CUMULATIVE EXCERPTS of Sanskrit portions from Javano-Balinese texts


Input by Andrea Acri, Arlo Griffiths, and Timothy Lubin
(for details see files of the individual texts)
[GRETIL-Version: 2018-09-12]


CURRENTLY COMPRISING:

Śaiva:
GpT_ = Gaṇapatitattva
JñS_ = Jñānasiddhānta
TJ_ = Saṅ Hyaṅ Tattvajñāna
MJ_ = Saṅ Hyaṅ Mahājñāna
VpT = Vṛhaspatitattva

Didactic:
VS_ = Vratiśāsana
Slo_ = Ślokāntara


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Śaiva: Gaṇapatitattva

[GpT_01s-ab] gaṇapatiḥ śivam pṛcchad gaṅgomayoḥ siddhārthadaḥ /
[GpT_01s-cd] devagaṇaguruḥ putraḥ śaktivīryālokaśriyai // 1 //

[GpT_02s-ab] śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛtam /
[GpT_02s-cd] triśivaṃ tripuruṣatvam aikātmya eva śūnyatā // 2 //

[GpT_03s-ab] pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ /
[GpT_03s-cd] tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // 3 //

[GpT_04s-ab] indriyāṇīndriyārthebhyo viṣayebhyo hi yatnataḥ /
[GpT_04s-cd] śāntena manasoddhṛtya pratyāhāro nigadyate // 4 //

[GpT_05s-ab] nirdvandvaṃ nirvikārañ ca nissaktam acalaṃ tathā /
[GpT_05s-cd] yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // 5 //

[GpT_06s-ab] pidhāya sarvadvārāṇi vāyuṃ bahiḥ prayacchati /
[GpT_06s-cd] mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // 6 //

[GpT_07s-ab] oṃkāraṃ hṛdaye sthāpya tattvalīne śivātmakam /
[GpT_07s-cd] śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate // 7 //

[GpT_08s-ab] cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ /
[GpT_08s-cd] paramārthaṃ tu niḥśabdaṃ tarkayogo vidhīyate // 8 //

[GpT_09s-ab] nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham /
[GpT_09s-cd] nirāvaraṇaṃ niḥsādhyaṃ yat samādhis tan nigadyate // 9 //

[GpT_10s-ab] kāmbalanta ca hṛnmule tiktā kṛṣṇā dhruvaṃ bhavet /
[GpT_10s-cd] atikṛṣṇāntam lokanāthaśivālayam // 10 //

[GpT_11s-ab] svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yah /
[GpT_11s-cd] līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // 11 //

[GpT_12s-ab] ātmane svayam utpannaṃ svayam eva ca pūjitam /
[GpT_12s-cd] svaliṅgaṃ pūrvam utpannam ātmaliṅgaṃ procyate budhaiḥ // 12 //

[GpT_13s-ab] śivaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
[GpT_13s-cd] ataḥ paratarāny astāni ātmaliṅgaṃ viśiṣyate // 13 //

[GpT_14s-ab] svarṇaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
[GpT_14s-cd] akṣiliṅgasahasrāṇi śivaliṅgān na tatsamam // 14 //

[GpT_15s-ab] tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam /
[GpT_15s-cd] liṅgodbhavam manaḥsthitaṃ śivaliṅgaṃ mahottamam // 15 //

[GpT_16s-ab] apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
[GpT_16s-cd] śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 16 //

[GpT_17s-ab] paraliṅgāni ye kuryur ātmaliṅge vimohitāḥ /
[GpT_17s-cd] arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // 17 //

[GpT_18s-ab] kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca /
[GpT_18s-cd] śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 18 //

[GpT_19s-ab] aṅguṣṭhamātro 'yaṃ sphaṭikābho maheśvaraḥ /
[GpT_19s-cd] śarīrāyatane divye tatra cintyo maheśvaraḥ // 19 //

[GpT_20s-ab] vicāragato te ātmā tiktam evam udāhṛtam /
[GpT_20s-cd] saptadvīpapramāṇaś ca rājā bhavati vīryavān // 20 //

[GpT_21s-ab] vāme bāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ /
[GpT_21s-cd] maheśvaras tu madhyastho viṣṇupi cetavuno // 21 //

[GpT_22s-ab] hṛdaye sūkṣmabhūtaṃ ca śivas tiṣṭhati nityataḥ /
[GpT_22s-cd] sūkṣmacitte vibhutvaṃ ca tato jñeyaḥ śivaḥ smṛtaḥ // 22 //

[GpT_23s-ab] hṛdayasthaṃ sadāśivaṃ hṛdayānte guhyālayaṃ /
[GpT_23s-cd] śūnyātiśūnyaṃ cintyate paraṃ kaivalyam ucyate // 23 //

[GpT_24s-ab] caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ /
[GpT_24s-cd] hṛdayapade nyastaṃ hi yajāmi satataṃ śivam // 24 //

[GpT_25s-ab] niṣkalāj jāyate nādo nādād bindusamudbhāvaḥ /
[GpT_25s-cd] bindoś candrasamudbhavaś candrād viśvaḥ punaḥ punaḥ // 25 //

[GpT_26s-ab] candreṇa sahito viśvo yojitaḥ saha bindunā /
[GpT_26s-cd] nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā // 26 //

[GpT_27s-ab] viśvah pralīyate candre candraś ca līyate bindau /
[GpT_27s-cd] binduś ca līyate nāda ity etat kramalakṣaṇam // 27 //

[GpT_28s-ab] śivād utpadyate cātmā ātmanah prakṛtis tataḥ /
[GpT_28s-cd] prakṛtes tu ravir jāto raveś cāgniś ca jāyate // 28 //

[GpT_29s-ab] prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā /
[GpT_29s-cd] ravim agniḥ śivaś cāgniṃ sthitir evaṃ nigadyate // 29 //

[GpT_30s-ab] agniś ca līyate bhānau bhānuś ca liyate prakṛtau /
[GpT_30s-cd] prakṛtir līyata ātmani śive cātmā pralīyate // 30 //

[GpT_31s-ab] candrātmanor dvayor yogo 'kāras samudāhṛtaḥ /
[GpT_31s-cd] ravyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ // 31 //

[GpT_32s-ab] iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca /
[GpT_32s-cd] ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // 32 //

[GpT_33s-ab] ya va śi ma na cotpattiḥ śi va ma na ya ca sthitiḥ /
[GpT_33s-cd] na ma śi va ya līnaṃ tu pañcakṣaram iti smṛtam // 33 //

[GpT_34s-ab] prathamaṃ ca namo lopo akāraś copajāyate /
[GpT_34s-cd] dvitīyaṃ śivalopāś ca ukāraś caiva jāyate // 34 //

[GpT_35s-ab] tṛtīyam yakāralopo makāraś caiva jāyate /
[GpT_35s-cd] akārokāralopena okāraś ca nigadyate // 35 //

[GpT_36s-ab] makārasya vilopena ūrdhvaṃ caiva binduṃ nyaset /
[GpT_36s-cd] etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ // 36 //

[GpT_37s-ab] makārāj jāyate 'kāra ukāro 'kārāditaḥ /
[GpT_37s-cd] utpattyartham idaṃ mantraṃ paramasvargakāraṇam // 37 //

[GpT_38s-ab] akāraś ca ukāraś ca makāraś ca tathaiva ca /
[GpT_38s-cd] sthitimantram idaṃ sarvaṃ paramasvargamayaṃ matam // 38 //

[GpT_39s-ab] ukāre līyate 'kāro hy akāre vā pralīyate /
[GpT_39s-cd] makāro pralīnam etat parasvarga udīryate // 39 //

[GpT_40s-ab] idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham /
[GpT_40s-cd] bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // 40 //

[GpT_41s-ab] sukhaṃ devaśarīratvaṃ nirvāṇaṃ sulabhaṃ caret /
[GpT_41s-cd] tad idaṃ janmarahasyam ādimadhyāvasānakam // 41 //

[GpT_42s-ab] labdhvā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah /
[GpT_42s-cd] dharmātmā vratasaṃpaṇṇo gurubhaktir vaśevacaḥ // 42 //

[GpT_43s-ab] sakalaḥ kevalaśuddhas tryavastah puruṣah smṛtaḥ /
[GpT_43s-cd] pralinatvāc cittamokṣaḥ kathyate nirmalaḥ śivaḥ // 43 //

[GpT_44s-ab] śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam /
[GpT_44s-cd] mano līnaṃ pariśuddhaṃ mukta eva prakīrtitaḥ // 44 //

[GpT_45s-ab] nāḍīcalanamārgaś ca punarbhāva iti smṛtaḥ /
[GpT_45s-cd] mārgacalananāḍī muktāḥ paramakevalāḥ // 45 //

[GpT_46s-ab] sinā jñānatrayaṃ jāgrat tathaiva calananāḍī /
[GpT_46s-cd] jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhavet // 46 //

[GpT_47s-ab] sadāśivasya yo mārgah nāḍīcalanasaṃsmṛtaṃ /
[GpT_47s-cd] mārgacalananāḍī paramasya mi saṃsmṛtaḥ // 47 //

[GpT_48s-ab] dvādaśāṅgulasaṃsthānād vimuktaḥ paramah śivah /
[GpT_48s-cd] śūnyam eva paraṃ khyātaṃ jñātavyo mokṣaś ca tataḥ // 48 //

[GpT_49s-ab] vimuktas tyaktasaṃsvano na tiryagūrdhvagamanaḥ /
[GpT_49s-cd] nādhastādgamanaś cāpi viphalaḥ śūnyaḥ kevalaḥ // 49 //

[GpT_50s-ab] laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānataḥ /
[GpT_50s-cd] paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // 50 //

[GpT_51s-ab] okāre līyata ukāro akāraś ca pralīyate /
[GpT_51s-cd] makāro bindausaṃlīno bindur nāde pralīyate // 51 //

[GpT_52s-ab] nādaś ca līyate śūnye śūnyam evaṃ tu jāyate /
[GpT_52s-cd] śūnyāt parataram vāpi atyantaṃ śūnyalakṣaṇam // 52 //

[GpT_53s-ab] sakalaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam /
[GpT_53s-cd] paraṃ niṣkalaṃ śūnyaṃ ca ūrdhvātyūrdhvo 'tiśūnyakaḥ // 53 //

[GpT_54s-ab] jaḥkāre pṛthivī jñeyā taḥkāra āpah saṃsthitāḥ /
[GpT_54s-cd] kiḥkāre ca mahāteja uṃkāre vāyuṃ saṃnyaset // 54 //

[GpT_55s-ab] phaṭkārākāśasaṃyukto mahāpātakanāśāya /
[GpT_55s-cd] pañcāṇḍaṃ japed yo vidvān śivalokam avāpnuyāt // 55 //

[GpT_56s-ab] ṃṛtyuñjayasya devasya yo nāmāny abhikīrtayet /
[GpT_56s-cd] dīrghāyuṣam avāpnoti saṅgrāmavijayī bhavet // 56 //

[GpT_57s-ab] gaṇapaṭiṃ śivāputraṃ bhuktaṃ tu vaidhatarpaṇam /
[GpT_57s-cd] bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam // 57 //

[GpT_58s-ab] sarvaviṣavināśanaṃ kāladṛṅga dṛṅgīpatyam /
[GpT_58s-cd] parāni rogāṇi mūrcchantaṃ triviṣṭapopajīvanam // 58 //

[GpT_59s-ab] gaṅgomayoḥ siddhārthadaṃ devagaṇaguruṃ putram /
[GpT_59s-cd] śaktivīryālokaśriyai jayanti lābhānugraham // 59 //

[GpT_00s-end] oṃ ghmuṃ gaṇapataye namaḥ
[GpT_00s-end] oṃ sarasvatyai namaḥ /
[GpT_00s-end] oṃ siddhir astu / tad astu / astu //

[GpT_00s-end] oṃ dīrghāyuṣaṃ sukhaśriyā / darśanāt tava vṛddhiśriyā //


Śaiva: Jñānasiddhānta

[JñS_01.01s-ab] laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānakam /
[JñS_01.01s-cd] paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // 01.01 //

[JñS_03.01s-ab] ukāro līyate 'kāre akāro me pralīyate /
[JñS_03.01s-cd] makāro vindau saṃlīnaḥ vindur nāde pralīyate // 03.01 //

[JñS_03.02s-ab] nādaś ca līyate śūnye śūnyam eva tu jāyate /
[JñS_03.02s-cd] śūnyāc chūnyataram vāpi atyantaśūnyalakṣaṇam // 03.02 //

[JñS_03.03s-ab] sthūlaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam /
[JñS_03.03s-cd] paraṃ niṣkalaśūnyaṃ ca ūrddhvātyūrddhvātiśūnyakam // 03.03 //

[JñS_07.01s-ab] nābhir hṛt kaṇṭhaḥ tāluś ca nāsaś caiva tu pañcamaḥ /
[JñS_07.01s-cd] sthānāny etāni yathā brāhmyaṃ vyatiṣṭhitam // 07.01 //

[JñS_08.01s-ab] śivatattvam paraṃ guhyaṃ śivajñānam anopamam /
[JñS_08.01s-cd] avijñeyātidurgrāhyaṃ niścitaṃ mokṣakāraṇam // 08.01 //

[JñS_08.02s-ab] sa eko bhagavān śarvaḥ śivakāraṇakāraṇam /
[JñS_08.02s-cd] aneko viditaḥ śarvaḥ caturvidhasya kāraṇam // 08.02 //

[JñS_08.03s-ab] sthūlaṃ śabdamayaṃ proktaṃ sūkṣmaṃ cittamayaṃ bhavet /
[JñS_08.03s-cd] paraṃ cittavirahitaṃ cittatyaktātiśūnyatā // 08.03 //

[JñS_08.04s-ab] na dūraṃ na samīpasthaṃ na mūlānte ca madhyame /
[JñS_08.04s-cd] sakalaniṣkalaṃ tyaktvā dṛśyate jñānacakṣuṣā // 08.04 //

[JñS_08.05s-ab] avyayaṃ paripūrṇaṃ ca na śarīraṃ nirājñānam /
[JñS_08.05s-cd] anadṛśyam anopamaṃ vyomanirmalasannibham // 08.05 //

[JñS_08.06s-ab] sūkṣmānantāpi durgrāhyaṃ na tayena ca nirbhāvam /
[JñS_08.06s-cd] paramonāpi tad dhruvaṃ sadādhikāram īśvaram // 08.06 //

[JñS_08.07s-ab] sakalaniṣkalaṃ tyaktvā nityānityaṃ vivarjayet /
[JñS_08.07s-cd] vyaktāvyaktaṃ parityajed upadeśo nigadyate // 08.07 //

[JñS_08.08s-ab] tyajet śūnyaṃ nirākāraṃ tyajet śaktiśubhāśubham /
[JñS_08.08s-cd] tyajed dharmaṃ vādharmaṃ vā tyajej jñānatamomayam // 08.08 //

[JñS_08.09s-ab] cittabuddhimanaḥ tyaktvā oṃkāraṃ tryakṣaraṃ tyajet /
[JñS_08.09s-cd] candravinduvirahitaṃ śuddham eva viśiṣyate // 08.09 //

[JñS_09.01s-ab] jñeya eko mahāvinduḥ sa punar dvividho bhavet /
[JñS_09.01s-cd] parāparo vibhāgena sakalaniṣkalas tathā // 09.01 //

[JñS_09.02s-ab] punaḥ pañcavidho vinduḥ pañcaśaktivyavasthitaḥ /
[JñS_09.02s-cd] ekadhā niṣkalo vinduḥ caturdhā sakalo 'paraḥ // 09.02 //

[JñS_09.03s-ab] sṛṣṭiḥ paramaśarvena devaḥ sakalaniṣkalaḥ /
[JñS_09.03s-cd] śūnyākhya ity anuccāryo bhavet puruṣavigrahaḥ // 09.03 //

[JñS_09.04s-ab] nivṛttiś ca pratiṣṭhā ca vidyā śāntiḥ parāparaḥ /
[JñS_09.04s-cd] ūrdhvavindur ato jñeyo mahāvinduḥ ṣaḍaṃśakaḥ // 09.04 //

