
khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ
hi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatī"ti. Atha kho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ upananda rūpiyaṃ paṭiggahesī"ti? "Saccaṃ
bhagavā. " Vigarahi buddho bhagavā. "Kathaṃ hi nāma tvaṃ moghapurisa rūpiyaṃ
paṭiggahessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu jātarūparajataṃ uggaṇaheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā
sādiyeyya, nissaggiyaṃ pācittiyanti. "

4. [PTS Page 238] [\q 238/] yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

1. Paṭiviso. Machasaṃ. 2. Tassa taṃ adāsi. Machasaṃ nadissate.

[BJT Page 582] [\x 582/]

Jātarūpaṃ nāma: satthuvaṇṇo vuccati.

Rajataṃ nāma: kahāpaṇo lohamāsako dārumāsako chatumāsako ye vohāraṃ gacchanti.

Uggaṇheyyāti sayaṃ gaṇhāti, nissaggiyaṃ pācittiyaṃ.

Uggaṇhāpeyyāti aññaṃ gāhāpeti. Nissaggiyaṃ-1 pācittiyaṃ.

Upanikkhittaṃ vā sādiyeyyāti "idaṃ ayyassa hotu'ti upanikkhittaṃ sādiyati, nissaggiyaṃ hoti,
saṅghamajjhe nissajitabbaṃ. Evañca pana bhikkhave nissajitabbaṃ: tena bhikkhunā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante rūpiyaṃ
paṭiggahesiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti nissajitvā āpatti
desetabbā. Vyattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati
ārāmiko vā upāsako vā. So vattabbo: "āvuso imaṃ jānāhī"ti. Sace so bhaṇati "iminā kiṃ
āhariyyatu"ti. Na vattabbo "imaṃ vā imaṃ vā āharā"ti. Kappiyaṃ ācikkhitabbaṃ: sappi vā
telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati,
rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ
kusalaṃ. No ve labhetha, so vattabbo: "āvuso imaṃ chaḍḍehī"ti. Sace so chaḍḍeti, iccetaṃ
kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako
sammannitabbo: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalona
saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ
rūpiyachaḍḍakaṃ sammanneyya, esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako, khamati saṅghassa, tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

1. Nissaggiyaṃ hoti. Syā.

[BJT Page 584] [\x 584/]

5. Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti
dukkaṭassa. [PTS Page 239] [\q 239/] rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti,
nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.
Rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī,
āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

6. Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati, "yassa
bhavissati so bharissatī"ti, ummattakassa, ādikammikassāti.

Rūpiyasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 9.
Rūpiyasaṃvohāra sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ
samāpajjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti, seyayathāpi gihī kāmabhogino"ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantī"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ -pe- 'saccaṃ kira tumhe bhikkhave nānappakārakaṃ rūpiyasaṃvohāraṃ
samāpajjathā'ti. 'Saccaṃ bhagavā'. Vigarahi buddho bhagavā. "Kathaṃ hi nāma tumhe
moghapurisā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha. Netaṃ moghapurisā
appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyanti.
"

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma: katampi akatampi katākatampi. Kataṃ nāma: sīsūpagaṃ gīvūpagaṃ
hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ. Akataṃ nāma: ghanakataṃ vuccati. Katākataṃ nāma:
tadubhayaṃ.
[BJT Page 586] [\x 586/]

[PTS Page 240] [\q 240/] rūpiyaṃ nāma: satthuvaṇṇo kahāpaṇo lohamāsako
dārumāsako chatumāsako ye vohāraṃ gacchanti.

Samāpajjeyyāti katena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ-1 katena akataṃ cetāpeti,
nissaggiyaṃ pācittiyaṃ. Katena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena kataṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena
katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Katākatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena katākataṃ cetāpeti,
nissaggiyaṃ pācittiyaṃ. Saṅghamajjhe nissajitabba. Evañca pana bhikkhave nissajitabbaṃ: tena
bhikkhūnā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

"Ahaṃ bhante nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me nissaggiyaṃ, imāhaṃ
saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā, so vattabbo: "āvuso imaṃ
jānāhī"ti. Sace so bhaṇati: "iminā kiṃ āhariyyatu"ti. Na vattabbo "imaṃ vā imaṃ vā āharā"ti.
Kappiyaṃ ācikkhitabbaṃ: sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā
kappiyaṃ āharati. Rūpiyacetāpakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ
labhetha iccetaṃ kusalaṃ. No ce labhetha, so vattabbo: "āvuso imaṃ chaḍḍeti. Sace so
chaḍḍeti. Iccetaṃ kusalaṃ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu
rūpiyachaḍḍako sammannitabbo: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na
mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya chaḍḍitāchaḍḍitañca jāneyya. Evañca pana
bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ
rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

3. Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti
dukkaṭassa.

1. Nissaggiyaṃ. Hoti. Syā.

[BJT Page 588] [\x 588/]

4. Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ
pācittiyaṃ. Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye vematiko
rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ
pācittiyaṃ. Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa.
Arūpiye arūpiyasaññī, anāpatti.

5. Anāpatti ummattakassa, ādikammikassāti.

Rūpiyasaṃvohārasikkhāpadaṃ niṭṭhitaṃ.

5. 2. 10
Kayavikkayasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. So
paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi. Atha kho
aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā upanando sakyaputto
tenupasakkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: [PTS Page
241] [\q 241/] "sundarā kho tyāyaṃ āvuso saṅghāṭi, dehi me paṭenā"ti. "Jānāhi āvuso"ti?
"Āmāvuso jānāmī"ti. "Handāvuso"ti adāsi. Atha kho so paribbājako taṃ saṅghāṭiṃ pārupitvā
paribbājakārāmaṃ agamāsi. Paribbājakā taṃ paribbājakaṃ etadavocuṃ: "sundarā kho tyāyaṃ
āvuso saṅghāṭi, kuto tayā laddhā"ti? "Tena me āvuso paṭena parivattitā"ti. "Katīhipi tyāyaṃ
āvuso saṅghāṭi bhavissati, so yeva te paṭo varo"ti.

