Brahmagupta (A.D.628):
Brahmasphutasiddhanta

Input by Takao Hayashi, 18 June 1993.
Based on S. Dvivedin's edition, Benares 1902.
Revised 29 June 1993.

The Brahmasphutasiddhanta consists of 24 chapters, but this digitalized version contains mathematical chapters only, that is,
1. Chpater 12 (ganita),
2. Chapter 18 (kuttaka),
3. Chapter 19 (sanku-chaya-vijnana),
4. Chapter 20 (chandas-citi-uttara), and
5. jna-prakarana (stanzas 17--23) of Chpater 21 (gola).




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Notation (local rules)
[D: x > y] indicates that Dvivedin, the editor, suggests the reading, y, instead of x.
In Chapter 18:
[Cb.n] indicates that the stanza is given the number, n, in Colebrooke's translation.
[Cb.@] indicates that the stanza does not exist in Colebrooke's translation.
Otherwise, the stanza number coincides with Colebrooke's one.
(Colebrooke's translation is available for Chapters 12 and 18 only. In Chapter 12, all the stanza numbers given by Dvivedin coincide with Colebrooke's .)
As Chapter 20, on combinatrics concerning Sanskrit prosody, has not been deciphered yet, the text of that chapter is left exactly as it is in Dvivedin's edition without decomposition of compounds and sandhi.




[atha gaṇita-adhyāyas]

[parikarma-viṃśatis]

BSS_12.1a/ parikarma-%viṃśatim yas saṅkalita-ādyām pṛthak vijānāti/

BSS_12.1c/ %aṣṭau ca vyavahārān chāyā-antān bhavati gaṇakas sas//

BSS_12.2a/ viparīta-cheda-guṇās rāśyos cheda-aṃśakās sama-chedās/

BSS_12.2c/ saṅkalite aṃśās yojyās vyavakalite aṃśa-antaram kāryam//

BSS_12.3a/ rūpāṇi cheda-guṇāni aṃśa-yutāni %dvayos bahūnām vā/

BSS_12.3c/ pratyutpannas bhavati cheda-vadhena uddhṛtas aṃśa-vadhas//

BSS_12.4a/ parivartya bhāga-hāra-cheda-aṃśau cheda-saṃguṇa-chedas/ [D: parivarttya
BSS_12.4c/ aṃśas aṃśa-guṇas bhājyasya bhāga-hāras savarṇitayos//

BSS_12.5a/ saṃvarṇita--aṃśa-vargas cheda-kṛti-vibhājitas bhavati vargas/

BSS_12.5c/ saṃvarṇita-aṃśa-mūlam cheda-padena uddhṛtam mūlam//

BSS_12.6a/ sthāpyas antya-ghanas antya-kṛtis %tri-guṇa-uttara-saṅguṇā ca tad-%prathamāt/

BSS_12.6c/ uttara-kṛtis antya-guṇā %tri-guṇā ca uttara-ghanas ca ghanas//

BSS_12.7a/ chedas ghanāt %dvitīyāt ghana-mūla-kṛtis %tri-saṅguṇā āpta-kṛtis/

BSS_12.7c/ śodhyā %tri-pūrva-guṇitā %prathamāt ghanatas ghanas mūlam//

BSS_12.8a/ sadṛśa-cheda-aṃśa-yutis cheda-vibhaktā phalam %prathama-jātau/

BSS_12.8c/ aṃśais aṃśās guṇitās chedais chedās %dvitīyāyām//

BSS_12.9a/ ūrdhva-aṃśās cheda-guṇās %tṛtīya-jātau %dvayos %prathama-parayos/

BSS_12.9c/ chedais chedās guṇitās sva-aṃśa-yuta-ūnais upari-ga-aṃśās//

BSS_12.10a/ trairāśike pramāṇam phalam iccā ādi-antayos sadṛśa-rāśī/

BSS_12.10c/ icchā phalena guṇitā pramāṇa-bhaktā phalam bhavati//

BSS_12.11a/ vyasta-trairāśika-phalam icchā-bhaktas pramāṇa-phala-ghātas/

BSS_12.11c/ trairāśika-ādiṣu phalam viṣameṣu %ekādaśa-anteṣu//

BSS_12.12a/ phala-saṅkramaṇam ubhaya-tas bahu-rāśi-vadhas alpa-vadha-hṛtas jñeyam/

BSS_12.12c/ sakaleṣu evam bhinneṣu ubhaya-tas cheda-saṅkramaṇam//

BSS_12.13a/ prāk mūlya-vyatyāsas bhāṇḍapratibhāṇḍake anyat ukta-samam/

BSS_12.13c/ parikarmāṇi %aṣṭānām vyavahārāṇām abhihitāni//



[miśraka-vyavahāras]