[JñS_09.05s-ab] sṛṣṭāḥ devatā dehaś ca śivabhāvād nirantaram /
[JñS_09.05s-cd] sthūlas tu sakalo jñeyaḥ pañcakālaḥ sa ucyate // 09.05 //

[JñS_09.06s-ab] sūkṣmasūkṣmataraḥ śarvaḥ sūkṣmatamaḥ paraṃ tathā /
[JñS_09.06s-cd] mahāsūkṣmaḥ śivo jñeyaḥ ṣaḍaṃśa iti kathyate // 09.06 //

[JñS_09.07s-ab] pañcakālaḥ śivaḥ proktaḥ kalākūtāntakālakaḥ /
[JñS_09.07s-cd] ādikālaprasādākhyaḥ sthitikālaḥ sa ucyate // 09.07 //

[JñS_09.08s-ab] nivṛttiś ca pratiṣṭhā ca pādau vidyā tanuḥkarā /
[JñS_09.08s-cd] mukhaṃ śāntiḥ śiraḥ vinduḥ samyogo puruṣo bhavet // 09.08 //

[JñS_10.01s-ab] saptātmā yajamānaś ca saptāumkāro hutāśanaḥ /
[JñS_10.01s-cd] śarīre deśe kuṇḍasmin sarvakāmāñ juhoti saḥ // 10.01 //

[JñS_10.02s-ab] śarīraṃ kuṇḍam ity uktaṃ karaṇam indhanaṃ tathā /
[JñS_10.02s-cd] saptāuṅkāramayo vahnir havyaṃ bhojantu sarvadā // 10.02 //

[JñS_10.03s-ab] mano gandhaṃ manaḥ puṣpaṃ mano dhūpaṃ manaḥ kriyā /
[JñS_10.03s-cd] śūddhacittam anupamam ādhyātmikam āha prabhuḥ // 10.03 //

[JñS_10.04s-ab] ātmā caivāntarātmā ca paramātmā nirātmakam /
[JñS_10.04s-cd] atyātmā niṣkalātmā ca śūnyātmā saptabhedakam // 10.04 //

[JñS_10.05s-ab] brahmaviṣṇvīśvaro jñeyo mahādevaś ca rudrakaḥ /
[JñS_10.05s-cd] sadāśivaḥ paraṃśarva ity ete saptadevatā // 10.05 //

[JñS_10.06s-ab] akāraś cokāraś caiva makārāukāra eva ca /
[JñS_10.06s-cd] ardhacandrako vinduś ca nādas tu saptadhā sṃṛtāḥ // 10.06 //

[JñS_10.07s-ab] nābhihṛdaye kaṇṭhe ca saptadvāre bhrūmadhye ca /
[JñS_10.07s-cd] pāṇideśe ca mūrdhni tu ity ete saptadhā smṛtāḥ // 10.07 //

[JñS_10.08s-ab] jāgrasvapnasuṣuptāni turyaturyāntam eva ca /
[JñS_10.08s-cd] kaivalyasthaṃ paraṃbrahma ity ete saptadhā smṛtāḥ // 10.08 //

[JñS_10.09s-ab] raktakṛṣṇaṃ ca śvetam ca pītaṃ ca sūryasannibhaṃ /
[JñS_10.09s-cd] bhavākṣepaṃ nirvyāpāraṃ carnaṃ tu saptadhā smṛtam // 10.09 //

[JñS_10.10s-ab] ātmā brahmā ca nābhiṣṭho raktavarṇo caturbhujaḥ /
[JñS_10.10s-cd] jāgradbhoktā jagatkartā akārākṣaro mūrtimān // 10.10 //

[JñS_10.11s-ab] antarātmā bhaved viṣṇuḥ hṛdiṣṭho nīlavarṇakaḥ /
[JñS_10.11s-cd] svapnabhoktā jagadrakṣa ukārākṣaro mūrtimān // 10.11 //

[JñS_10.12s-ab] īśvaraḥ paramātmā ca kaṇṭhasthaḥ śvetavarṇakaḥ /
[JñS_10.12s-cd] suṣuptabhuk tite artho makārākṣaro mūrtimān // 10.12 //

[JñS_10.13s-ab] saptadvāre mahādevaḥ pītavarṇo nirātmakaḥ /
[JñS_10.13s-cd] turyabhoktā jagadartha okārākṣaro mūrtimān // 10.13 //

[JñS_10.14s-ab] bhrūmadhye bhagavān rudraḥ atyātmā sūryasannibhaḥ /
[JñS_10.14s-cd] turyāntaṣ ca paro bhoktā candrārdhākṣaro mūrtimān // 10.14 //

[JñS_10.15s-ab] pāṇideśe sadāśarvo niṣkalātmā ca nirmalaḥ /
[JñS_10.15s-cd] kaivalyastho bhavākṣepo vindumūrtir nirakṣaraḥ // 10.15 //

[JñS_10.16s-ab] mūrdhni caiva sthito devaḥ śūnyātmā paramaśivaḥ /
[JñS_10.16s-cd] nirvyāpāraḥ parambrahma nādamūrtinirākṛtiḥ // 10.16 //

[JñS_11.01s-ab] akāraṃ ca daśamātram ukāram ca daśamātram /
[JñS_11.01s-cd] makāraṃ ca trayomātraṃ pādayor gagane yathā // 11.01 //

[JñS_11.02s-ab] daśamūrtidaśanādi triśaktibrahmakaṃ bhavet /
[JñS_11.02s-cd] raktaṃ tu medinītattvam etad akāramātrakam // 11.02 //

[JñS_11.03s-ab] pṛthvyādigaganāntaṃ pañcabhūtam iti smṛtam /
[JñS_11.03s-cd] śabdādigandhaparyantaṃ tanmātram iti kathyate // 11.03 //

[JñS_11.04s-ab] vijayā saumyāṃśu saṃjñā vṛttis tu mādanātmikā /
[JñS_11.04s-cd] vardhanī mocanī māyā mohanī voḍhanī tathā // 11.04 //

[JñS_11.05s-ab] yugapad manojavitvaṃ kāmarūpitvam eva ca /
[JñS_11.05s-cd] avikāradharmitvaṃ tu triśakti etad ucyate // 11.05 //

[JñS_11.06s-ab] pādādinābhiparyante brahmādhidevaḥ saṃsthitaḥ /
[JñS_11.06s-cd] pṛthvītvaṃ raktavarṇam tu akāramātraṃ sarvadā // 11.06 //

[JñS_11.07s-ab] ukāro daśamātrokto daśa nāḍir iti smṛtaḥ /
[JñS_11.07s-cd] pañcaśaktisamāyukta etad ukāralakṣaṇam // 11.07 //

[JñS_11.08s-ab] śrotrādicakṣuparyantaṃ pañca buddhindriyāni ca /
[JñS_11.08s-cd] pāṇyādyupasthaparyantaṃ pañca karmendriyāni ca // 11.08 //

[JñS_11.09s-ab] guhāmanoramādīptā sudīptābhīmakālikā /
[JñS_11.09s-cd] sudhumrāpiṅgalā caiva pītāvāruṇī eva ca // 11.09 //

[JñS_11.10s-ab] sīghragācalā śaśāṅkā suṣuptājñānanā tathā /

[JñS_11.11s-ab] mokṣadāmarā eva tu ṣoḍaśanāḍīr ucyate /
[JñS_11.11s-cd] darśanaṃ yugapac caiva śravaṇaṃ mananaṃ tathā // 11.11 //

[JñS_11.12s-ab] yugapad vijñānaṃ cāpi mahāsarvajñātā smṛtaḥ /
[JñS_11.12s-cd] hṛdayādikaṇṭhānte ukāro viṣṇudevataḥ // 11.12 //

[JñS_11.13s-ab] kṛṣṇaṃ tu jalatattvaṃ hi ity etad ukāraḥ smṛtaḥ /
[JñS_11.13s-cd] makāras trimātro jñeyo nāḍayaś caturviṃśakāḥ // 11.13 //

[JñS_11.14s-ab] aṣṭaśaktisamupeta etad makāralakṣaṇaṃ /
[JñS_11.14s-cd] antaḥkaraṇam ity uktam trividhā sādhakasmṛtam /
[JñS_11.14s-ef] mahadahaṅkāramanas tryantaḥkaraṇam ucyate // 11.14 //

[JñS_11.15s-ab] śrāvanā śrāvanī jagrā tattṛṣṇā ghrāṇavartinī /
[JñS_11.15s-cd] suśabdā vāhanī voḍhrī mananī dhāvanī śubhā // 11.15 //

[JñS_11.16s-ab] āhlādanī pradānākhyā viyoktrī retavāhinī /
[JñS_11.16s-cd] pitṛmārgānugā nāḍī devamārgapradarśanī // 11.16 //

[JñS_11.17s-ab] ākarṣanī karmaṇī vā prāṇadā prānavardhanī /
[JñS_11.17s-cd] cittasaṃsthā suṣaṃsthā ca dhūmrā eva tathā dhruvā // 11.17 //

[JñS_11.18s-ab] ajarām amarā caiva akṣayā cāpratihatā /
[JñS_11.18s-cd] bandhām abandhāṃ ca proktā vaśyār avaśyām ucyate // 11.18 //

[JñS_11.19s-ab] tālusaṃsthas tu vijñeyas tathā rudrādhidevataḥ /
[JñS_11.19s-cd] tat pītaṃ tejastattvaṃ hi etad makāralakṣaṇam // 11.19 //

[JñS_11.20s-ab] oṃkāraś caiva dvimātras tathaiva pañcaviṃśakaḥ /
[JñS_11.20s-cd] caturnāḍisamupeta oṃkāraś ca nigadyate // 11.20 //

[JñS_11.21s-ab] puruṣaś ca pradhānaṃ ca oṃkāro dvividhaḥ smṛtaḥ /
[JñS_11.21s-cd] dvidhām upāgato jñeyaḥ piṇḍitaḥ pañcaviṃśati // 11.21 //

[JñS_11.22s-ab] caturnāḍīsamupetaḥ padmaṃ turyanagampatam /
[JñS_11.22s-cd] nivṛttiś ca pratiṣṭhā ca vidyā śāntiś ca prakārāḥ // 11.22 //

[JñS_11.23s-ab] jñānanī matanī caiva sargeṣṭhanī ca malanī /
[JñS_11.23s-cd] anugrahanī codanī pravodhanī mohanī ca // 11.23 //

[JñS_11.24s-ab] rudrādhidevatā jñātvā lalāṭasthaḥ śureśvaraḥ /
[JñS_11.24s-cd] śvetaṃ ca bāyutattvaṃ hi oṃkāra iti kathyate // 11.24 //

[JñS_12.01s-ab] sthūlaṃ sūkṣmaṃ param śūnyaṃ caturdhā praṇavaḥ smṛtaḥ /
[JñS_12.01s-cd] dvipānaś caiva brahmāṅgaṃ śivāṅgaṃ cāṃṛtaṃ tathā // 12.01 //

[JñS_12.02s-ab] brahmāṅgaṃ sūkṣmatattvaṃ hi caturnāḍīsamāśritam /
[JñS_12.02s-cd] dīpavat nava śaktyarthaṃ sadāśivaḥ śikhāntare // 12.02 //

[JñS_12.03s-ab] caturnāḍīsamupetaḥ so 'pi padmānte saṃsthitaḥ /
[JñS_12.03s-cd] indhikā dīptikā caiva rocikā mocikā tathā // 12.03 //

[JñS_12.04s-ab] bāmī jyeṣṭhī tathā raudrī kālā vikiraṇī tathā /
[JñS_12.04s-cd] balavikiraṇī caiva balapramathanī smṛtāḥ // 12.04 //

[JñS_12.05s-ab] sarvabhūtadamanī ca manonmanī tathaiva ca /
[JñS_12.05s-cd] prabhuśakti gāyatrī syāt brahmāṅgam iti kathyate // 12.05 //

[JñS_12.06s-ab] śivāṅgapranavo jñeyaḥ tattvaṃ paramam uttamam /
[JñS_12.06s-cd] caturnāḍīsamupetaḥ daśaśaktisamanvitaḥ // 12.06 //

[JñS_12.07s-ab] prānāpānaḥ samānaś ca udāno byāna eva ca /
[JñS_12.07s-cd] nāgakūrmārakṛkaro devadattadhanañjayaḥ // 12.07 //

[JñS_12.08s-ab] ikāraś ca akāraś ca kakāraḥ sakāras tathā /
[JñS_12.08s-cd] makāro rakāraś ca tu la-va-y-ukāro daśadhā // 12.08 //

[JñS_12.09s-ab] yajvā dhartā ca bhoktā ca niyoktā ca pravartakaḥ /
[JñS_12.09s-cd] prayoktam eva vāyena draṣṭā ātmā dṛṣṭas tu saptadhā // 12.09 //

[JñS_12.10s-ab] prāṇe ca devadatte ca bhoktā tejodhiko 'paraḥ /
[JñS_12.10s-cd] saḥ pravartātmakaś caiva apāne kṛkāre vā ca // 12.10 //

[JñS_12.11s-ab] yajvā samāne kūrmāre prayoktodānanāgayoḥ /
[JñS_12.11s-cd] draṣṭātmā byānabāyuṣṭhaṃ parabhoktā dhanañjaye // 12.11 //

[JñS_12.12s-ab] la-va-y-uṅ-kāre bhoktātmā yajvātmā rakārākṣare /
[JñS_12.12s-cd] makāre pravartātmā ca dhartātmā haṃśavarṇake // 12.12 //

[JñS_12.13s-ab] prayoktā vikṛte vindau niyoktā vaśādhiṣṭhitaḥ /
[JñS_12.13s-cd] ūrdhvātyūrdhvāntare saṃstho draṣṭātmā śūnyasaṃjñikaḥ // 12.13 //

[JñS_12.14s-ab] āsīd niṣkalavinduṣṭho niṣkalo vaṣādhisthitaḥ /
[JñS_12.14s-cd] vaśan vikṛtavinduṣṭho vikṛto mantrasaṃsthitaḥ // 12.14 //

[JñS_12.15s-ab] prāṇas tu dvādaśavindau śivadvāre 'ntare bhruvaḥ /
[JñS_12.15s-cd] karṇākṣanāsayoḥ sthāpyo jīhvāgre ca sthitaḥ sadā // 12.15 //

[JñS_12.16s-ab] uṅkārākṣaravinduṣṭho jyotiḥprabhena sannibhaḥ /
[JñS_12.16s-cd] śukra ārānta sakāśaś cordhvāḥ dvādaśavindavaḥ // 12.16 //

[JñS_12.17s-ab] udāno mastake jñeyaḥ kaṇṭhe vyāpī vakṣas tathā /
[JñS_12.17s-cd] caturṣaṣṭhivibhāgas tu ikārākṣaravinduvān // 12.17 //

[JñS_12.18s-ab] jyotiṣā kraman nāsāgre devatā tu sadāśivaḥ /
[JñS_12.18s-cd] pradīpavatmṛtyoko 'sti ity etad udānaḥ smṛtaḥ // 12.18 //

[JñS_12.19s-ab] samāno hṛdaye sthāpyaḥ jyotiś cakraṃ vaṣatkāraḥ /
[JñS_12.19s-cd] dvāsaptativihāgas tu trināḍyaḥ pradhānātmakāḥ // 12.19 //

[JñS_12.20s-ab] kuṅkārākṣaravinduṣṭhaḥ saudāmanīsamaprabhaḥ /
[JñS_12.20s-cd] vighnanāśo bhaved dṛṣṭa īśvaraś cādhidevatā // 12.20 //

[JñS_12.21s-ab] udare tu gūḍho 'pānas tattvanāḍīpradhānakaḥ /
[JñS_12.21s-cd] pañcaviṃśadvibhāgas tu guhye 'py ūrudvayor vyāpī // 12.21 //

[JñS_12.22s-ab] suṅkārākṣaravinduṣṭho lohadaṇḍena sakāśaḥ /
[JñS_12.22s-cd] jīhva śasvatā dṛśyante devatā rudrarucyate // 12.22 //