2. Atha kho so paribbājako "saccaṃ kho paribbājakā āhaṃsu. Katīhipi myāyaṃ saṅghāṭi
bhavissati, so yeva me paṭo varo"ti yenāyasmā upanando sakyaputto tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "handa te āvuso saṅghāṭi,
dehi me paṭa"nti. "Nanu tvaṃ āvuso mayā vutto jānāhi āvusoti, nāhaṃ dassāmī";
[BJT Page 590] [\x 590/]

3. Atha kho so paribbājako ujjhāyati khīyati vipāceti: gihīpi naṃ gihissa vippaṭisārissa
deti-1, kiṃ pana pabbajito pabbajitassa na dassatī"ti. Assosuṃ kho bhikkhu tassa
paribbājakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto paribbājakena saddhiṃ
kayavikkayaṃ samāpajjissatī"ti. "Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
"Saccaṃ kira tvaṃ upananda paribbājakena saddhiṃ kayavikkayaṃ samāpajjī"ti?-2. "Saccaṃ
bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa paribbājakena
saddhiṃ kayavikkayaṃ samāpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe-
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyanti"
4. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā,
antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Kayavikkayaṃ samāpajjeyyāti 'iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi,
iminā imaṃ cetāpehī'ti ajjhācarati, āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca,
attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ, attano hatthagataṃ, nissaggiyaṃ hoti.
Nissajitabbaṃ saṅghassa vā gaṇassa vā [PTS Page 242] [\q 242/] puggalassa vā. Evañca
pana bhikkhave nissajitabbaṃ: "ahaṃ bhante nānappakārakaṃ kayavikkayaṃ samāpajjiṃ. Idaṃ
me nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -pe-
āyasmato dammīti"

5. Kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Kayavikkaye vematiko,
nissaggiyaṃ pācittiyaṃ. Kayavikkaye na kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Na
kayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Na kayavikkaye vematiko, āpatti
dukkaṭassa. Na kayavikkaye na kayavikkayasaññī, anāpatti.

6. Anāpatti agghaṃ pucchati, kappīyakārakassa ācikkhati, idaṃ amhākaṃ atthi amhākañca
iminā ca iminā ca atthoti bhaṇati. Ummattakassa, ādikammikassāti.

Kayavikkayasikkhāpadaṃ niṭṭhitaṃ.

Kosiyavaggo dutiyo.

Tassuddānaṃ: -

Kosiyā suddhadvebhāgā chabbassāni nisīdanaṃ,
Dve ca lomāni uggaṇhe, ubho nānappakārakāti.

1. Denti machasaṃ. 2. Samāpajjasī. Machasaṃ.
[BJT Page 592] [\x 592/]

Pattavaggo.
5. 3. 1

Pattasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti. Manussā
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā
sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā samaṇā sakyaputtiyā
karissanti, āmattikāpaṇaṃ vā pasāressanti"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantī"ti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave atirekapattaṃ
dhārethā"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe
moghapurisā atirekapattaṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe-
[PTS Page 243] [\q 243/] evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
"Yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekapatto uppanno hoti, āyasmā ca
ānando taṃ pattaṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati.
Atha kho āyasmato ānandassa etadahosi: bhagavatā sikkhāpadaṃ paññattaṃ: "na atirekapatto
dhāretabbo"ti. Ayañca me atirekapatto uppanno, ahañcimaṃ pattaṃ āyasmato sāriputtassa
dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabbanti. " Atha
kho āyasmā ānando bhagavato etamatthaṃ ārocesi.
[BJT Page 594] [\x 594/]

3. "Kīva ciraṃ panānanda sāriputto āgacchissatī"ti. "Navamaṃ vā bhagavā divasaṃ dasamaṃ
vā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi. "Anujānāmi bhikkhave dasāhaparamaṃ atirekapattaṃ dhāretuṃ". Evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato, nissaggiyaṃ pācittiyanti. "

(Dutiyapaññati. )

4. Dasāhaparamanti dasāhaparamatā dhāretabbo.

Atirekapatto nāma: anadhiṭṭhito avikappito.

Patto nāma: dve pattā: ayopatto mattikāpatto. Tayo pattassa vaṇṇā: ukkaṭṭho patto
majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ
khādanaṃ tadupiyaṃ ca vyañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ
khādanaṃ tadupiyaṃ ca vyañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ
khādanaṃ tadupiyaṃ ca vyañjanaṃ. Tato ukkaṭṭho apatto. Omako apatto.

Taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ hotiti (ekādase puggalassa vā. Nissaggiyo hoti. )
Nissajitabbo saṅghassa vā gaṇassa vā aruṇugga. Maeveñca pana bhikkhave nissajitabbo:
tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
"ayaṃ me bhante patto [PTS Page 244] [\q 244/] dasāhātikkanto nissaggiyo. Imāhaṃ
saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇātu me bhante saṅgho. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa
nissaṭṭho, yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno
dadeyyā"ti.
Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu
vacanīyā: "ayaṃ me bhante patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmantānaṃ
nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇantu me āyasmantā. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ
nissaṭṭho yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno
dadeyyu"nti.

( - ) Sīmu natthi.

[BJT Page 596] [\x 596/]

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ayaṃ me āvuso patto dasāhātikkanto
nissaggiyo. Imāhaṃ āyasmato nissajāmī"ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā
āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo: imaṃ pattaṃ āyasmato dammī"ti.