[JñS_12.23s-ab] byānas tu sarvasaṃdhiṣu śarīre 'sti śarīreṣu /
[JñS_12.23s-cd] trināḍīṣu vyāpāras tu pañcaviṃśati dvibhāgāḥ // 12.23 //

[JñS_12.24s-ab] muṅkārākṣaravinduṣṭho jīvo ca mṛtyuś ca tathā /
[JñS_12.24s-cd] mahādevādhidevas tu eṣo byānas tu sarvadā // 12.24 //

[JñS_12.25s-ab] nāge tu ūrdhvagato bāyus tāluṣṭhas tālurāvaṇe /
[JñS_12.25s-cd] ruṅkārākṣaravinduṣṭhaḥ ṣaṣṭiṃśadvibhāgaḥ smṛtah // 12.25 //

[JñS_12.26s-ab] kūrmāras tāluke saṃsthaḥ kṛtvā naimilyaṃ cakṣuṣaḥ /
[JñS_12.26s-cd] luṅkārākṣaravinduṣṭhaḥ saptatiṃśat tu vibhāgāḥ // 12.26 //

[JñS_12.27s-ab] ayaṃ kṛkarabāyuś ca sarvamarme vyavasthitaḥ /
[JñS_12.27s-cd] vuṅkārākṣaravinduṣṭho aṣṭatiṃśati vibhāgāḥ // 12.27 //

[JñS_12.28s-ab] māṃse kurakura kukṣe devadatta iti sthitaḥ /
[JñS_12.28s-cd] yuṅkārākṣaravinduṣṭho navatiṃśati vibhāgāḥ // 12.28 //

[JñS_12.29s-ab] vyāpī ca sarvadeheṣu saṃsthito 'pi dhanañjayaḥ /
[JñS_12.29s-cd] uṅkārākṣaravinduṣṭhaḥ śataṃ tu vibhāgāḥ sṃṛtāḥ // 12.29 //

[JñS_13.01s-ab] pañcabāyur iti jñeyaḥ paṅcātmā pañcākṣaraś ca /
[JñS_13.01s-cd] prānāpaṇaḥ samānaś ca udānabyāna eva tu // 13.01 //

[JñS_13.02s-ab] ātmā caiva parātmā ca antarātmā paras tathā /
[JñS_13.02s-cd] nirātmā ity eva tathā vyo-ma-vyā-pi-ne-mātrakaḥ // 13.02 //

[JñS_14.01s-ab] śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛta /
[JñS_14.01s-cd] triśivas tripuruṣatvam ekātmā eva śūnyatā // 14.01 //

[JñS_15.01s-ab] pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ /
[JñS_15.01s-cd] tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // 15.01 //

[JñS_15.02s-ab] indriyāṇīndriyārthebhyo viṣayebhyaḥ prayatnataḥ /
[JñS_15.02s-cd] śāntena manasāhṛtya pratyāhāro nigadyate // 15.02 //

[JñS_15.03s-ab] nirdvandvaṃ nirvikāraṃ ca niṣaktam acalaṃ tathā /
[JñS_15.03s-cd] yad dhruvaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // 15.03 //

[JñS_15.04s-ab] pidhitvā sarvadvāraṇī bāyuṃ vāhyaṃ prayacchati /
[JñS_15.04s-cd] mūrdhānaṃ bāyunodbhidya prāṇāyāmo nigadyate // 15.04 //

[JñS_15.05s-ab] oṃkāraṃ hṛdaye sthāpya tato līnaṃ śivātmakaṃ /
[JñS_15.05s-cd] śūnyātmā śrūtaye nāsti dhāraṇam iti kathyate // 15.05 //

[JñS_15.06s-ab] cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ /
[JñS_15.06s-cd] paramārthāt tu niḥśabdaṃ tarkayogo 'bhidhīyate // 15.06 //

[JñS_15.07s-ab] nirupekṣaṃ niḥkalpanaṃ nirālambananiḥspṛhaṃ /
[JñS_15.07s-cd] niravaraṇaṃ niḥsādhyaṃ samādhis tu nigadyate // 15.07 //

[JñS_16.01s-ab] kamalānte ca hṛdmūle tiktaṃ kṛṣṇaṃ dhruvaṃ bhavet /
[JñS_16.01s-cd] atikṛṣṇāntakṛṣṇāntaṃ lokanāthaṃ śivālayam // 16.01 //

[JñS_16.02s-ab] svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ /
[JñS_16.02s-cd] līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // 16.02 //

[JñS_16.03s-ab] ātmanaḥ svayam utpānnaṃ svaliṅgam iti cocyate /
[JñS_16.03s-cd] svaliṅgaṃ pūrvam utpannaṃ svaliṅgaṃ procyate budhaiḥ // 16.03 //

[JñS_16.04s-ab] śilāliṅgasahasrāṇi ātmaliṅgaṃ na tatsamam /
[JñS_16.04s-cd] ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 16.04 //

[JñS_16.05s-ab] svarṇaliṅgasahasrāṇi ātmaliṇgaṃ na tatsamam /
[JñS_16.05s-cd] akṣiliṅgasahasrāṇi śivaliṅgaṃ na tatsamam // 16.05 //

[JñS_16.06s-ab] tat tryakṣaraṃ pade yuktam oṃkāraḥ samudāḥṛtaḥ /
[JñS_16.06s-cd] liṅgodbhāvo manaḥsthitaḥ śivaliṅgaṃ mahottamaṃ // 16.06 //

[JñS_16.07s-ab] apsu devo dvijātīṇām ṛṣīṇāṃ divi devatā /
[JñS_16.07s-cd] śīlākaṣṭhaṃ ca lokanāṃ munīnām ātmā devatā // 16.07 //

[JñS_16.08s-ab] paraliṅgāni ye kuryur ātmaliṅgavimohitaḥ /
[JñS_16.08s-cd] arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // 16.08 //

[JñS_16.09s-ab] kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca /
[JñS_16.09s-cd] śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 16.09 //

[JñS_16.10s-ab] aṅguṣṭhamātram āsthāya sphaṭikabho maheśvaraḥ /
[JñS_16.10s-cd] śarīrāyatane divye tatra cintyo maheśvaraḥ // 16.10 //

[JñS_16.11s-ab] vicāragato te ātmā tiktam evarudāhṛtaṃ /
[JñS_16.11s-cd] saptadvīpapramāṇaṃ ca rājā bhavati vīryavān // 16.11 //

[JñS_16.12s-ab] vāmabāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ /
[JñS_16.12s-cd] maheśvaraḥ tayor madhye brahmā viṣṇuś ca tāv ubhau // 16.12 //

[JñS_16.13s-ab] hṛdaye sūkṣmabhūtaś ca śivaḥ tiṣṭhati nityaśaḥ /
[JñS_16.13s-cd] sūkṣmacittanirbhūtaś ca tathā jñeyaḥ śivaḥ smṛtaḥ // 16.13 //

[JñS_16.14s-ab] hṛdaye sthāpayed devaṃ hṛdayāntaṃ guhyālayaṃ /
[JñS_16.14s-cd] śūnyac cātyantaśūnyaṃ ca paraṃ kaivalyam ucyate // 16.14 //

[JñS_16.15s-ab] caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ /
[JñS_16.15s-cd] hṛdayāntapadanyastaṃ yajāmi satataṃ śivam // 16.15 //

[JñS_17.01s-ab] niṣkalāj jāyate nādo nādād vindusamudbhāvaḥ /
[JñS_17.01s-cd] vindoś candraḥ samudbhūtaḥ candrād viśvaḥ punaḥ punaḥ // 17.01 //

[JñS_17.02s-ab] candreṇa sahito viśvo yogena saha vindunā /
[JñS_17.02s-cd] vinduḥ saṃhṛtyā nādena ekīkṛtaḥ sthitaḥ sadā // 17.02 //

[JñS_17.03s-ab] candre pralīyate viśvo vindau candraś ca līyate /
[JñS_17.03s-cd] vinduś ca līyate nāda ity etad tattvalakṣaṇam // 17.03 //

[JñS_17.04s-ab] nādaś ca līyate śūnye śūnyam eva tu jāyate /
[JñS_17.04s-cd] śūnyāc chūnyataraṃ vāpi atyantaśūnyalakṣaṇam // 17.04 //

[JñS_18.01s-ab] śivād utpadyate cātmā ātmanaḥ prakṛtis tathā /
[JñS_18.01s-cd] prakṛtes tu ravir jāto raveś cāgniś ca jāyate // 18.01 //

[JñS_18.02s-ab] prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā /
[JñS_18.02s-cd] raviṃ agniḥ śivaś cāgniṃ sthitir eva nigadyate // 18.02 //

[JñS_18.03s-ab] agniś ca līyate bhānau bhānuś ca candre pralīnaḥ /
[JñS_18.03s-cd] candraś cātmani saṃlīno śive cātmā pralīyate // 18.03 //

[JñS_18.04s-ab] candrātmanor dvayor yogād akāraḥ samudāhṛtaḥ /
[JñS_18.04s-cd] ravyagnyor api saṃyogād ukāraḥ paṇḍitaiḥ sadā // 18.04 //

[JñS_18.05s-ab] iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca /
[JñS_18.05s-cd] ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // 18.05 //

[JñS_18.06s-ab] ya-va-śi-ma-na cotpattir na-ma-śi-va-ya ca sthitiḥ /
[JñS_18.06s-cd] śi-va-na-ma-ya līnaṃ tu pañcakṣaram iti smṛtam // 18.06 //

[JñS_18.07s-ab] prathamaṃ ca na-ma lopyā akāraś caiva jāyate /
[JñS_18.07s-cd] dvitīyaṃ śi-va lopyāś ca ukāraś caiva jāyate // 18.07 //

[JñS_18.08s-ab] tṛtīyam yakāro lopyo makāraś ca jāyate /
[JñS_18.08s-cd] tryakṣaraṃ caiva lopyam oṃkāraṃ ca nigadyate // 18.08 //

[JñS_18.09s-ab] makāraṃ caiva lopyaṃ ca ūrdhvaṃ ca tu vinduṃ nyāset /
[JñS_18.09s-cd] etad brahmākṣaraṃ piṇḍaṃ kathitaṃ ca manīṣinā // 18.09 //

[JñS_18.10s-ab] makārāj jāyate' kāra ukāro 'kārād bhāvitum /
[JñS_18.10s-cd] utpattyartham idaṃ mantraṃ paramasvargakāraṇam // 18.10 //

[JñS_18.11s-ab] akāraś ca ukāraś ca makāraś ca tathaiva ca /
[JñS_18.11s-cd] sthitimantram idaṃ sarvaṃ paramasvargamanyatam // 18.11 //

[JñS_18.12s-ab] ukāre līyate 'kāro makāraiva pralīyate /
[JñS_18.12s-cd] makāro vindau saṃlīno vindur nāde pralīyate // 18.12 //

[JñS_19.01s-ab] idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham /
[JñS_19.01s-cd] bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // 19.01 //

[JñS_19.02s-ab] sukhaṃ devaśarīratvaṃ nirbāṇaṃ sulabhaṃ caret /
[JñS_19.02s-cd] tad idaṃ janmarahasyam ādimadhyāvasānakam // 19.02 //

[JñS_19.03s-ab] pravakṣyāmi adhunā vīra niḥśeṣānte mahātmanaḥ /
[JñS_19.03s-cd] labdhā bhedajñānaṃ śiṣyaḥ śraddadhāno jitendriyaḥ // 19.03 //

[JñS_19.04s-ab] dharmātmā vratasaṃpaṇṇo gurubhaktis tathaiva ca /
[JñS_19.04s-cd] sakalaḥ kevalaḥ śuddhaḥ tryavastaḥ puruṣaḥ smṛtaḥ // 19.04 //

[JñS_19.05s-ab] malinatvacittamokṣaḥ kalpyate nirmalaḥ śivaḥ /

[JñS_19.06s-ab] śuddhasūkṣmasvayambhogi śudhajñānaṃ ca mokṣaṇam /
[JñS_19.06s-cd] mano līnaṃ paraṃ śuddhaṃ moktam eva prakīrtitam // 19.06 //

[JñS_19.07s-ab] puruṣasya tryavasthānaṃ mukto bhavati tatsamaḥ /
[JñS_19.07s-cd] vairāgyāditraye tattvaṃ dhyānāditraye samyamaḥ // 19.07 //

[JñS_20.01s-ab] nāḍīcalanamārgaś ca punarbhavar iti smṛtaḥ /
[JñS_20.01s-cd] mārgaś ca calananāḍī muktaḥ paramakevalaḥ // 20.01 //

[JñS_20.02s-ab] āsīj jñānatrayaṃ jāgrat tathaiva calananāḍī /
[JñS_20.02s-cd] jñānatrayaṃ suṣuptaṃ ca nāḍī ca calanaṃ bhavet // 20.02 //

[JñS_20.03s-ab] sadāśivasya yo mārgaḥ nāḍīcalanaḥ saṃsmṛtaḥ /
[JñS_20.03s-cd] mārgaś ca calananāḍī paramasyāpi saṃsmṛtaḥ // 20.03 //

[JñS_20.04s-ab] dvādaśāṅgulasaṃsthānād vimuktaḥ paramaśivaḥ /
[JñS_20.04s-cd] śūnyam eva paraṃ khyātaṃ jñātavyaṃ mokṣam icchataḥ // 20.04 //

[JñS_21.01s-ab] vimuktaḥ tiktasaṃsthānād na tiryagūrdhvagamanam /
[JñS_21.01s-cd] nādhaś ca gamanaṃ cāpi vipātaḥ śūnyakevalaḥ // 21.01 //

[JñS_21.02s-ab] praśāntaṃ dīpavac chuddaṃ indradhanur yathā /
[JñS_21.02s-cd] anantarā yena bahuṃ moktaṃ ca bhūtapiṇḍataḥ // 21.02 //

[JñS_22.01s-ab] vāhyākṛtajño ghāṇārogākāśaḥ yatrāsya deśe kanakastrīlābhaḥ /
[JñS_22.01s-cd] saṃkāsya yuddhe grahaṇāya nāmya vāhyāntare māsadivāsayuktam // 22.01 //

[JñS_22.02s-ab] devapratiṣṭhāgrahaṇaṃ pratiṣṭha rājābhiṣekagrahasādhanaṃ ca /
[JñS_22.02s-cd] kuṭumbaloke bahuputradhanyam abhyantare māsadivāsayuktam // 22.02 //

[JñS_22.03s-ab] dvāraṃ muhurtaṃ ca na siddhakāryam yatrāsya deśe sabhayaṃ savairam /
[JñS_22.03s-cd] sācāraśatruḥ bhavatā ca tuṣṇim dvārāntare māsadivasayuktam // 22.03 //

[JñS_23.01s-ab] siddhānta iti krameṇa saptaṃ ca bhedalakṣaṇam /
[JñS_23.01s-cd] kākahaṃsaḥ svarūpeṇa śarīre ca cārācāram // 23.01 //

[JñS_23.02s-ab] siddhāṃ tu paramaṃ gūhyaṃ malinatvaṃ tamomayam /
[JñS_23.02s-cd] kākarūpas tu sācāraḥ pakṣibhūtaḥ sadāśivaḥ // 23.02 //

[JñS_23.03s-ab] antaś ca paramaṃ tattvaṃ vimalaṃ śāntarūpakam /
[JñS_23.03s-cd] haṃsarūpaṃ nirācāraṃ pakṣīndraḥ paramaśivaḥ // 23.03 //

[JñS_24.01s-ab] narmadā caiva sindhuś ca gaṅgā caiva sarasvatī /
[JñS_24.01s-cd] airāvatī nadīśreṣṭhā nadītīrthaṃ ca saptadhā // 24.01 //

[JñS_24.02s-ab] lavaṇakṣīradadhikaḥ sarpiś cekṣur apo 'param /
[JñS_24.02s-cd] sūrasvādukalāḥ saptāḥ samudrāḥ parikirtitāḥ // 24.02 //

[JñS_24.03s-ab] tālaṃ caiva sutālaṃ ca nitālaṃ ca tad eva ca /
[JñS_24.03s-cd] santālaṃ caiva vaitālaṃ pātālaṃ saptadhā smṛtāḥ // 24.03 //

[JñS_24.04s-ab] manas tu narmadātīrthaṃ buddhiḥ sindhus tathaiva ca /
[JñS_24.04s-cd] kaṇṭhamūle sthitā gaṅgā jīhvātīrtha sarasvatī // 24.04 //

[JñS_24.05s-ab] nāsaś cāirāvatī caiva nadīśreṣṭhā vā cakṣuṣi /
[JñS_24.05s-cd] śivapṛṣṭhā ca śrotre ca saptatīrthāḥ prakirtitāḥ // 24.05 //

[JñS_24.06s-ab] lavaṇaṃ svedam adhikaṃ medaḥ kṣīrasamanvitaṃ /
[JñS_24.06s-cd] dadhi māṃsaṃ tathā ma-air rudhirekṣur vad aparam // 24.06 //

[JñS_24.07s-ab] surā mūtrasamudraś ca svādu jīhvāsamudrakaḥ /
[JñS_24.07s-cd] tālākhyaṃ tālukaṃ jñeyaṃ sutālaṃ buddhir eva ca // 24.07 //

[JñS_24.08s-ab] nitālaṃ mānasaṃ jñeyam ahaṅkāraḥ santālakam /

[JñS_24.09s-ab] atālaṃ nābhisaṃyuktaṃ vaitālaṃ ca hy upasthaś ca /
[JñS_24.09s-cd] pāyudvāraś ca patālaṃ pātālaṃ narakaṃ smṛtam // 24.09 //

[JñS_25.01s-ab] śvetarūpaṃ ca siddhāntaṃ rūpaṃ nāyataḥ kāṅkṣiṇām /
[JñS_25.01s-cd] tad eva hi sarvaṃ vyāpi sarpiḥ kṣīravad iṣyate // 25.01 //

[JñS_25.02s-ab] akṣobhyaṃ vimalaṃ caiva mokṣapadam atindriyam /
[JñS_25.02s-cd] ākāśam iva ākāśaṃ vyāpi tiṣṭhati nityaśaḥ // 25.02 //

[JñS_25.03s-ab] śūnyaṃ sunirmalaṃ paśyet manasaḥ śuddhakarmaṇaḥ /
[JñS_25.03s-cd] sarvāṅge vimalaṃ bhūtam ākāśam iva nirmalam // 25.03 //

[JñS_25.04s-ab] tiryag ūrdhvam adhaḥsthaṃ ca diśeṣu vidiśeṣu ca /
[JñS_25.04s-cd] yatra yatra samudīkṣya tatra tatraiva nirmalam // 25.04 //

[JñS_25.05s-ab] yathā ghṛtaṃ payasi vāri ca dāruṣu kṣitam jalaṃ nabha ca savargo 'nilaḥ /
[JñS_25.05s-cd] tathaiva sarvagaṃ ca nopalabhyate rajas tamo vṛttimana guṇāni ca // 25.05 //

[JñS_25.06s-ab] svayaṃ niṣkramate devaḥ dehaṃ tyaktvā samārutaḥ /
[JñS_25.06s-cd] niṣkalāntād vijānīyāt ṣaḍvargarahitaḥ śivaḥ // 25.06 //

[JñS_25.07s-ab] śivo vīje mukhe cāgniḥ hṛdi devo maheśvaraḥ /
[JñS_25.07s-cd] jaṭhare sarvabhakṣyāni nāsti jñānam ataḥ param // 25.07 //

[JñS_25.08s-ab] yena tvam upabhūñjītāḥ bhakṣyābhakṣyāṇi bhāminā /
[JñS_25.08s-cd] divyena śiva vaktreṇa nāsti jñānam ataḥ param // 25.08 //

[JñS_25.09s-ab] haro gārhaspatir mukham āhavaniyaṃ ca hṛdaye /
[JñS_25.09s-cd] dakṣināgniś ca jaṭhare trayo 'gnināma ity api // 25.09 //

[JñS_25.10s-ab] mukhe cāhavanīyāgniḥ gārhaspatyas tathā hṛdi /
[JñS_25.10s-cd] jaṭhare dakṣināgniś ca saṃvartaḥ pittake sthitaḥ // 25.10 //

[JñS_25.11s-ab] trirūpaṃ trividhaṃ bhasma śvetaṃ raktaṃ ca pītakam /
[JñS_25.11s-cd] caturtham atikṛṣṇāntaṃ śarīraṃ bhasmabhājanam // 25.11 //

[JñS_25.12s-ab] śarīraṃ bhasmam ityuktaṃ jñānaṃ bhasmam ihocyate /
[JñS_25.12s-cd] mantraṃ vedanīyaṃ bhasma yo jñātvā devabhasmanaḥ // 25.12 //

[JñS_25.13s-ab] śvetakam asthisaṃyuktaṃ kṛṣṇakaṃ jalam eva ca /
[JñS_25.13s-cd] raktakaṃ māṃsasaṃyuktam atikṛṣṇaṃ ca pittakam // 25.13 //

[JñS_25.14s-ab] bhasmanā ekaṃ saṃyuktaṃ bhasmakaṃ jñānatanmayam /
[JñS_25.14s-cd] duḥkhāntaṃ bhasmano nityaṃ bhasma śūnyaṃ ca nirmalam // 25.14 //

[JñS_25.15s-ab] bhasmanā prakṛtiyogaḥ puruṣo bhasmasaṃsthitaḥ /
[JñS_25.15s-cd] brahmanā bhasma saṃsthāpyaṃ bhasmakaṃ viṣṇutanmayam // 25.15 //

[JñS_25.16s-ab] ākāśaṃ bhasmasaṃyuktaṃ bhasmakaṃ rūpatanmayam /
[JñS_25.16s-cd] bhasmanā ekaṃ saṃbhūtaṃ bhasmano devasaṃbhavaḥ // 25.16 //

[JñS_25.17s-ab] akṣaraṃ tad idaṃ rūpaṃ rūpī tvaṃ bhagavan śiva /
[JñS_25.17s-cd] rūparūpyādisambhandhād akṣaraṃ tena ucyate // 25.17 //

[JñS_25.18s-ab] praṇālo brahmā viṣṇuś ca liṅgotpādaḥ śivārcayet /

[JñS_25.19s-ab] laṅghayed brahmahatyaṃ ca liṅgotpādān nivartayet /
[JñS_25.19s-cd] aṅguṣṭhamātram āsthāya talograsta vivarjayet // 25.19 //

[JñS_25.20s-ab] agrāhyaliṅgamudraṃ ca ukaroccārayed budhaḥ /
[JñS_25.20s-cd] sthāpayec ca vaṣatkāraṃ dakṣiṇe vāmake tathā // 25.20 //

[JñS_25.21s-ab] kim ādyaṃ so mṛtyuḥ kim ataḥ bhasmāyam kim udakaiḥ sthalaiḥ anyaiḥ sūryam /
[JñS_25.21s-cd] kim uragabhujaṅgavyāghrajananaiḥ yāvad mṛtyum aparibhavati namo śivāyeti // 25.21 //

[JñS_26.01s-ab] siddhāntaṃ paramaṃ guhyaṃ vakṣyāmi tava suvrate /
[JñS_26.01s-cd] lokānāṃ ca hitārthāya śṛṇuṣva sahaṣaṇmukhe // 26.01 //

[JñS_26.02s-ab] saptākṣaraṃ ca siddhāntaṃ śarīre mama guhyakam /
[JñS_26.02s-cd] sattvānāṃ caiva devānāṃ manuṣyānāṃ tathāpare // 26.02 //

[JñS_26.03s-ab] saptatīrthāḥ śarīreṣmin saptapātālā eva ca /
[JñS_26.03s-cd] saptārṇavā mahadevī vijñeyā sahaṣaṇmukhe // 26.03 //

[JñS_26.04s-ab] ekaviṃśatikaṃ devi na vakṣye 'haṃ sureśvari /
[JñS_26.04s-cd] saptalokān tu vakṣyāmi samūhaṃ caikaviṃśati // 26.04 //

[JñS_26.05s-ab] bhūrlokaś ca bhuvarlokaḥ svarlokaś ca tathaiva ca /
[JñS_26.05s-cd] maharloko janalokas tapaḥsatyaś ca saptadhā // 26.05 //

[JñS_26.06s-ab] bhūrloko dakṣiṇapāde bhuvarlokas tu vāmake /
[JñS_26.06s-cd] svarlokaś ca hy upasthe ca trailokyam iti saṃjñitam // 26.06 //

[JñS_26.07s-ab] mahas tu dakṣiṇahaste janalokaś ca vāmake /
[JñS_26.07s-cd] tapolokaś ca vadane satyalokaḥ śiraḥ smṛtaḥ // 26.07 //

[JñS_26.08s-ab] sakāro dakṣiṇe pāde ikāro vāmapādake /
[JñS_26.08s-cd] dakāraś ca hy upasthe dhakāro hastadakṣiṇe // 26.08 //

[JñS_26.09s-ab] akāro hastavāme ca nakāro mukha eva ca /
[JñS_26.09s-cd] takāraś ca sire jñeyaḥ saptadhā bhedalakṣaṇam // 26.09 //

[JñS_26.10s-ab] evam akṣarasiddhāntaṃ saṃbhandhaṃ bhedalakṣaṇam /
[JñS_26.10s-cd] daśākṣarasamāsaṃ tu praṇavatryakṣaraṃ smṛtam // 26.10 //

[JñS_26.11s-ab] punar vakṣyāmi he devi vindum abhyantaraṃ trayaṃ /
[JñS_26.11s-cd] a-u-ma tryakṣaraṃ saṃkhyaṃ tryakṣaraṃ praṇavaḥ smṛtam // 26.11 //

[JñS_26.12s-ab] akāro dakṣiṇe brahmā ukāro viṣṇur vāmake /
[JñS_26.12s-cd] makāro īśvaro madhye praṇavauṅkāraś ca śivaḥ // 26.12 //

[JñS_26.13s-ab] mano brahmanāmākhyataṃ buddhir viṣṇus tathaiva ca /
[JñS_26.13s-cd] ahaṅkāraḥ śivaḥ proktaḥ utpattisthitipralīnakaḥ // 26.13 //

[JñS_26.14s-ab] mano buddhir ahaṅkāraḥ śiva utpattir eva ca /
[JñS_26.14s-cd] brahmā viṣṇuḥ śivaś caiva utpattir iti gadyate // 26.14 //

[JñS_26.15s-ab] viṣṇuś caiva śivo brahmā sthitir eva prakīrtitaḥ /
[JñS_26.15s-cd] buddhir ahaṅkāro manaḥ sthitir iti smṛtaḥ // 26.15 //

[JñS_26.16s-ab] śivo brahmā hariś caiva pralīnaṃ ca nigadyate /
[JñS_26.16s-cd] ahaṅkāro mano buddhiḥ pralīṇaṃ ca prakīrtitam // 26.16 //

[JñS_26.17s-ab] evam akṣaravinyastaṃ bhavena kathitaṃ mama /
[JñS_26.17s-cd] bhūtānāṃ ca śarīreṣu praṇavaṃ piṇḍitaṃ smṛtam // 26.17 //

[JñS_27.01s-ab] adhītya jñānasiddhāntaṃ taruṇo 'pi varānane /
[JñS_27.01s-cd] tena jñānena vṛddhaḥ syāt na śīlo na vayastapaḥ // 27.01 //

[JñS_27.02s-ab] tena śīlena vṛddhaḥ syāt patitaḥ nīcalakṣaṇaḥ /
[JñS_27.02s-cd] tapasā tena vṛddho 'yam patitaḥ nīcalakṣaṇaḥ // 27.02 //

[JñS_27.03s-ab] kiṃ punar vayasā vṛddha ajñānaṃ kṣatalakṣaṇam /
[JñS_27.03s-cd] tena jñānena he skanda vṛddho vṛddhataraḥ smṛtaḥ // 27.03 //

[JñS_27.04s-ab] na dīrghaḥ nāśubhaḥ keśo na ca śvetena jātibhiḥ /

[JñS_27.05s-ab] sarvaśāstram adhiyīta tyajati jñānam uttamam /
[JñS_27.05s-cd] jñānam api na vindeta aho māyāvimohitaḥ // 27.05 //

[JñS_27.06s-ab] sarvaśāstreṣu yat sāraṃ siddhāntaṃ jñānam uttamam /
[JñS_27.06s-cd] adhītya mānavaloke saphalaṃ tasya jīvitam /
[JñS_27.06s-ef] ihatra ca mahadevi paratra śivatāṃ vrajet // 27.06 //

[JñS_27.07s-ab] evam etāni sūktāni na saṃdeho varānane /
[JñS_27.07s-cd] evam etāni sarvāṇi vacanāni suputraka // 27.07 //

[JñS_27.08s-ab] evaṃ jñānaṃ mahādevi na prakāśati tattvavit /
[JñS_27.08s-cd] prakāśayati saṃsāre pañcapadadhanaṃ prati // 27.08 //


Śaiva: Saṅ Hyaṅ Tattvajñāna

[TJ_27s-ab] śakaṭopamaṃ pradhānaṃ puruṣo vṛṣabhopamaḥ /
[TJ_27s-cd] īśasārathisaṃyuktaṃ jagat bhramitacakravat // 27 //


Śaiva: Saṅ Hyaṅ Mahājñāna

[MJ_01s-ab] vyāpto hi sarvvabhāveṣu śarīre 'smin śarīriṇām /
[MJ_01s-cd] kāyena manasā śubhaṃ tasmai mayā samudāhṛtam // 1 //

[MJ_02s-ab] kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate /
[MJ_02s-cd] kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati // 2 //

[MJ_03s-ab] daśendriyāṇi suptāni vāyuragniś ca jāgṛtaḥ /
[MJ_03s-cd] mano daśadiśi gataṃ pṛthivyambunī jīryyataḥ // 3 //

[MJ_04s-ab] ekā bhāryyā trayaḥ putrā dve hale daśa dhenavaḥ /
[MJ_04s-cd] sukṣmetre mama vasatir yyo vetti sa raviṃ vrajet // 4 //

[MJ_05s-ab] bhāryyā vyaktaṃ guṇāḥ putrā mano buddhiś ca dve hale /
[MJ_05s-cd] drenavaś cendriyāṇyeva hṛdayaṃ kṣetram ucyate // 5 //

[MJ_06s-ab] mātaraṃ pitaraṃ hatvā dvau harau dvau ca brāhmaṇau /
[MJ_06s-cd] sa rāṣṭraṃ nagaraṃ hatvā rudralokam avāpnuyāt // 6 //

[MJ_07s-ab] mātaraṃ prakṛtiṃ vidyāt puruṣaṃ ca pitaraṃ viduḥ /
[MJ_07s-cd] dharmmo 'dharmmaś ca dvau harau buddhir mmanaś ca brāhmaṇau // 7 //

[MJ_08s-ab] daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā /
[MJ_08s-cd] ātmanā tu hatvā sarvva rudralokam avāpnuyāt // 8 //

[MJ_09s-ab] ākāśe jāyate puṣpaṃ nadyāṃ jvalati pāvakaḥ /
[MJ_09s-cd] mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate raviḥ // 9 //

[MJ_10s-ab] ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāvakaḥ /
[MJ_10s-cd] kūrmmapṛṣṭhāni kānyeva kā rātriḥ ko ravis tathā // 10 //

[MJ_11s-ab] svaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāvakaḥ smṛtaḥ /
[MJ_11s-cd] daśendriyāṇi kūrmmāś ca sarvvā nāḍyo nadyaḥ smṛtāḥ // 11 //

[MJ_12s-ab] rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
[MJ_12s-cd] ātmajñānaṃ tu vijñāya mucyate nātra saṃśayaḥ // 12 //

[MJ_13s-ab] skandho rātriś ca vijñeyaś cakṣuś ca vā ravis tathā /
[MJ_13s-cd] manojñānaṃ tu vijñāya sa mucyate vai janmanaḥ // 13 //