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko,
nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ.
Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī,
nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe
naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ.
Abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
Nissaggiyaṃ pattaṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante
atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko āpatti dukkaṭassa.
Dasāhānatikkante anatikkantasaññī anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭhāti, -1 vikappeti, vissajjeti, nassati, vinassati, bhijjati,
acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti. Bhagavato
etamatthaṃ ārocesuṃ: "na bhikkhave nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti
dukkaṭassā"ti.

Pattasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 2.
Ūnapañcabandhana sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena
kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti: "yesaṃ ayyānaṃ
pattena attho ahaṃ pattenā" ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū
patte viññāpenti. Yesaṃ buddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te
buddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na
sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamanti.
Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ
jānitvā bahū patte viññāpessanti:

1. Adhiṭṭheti. Machasaṃ.

[BJT Page 598] [\x 598/]

Ayaṃ imesaṃ bahū patte karonto [PTS Page 245] [\q 245/] na sakkoti aññaṃ vikkāyikaṃ
bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī"ti.

2. "Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū na
mattaṃ jānitvā bahū patte viññāpentīti?" "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:
"kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti.
Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi: "na bhikkhave patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassāti. "

3. Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu
"bhagavatā paṭikkhittaṃ pattaṃ viññāpetunti" kukkuccāyanto na viññāpeti. Hatthesu
piṇḍāya carati. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā
sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi añña-1 titthiyā"ti. Assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave naṭṭhapattassa vā
bhinnapattassa vā pattaṃ viññāpetunti".

4. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā anuññātaṃ naṭṭhapattassa vā
bhinnapattassa vā pattaṃ viññāpetunti, " te-2 appamattakenapi bhinnena appamattakenapi
khaṇḍena vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ
tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na
yāpeti. Puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khīyanti vipācenti: "kathaṃ hi
nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū
patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti.
Puttadārāpissa kilamantī"ti.

5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū
appamattakenapi [PTS Page 246] [\q 246/] bhinnena appamattakenapi khaṇḍena
vilikhitamattenapi bahū patte viññāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ. "Saccaṃ kira tumhe bhikkhave appamattakenapi bhinnena appamattakenapi
khaṇḍena vilikhitamattenapi bahū patte viññāpethā"ti? "Saccaṃ bhagavā". Vigarahi buddho
bhagavā: "kathaṃ hi nāma tumhe moghapurisā appamattakenapi bhinnena appamattakenapi
khaṇḍena vilikhitamattenapi bahū patte viññāpessatha. Netaṃ moghapurisā appasannānaṃ
vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. 'Añña' iti ca 2. 'Te' iti ca machasaṃ nadissate.

[BJT Page 600] [\x 600/]

"Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ
pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajitabbo. Yo ca tassā
bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo 'ayaṃ te bhikkhu patto yāva
bhedanāya dhāretabbo'ti. Ayaṃ tattha sāmīcī"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto: abandhano vā ekabandhano vā dvibandhano vā tibandhano
vā catubandhaṇo vā. Abandhanokāso nāma patto: yassa dvaṅgulā rāji na hoti.
Bandhanokāso nāma patto: yassa dvaṅgulā rāji hoti. Navo nāma patto: viññattiṃ upādāya
vuccati.
Cetāpeyyāti viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti. Saṅghamajjhe
nissajitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto
adhiṭṭhātabbo "mahagghaṃ pattaṃ gahessāmī"ti. Sace lāmakaṃ pattaṃ adhiṭṭhāti
"mahagghaṃ pattaṃ gahessāmī"ti, āpatti dukkaṭassa.

Evañca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: 'ayaṃ me bhante patto ūnapañcabandhanena pattena
cetāpito nissaggiyo. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena
bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Pañcahaṅgehi samannāgato bhikkhu pattagāhāpako sammannitabbo. Yo na chandāgatiṃ
gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya,
gahitāgahitañca [PTS Page 247] [\q 247/] jāneyya. Evañca pana bhikkhave
sammannitabbo: "paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo. "

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ
pattagāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno pattagāhāpakassa sammuti, so tuṇhassa,
yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu pattagāhāpako, khamati saṅghassa, tasmā tuṇhī
evametaṃ dhārayāmī"ti.

[BJT Page 602] [\x 602/]

Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo: "gaṇhātu bhante thero
patta"nti. Sace thero pattaṃ-1 gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa
anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo
eteneva upāyena yāva saṅghanavakā gāhāpetabbo. Yo ca tassā bhikkhuparisāya
pattapariyanto so tassa bhikkhuno padātabbo: "ayaṃ te bhikkhu patto yāva bhedanāya
dhāretabbo"ti. Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo,
na vissajjetabbo, 'kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā'ti. Sace adese vā
nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.
Ayaṃ tattha sāmicīti ayaṃ tattha anudhammatā.

7. Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena
pattena ekabandhanaṃ pattaṃ -pedvibandhanaṃ pattaṃ -pe- tibandhanaṃ pattaṃ -pe-
catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

8. Ekabandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ
pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
9. Dvibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ
pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
10. Tibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ
pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
11. Catubandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe-
dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ
pācittiyaṃ.
12. Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, pācittiyaṃ. Abandhanena pattena
ekabandhanokāsaṃ pattaṃ nissaggiyaṃ. -Pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ
pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti. Nissaggiyaṃ pācittiyaṃ.

13. Ekabandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ,

1. Pattaṃ machasaṃ nadissate.

[BJT Page 604] [\x 604/]

14. Dvibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ,

15. Tibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ,

16. Catubandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ,

17. [PTS Page 248] [\q 248/] abandhanokāsena pattena abandhanaṃ pattaṃ -pe-
ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -petibandhanaṃ pattaṃ -pe- catubandhanaṃ
pattaṃ -peekabandhanokāsena pattena -pe- dvibandhanokāsena pattena -pe-
tibandhanokāsena pattena -pecatubandhanokāsena pattena abandhanaṃ pattaṃ -pe-
ekabandhanaṃ pattaṃ -pecatubandhanaṃ pattaṃ -pe- abandhanokāsena pattena
abandhanokāsaṃ pattaṃ -pe- ekabandhanokāsaṃ pattaṃ -pedvibandhanokāsaṃ pattaṃ -pe-
tibandhanokāsaṃ pattaṃ -pecatubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

18. Ekabandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ.

19. Dvibandhanokāsena pattena -pe- tibandhanokāsena pattena abandhanokāsaṃ pattaṃ -pe-
ekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -pe- tibandhanokāsaṃ pattaṃ -pe-
catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

20. Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe-
dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ
cetāpeti, nissaggiyaṃ pācittiyaṃ.

21. Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ, pavāritānaṃ. Aññassatthāya, attano
dhanena, ummattakassa, ādikammikassāti.

Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 606] [\x 606/]

5. 3. 3.
Bhesajjasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ
kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho
tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ
etadavoca: "kiṃ bhante thero kārāpetī"ti. Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ
kattukāmo"ti. "Attho bhante ayyassa ārāmikenā"ti. Na kho mahārāja bhagavatā ārāmiko
anuññāto"ti. "Tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā"ti. "Evaṃ
mahārājā"ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.
Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro
āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito
sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi.

2. Atha kho āyasmā pilindivaccho bhagavato santiko dūtaṃ pāhesi: "rājā bhante māgadho
seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho bhante mayā paṭipajjitabba"nti. Atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:
"anujānāmi bhikkhave ārāmika"nti. Dutiyampi kho rājā māgadho [PTS Page 249] [\q 249/]
seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ
pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo
bimibisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante bhagavatā ārāmiko"ti.
"Evaṃ mahārājā"ti. "Tena hi bhante ayyassa ārāmikaṃ dammī"ti. Atha kho rājā māgadho
seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ
paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "yo mayā bhaṇe, ayyassa
ārāmiko paṭissuto, dinno so ārāmiko"ti. "Na kho dve ayyassa ārāmiko dinno"ti. "Kīva ciraṃ
nu kho bhaṇe ito hi taṃ hotī"ti. Atha kho so mahāmatto rattiyo vigaṇetvā-1 rājānaṃ
māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī"ti. "Tena hi bhaṇe,
ayyassa pañca arāmikasatāni dehī"ti. "Evaṃ devā"ti kho so mahāmatto rañño māgadhassa
seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi.
-2 Pāṭiyekko gāmo nivisi. "Ārāmikagāmako"tipi naṃ āhaṃsu "pilindigāmako"tipi naṃ āhaṃsu.

1. Gaṇetvā. Machasaṃ. 2. Adāsī. Syā.
[BJT Page 608] [\x 608/]

3. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho
āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya pilindigāmaṃ
piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā-1 alaṅkatā
mālākitā kīḷanti.

4. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena
aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.
Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā
rodati: "mālā me detha, alaṅkāraṃ me dethā"ti. Atha kho āyasmā pilindivaccho taṃ
ārāmikīniṃ etadavoca: "kissāyaṃ dārikā rodatī"ti. "Kissāyaṃ dārikā rodatī"ti. "Ayaṃ bhante
dārikā aññe dārake alaṅkate mālākite passitvā rodati: "mālaṃ me detha alaṅkāraṃ me
dethā"ti. "Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkārā"ti. -2 Atha kho āyasmā
pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ
tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ
gahetvā tassā dārikāya sīse paṭimuñci, sā ahosi suvaṇṇamālā abhirūpā [PTS Page 250] [\q
250/] dassanīyā pāsādikā, natthi tādisā raññepi antepure suvaṇṇamālā. Manussā rañño
māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva ārāmikassa ghare
suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā devassāpi antepure suvaṇṇamālā.
Kuto tassa duggatassa, nissaṃsayaṃ corikāya ābhatā"ti. Atha kho rājā māgadho seniyo
bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

5. Dutiyampi kho āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya
pilindigāmakaṃ piṇḍāya pāvisi. Pilindigāmike sapadānaṃ piṇḍāya caramāno yena tassa
ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi: "kahaṃ idaṃ
ārāmikakulaṃ gata"nti. "Etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpita"nti.
6. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa
nivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho
seniyo bimbisāro yenāyasmā pilindivaccho tonupasaṅkami, upasaṅkamitvā āyasmantaṃ
pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rajānaṃ māgadhaṃ
seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ
bandhāpita"nti. Tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā,
natthi tādisā amhākampi antepure suvaṇṇamālā, kuto tassa duggatassa, nissaṃsayaṃ
corikāya ābhatā"ti. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa
bimbisārassa pāsādaṃ suvaṇṇanti adhimucci, so ahosi sabbasovaṇṇamayo. "Idaṃ pana te
mahārāja tāvabahuṃ suvaṇṇaṃ kuto"ti. "Aññātaṃ bhante, ayyasseva so iddhānubhāvo"ti taṃ
ārāmikakulaṃ muñcāpesi.

1. Dārikā. Machasaṃ. 2. Alaṅkāroti. Machasaṃ.

[BJT Page 610] [\x 610/]

7. Manussā ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā-1
iddhipāṭihāriyaṃ dassitanti attamanā abhippasannā āyasmato pilindivacchassa
pañcabhesajjāni abhihariṃsu. Seyyathīdaṃ: "sappi navanītaṃ telaṃ madhu phāṇitaṃ"
pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ
parisāya vissajjeti. Parisā cassa hoti bāhulikā, laddhaṃ laddhaṃ koḷambepi ghaṭepi puretvā
paṭisāmeti. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni
tiṭṭhanti. Undurehipi vihārā [PTS Page 251] [\q 251/] okiṇṇavikiṇṇā honti. Manussā
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "antokoṭṭhāgārikā ime
samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro"ti. Assosuṃ kho bhikkhū
tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te
ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī"ti.

8. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū
evarūpāya bāhullāya cetentī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi
nāma te bhikkhave moghapurisā evarūpāya bāhullāya cetessanti" netaṃ bhikkhave
appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "
"Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni seyyathīdaṃ: sappī
navatītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sanatidhikārakaṃ
paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiyanti".

9. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti-

Sappi nāma: gosappi vā ajikāsappi vā mahisasappi vā-2 yesaṃ maṃsaṃ kappati tesaṃ sappi.

Navanītaṃ nāma: tesaṃ yeva navanītaṃ.

Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ.

Madhu nāma: makkhikā madhu.

Phāṇitaṃ nāma: ucchumbhā nibbattaṃ.

Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni sattāhaparamatā
paribhuñjitabbāni.
Taṃ atikkāmayato nissaggiyaṃ hotīti aṭṭhame aruṇuggamane nissaggiyaṃ hoti.
Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ:
"idaṃ me bhante bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -
dadeyyanti - dadeyyunti - āyasmato dammī"ti.

1. Dhammaṃ. Machasaṃ. 2. Mahiṃsasappi. Machasaṃ.

[BJT Page 612] [\x 612/]

10. Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko,
nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ.
Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ.

11. Avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, -1 avinaṭṭhe vinaṭṭhasaññī, [PTS Page
252] [\q 252/] adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ:

12. Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ. Na ajjhoharitabbaṃ,
padīpe vā kālavaṇṇe vā upanetabbaṃ. Aññena bhikkhunā kāyikena paribhogena
paribhuñjitabbaṃ, na ajjhoharitabbaṃ.

13. Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti
dukkaṭassa sattāhānatikkante anatikkantasaññī, anāpatti.

14. Anāpatti antosattāhaṃ adhiṭṭhāti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā
gaṇhanti, vissāsaṃ gaṇhanti, anūpasampannassa vattena, vattena, muttena, anapekkho
datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.

Bhesajjasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 4.
Vassikasāṭika sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā
bhikkhū "bhagavatā vassikasāṭikā anuññātā"ti paṭigacceva-2. Vassikasāṭikacīvaraṃ
pariyesanti, paṭigacceva katvā nivāsenti. Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti.
Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā
bhikkhū paṭigacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭigacceva katvā nivāsessanti,
jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī"ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave paṭigacceva vassikasāṭikacīvaraṃ
pariyesatha, paṭigacceva katvā nivāsetha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ
ovassāpethā"ti? "Saccaṃ bhagavā. ' Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe
moghapurisā paṭigacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭigacceva katvā
nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha. Netaṃ moghapurisā
appasannānaṃ vā pasādāya -pe- evañca na bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".

1. Anaṭṭhasaññi. Machasaṃ. 2. Paṭikacceva machasaṃ.

[BJT Page 614] [\x 614/]

"Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ. Addhamāso seso
gimhānanti katvā [PTS Page 253] [\q 253/] nivāsetabbaṃ. Orena ce māso seso
gimhānanti vassikasāṭikacīvaraṃ pariyeseyya, orenaddhamāso seso gimhānanti katvā
nivāseyya, nissaggiyaṃ pācittiya"nti.

2. Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti ye manussā
pubbepi vassikasāṭikacīvaraṃ denti. Te upasaṅkamitvā evamassu vacanīyā: "kālo
vassikasāṭikāya, samayo vassikasāṭikāya, "aññepi manussā vassikasāṭikacīvaraṃ dentī"ti.
Na vattabbā: "detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ,
parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvaranti. "

Addhamāso seso gimhānanti katvā nivāsetabbanti addhamāse sese gimhāne katvā
nivāsetabbaṃ.

Orena ce māso seso gimhānanti atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesati,
nissaggiyaṃ pācittiyaṃ.

Orenaddhamāso seso gimhānanti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ
hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave
nissajitabbaṃ: "i daṃ me bhante vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ,
atirekaddhamāse sese gimhāne katvā paridahitaṃ-1 nissaggiyaṃ. Imāhaṃ saṅghassa
nissajāmī"ti -dadeyyāti- dadeyyunti - āyasmato dammi"ti.

3. Atirekamāse sese gimhāne atirekasaññī, vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ
pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ
pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī, vassikasāṭikacīvaraṃ pariyesati,
nissaggiyaṃ pācittiyaṃ.

4. Atirekamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ.
Atirekaddhamāse sese gimhāne vematiko katvā nivāseti nissaggiyaṃ pācittiyaṃ.
Atirekaddhamāse sese gimhāne ūnakasaññī, katvā nivāseti, nissaggiyaṃ pācittiyaṃ.

5. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese
gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti
dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

6. Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese
gimhāne [PTS Page 254] [\q 254/] vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese
gimhāne ūnakasaññī. Anāpatti.

1. Nivāsatthaṃ. Katthavi.

[BJT Page 616] [\x 616/]

7. Anāpatti māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati, addhamāso seso
gimhānanti katvā nivāseti, ūnakamāso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati.
Ūnakaddhamāso seso gimhānanti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ
ukkaḍḍhīyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhīyati, dhovitvā nikkhapitabbaṃ.
Samayena nivāsetabbaṃ. Acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa,
ādikammikassāti.

Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 5.
Cīvaraacchindana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ
etadavoca: "ehāvuso janapadacārikaṃ pakkamissāmā"ti. "Nāhaṃ bhante gamissāmi,
dubbalacīvaromhi"ti. "Ehāvuso ahante cīvaraṃ dassāmī"ti tassa cīvaraṃ adāsi. Assosi kho
so bhikkhu: "bhagavā kira janapadacārikaṃ pakkamissatī"ti. Atha kho tassa bhikkhuno
etadahosi: - "nadānāhaṃ-1 āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ
pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī"ti. Atha kho āyasmā
upanando sakyaputto taṃ bhikkhuṃ etadavoca; "ehidāni āvuso janapadacārikaṃ
pakkamissāmā"ti. "Nāhaṃ bhante tayā saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā
saddhiṃ janapadacārikaṃ pakkamissāmī"ti. "Yampi tyāhaṃ āvuso cīvaraṃ adāsiṃ mayā
saddhiṃ janapadacārikaṃ pakkamissatī"ti kupito anattamano acchindi.

2. Atha kho so bhikkhū bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ
cīvaraṃ datvā kupito anattamano acchindissatī"ti? Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ datvā kupito
anattamano acchindī"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ
moghapurisa [PTS Page 255] [\q 255/] bhikkhussa sāmaṃ cīvaraṃ datvā kupito
anattamano acchindissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Nāhaṃ, katthami.

[BJT Page 618] [\x 618/]

"Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā
acchindāpeyya vā nissaggiyaṃ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaṃ datvā

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchīmaṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti sayaṃ acchindati, nissaggiyaṃ-1 pācittiyaṃ.

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati,
nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana
bhikkhave nissajitabbaṃ. "Idaṃ me bhante cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ
nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

4. Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā
acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko -pe- upasampanne
anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā,
nissaggiyaṃ pācittiyaṃ.

5. Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti
dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano
acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī,
āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampannasaññī,
āpatti dukkaṭassa.

6. Anāpatti so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa, ādikammikassāti.

Cīvaraacchindana sikkhāpadaṃ niṭṭhitaṃ.

1. Nissaggiyaṃ hoti, syā.

[BJT Page 620] [\x 620/]

5. 3. 6.
[PTS Page 256] [\q 256/] suttaviññattisikkhāpadaṃ.

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi
cīvare bahusuttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "handa
maṃ āvuso aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā"tī. Atha kho
chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi
cīvare bahusuttaṃ-1 avasiṭṭhaṃ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ
viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahusuttaṃ avasiṭṭhaṃ hoti.
Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ
vāyāpesuṃ. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti.

2. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: - "kathaṃ hi nāma chabbaggiyā bhikkhū
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti. Atha kho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave sāmaṃ suttaṃ viññāpetvā
tantavāyehi cīvaraṃ vāyāpethāti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: 'kathaṃ hi
nāma tumhe moghapurisā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha.
Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ
pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sāmanti sayaṃ viññāpetvā.

Suttaṃ nāma: cha suttāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.
Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. [PTS Page 257] [\q 257/] evañca
pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ sāmaṃ suttaṃ viññāpetvā
nattavāyehi vāyāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. - Dadeyyāti - dadeyyunti
- āyasmato dammī"ti.

1. Bahuṃsuttaṃ ma. Cha. Sa.

[BJT Page 622] [\x 622/]

4. Vāyāpite vāyāpitasaññi, nisassaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ
pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.

5. Avāyāpite vāyāpitasaññi, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa.
Avāyāpite avāyāpitasaññi, anāpatti.

6. Anāpatti cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsavaṭṭake, -1. Pattatthavikāya,
parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa,
ādikammikassāti.

Suttaviññattisikkhāpadaṃ niṭṭhitaṃ.

5. 3. 7.
Mahāpesakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca: "suttaṃ
dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā nikkhipa. Āgato ayaṃ
upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa
purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhū yenāyasmā upanando sakyaputto
tenupasaṅkami. Upasaṅkamitvā, āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca:
"mahāpuññosi tvaṃ āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto
pajāpatiṃ etadavoca: "suttaṃ dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā
nikkhipa. Āgato ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Atthāvuso maṃ so
upaṭṭhāko"ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti.

2. Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami, upasaṅkamitvā
tantavāyaṃ etadavoca: "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karohi,
vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī"ti.
"Ete kho me bhante suttaṃ dhārayitvā adaṃsu iminā suttena cīvaraṃ vināhīti. Na bhante
sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ, [PTS Page 258] [\q 258/] sakkā ca kho
bhante suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātunti. " "Iṅgha tvaṃ āvuso
āyatañca karohi vitthatañca appitañca, na te-2 suttena paṭibaddhaṃ bhavissatī"ti.

1. Aṃsabaddhake. Machasaṃ. 2. Na tena suttena. Ma. Cha. Saṃ.
[BJT Page 624] [\x 624/]

3. Atha kho so tantavāyo yathābhūtaṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami,
upasaṅkamitavā taṃ itthiṃ etadavoca: "suttena ayye attho"ti. "Nanu tvaṃ ayyo mayā vutto:
iminā suttena cīvaraṃ vināhī"ti. "Saccāhaṃ ayye tayā vutto: iminā suttena cīvaraṃ vināhī"ti,
apica maṃ ayyo upanando evamāha: "iṅgha tvaṃ āvuso āyatañca karohi vitthatañca
appitañca, na te suttena paṭibaddhaṃ bhavissatīti. " Atha kho sā itthi yattakaṃ yeva suttaṃ
paṭhamaṃ adāsi, tattakaṃ pacchā adāsi.

4. Assosi kho āyasmā upanando sakyaputto: "so kira puriso pavāsato āgatoti. " Atha kho
āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto
tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca: "taṃ vāyāpitaṃ-1. Cīcaranti?"
"Āmayya vāyāpitaṃ taṃ cīcaranti". "Āhara ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atha
kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. Atha kho so puriso
āyasmato upanandassa sakyaputtassa cīvaraṃ datvā ujjhāyati khīyati vipāceti: "mahicchā
ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma
ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ
āpajjissatī"ti.

5. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando
sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ
āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ
upananda pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ
āpajji"ti? "Saccaṃ bhagavā. " "Ñātako te upananda aññātako"ti? "Aññātako bhagavā"ti.
"Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā
asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakassa gahapatikassa
[PTS Page 259] [\q 259/] tantavāye upasaṅkamitvā cīvare vikippaṃ āpajjissasi. Netaṃ
moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:

"Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ
vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ
āpajjeyya: 'idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha citthatañca
appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appevanāma
mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā'ti, evañca so bhikkhu vatvā
kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyanti. "
1. Cītaṃ. Katthaci.

[BJT Page 626] [\x 626/]

6. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ
acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Tattavāyehīti pesakārehi.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti. "Kīdisena te bhante cīvarena attho, kīdisaṃ te
cīvaraṃ vāyāpemī"ti.

Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā

Cīvare vikappaṃ āpajjeyyāti "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati. Āyatañca
karotha, vitthatañca appitañca sucītañca suppavāyitañca suvilekhitañca sucitacchitañca
karotha. "

Appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmāti evañca so bhikkhu
vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma: yāgupi
bhattampi khādanīyampi [PTS Page 260] [\q 260/] cuṇṇapiṇḍopi dantakaṭṭhampi
dasikasuttampi antamaso dhammampi bhaṇati.

7. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena
nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana
bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakassa
gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ
saṅghassa nissajāmī"ti. -Pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammi"ti.

[BJT Page 628] [\x 628/]

8. Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare
vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī
pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati,
nissaggiyaṃ pācittiyaṃ.

9. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko āpatti dukkaṭassa. Ñātake
ñātakasaññi, anāpatti.

10. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena mahagghaṃ
vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.

Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 8.
Accekacīvarasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ
pāhesi: "āgacchantu bhadantā, vassāvāsikaṃ dassāmī"ti. Bhikkhū vassaṃ vutthānaṃ
bhagavatā vassāvāsikaṃ anuññāta"nti kukkuccāyantā nāgamaṃsu. Atha kho so mahāmatto
ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā mayā dūte pahite nāgacchissanti" "ahaṃ
hi senāya gacchāmi, dujjānaṃ jīvitaṃ, dujjānaṃ maraṇa"nti. Assosuṃ kho bhikkhū tassa
mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: "anujānāmi bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū "bhagavato anuññātaṃ accekacīvaraṃ paṭiggahetvā
nikkhipitunti. " [PTS Page 261] [\q 261/] accekacīvarāni paṭiggahetvā
cīvarakālasamayaṃ atikkāmenti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti.
Addasā-1 kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse
bhaṇḍikābaddhāni tiṭṭhante, disvā bhikkhū etadavoca: "kassimāni āvuso cīvarāni
cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti? "Amhākaṃ āvuso accekacīvarānī'ti. "Kīva
ciraṃ panāvuso imāni cīvarāni nikkhittānī"ti. Atha kho te bhikkhū āyasmato ānandassa
yathānikkhittaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma
bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessantī"ti. Atha kho
āyasmā ānando bhagavato etamatthaṃ ārocesi.

1. Addasa. Machasaṃ

[BJT Page 630] [\x 630/]

3. Saccaṃ kira bhikkhave bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ
atikkāmentī"ti. ? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te
bhikkhave moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti".
Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha: "

"Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya,
accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ
nikkhipitabbaṃ. Tato ce uttariṃ nikkhipeyya. Nissaggiyaṃ pācittiyanti. "

4. Dasāhānāgatanti dasāhānāgatāya pāvāraṇāya.

Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

Accekacīvaraṃ nāma: senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti.
Gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno
hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya: "āgacchantu bhadantā, vassāvāsikaṃ
dassāmīti" etaṃ accekacīvaraṃ nāma.
Accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ
nikkhipitabbanti saññānaṃ katvā nikkhipitabbaṃ, accekacīvaranti.

Cīvarakālasamayo nāma: anatthate kaṭhine vassānassa pacchimo māso, anatthate kaṭhine
pañcamāsā.

[PTS Page 262] [\q 262/] tato ce uttariṃ nikkhipeyyāti anatthate kaṭhine vassānassa
pacchimaṃ divasaṃ atikkāmeti, nissaggiyaṃ-1 pācittiyaṃ. Atthate kaṭhine
kaṭhinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā
puggalassa vā. Evañca pana bhikkhave nissajitibbaṃ: "idaṃ me bhante accekacīvaraṃ
cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti
-pe- dadeyyunti -peāyasmato dammī"ti.

5. Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.
Accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare
anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite
adhiṭṭhitasaññī -pe- avikappite vikappitasaññī, avissajjite vissajjitasaññī, anaṭṭhe
naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññī, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī,
cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

1. Nissaggiyaṃ hoti. Syā.

[BJT Page 632] [\x 632/]

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare
accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa.
Anaccekacīvare anaccekacīvarasaññī, anāpatti.

7. Anāpatti antosamayaṃ-1. Adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati,
acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Accekacīvarasikkhāpadaṃ niṭṭhitaṃ.

5. 3. 9.

Sāsaṅkasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena bhikkhū vutthavassā-2 āraññakesu senāsanesu viharanti.
Kattikacorakā "bhikkhū laddhalābhāti" paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:
"anujānāmi bhikkhave āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ
cīvaraṃ antaraghare nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ āraññakesu senāsanesu
viharantena tiṇṇaṃ cīvarānaṃ [PTS Page 263] [\q 263/] aññataraṃ cīvaraṃ antaraghare
nikkhipitunti" te tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā
atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi ḍayhantipi vinassantipi undūrehipi
khajjanti. Bhikkhū duccolā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso
duccolā lūkhacīvarā"ti. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū tiṇṇaṃ cīvarānaṃ
aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī"ti.

3. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū
tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ
vippavasantī"ti? "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave
moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ
vippavasissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Antosamaye. Ma. Cha. Sa. 2. Vuṭṭhavassā machasaṃ.

[BJT Page 634] [\x 634/]

"Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni
sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno
tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno
kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena
cīvarena vippavasitabbaṃ. Tato ce uttariṃ vippavaseyya aññatra bhikkhusammutiyā,
nissaggiyaṃ pācittiyanti. "

4. Upavassaṃ kho panāti vutthavassānaṃ

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

Yāni kho pana tāni araññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ
pacchimaṃ.

Sāsaṅkaṃ nāma: ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati. Bhuttokāso dissati.
hitokāso dissati. Nisinnokāso dissati. Nipannokāso dissati.

Sappaṭibhayaṃ nāma: ārāme ārāmūpacāre corehi manussā hatā dissanti. Viluttā dissanti.
Ākoṭitā dissanti.

Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhū senāsanesu viharanto.
[PTS Page 264] [\q 264/] ākaṅkhamānoti icchamāno.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅghaṃ vā antaravāsakaṃ vā.
Antaraghare nikkhīpeyyāti samantā gocaragāme nikkhipeyya

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā
karaṇīyaṃ.

Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti chārāttaparamatā
vippavasitabbaṃ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Tato ce uttariṃ vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti. Nissajitabbaṃ
saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me
bhante cīvaraṃ atirekachārattaṃ vippavutthaṃ aññatra bhikkhusammutiyā nissaggīyaṃ.
Imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

[BJT Page 636] [\x 636/]

5. Atirekachāratte atirekasaññī vippavasati aññatra bhikkhusammutiyā, nissaggīyaṃ
pācittiyaṃ. Atirekachāratte vematiko vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ
pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ
pācittiyaṃ. Apaccuddhaṭe paccuddhaṭasaññi -pe- avissajjite vissajjitasaññi, anaṭṭhe
naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññi, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī
vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte
atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte
ūnakasaññī, anāpatti.

7. Anāpatti chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna
gāmasīmaṃ okkamitvā vasitvā pakkamati, antochārattaṃ paccuddharati, vissajjeti nassati
vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā,
ummattakassa, ādikammikassāti.

Sāsaṅkasikkhāpadaṃ [PTS Page 265] [\q 265/] niṭṭhitaṃ.

5. 3. 10.
Pariṇatasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ
paṭiyattaṃ hoti: "bhojetvā cīvarena acchādessāmā"ti. Atha kho chabbaggiyā bhikkhū yena so
pūgo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ pūgaṃ etadavocuṃ: "dethāvuso amhākaṃ imāni
cīvarānī"ti. "Na mayaṃ bhante dassāma amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā
paññattā"ti, "bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhaddā-1. Mayaṃ tumhe nissāya
tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha atha ko carahi amhākaṃ
dassati? "Dethāvuso amhākaṃ imāni cīvarānī"ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi
nippiḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ
bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti.
Chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu:

[BJT Page 638] [\x 638/]
2. "Onojethāvuso saṅghassa cīvara"nti. "Natthi bhante yathāpaṭiyattaṃ cīvaraṃ ayyā
chabbaggiyā attano pariṇāmesu"nti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
"kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano
pariṇāmessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe
bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā"ti? "Saccaṃ bhagavā"
vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ
pariṇataṃ attano pariṇāmessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe-
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "
"Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ
pācittiyanti.

3. Yo panāti yo sādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānanti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

[PTS Page 266] [\q 266/] saṅghikaṃ nāma: saṅghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso
vuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Pariṇataṃ nāma: dassāma karissāmāti vācā bhinnā hoti.

4. Attano pariṇāmeti. Payoge dukkaṭaṃ, parilābhena nissaggiyaṃ hoti. Nissajitabbaṃ
saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me
bhante jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ, imāhaṃ
saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti, -pe- āyasmato dammī"ti.

5. Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ. Pariṇate vematiko
attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, āpatti
dukkaṭassa. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti
dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā
pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā
gaṇassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti
dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

[BJT Page 640] [\x 640/]

6. Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā
labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ
pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇatasikkhāpadaṃ niṭṭhitaṃ

Pattavaggo tatiyo.
Tassuddānaṃ:

Dve ca pattāni bhesajjaṃ vassikādānapañcamaṃ,
Sāmaṃ vāyāpanacceko sāsaṅkaṃ saṅghikena cāti.

Uddiṭṭhā kho āyasmanto tiṃsanissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi:
kaccittha parisuddhā? Dutiyampi pucchāmi: kaccittha parisuddhā? Tatiyampi pucchāmi:
kaccittha parisuddhā? Parisuddhetthāyasmanto tasmā tuṇahī. Evametaṃ dhārayāmīti.

(Atirekekarattañca akālaporāṇadhovanaṃ,
Paṭiggahañca tañceva viññatti ca tatuttari,
Dve appavāritā ceva tikkhattuṃ codanāya cāti.

Missakaṃ suddhakañceva tulañca anuvassakaṃ,
Purāṇasanthatañceva lomānaṃ haraṇena ca,
Dhovanaṃ rupiyañceva dve ca nānappakārakāti.

Atirekañca pattañca ūnena bandhanena ca,
Bhesajjaṃ sāṭakañceva kupitena acchindanaṃ,

Dve tantavāyā ceva accekacīvarena ca,
Chārattaṃ vippavāsena attano pariṇāmanāti. )
Tiṃsakaṃ niṭṭhitaṃ,
Pārājikapāḷi niṭṭhitā.

Imā atirekagāthāyo sīhala potthakesu yeva dissante.