[MJ_14s-ab] mano buddhir ahaṅkāro vāyubhiḥ pañcabhiḥ saha /
[MJ_14s-cd] prāṇāṣṭau sarvvabhūtānāṃ śarīraṃ sūkṣmam ucyate // 14 //

[MJ_15s-ab] ratha indriyāṇīty uktaḥ puruṣaś caiva sārathiḥ /
[MJ_15s-cd] dharmmādharmmau tathā dharā panthāḥ prakṛtir ucyate // 15 //

[MJ_16s-ab] śakaṭaṃ viṣṇur ityuktaṃ vṛṣabho vā pitāmahaḥ /
[MJ_16s-cd] īśvaraḥ sārathir jñeyo jīvaḥ śakaṭasyāntare // 16 //

[MJ_17s-ab] sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam /
[MJ_17s-cd] teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ bhagnibhajesthāna pado ca habhamadeśa // 17 //

[MJ_18s-ab] bindau ca vedyaṃ nanu cāṣṭayuktam aṅguṣṭhamātram adhikaprabhāvam /
[MJ_18s-cd] padmanāpuṣpucitta īśvare ko sadyaḥ rasurupaṃ śivamabhyaṃ masyāt // 18 //

[MJ_19s-ab] tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam /
[MJ_19s-cd] sarvā nāḍīḥ samāhṛtya raśma yo hi harer iva // 19 //

[MJ_20s-ab] kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet /
[MJ_20s-cd] atikṛṣṇaṃ ca kṛṣṇāndhaṃ lokanāthaḥ śivālayaḥ // 20 //

[MJ_21s-ab] svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ /
[MJ_21s-cd] līyate sarvvabhūtānāṃ svaliṅge līyate dvijaḥ // 21 //

[MJ_22s-ab] ātmani svayam utpannaṃ svaliṅgam iti codyate /
[MJ_22s-cd] svaliṅgaṃ pūrvvam utpannaṃ paraliṅgaṃ procyate budhaiḥ // 22 //

[MJ_23s-ab] śivaliṅgasahasraṃ tu ātmaliṅgān na tatsamam /
[MJ_23s-cd] ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 23 //

[MJ_24s-ab] ratnaliṅgasahasrāṇi śivaliṅgān na tatsamam /
[MJ_24s-cd] akṣiliṅgasahasrāṇi ātmaliṅgān na tatsamam // 24 //

[MJ_25s-ab] tryakṣaraṃ ca padaṃ yuktam oṅkāraḥ samudāhṛtaḥ /
[MJ_25s-cd] liṅgodbhavaṃ manas tiṣṭhec chivaliṅgaṃ mahottamam // 25 //

[MJ_26s-ab] apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
[MJ_26s-cd] śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 26 //

[MJ_27s-ab] puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam /
[MJ_27s-cd] puruṣyasyantaripuhaṃ saṃsāraś ca carācaraḥ // 27 //

[MJ_28s-ab] paraliṅgāni yo 'rccayed ātmaliṅge sa mohitāḥ /
[MJ_28s-cd] arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te // 28 //

[MJ_29s-ab] sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare /
[MJ_29s-cd] nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām // 29 //

[MJ_30s-ab] yugāntaḥ svapna ityukto yugānto dakṣiṇāyanam /
[MJ_30s-cd] tūryyam eva suṣuptaṃ ca uttaraṃ jāgrad ucyate // 30 //

[MJ_31s-ab] tripadaṃ puṇḍarīkasya padaṃ svapnasya dakṣiṇe /
[MJ_31s-cd] padaṃ jāgrad idaṃ vāme suṣuptaṃ sthāna eva ca // 31 //

[MJ_32s-ab] ūrdhvaṃ bisaṃ pramāṇena tripramāṇena vā viduḥ /
[MJ_32s-cd] tryaṅgulir nyakpramāṇena sthāne pramāṇa ucyate // 32 //

[MJ_33s-ab] tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuvanatrayam /
[MJ_33s-cd] śivasya ramate tatremāṃ māyāṃ vidadhe raviḥ // 33 //

[MJ_34s-ab] padmanālaṃ hṛdi sthitaṃ jāgratsvapnau tathaiva ca /
[MJ_34s-cd] īśvaraḥ padmanāle vai sarvvadevasamanvitaḥ // 34 //

[MJ_35s-ab] padmanālasya hṛdaye suṣuptasthānam ucyate /
[MJ_35s-cd] yatra devaḥ sthito nityaṃ tadviddhi munipuṅgava // 35 //

[MJ_36s-ab] agnivarṇṇasamaṃ nābhau hṛdaye ravisannibham /
[MJ_36s-cd] tāluka induvarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ // 36 //

[MJ_37s-ab] bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham /
[MJ_37s-cd] pāṇau rūpyābhaṃ vijñeyaṃ śiromadhye nirañjanam // 37 //

[MJ_38s-ab] ākāśamaṇḍalaṃ prāpya brahmadvāram udāhṛtam /
[MJ_38s-cd] āgninā malaśuddhaṃ ca śūnyastham anantaṃ viduḥ // 38 //

[MJ_39s-ab] jāgratsvapnau ca vijñeyau suṣuptaṃ padam eva ca /
[MJ_39s-cd] kaivalyaṃ paraṃ kaivalyaṃ saptākāśam ity ucyate // 39 //

[MJ_40s-ab] kṛtayugaṃ jāgrat proktaṃ tretāṃ svapnapadaṃ viduḥ /
[MJ_40s-cd] dvāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate // 40 //

[MJ_41s-ab] nābhimūle bhavej jāgrat svapna hṛdaya ucyate /
[MJ_41s-cd] hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate // 41 //

[MJ_42s-ab] lalāṭe caiva tūryyāntaṃ kaivalyaṃ ca pāṇau sthitam /
[MJ_42s-cd] śirasi paraṃ kaivalyaṃ sūkṣmatanuḥ prakīrttitā // 42 //

[MJ_43s-ab] pūrvvāhhne jāgrad ityuktaṃ madhyāhne svapna eva ca /
[MJ_43s-cd] aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate // 43 //

[MJ_44s-ab] śuklavarṇṇaṃ bhavej jāgrat svapnaś ca ravisannibhaḥ /
[MJ_44s-cd] suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham // 44 //

[MJ_45s-ab] tūryyāntaṃ rūpyasaṃkāśāṃ kaivalyaṃ kāñcanopamam /
[MJ_45s-cd] ātmavat paraṃ kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 45 //

[MJ_46s-ab] padaṃ jāgrat tu bramaṇaḥ svapno viṣṇupadaṃ tathā /
[MJ_46s-cd] suṣuptaṃ padaṃ rudrasya tūryyapado maheśvaraḥ // 46 //

[MJ_47s-ab] tūryyāntasya mahādevo nāmnā śivapadaṃ tathā /
[MJ_47s-cd] paramātmanaś ca kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 47 //

[MJ_48s-ab] jāgrac cāśvamedhayajño vājapeyaś ca svapnakam /
[MJ_48s-cd] puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam // 48 //

[MJ_49s-ab] jāgrad vaṃśantarītyuktaṃ divyarūpaś caturmmukhaḥ /
[MJ_49s-cd] bhasmabyam jaṭādharo brahmacārī ca paṇḍitaḥ // 49 //

[MJ_50s-ab] svapnasya devatācyuto divyarūpaś caturbhujaḥ /
[MJ_50s-cd] śaṅkhacakragadāhastaḥ khagendravaravāhanaḥ // 50 //

[MJ_51s-ab] suṣuptasya devatokto rudrarūpaḥ kāladharaḥ /
[MJ_51s-cd] trinetras triśūlahastaḥ śarvvo vṛṣabhavāhanaḥ // 51 //

[MJ_52s-ab] tūryyasya ceśānaḥ prokto nityatṛpto virāgataḥ /
[MJ_52s-cd] nirāhāraśca nīrājo vāyubhūtaś carācare // 52 //

[MJ_53s-ab] tūryyānte śiva ityukta ṛṣiryo jñāne cittakaḥ /
[MJ_53s-cd] yo jñātvaitām ātmānañ caiva bhavantacārīti smṛtaḥ // 53 //

[MJ_54s-ab] tiktam eva mahādevo mahājīvo maheśvaraḥ /
[MJ_54s-cd] darppaṇe ca yā māyaiva upadeśo nigadyate // 54 //

[MJ_55s-ab] tiktakam īśvaro jñeyaḥ śivo vā samudāhṛtaḥ /
[MJ_55s-cd] chāyena daśarśanaṃ tasmin tūryyāntasya nidaśarśanam // 55 //

[MJ_56s-ab] kamalaṃ ca praṇālaṃ ca tiktam īśvara eva va /
[MJ_56s-cd] śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 56 //

[MJ_57s-ab] aṅguṣṭhamātram āsthāya sphaṭikābhaṃ maheśvaram /
[MJ_57s-cd] śarīrāyatane divye tatra citte maheśvaram // 57 //

[MJ_58s-ab] tavehantu vadan mandaḥ tiktamevam avacahata /
[MJ_58s-cd] saptadvīpapramāṇaś ca rājā bhavati vīryyavān // 58 //

[MJ_59s-ab] vāme bāhau sthito viṣṇur ddakṣiṇe ca caturmmukhaḥ /
[MJ_59s-cd] maheśvarasamudbhavau brahmā viṣṇuś ca dvāvubhau // 59 //

[MJ_60s-ab] hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ /
[MJ_60s-cd] sūkṣmatvaṃ ca vibhutvaṃ ca kathaṃ jñeyaḥ si to stha ti // 60 //

[MJ_61s-ab] hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam /
[MJ_61s-cd] sarvvaśva yathā nimahāt sthānaṃ sasya pratiṣṭhati // 61 //

[MJ_62s-ab] sūryyakoṭisahasrāṃśuhṛdayaṃ vimalaṃ śubham /
[MJ_62s-cd] hṛdayānte padaṃ śūnyaṃ paraṃ kaivalyam ucyate // 62 //

[MJ_63s-ab] hṛdimdharaṇakṛtyañ ca śaivaṃ sūkṣmaṃ paraṃ padam /
[MJ_63s-cd] yaj jñātvā śarīre 'smin mucyate nātra saṃśayaḥ // 63 //

[MJ_64s-ab] saṃsārasāgare ghore puruṣaḥ sthito nāgavati /
[MJ_64s-cd] oṅkāro garuḍo jñātvā yatanāya nītyaddhaṃ // 64 //

[MJ_65s-ab] oṅkārāgnipradagdhātmā manasaḥ pravimucyate /
[MJ_65s-cd] śarīraṃ tasya vāgdagdhaṃ nirbbījaṃ janmanāśanam // 65 //

[MJ_66s-ab] sarvveṣām akṣarāṇāṃ ca oṅkāraś ca viśiṣyate /
[MJ_66s-cd] oṅkāraḥ paramaṃ sūkṣmaṃ tattvaṃ nirvvāṇaprāpakam // 66 //

[MJ_67s-ab] nirakṣaraṃ bhaven nityaṃ nissatvaṃ caiva niṣkalam /
[MJ_67s-cd] nīrūpaḥ sarvvabhāveṣu mokṣa eṣa prakīrtitaṃ // 67 //

[MJ_68s-ab] ātmā caivāntarātmā ca paramātmā tathaiva ca /
[MJ_68s-cd] atyantaś ca vibhūḥ śūnyaḥ antyo bhūḥ paramaḥ śivaḥ // 68 //

[MJ_69s-ab] ātmā viṣṇur iti jñeyaḥ antarātmā pitāmahaḥ /
[MJ_69s-cd] paramātmā tathā rudraḥ atyantaḥ paramaḥ śivaḥ // 69 //

[MJ_70s-ab] akāro jāgrad ityuktam ukāraḥ svapna eva ca /
[MJ_70s-cd] makāraś ca suṣuptaṃ bho oṅkāras tūryyam eva ca // 70 //

[MJ_71s-ab] sthānānyatha catvāri oṅkārasya parigrahaḥ /
[MJ_71s-cd] nābhau hṛdaye kaṇṭhe ca mastake cavido viduḥ // 71 //

[MJ_72s-ab] manaḥ kaivalyaṃ vijñeyaṃ buddhir brahmā prakīrtitaḥ /
[MJ_72s-cd] ahaṅkāras tathā rudraḥ sattvaṃ caiva maheśvaraḥ // 72 //

[MJ_73s-ab] sa jñānādhikārāj jñeyaḥ sahasranāvasahāyaḥ /
[MJ_73s-cd] yo jñātatattvo 'saṃśayaṃ sa sadyodṛṣṭamaheśvaraḥ // 73 //

[MJ_74s-ab] saṃsārasāgare ghore oṅkāro hi nauś cocyate /
[MJ_74s-cd] yenottīrṇṇaḥ pārāvāro nāvāsya kiṃ prayojanam // 74 //

[MJ_75s-ab] nirgguṇaṃ sarvvabhūtānāṃ sūkṣmajñānabhāvasthitam /
[MJ_75s-cd] hṛdaye lakṣayet tathā mokṣa eva prakīrtitaḥ // 75 //

[MJ_76s-ab] kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam eva ca /
[MJ_76s-cd] oṅkārāgnau tāni dagdhvā niḥśoka iva candramāḥ // 76 //

[MJ_77s-ab] ācāryyakṛtopadeśa ekas tvaṃ śṛṇu putraka /
[MJ_77s-cd] yathā sūḍhaṃ tathā labdhaṃ mucyate sarvvaduḥkhebhyaḥ // 77 //

[MJ_78s-ab] ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā /
[MJ_78s-cd] yathā śāsti tathā kuryyāt sa vaktā hy upadeśānām // 78 //

[MJ_79s-ab] gātraṃ vā sarvvaśāstrāṇāṃ dhṛtam oṃkāram eva ca /
[MJ_79s-cd] tatra sāre dhṛtaṃ guhyaṃ yaj jñātvā śāntim āpnuyāt // 79 //

[MJ_80s-ab] vyaktaṃ ca prakṛtiṃ vidyād avyaktaṃ puruṣaṃ viduḥ /
[MJ_80s-cd] tayor asad vyaktaṃ sac ca puruṣam avyaktaṃ viduḥ // 80 //

[MJ_81s-ab] yathā svavṛttito yānti candrakāntasya raśmivat /
[MJ_81s-cd] tathāstheyam atha tūryyaṃ jāgratsvapnasuṣuptakam // 81 //

[MJ_82s-ab] rudraloke tathā mātā īśvaro vā tathā pitā /
[MJ_82s-cd] gurur vvāpi mahādeva iti devavido viduḥ // 82 //

[MJ_83s-ab] rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
[MJ_83s-cd] dyutiś ca vā mahādevaḥ śūnyaṃ ca paramaḥ śivaḥ // 83 //

[MJ_84s-ab] mahājñāne mahāguhyaṃ sarvvabhāveṣu nityaśaḥ /
[MJ_84s-cd] vyaktāvyakte parityājye upadeśo nigadyate // 84 //

[MJ_85s-ab] mahājñāne mahākathāṃ kṛṣṇāpuṣpadyate śivaḥ /
[MJ_85s-cd] śiṣyānugrahabodhane etat te maṅgalaṃ dadmaḥ // 85 //

[MJ_86s-ab] mahājñāne mahātattvaṃ samāptā iha saṃśayāḥ /
[MJ_86s-cd] ātmaliṅge śivaḥ sthitaḥ śūnyaśūnyāntare tathā // 86 //

[MJ_87s-ab] jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate /
[MJ_87s-cd] jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ // 87 //


Śaiva: Vṛhaspatitattva

[VpT_01s-ab] kailāśaśikhare ramye tiṣṭhamāno maheśvaraḥ /
[VpT_01s-cd] vṛhaspatim uvāceti śivatattvam anuttamam // 1 //

[VpT_02s-ab] bhagavan deva devānām anādiparameśvara /
[VpT_02s-cd] samākhyāhi tattvaṃ sarvaṃ ramayan sacarācaram // 2 //

[VpT_03s-ab] sādhu sādhu mahāsattva karmaphalasya tattvaṃ yat /
[VpT_03s-cd] taddhi bhāvasamanvitam ihatra ca paratra ca // 3 //

[VpT_04s-ab] andhā andhaiḥ samāyuktā gajasyāptuṃ śarīrakam /
[VpT_04s-cd] cakṣuṣānāptasādṛśyam anyo 'nyena bhramāpyate // 4 //

[VpT_05s-ab] bhagavan sarvatattvajña anādiparameśvara /
[VpT_05s-cd] tvām etacchrotum icchāmi bhagavan sarvatattvakam // 5 //

[VpT_06s-ab] dvividhaṃ tattvaṃ paramaṃ cetanam acetanañ ca /
[VpT_06s-cd] vyāpnoti sarvatattveṣu sūkṣmam unneyaṃ yatnataḥ // 6 //

[VpT_07s-ab] aprameyam anirdeśyam anaupamyam anāmayam /
[VpT_07s-cd] sūkṣmaṃ sarvagataṃ nityaṃ dhruvaṃ avyayam īśvaram // 7 //

[VpT_08s-ab] aprameyam anantatvād anirdeśyam alakṣaṇam /
[VpT_08s-cd] anaupamyam anādṛśyaṃ vimalatvād anāmayam // 8 //

[VpT_09s-ab] sūkṣmañcānupalabhyatvād vyāpakatvāc ca sarvagam /
[VpT_09s-cd] nityākāreṇa śūnyatvam acalatvāc ca tad dhruvam // 9 //

[VpT_10s-ab] avyayaṃ paripūrṇatvād saumyabhāvaṃ tathaiva ca /
[VpT_10s-cd] śivatattvam idam uktaṃ sarvagataḥ parisaṃsthitam // 10 //

[VpT_11s-ab] savyāpāraḥ śivaḥ sūryaḥ caittatattvaḥ sadāśivaḥ /
[VpT_11s-cd] sapadaḥ saguṇo vyāpī arūpatvāt pracaryate // 11 //

[VpT_12s-ab] utpādako na sādhakaḥ tattasyānugrahaparaḥ /
[VpT_12s-cd] virocanakaro nityaḥ sarvajñaḥ sarvakṛdvibhuḥ // 12 //

[VpT_13s-ab] aśaraṇasya sa bhrātā sa mātā sa pitā mataḥ /
[VpT_13s-cd] sa mocakaḥ sarvaduḥkhād yathā janmani janmani // 13 //

[VpT_14s-ab] ūtaprotañ ca gadidaṃ śivena parameśinā /
[VpT_14s-cd] ūtaṃ vyāptam iti protaṃ protañ ca maṇisūtravat // 14 //

[VpT_15s-ab] Laghu prakāśakaṃ sattvaṃ cañcalaṃ tu rajaḥ sthitam /
[VpT_15s-cd] tamo guru varaṇakam ity etac cittalakṣaṇam // 15 //

[VpT_16s-ab] mokṣaḥ svargaś ca narakaṃ tiryagbhāvaś ca mānuṣam /
[VpT_16s-cd] cittapāpasya jāyate cittasya hy anubhāvataḥ // 16 //

[VpT_17s-ab] ārjavatvam asaktatvaṃ mṛdutā saṃvibhāvitvam /
[VpT_17s-cd] īśvaratvaṃ kuśalatvaṃ madhuratvaṃ suveṣatā // 17 //

[VpT_18s-ab] krūratvañ caiva darpitvaṃ sāhasitvaṃ pracaṇḍatā /
[VpT_18s-cd] lobhitvañ ca palatvañ ca nirghṛṇatvaṃ pramāditā // 18 //

[VpT_19s-ab] ālasyaṃ bhīrutā tandrā nidrā hiṃsā pramāditā /
[VpT_19s-cd] śokitā bhūktā caiva asaumyatā nityabandhatā // 19 //

[VpT_20s-ab] atyantaṃ sātvikaṃ cittaṃ nirlepam antaropamam /
[VpT_20s-cd] kṛtamākāśamayatvaṃ sarvamokṣapratijñātam // 20 //

[VpT_21s-ab] samatvaṃ rajasaḥ proktaṃ dharmma tenecchati śubham /
[VpT_21s-cd] sattvaṃ kasmāt saṃyuktaṃ vā tad eva svargyam āyanam // 21 //

[VpT_22s-ab] triguṇamūḍhakañ cittaṃ sunādi sandhakayaka /
[VpT_22s-cd] tvayakasmatva malatva sameṣṭaṃ mānuṣaṃ phalam // 22 //

[VpT_23s-ab] atyantaṃ rājasaṃ cittaṃ krodhādau kevalaṃ saktam /
[VpT_23s-cd] agner eva prajananaṃ ko hy agnimayasaptacaḥ // 23 //

[VpT_24s-ab] atyantaṃ tāmasaṃ cittaṃ nidrāparaṃ suaṃmūḍham /
[VpT_24s-cd] sthāvaraṃ śīghram āyantaṃ tad dhruvaṃ cittakāryataḥ // 24 //

[VpT_25s-ab] śīlaṃ yajñas tapo dānaṃ pravrajyā bhikṣā hy eva ca /
[VpT_25s-cd] yogaś cāpi samāsena dharmasyaiko vinirṇayaḥ // 25 //

[VpT_26s-ab] pratyakṣam anumānañ ca kṛtāntād vacanāgamaḥ /
[VpT_26s-cd] pramāṇaṃ trividhaṃ proktaṃ tat samyagjñānam uttamam // 26 //

[VpT_27s-ab] dṛṣṭānuśrāvite bhoge sukhe dehe virāgitā /
[VpT_27s-cd] tad vairāgyaṃ samākhyātaṃ na yogī moganiḥspṛhaḥ // 27 //

[VpT_28s-ab] bhogeṣu copabhogeṣu paribhogeṣu vā punaḥ /
[VpT_28s-cd] sāmānyaṃ triṣu vijñeyaṃ tadaiśvaryaṃ vipaścitā // 28 //

[VpT_29s-ab] svargaṃ dharmeṇa gamanaṃ devayoniṣu jāyate /
[VpT_29s-cd] aṇimādiguṇopetaḥ sarvabhogeṣu tṛpyate // 29 //

[VpT_30s-ab] samyagjñānāddhi kāmataḥ catuḥśaktiḥ sa paṇḍitaḥ /
[VpT_30s-cd] mokṣapadaṃ samāsādya na bhave viśate punaḥ // 30 //

[VpT_31s-ab] vairāgyāt prakṛtau līnaḥ suptavat sukham āpnuyāt /
[VpT_31s-cd] dīrghe kāle ca vā punaḥ devayoniṣu jāyate // 31 //

[VpT_32s-ab] aiśvaryeṇāpratihataḥ sarvabhogena tṛpyate /
[VpT_32s-cd] aṇimādiguṇopeto devayoniṣu jāyate // 32 //

[VpT_33s-ab] dānam adhyayanaṃ śabdas tarkaḥ sauhṛdam eva ca /
[VpT_33s-cd] trayo duḥkhavighātāś ca siddhayo 'ṣṭa prakīrtitāḥ // 33 //

[VpT_34s-ab] śakaṭopamaṃ pradhānaṃ puruṣo vṛṣabhopamaḥ /
[VpT_34s-cd] īśasārathisaṃyuktaṃ jagad bhramita cakravat // 34 //

[VpT_35s-ab] pradhānaṃ prāsādetyuktaṃ tryanto mantrī prakīrtitaḥ /
[VpT_35s-cd] śūdram indriyam ity āhur viṣayā bhogavat sukham // 35 //

[VpT_36s-ab] athātaḥ sampravakṣyāmi nāḍīnāṃ tryadhikāḥ śṛṇu /
[VpT_36s-cd] nābhau nābher adhaḥ kande ahaṅkārākhyanirgatāḥ // 36 //

[VpT_37s-ab] iḍā tu piṅgalā caiva suṣumnā ca tato bhavet /
[VpT_37s-cd] gāndhārī hastijihvā ca pūṣā caiva yaśā tathā // 37 //

[VpT_38s-ab] alambuṣā kuhūś caiva śaṃkhinī daśamā smṛtā /
[VpT_38s-cd] pravakṣyāmy adhunā vīra nāḍīnāṃ cāgamāṃs tathā // 38 //

[VpT_39s-ab] daśa prāṇavahā etāḥ pradhānā nāḍyaḥ saṃsmṛtāḥ /
[VpT_39s-cd] prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca // 39 //

[VpT_40s-ab] nāgaḥ kūrmo 'tha kṛkaro devadatto dhanañjayaḥ /
[VpT_40s-cd] daśa prāṇā samākhyātāḥ śivena paribhāṣitāḥ // 40 //

[VpT_41s-ab] mukhe prāṇo hy adho 'pānaḥ samāno hṛdi saṃsthitaḥ /
[VpT_41s-cd] udāno mastake jñeyo vyānaḥ sarvāṅgasandhiṣu // 41 //

[VpT_42s-ab] śukramūtre hy adhovāyur apānaḥ kena saṃsthitaḥ // 42 //

[VpT_43s-ab] pītaṃ bhakṣyaṃ dhṛtaṃ dadyād raktaṃ pitaṃ tathā kapham /
[VpT_43s-cd] samānagatir gātreṣu samāno nāma mārutaḥ // 43 //

[VpT_44s-ab] udvejayati marmāṇi udāno nāma mārutaḥ // 44 //

[VpT_45s-ab] vyāno bhinnaḥ samākhyāto vyāno vyādhiprakopanaḥ /
[VpT_45s-cd] pravartī syāt prakopano vārdhakyaṃ tena vāyunā // 45 //

[VpT_46s-ab] udgāre nāga ity uktaḥ kūrma unmīlane sthitaḥ /
[VpT_46s-cd] kṛkaraś ca kṣuty eva hi devadatto vijṛmbhite // 46 //

[VpT_47s-ab] sthūlaṃ jāgarakaṃ vibhinnaracitaṃ pratyakṣato dṛśyate svapnaḥ phenataraṃgabudbudanibho māyopamaś cañcalaḥ /
[VpT_47s-cd] sauṣuptaṃ timirondhakāragahanañ cāvyaktam ātyantikaṃ tūryaṃ sūkṣmam acintyam avyayam idaṃ nirvāṇam āhur budhā // 47 //

[VpT_48s-ab] sadbhāvena parityaktam asadbhāva vivarjitam /
[VpT_48s-cd] sadasadbhāvarahitaṃ niṣkalāntam alakṣaṇam // 48 //

[VpT_49s-ab] yad ghṛtaṃ payasi hariś ca yaddāruṣu kṣitaḥ jalaṃ nabhaḥsthitaṃ sarvago 'nilaḥ /
[VpT_49s-cd] rajastamo 'dṛśyaṃ mano nare san na sat tathā bāhye jagati tan nopalabhyate // 49 //

[VpT_50s-ab] ayaṃ putro mahādakṣas tattvavijñānavit tathā /
[VpT_50s-cd] vṛhaspatir iha kathyate svargabhikṣur vicakṣaṇaḥ // 50 //

[VpT_51s-ab] kiṃ mārgasādhanaṃ jñānaṃ kiṃ tapovratam uttamam /
[VpT_51s-cd] śiva paramamādṛtya tvaṃ ma ākhyā hi tattvataḥ // 51 //

[VpT_52s-ab] jñānābhyudrekato mokṣa indriyāyogamārgataḥ /
[VpT_52s-cd] tṛṣṇādoṣakṣayāc caiva prāpyate kāraṇatrayāt // 52 //

[VpT_53s-ab] pratyāhāras tathā dhyānaṃ prāṇāyāmaś ca dhāraṇam /
[VpT_53s-cd] tarkaś caiva samādhiś ca ṣaḍango yoga ucyate // 53 //

[VpT_54s-ab] indriyāṇīndriyārthebhyo viṣayebhyaḥ prayatnataḥ /
[VpT_54s-cd] śāntena manasāhṛtya pratyāhāro nigadyate // 54 //

[VpT_55s-ab] nirdvandvaṃ nirvikārañ ca niśāntam acalaṃ tathā /
[VpT_55s-cd] yadrūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // 55 //

[VpT_56s-ab] pidhāya sarvadvārāṇi vāyurantarnigṛhyate /
[VpT_56s-cd] mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // 56 //

[VpT_57s-ab] oṅkāraṃ hṛdaye sthāpya tattvalīne śivātmakam /
[VpT_57s-cd] oṅkāraḥ saṃdhṛto yasmād dhāraṇaṃ vai nigadyate // 57 //

[VpT_58s-ab] ākāśa iva tadrūpam ākāśaḥ santataṃ dhruvaṃ /
[VpT_58s-cd] niḥśabdaṃ tarkayen nityaṃ sa tarka iti kathyate // 58 //

[VpT_59s-ab] nirūpekṣaṃ nirākālpaṃ niḥspṛhaṃ śāntam avyayam /
[VpT_59s-cd] aliṅgaṃ cintayen nityaṃ samādhis tena kathyate // 59 //

[VpT_60s-ab] ahiṃsā brahmacaryañ ca satyam avyavahārikam /
[VpT_60s-cd] astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ // 60 //

[VpT_61s-ab] akrodho guruśuśruṣā śaucam āhāralāghavam /
[VpT_61s-cd] apramādaś ca pañcavaite niyamāḥ parikīrtitāḥ // 61 //

[VpT_62s-ab] dharaṇī ca bhavettoyaṃ tejas tathā ca mārutaḥ /
[VpT_62s-cd] ākāśo buddhikā manaḥ saptāṅgaṃ tu śṛṇūcyate // 62 //

[VpT_63s-ab] ghrātā ca rasayitā ca draṣṭā spraṣṭā tu śrotā ca /
[VpT_63s-cd] mantā boddhā tathā śṛṇu iti saptāgni procyate // 63 //

[VpT_64s-ab] śabdaḥ sparśaś ca rūpañ ca raso gandhaś ca kathyate /
[VpT_64s-cd] saṃkalpo boddhavyaṃ tathā saptāmṛtaṃ nigadyate // 64 //

[VpT_65s-ab] eṣa devo dahaty agniḥ pāparāśiṃ susañcitam /
[VpT_65s-cd] sa tataś cintāḥ pṛṇāti śivaś cintāmaṇir yathā // 65 //

[VpT_66s-ab] aṇimā laghimā caiva mahimā prāptir eva ca /
[VpT_66s-cd] prākāmyañ ca hīśitvañ ca vaśitvaṃ yatrakāmatvam // 66 //

[VpT_67s-ab] susūkṣmo vai yathā dehaḥ sthūlaṃ tyaktvā yathecchayā /
[VpT_67s-cd] aṇimān triśarīraś ca yāti tenocyate 'ṇimā // 67 //

[VpT_68s-ab] pūrvam āsīd gurutvaṃ yat tat tyaktvā sahasaiva tu /
[VpT_68s-cd] tūlaval laghudehaḥ syāt svecchayā laghimā tathā // 68 //

[VpT_69s-ab] yatraiva svecchayā gacchet tatra tatsvecchavāsitam /
[VpT_69s-cd] sarvataḥ pūjyate yasmān mahimā tena procyate // 69 //

[VpT_70s-ab] āsīt tasmāt vilāśeva adhivastugataḥ bhavet /
[VpT_70s-cd] nikhiladravyasamprāptyai prāptirnāmātra sarvataḥ // 70 //

[VpT_71s-ab] ātmanaiva kṛtaṃ rūpaṃ prāptaṃ syāt tu yadātmanā /
[VpT_71s-cd] yathecchaṃ yatkṛtaṃ rūpaṃ prākāmyaṃ samudāhṛtam // 71 //

[VpT_72s-ab] bramaviṣṇvendrasūrya bhuvane yadyāti sadā /
[VpT_72s-cd] devānukūlabhaktyartham īśitvaṃ nāmehocyate // 72 //

[VpT_73s-ab] yatraiva yad vaśitvaṃ syād vaśitvād yatrakāmatā // 73 //

[VpT_74s-ab] dehena yātum icchā syād yatrakāmāvasāyitvam // 74 //


Didactic: Vratiśāsana

[VS_01s-ab] praṇamya bhāskaraṃ devaṃ bhuktimuktivarapradam /
[VS_01s-cd] sarvalokahitārthāya pravakṣye vratiśāsanam // 1 //

[VS_02s-ab] yamāṃś ca niyamāṃś caiva yadā rakṣen nu paṇḍitaḥ /
[VS_02s-cd] teṣāṃ saṃrakṣitenaiva buddhir asya na cālyate // 2 //

[VS_03s-ab] ahiṃsā brahmacaryañ ca satyam avyāvahārikam /
[VS_03s-cd] astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ // 3 //

[VS_04s-ab] akrodho guruśuśrūṣā śaucam āhāralāghavam /
[VS_04s-cd] apramādaś ca pañcaite niyamāḥ parikīrtitāḥ // 4 //

[VS_05s-ab] naravānaragovyāghrā gajāśvaśvānagardabhāḥ /
[VS_05s-cd] kukkuṭasūkarasiṃhāḥ sarvam acokṣamāṃsakam // 5 //

[VS_06s-ab] grāhaś ca kumbhīro nakro mārjāro mūṣikas tathā /
[VS_06s-cd] nakulo maṇḍūko vyālaḥ sarvam acokṣamāṃsakam // 6 //

[VS_07s-ab] bhūkrimibhūkīṭamāṃsaṃ sarvalokāvahelitam /
[VS_07s-cd] prāṇināṃ rūpabhedāś ca sarvaṃ kaniṣṭhamāṃsakam // 7 //

[VS_08s-ab] kākolūkagṛdhraśyenakaṅkakokilasūcikāḥ /
[VS_08s-cd] kīraśukāś ca sārikāḥ sarvam acokṣamāṃsakam // 8 //

[VS_09s-ab] śikhājihvāśivadvāraṃ strīsutaiḥ śūdrabālakaiḥ /
[VS_09s-cd] śavakavyaṃ na bhakṣyaṃ ca śavasaṃsparśanaṃ bhavet // 9 //

[VS_10s-ab] nāsti vidyāsamaṃ mitraṃ nāsti krodhasamo ripuḥ /
[VS_10s-cd] na cāpatyasamaḥ sneho na ca daivāt paraṃ balam // 10 //

[VS_11s-ab] surāsutkṛmidāhaś ca prāṇaghnaḥ kumbhakārakaḥ /
[VS_11s-cd] dhātudagdhā ca pañcaite caṇḍālāḥ parikīrttitāḥ // 11 //

[VS_12s-ab] lālanād bahavo doṣās tāḍanād bahavo guṇāḥ /
[VS_12s-cd] tasmāt putreṣu śiṣyeṣu tāḍanaṃ kurute budhaḥ // 12 //

[VS_13s-ab] tathā hi ke cic chiśavo 'praśikṣitāḥ pituḥ pramādād athavātisauhṛdāt /
[VS_13s-cd] vimārgagāḥ sarvajanair vivarjitā nayanti doṣaṃ duryaśo mahat // 13 //

[VS_14s-ab] tathāpi ke cic chiṣyāḥ pariśikṣitāḥ pituḥ prayatnād athavātisauhṛdāt /
[VS_14s-cd] suśīlinaḥ sarvajanaughasaṃstutāḥ guṇair nayanty eva pitur yaśo mahat // 14 //

[VS_15s-ab] bālaḥ strī garbhiṇī gauś ca brāhmaṇī brāhmaṇo nṛpaḥ /
[VS_15s-cd] ācāryo yajamānaś ca tān vadhan bhrūṇahā smṛtaḥ // 15 //

[VS_16s-ab] āgneyaṃ vāruṇaṃ caiva brāhmyaṃ vāyavyam eva ca /
[VS_16s-cd] mānasaṃ pārthivaṃ caiva ṣaḍvidhaṃ snānam ucyate // 16 //

[VS_17s-ab] āgneyaṃ bhasmanā snānaṃ jale gānanaṃ tu vāruṇam /
[VS_17s-cd] brāhmyaṃ vai mantrataḥ snānaṃ vāyavyaṃ tu gavāṃ rajaḥ // 17 //

[VS_18s-ab] japyaṃ tu manasaḥ snānaṃ trisandhyopāsanaṃ bhavet /
[VS_18s-cd] pūrṇatīrthamṛdāṃ sparśaḥ pārthivaṃ snānam ucyate // 18 //

[VS_19s-ab] vidyāsnātaḥ paraḥ snātaḥ snātaś ca niyamair vrataiḥ /
[VS_19s-cd] naiva snātaḥ pravarteta na snāto yadi bhasmanā // 19 //

[VS_20s-ab] keśakīṭopasaṃsṛṣṭam ajñānena yad bhuktaṃ ca /
[VS_20s-cd] bhasmakīrṇaṃ vācāśāstaṃ bhojyam anindyaṃ munīnām // 20 //

[VS_21s-ab] prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
[VS_21s-cd] viṣayān pratyāhāreṇa dhyānenānīśvarān guṇān // 21 //

[VS_22s-ab] dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
[VS_22s-cd] hrīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // 22 //

[VS_23s-ab] śaucam ijyā tapo dānaṃ svādhyāyopasthanigrahaḥ /
[VS_23s-cd] vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa // 23 //

[VS_24s-ab] ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam /
[VS_24s-cd] dhyānaṃ prasādo mādhuryaṃ mṛdutā ca yamā daśa // 24 //

[VS_25s-ab] daśa sthānāni dharmasya ye paṭhanti dvijātayaḥ /
[VS_25s-cd] adhītya cānuvartante te yānti paramāṃ gatim // 25 //

[VS_26s-ab] satyaṃ vrataṃ tapo vāpi tat sarvaṃ niṣprayojanam /
[VS_26s-cd] jñānatuṣṭaniḥspṛheṣu śāntajīvitasātmakam // 26 //

[VS_27s-ab] yathā bhāskaracandrayor ahonaktaṃ samaṃ dyutiḥ /
[VS_27s-cd] tadvad gamanaṃ bhikṣoś ca hṛdayaṃ na vivarjitam // 27 //

[VS_28s-ab] avahyam upākaraṇaṃ kleśaṃ purīṣam eva ca /
[VS_28s-cd] bhasma surāṃ ca bhakṣyaṃ ca tat kṛtvā yāti pātakam // 28 //

[VS_29s-ab] ahiṃsā brahmacaryaṃ ca satyam avyāvahārikam /
[VS_29s-cd] astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ // 29 //

[VS_30s-ab] kartā kārayitā bhoktā nirdeṣṭā sthānadeśakaḥ /
[VS_30s-cd] trātā jñātā ca goptā ca aṣṭacauravidhāḥ smṛtāḥ // 30 //

[VS_31s-ab] akrodho guruśuśrūṣā śaucam āhāralāghavam /
[VS_31s-cd] apramādaś ca pañcaite niyamāḥ śivabhāṣitāḥ // 31 //

[VS_32s-ab] yajñopavītaṃ pratibandhakaraṃ bhuvi syād bhasma pracaṇḍo dahano narake yathātra /
[VS_32s-cd] sadyaḥ gaṇitrīgaṇane śatadoṣadaṇḍo yo yo hi gopāyati pāśupataṃ na śīlam // 32 //

[VS_33s-ab] krodho lobhaś ca mohaś ca rāgo dveṣa iti smṛtāḥ /
[VS_33s-cd] saṃsthitā ripavaḥ sarve svaśarīre tu pañcamāḥ // 33 //

[VS_34s-ab] kaluṣadhūrtamūrkhatvaṃ krauryaṃ nindā ca dambhaś ca /
[VS_34s-cd] mithyā cerṣyā ca hiṃsā ca sarve pañca caturdaśa // 34 //

[VS_35s-ab] strīpānadyūtasaktatvaṃ mṛgayāhvānasaktatā /
[VS_35s-cd] nidrāgirigṛhaśūnya-aśanajalasaktatā // 35 //

[VS_36s-ab] bhūyān satkulaṃ rūpaṃ śīlavibhavaḥ śrīmān tapasvī pumān vidyāpārago medhāvī śubhamatiḥ puṇyaḥ kṣamādhairyavān /
[VS_36s-cd] tyāgī bhāgyabhogī dānī kṛtayaśā dharmaḥ sa saṃrakṣakaḥ yogī niṣkalo janmani trisamayād īśālayavyāptaye // 36 //

[VS_37s-ab] ye vyatītāḥ svakarmabhyaḥ parakarmopajīvinaḥ /
[VS_37s-cd] dvijatvam avajānanto viprāḥ śūdravad ācaran // 37 //

[VS_appendix-04s-ab] akrodho guruśuśrūṣā śaucam avyavahārikam /
[VS_appendix-04s-cd] apramādaś ca pañcaite niyamāḥ śivabhāṣitāḥ //

[VS_appendix-10s-ab] nāsti vidyāsamaṃ mitraṃ nāsti krodhasamo ripuḥ /
[VS_appendix-10s-cd] nāsti putrasamaḥ sneho nāsti daivāt paraṃ balam //

[VS_appendix-12s-ab] lālanād bahavo doṣās tāḍanād bahavo guṇāḥ /
[VS_appendix-12s-cd] tasmāt putrasya śiṣyasya tāḍanaṃ kurute budhaḥ //

[VS_appendix-13s-ab] tathā hi ke cic chiśavo 'praśikṣitāḥ pituḥ pramādād athavātisauhṛdāt /
[VS_appendix-13s-cd] vimārgagāḥ sarvajanair vivarjitā nayanti doṣaṃ pitur duryaśo mahat //

[VS_appendix-14s-ab] tathāpi kecic chiśavaḥ praśikṣitāḥ pituḥ prayatnād athavātisauhṛdāt /
[VS_appendix-14s-cd] suśīlinaḥ sarvajanaughasaṃstutāḥ guṇair nayanty eva pitur yaśo mahat //

[VS_appendix-17s-ab] āgneyaṃ bhasmanā snānaṃ salilaughena vāruṇam /
[VS_appendix-17s-cd] brāhmyaṃ vai mantrataḥ snānaṃ vāyavyaṃ tu gavāṃ rajaḥ //

[VS_appendix-18s-ab] japyaṃ tu manasaḥ snānaṃ trisandhyopāsanaṃ bhavet /
[VS_appendix-18s-cd] pūrṇatīrthamṛdāṃ sparśaḥ pārthivaṃ snānam ucyate //

[VS_appendix-19s-ab] vidyāsnātaḥ paraḥ snātaḥ snātaś ca niyamair vrataiḥ /
[VS_appendix-19s-cd] naiva snātaḥ pravartate na snāto yadi bhasmanā //

[VS_appendix-20s-ab] kṛmikīṭaiś ca romaiś ca miśrāṇi bhojanāni ca /
[VS_appendix-20s-cd] sūkṣmādṛśyāni bhasmanā praśocya bhakṣayed budhaḥ //

[VS_appendix-21s-ab] prāṇāyāmair doṣaṃ dagdhvā dhāraṇābhiś ca kilbiṣam /
[VS_appendix-21s-cd] pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān //

[VS_appendix-22s-ab] dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
[VS_appendix-22s-cd] hrīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //

[VS_appendix-23s-ab] śaucam ijyā tapo dānaṃ svādhyāyopasthanigrahaḥ /
[VS_appendix-23s-cd] vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa //

[VS_appendix-24s-ab] ānṛśaṃsyaṃ śamaḥ satyam ahiṃsā dama ārjavam /
[VS_appendix-24s-cd] prasādo mādhuryaṃ dhyānaṃ mṛdutā ca yamā daśa //

[VS_appendix-25s-ab] daśa sthānāni dharmasya paṭhanti ye dvijātayaḥ /
[VS_appendix-25s-cd] adhītya cānuvartante te yānti paramāṃ gatim //

[VS_appendix-25(ka)s-ab] cyutaśūdramlecchavṛttayaḥ nāstikānāṃ kriyās tathā /
[VS_appendix-25(ka)s-cd] apāstradhṛk kva tāḥ santaḥ kuryur aṃśajanānugāḥ //


Didactic: Ślokāntara

[Slo_01s-ab] brāhmaṇo vā manuṣyāṇām ādityo vāpi tejasām /
[Slo_01s-cd] śiro vā sarvagātreṣu dharmeṣu satyam uttamam // 1 //

[Slo_02s-ab] tithau daśaguṇaṃ dānaṃ grahaṇe śatam eva ca /
[Slo_02s-cd] kanyāgate sahasrāṇi anantaṃ yugāntakāle // 2 //

[Slo_03s-ab] samam abrāhmaṇe dānaṃ dviguṇaṃ brahmabandhuṣu /
[Slo_03s-cd] sahasraguṇitaṃ vipre anantaṃ vedapārage // 3 //

[Slo_04s-ab] kiṃcid yadyapi taddānaṃ śraddhayā sahitaṃ kṛtam /
[Slo_04s-cd] mahāphalam avāpnoti nyagrodhāṃkurabījavat // 4 //

[Slo_05s-ab] anantadānaṃ dattaṃ vai dātṝṇāṃ roṣamiśritam /
[Slo_05s-cd] tṛṇasaṃnipāto hy agneḥ sādhane niyataṃ bhasma // 5 //

[Slo_06s-ab] kūpaśatād vai paramaṃ saro 'pi saraḥśatād vai paramo 'pi yajñaḥ /
[Slo_06s-cd] yajñaśatād vai paramo 'pi putraḥ putraśatād vai paramaṃ hi satyam // 6 //

[Slo_07s-ab] nāsti satyāt paro dharmo nānṛtāt pātakaṃ paraṃ /
[Slo_07s-cd] triloke ca hi dharmaḥ syāt tasmāt satyaṃ na lopayet // 7 //

[Slo_08s-ab] tiryag daśaguṇaṃ pāpaṃ manuṣye śatam eva ca /
[Slo_08s-cd] prabhau daśasahasrāṇi anantaṃ munidevayoḥ // 8 //

[Slo_09s-ab] anityaṃ yauvanaṃ rūpam anityo dravyasaṃcayaḥ /
[Slo_09s-cd] anityaḥ priyasaṃyogas tasmād dharmaṃ samācaret // 9 //

[Slo_10s-ab] arthā gṛhe nivartante śmaśāne mitrabāndhavāḥ /
[Slo_10s-cd] sukṛtaṃ duṣkṛtaṃ caiva chāyāvad anugacchati // 10 //

[Slo_11s-ab] anapatyākāmarasau klībo 'balo vadhriḥ kiluḥ /
[Slo_11s-cd] māṃsī pittī kujihvāṅgur mūtribhinnoṣṭhabadhirāḥ // 11 //

[Slo_12s-ab] nimattonmattakuṣṭhāś ca rogakukṣir vigantikaḥ /
[Slo_12s-cd] khañjaḥ kubjo 'ndha ekadṛg ghrasvaḥ śleṣmikunetrakau // 12 //

[Slo_13s-ab] devānāṃ narakāṃ jantur jantūnāṃ narakaṃ paśuḥ /
[Slo_13s-cd] paśūnāṃ narakaṃ mṛgo mṛgāṇāṃ narakaṃ khagaḥ // 13 //

[Slo_14s-ab] pakṣiṇāṃ narakaṃ vyālo vyālānāṃ narakaṃ daṃṣṭrī /
[Slo_14s-cd] daṃṣṭriṇāṃ narakaṃ viṣī viṣiṇāṃ naramāraṇe // 14 //

[Slo_15s-ab] ahiṃsā brahmacaryaṃ ca śuddhir āhāralāghavam /
[Slo_15s-cd] astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ // 15 //

[Slo_16s-ab] yo dharmaśīlo jitamānaroṣo vidyāvinīto na paropatāpī /
[Slo_16s-cd] svadāratuṣṭaḥ paradāravarjī na tasya loke bhayam asti kiṃcit // 16 //

[Slo_17s-ab] ā cireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ /
[Slo_17s-cd] kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // 17 //

[Slo_18s-ab] bhūpālo balakośavāhanacamūḥ saṃkīrṇamantryanvitaḥ rājārevyartito yudhaṃ tu samare nonābhimāno 'hataḥ /
[Slo_18s-cd] dhairyaṃ vīryaparākramās tu galitā jīven ninindaprajeḥ klībaṃ janmani janmani pratibhaven mṛtyor avandhyaṃ gataḥ // 18 //

[Slo_19s-ab] siṃhākṛtī raṇamadhye strīmadhye madhuraṃkathaḥ /
[Slo_19s-cd] munimadhye tu tattvajñaḥ sa yukto nagaraṃ gataḥ // 19 //

[Slo_20s-ab] śāstrajñaḥ kulasampannas tattvadharmaparāyaṇaḥ /
[Slo_20s-cd] apakṣapāto medhāvī dharmādhyakṣo 'bhidhīyate // 20 //

[Slo_21s-ab] surā sarasvatī lakṣmī ity etā madakāraṇam /
[Slo_21s-cd] mādayanti na cetāṃsi sa eva puruṣo mataḥ // 21 //

[Slo_22s-ab] narmaḥ syād vacanaṃ yad dhi prāṇadravyarakṣaṇe ca /
[Slo_22s-cd] strīṣu vivāhakāle tu pañcānṛtaṃ na pātakam // 22 //

[Slo_23s-ab] nadīnāṃ ca latānāṃ ca strīṇāṃ ca kuṭilā gatiḥ /
[Slo_23s-cd] yadi satyā bhaven nārī śilāyāṃ kumudaṃ bhavet // 23 //

[Slo_24s-ab] rūpayauvanasampannā viśālakulasaṃbhavāḥ /
[Slo_24s-cd] vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ // 24 //

[Slo_25s-ab] madhu viṣakusumebhyo jāyate pathyam etat mahiṣarudhiramāṃsāt kṣīram utpadyate hi /
[Slo_25s-cd] kamalam api sugandhaṃ kardamaṃ tasya yoniḥ puruṣaguṇaviśeṣe naiva jātiḥ pramāṇam // 25 //

[Slo_26s-ab] viṣād apy amṛtaṃ grāhyam amedhyād api kāñcanam /
[Slo_26s-cd] nīcād apy uttamā vidyā strīratnaṃ duṣkulād api // 26 //

[Slo_27s-ab] vaiśyaḥ kṛṣīvalaḥ kāryo gopaḥ sasyabhṛtivrataḥ /
[Slo_27s-cd] vārtāyukto gṛhopetaḥ kṣetrapālo 'tha vaiśyajaḥ // 27 //

[Slo_28s-ab] baṇigranis tu bhāṇḍakṛd baṇijaḥ padajātayaḥ /
[Slo_28s-cd] krayavikrayakāry atha śūdras tu vāṇijyakriyaḥ // 28 //

[Slo_29s-ab] cūrṇakṛt surāsun nīlī nejakaḥ kumbhakārakaḥ /
[Slo_29s-cd] prāṇaghno dhātudagdhā ca tantuvarṇo 'ṣṭacāṇḍālāḥ // 29 //

[Slo_30s-ab] ye vyatītāḥ svakarmabhyaḥ parakarmopajīvinaḥ /
[Slo_30s-cd] dvijatvam avajānanti tāṃś ca śūdravad ācaret // 30 //

[Slo_31s-ab] nirdhano 'pi naraḥ sādhuḥ karma nindyaṃ na kārayet /
[Slo_31s-cd] śārdūlaś chinnapādo 'pi tṛṇaṃ jātu na bhakṣayet // 31 //

[Slo_32s-ab] agnido viṣadātharvau śastraghno dārātikramaḥ /
[Slo_32s-cd] piśunas tatra tad rājñi ṣaḍ ete hy ātatāyinaḥ // 32 //

[Slo_33s-ab] jalaukā jaṅgamapāpaṃ purīṣāṇāṃ kṛmiś caiva /
[Slo_33s-cd] nirasthirūpāṇāṃ rūpaṃ jagannecchopadarśayet // 33 //

[Slo_34s-ab] mukhaṃ padmadalākāraṃ vacaś candanaśītalam /
[Slo_34s-cd] hṛdayaṃ kartrasaṃyuktam ity etad dhūrtalakṣaṇam // 34 //

[Slo_35s-ab] bālo yuvā ca vṛddhaś ca yat karoti śubhāśubham /
[Slo_35s-cd] tasyāṃ tasyām avasthāyāṃ bhuṃkte janmani-janmani // 35 //

[Slo_36s-ab] tṛṇakuśamuditānāṃ kāñcanaiḥ kiṃ mṛgāṇām phalatarumuditānāṃ ratnabhir vānarāṇāṃ /
[Slo_36s-cd] asurabhimuditānāṃ gandhibhiḥ sūkarāṇām na ca bhavati narāṇāṃ tu priyaṃ tad viśeṣam // 36 //

[Slo_37s-ab] śūratvam ārogyaṃ ratir avadyā deveṣu bhaktiḥ kanakasya lābhaḥ /
[Slo_37s-cd] rājapriyatvaṃ sujanapriyatvaṃ svargacyutānāṃ kila cihnam etat // 37 //

[Slo_38s-ab] suvarṇapuṣpāṃ pṛthivīṃ bhuñjanti catvāro narāḥ /
[Slo_38s-cd] upāyajñaś ca śūraś ca kṛtavidyaḥ priyaṃvadaḥ // 38 //

[Slo_39s-ab] vādānāṃ bahuvākyānāṃ vacanāni punaḥpunaḥ /
[Slo_39s-cd] jñānagamyena dūṣitā na grahītavyā vicakṣaṇaiḥ // 39 //

[Slo_40s-ab] tyajet svāminam atyugram atyugrāt kṛpaṇaṃ tyajet /
[Slo_40s-cd] kṛpaṇād aviśeṣajñam aviśeṣāt kṛtaghnakam // 40 //

[Slo_41s-ab] na yajñadānaṃ na tapo 'gnihotraṃ na brahmacaryaṃ na ca satyavākyam /
[Slo_41s-cd] na sarvavedādhyayane vrataṃ ca prāptaṃ phalaṃ yat tad anaihikasya // 41 //

[Slo_42s-ab] abalā tu calā puṃsi avivekas tu bhūmipaḥ /
[Slo_42s-cd] arakṣyāṃs tān prayatnena mantrī tyajed dhi dūrataḥ // 42 //

[Slo_43s-ab] surāsut kṛmidāhaś ca prāṇaghnaḥ kumbhakārakaḥ /
[Slo_43s-cd] dhātudagdhā ca pañcaite cāṇḍālāḥ parikīrttitāḥ // 43 //

[Slo_44s-ab] pakṣiṇāṃ kākaś cāṇḍālo mṛgacāṇḍālo gardabhaḥ /
[Slo_44s-cd] narāṇāṃ kopī cāṇḍālaḥ sarvacāṇḍālo durjanaḥ // 44 //

[Slo_45s-ab] gavāśanānāṃ sa giraḥ śṛṇoti ahaṃ tu rājan munīnāṃ śṛṇomi /
[Slo_45s-cd] pratyakṣam etad bhavatāpi dṛṣṭaṃ saṃsargajā doṣaguṇā bhavanti // 45 //

[Slo_46s-ab] doṣo 'py asti guṇo 'py asti nirdoṣo naiva jāyate /
[Slo_46s-cd] kardamād iva padmasya nālo doṣo 'sti kaṇṭakaiḥ // 46 //

[Slo_47s-ab] ambhojaṃ kaṇṭakāḍhyaṃ sahimahimagiriś candanaḥ sarpajuṣṭaḥ sūryas tīkṣṇaḥ śaśāṅkaḥ śaśamalinatanuḥ sāgaras tiktatoyaḥ /
[Slo_47s-cd] viṣṇur gopaḥ surendraś capalataragatiḥ śaṅkaro nīlakaṇṭhaḥ ete sarve sadoṣāḥ kimuta bhuvi janā doṣavanto bhavanti // 47 //

[Slo_48s-ab] rājavat pañca varṣeṣu daśa varṣeṣu dāsavat /
[Slo_48s-cd] mitravat ṣoḍaśavarṣa ity etat putraśāsanam // 48 //

[Slo_49s-ab] lālanād bahavo doṣās tāḍanād bahavo guṇāḥ /
[Slo_49s-cd] tasmāt putreṣu śiṣyeṣu tāḍanaṃ na tu lālanam // 49 //

[Slo_50s-ab] kanyādāna ṛṇacchede dharmadāne dhanārjane /
[Slo_50s-cd] śatruvidyāgnirogeṣu kālakṣepaṃ na kārayet // 50 //

[Slo_51s-ab] paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ /
[Slo_51s-cd] ahito dehajo vyādhir hitam āranyaṃ auṣadham // 51 //

[Slo_52s-ab] śarvarīdīpakaś candraḥ prabhāte ravir dīpakaḥ /
[Slo_52s-cd] trailokye dīpako dharmaḥ suputraḥ kuladīpakaḥ // 52 //

[Slo_53s-ab] ekorasasamutpannā ekanakṣatrakānvitāḥ /
[Slo_53s-cd] na bhavanti samācārā yathā badarakaṇṭakāḥ // 53 //

[Slo_54s-ab] bhāryābhujaṅgapāśasya putrasnehānvitasya ca /
[Slo_54s-cd] tṛṣṇāpāvakadagdhasya tyāga eva mahauṣadhiḥ // 54 //

[Slo_55s-ab] vṛddhā dhanavatī strī ca virūpātyantakartṛkā /
[Slo_55s-cd] daridrā rūpasaṃpannā tisraḥ sevyā vicakṣanaiḥ // 55 //

[Slo_56s-ab] dhanahīno 'pi kulajo vedahīno 'pi vā dvijaḥ /
[Slo_56s-cd] bhṛtyahīno nṛpo loke brāhmaṇaiś cāpi pūjyate // 56 //

[Slo_57s-ab] hiṃsā balam anāryāṇāṃ kṣamā guṇavatāṃ balam /
[Slo_57s-cd] rājñāṃ daṇḍavidhir balaṃ śuśrūṣā hi balaṃ strīṇām // 57 //

[Slo_58s-ab] urage 'pi viṣaṃ dante citte mūrkhaviṣaṃ matam /
[Slo_58s-cd] ahite vandanaṃ viṣaṃ nārīṣu kuṭilā gatiḥ // 58 //

[Slo_59s-ab] anabhyāse viṣaṃ śāstram ajīrṇe bhojanaṃ viṣam /
[Slo_59s-cd] daridrasya viṣaṃ goṣṭhī vṛddhasya taruṇī viṣam // 59 //

[Slo_60s-ab] amadanayutā kanyā yuvatī ca rajasvalā /
[Slo_60s-cd] kāntā payodharāṇvitā pramadā ca hatā smaraiḥ // 60 //

[Slo_61s-ab] vidyā sahasraguṇitā pariśaṅkanīyā ārādhito 'pi nṛpatiḥ pariśaṅkanīyaḥ /
[Slo_61s-cd] bhāryāgatiś ca kuṭilā pariśaṅkanīyā aśvo 'pi vegagatitaḥ pariśaṅkanīyaḥ // 61 //

[Slo_62s-ab] na tṛptī rājño dhanasaṃgraheṇa na sāgaratṛptir ato jalena /
[Slo_62s-cd] na paṇḍitatṛptiḥ subhāṣitena na tṛptiś cakṣoḥ priyadarśanena // 62 //

[Slo_63s-ab] śāstran tadāpīva vaśān prakāśāt mūḍhasya santoṣa evaṃ latābhaḥ /
[Slo_63s-cd] sa koṭare kumbha matonyavetti dhījñānadīpaḥ kuta eva dṛṣṭaḥ // 63 //

[Slo_64s-ab] dvijātir abhivyākhātā devatānām anugrahī /
[Slo_64s-cd] prabhuś ca yogayuktaś ca catvāro 'vyabhicāriṇaḥ // 64 //

[Slo_65s-ab] tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ity āhuḥ /
[Slo_65s-cd] dvāpare yajñam ity āhur dānam eva kalau yuge // 65 //

[Slo_66s-ab] pradhānaṃ śakaṭopamaṃ puruṣo vṛṣabhopamaḥ /
[Slo_66s-cd] īśasārathisaṃyuktaṃ jagad bhramitacakravat // 66 //

[Slo_67s-ab] annadānaṃ kaniṣṭhaṃ ca dhanadānaṃ ca madhyamam /
[Slo_67s-cd] uttamaṃ kanyādānaṃ ca vidyādānam anantakam // 67 //

[Slo_68s-ab] ekākṣarapradātāraṃ dātāraṃ nānumanyate /
[Slo_68s-cd] śvānayonau prasūya tu cāṇḍālo hy abhijāyate // 68 //

[Slo_69s-ab] bhrūṇahā puruṣaghnaś ca kanyācoro 'grayājakaḥ /
[Slo_69s-cd] ajñātasāṃvatsarikaḥ pātakāḥ parikīrtitāḥ // 69 //

[Slo_70s-ab] govadho yuvatīvadho bālavṛddhaś ca vadhyate /
[Slo_70s-cd] āgāradāhaś ca tathā upapātakam ucyate // 70 //

[Slo_71s-ab] brahmavadhaḥ surāpānaṃ suvarṇasteyam eva ca /
[Slo_71s-cd] kanyāvighnaṃ guror vadho mahāpātakam ucyate // 71 //

[Slo_72s-ab] svāṃ putrīṃ bhajate yas tu bhajate yas tu mātaram /
[Slo_72s-cd] yaś codgṛhṇāti talliṅgām atipātakam ucyate // 72 //

[Slo_73s-ab] utpalasyāravindasya matsyasya kumudasya ca /
[Slo_73s-cd] ekayoniprasūtānāṃ teṣāṃ gandhaḥ pṛthakpṛthak // 73 //

[Slo_74s-ab] dhanaṃ vibhūṣaṇaṃ loke mukhasya vimalaṃ dhanam /
[Slo_74s-cd] dhanaṃ svargasya sopānaṃ dhanaṃ durgativāraṇam // 74 //

[Slo_75s-ab] dagdhaṃ dagdhaṃ punar api kāñcanaṃ kāntivarṇam ghṛṣṭaṃ ghṛṣṭaṃ punar api punaś candanaṃ cārugandham /
[Slo_75s-cd] chinnaṃ chinnaṃ punar api punaś cekṣudaṇḍaṃ sakhaṇḍam bhāvānte 'pi prakṛtivikṛtir jāyate nottamānām // 75 //

[Slo_76s-ab] sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham /
[Slo_76s-cd] cakravaj jagataḥ sarvaṃ vartate sthāvarajaṅgamam // 76 //

[Slo_77s-ab] atithiś cāpavādī ca dvāv ete mama bandhavaḥ /
[Slo_77s-cd] apavādī haret pāpam atithi svargagāmakaḥ // 77 //

[Slo_78s-ab] lalāṭāj jāyate vipraḥ kṣatriyo bāhujas tathā /
[Slo_78s-cd] ūrubhyāṃ jāyate vaiśyaḥ śūdras tu pādajas tathā // 78 //

[Slo_79s-ab] kaścit praśno vivādārthaṃ kaścid bālasamarthanaḥ /
[Slo_79s-cd] kaścit paraparīkṣārthaṃ kaścit paribhavāya ca // 79 //

[Slo_80s-ab] yathā caturbhiḥ kanakaṃ parīkṣitaṃ nigharṣaṇātāḍanacchedatāpanaiḥ /
[Slo_80s-cd] tathā caturbhiḥ puruṣaḥ parīkṣitaḥ śrutena śīlena guṇena karmaṇā // 80 //

[Slo_81s-ab] ācāraḥ kulam ākhyāti deśam ākhyāti bhāṣitam /
[Slo_81s-cd] hṛdayaṃ cakṣur ākhyāti vapur ākhyāti bhojanam // 81 //

[Slo_82s-ab] ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca /
[Slo_82s-cd] netravaktravikāreṇa jāyate ca parīkṣitaḥ // 82 //

[Slo_83s-ab] āpadgato 'pi doṣajño dharmaśāstraṃ na varjayet /
[Slo_83s-cd] saroruhaṃ yathā bhṛṅgaś chinnapakṣo 'pi jñātibhiḥ // 83 //