BSS_12.14a/ kāla-guṇitam pramāṇam phala-bhaktam vi-%eka-guṇa-hatam kālas/

BSS_12.14c/ sva-phala-yuta-#rūpa-bhaktam mūla-phala-aikyam bhavati mūlam//

BSS_12.15a/ kāla-pramāṇa-ghātas para-kāla-hṛtas dvidhā ādya-miśra-vadhāt/

BSS_12.15c/ anya-%ardha-kṛti-yutāt padam anya-%ardha-ūnam pramāṇa-phalam//

BSS_12.16a/ prakṣepa-yoga-hṛtayā labdhyā prakṣepakās guṇās lābhās/

BSS_12.16c/ ūna-adhika-uttarās tad-yuta-ūnayā sva-phalam ūna-yutam//



[śreḍhī-vyavahāras]



BSS_12.17a/ padam %eka-hīnam uttara-guṇitam saṃyuktam ādinā antya-dhanam/

BSS_12.17c/ ādi-yuta-antya-dhana-%ardham madhya-dhanam pada-guṇam gaṇitam//

BSS_12.18a/ uttara-hīna-%dvi-guṇa-ādi-śeṣa-vargam dhana-uttara-%aṣṭa-vadhe/

BSS_12.18c/ prakṣipya padam śeṣa-ūnam %dvi-guṇa-uttara-hṛtam gacchas//

BSS_12.19a/ %eka-uttaram %eka-ādyam yadi iṣṭa-gacchasya bhavati saṅkalitam/

BSS_12.19c/ tat %dvi-yuta-gaccha-guṇitam %tri-hṛtam saṅkalita-saṅkalitam//

BSS_12.20a/ %dvi-guṇa-pada-sa-%eka-guṇitam tat %tri-hṛtam bhavati varga-saṅkalitam/

BSS_12.20c/ ghana-saṅkalitam tad-kṛtis eṣām sama-golakais citayas//



[kṣetra-vyavahāras]



BSS_12.21a/ sthūla-phalam %tri-%catur-bhuja-bāhu-pratibāhu-yoga-#dala-ghātas/

BSS_12.21c/ bhuja-yoga-%ardha-%catuṣṭaya-bhuja-ūna-ghātāt padam sūkṣmam//

BSS_12.22a/ bhuja-kṛti-antara-bhū-hṛta-hīna-yutā bhūs %dvi-bhājitā āvādhe/ [D: -kṛtyantyantara-<-kṛti-antara-]

BSS_12.22c/ sva-āvādhā-varga-ūnāt bhuja-vargāt mūlam avalambas//

BSS_12.23a/ aviṣama-%catur-asra-bhuja--pratibhuja-vadhayos yutes padam karṇas/

BSS_12.23c/ karṇa-kṛtis bhū-mukha-yuti-#dala-varga-ūnā padam lambas//

BSS_12.24a/ karṇa-kṛtes koṭi-kṛtim viśodhya mūlam bhujas bhujasya kṛtim/

BSS_12.24c/ prohya padam koṭis koṭi-bāhu-kṛti-yuti-padam karṇas// [D: vāhu < bāhu]

BSS_12.25a/ karṇa-yutau ūrdhva-adhara-khaṇḍe karṇa-avalamba-yoge vā/

BSS_12.25c/ sva-āvādhe sva-yuti-hṛte dvidhā pṛthak karṇa-lamba-guṇe//

BSS_12.26a/ aviṣama-pārśva-bhuja-guṇas karṇas %dvi-guṇa-avalambaka-vibhaktas/

BSS_12.26c/ hṛdayam viṣamasya bhuja-pratibhuja-kṛti-yoga-mūla-%ardham//

BSS_12.27a/ %tri-bhujasya vadhas bhujayos %dvi-guṇita-lamba-uddhṛtas hṛdaya-rajjus/

BSS_12.27c/ sā %dvi-guṇā %tri-%catur-bhuja-koṇa-spṛk vṛtta-viṣkambhas//

BSS_12.28a/ karṇa-āśrita-bhuja-ghāta-aikyam ubhayathā anyonya-bhājitam guṇayet/

BSS_12.28c/ yogena bhuja-pratibhuja-vadhayos karṇau pade viṣame//

BSS_12.29a/ viṣama-%catur-asra-madhye viṣama-%tri-bhuja-%dvayam prakalpya pṛthak/

BSS_12.29c/ karṇa-%dvayena pūrva-vat āvādhe lambakau ca pṛthak//

BSS_12.30a/ viṣama-bhuja-antar-%tri-bhuje prakalpya karṇau bhujau tad-āvādhe/

BSS_12.30c/ pṛthak ūrdhva-adhara-khaṇḍe karṇa-yutau karṇayos adhare//

BSS_12.31a/ %tri-bhje bhujau tu bhūmis tad-lambas lambaka-adharam khaṇḍam/

BSS_12.31c/ ūrdhvam avalamba-khaṇḍam lambaka-yoga-%ardham adhara-ūnam//

BSS_12.32a/ karṇa-avalambaka-yutau khaṇḍe karṇa-avalambakayos adhare/

BSS_12.32c/ anupātena tad-ūne ūrdhve sūcyām sa-pāṭāyām//

BSS_12.33a/ kṛti-yutis asadṛśa-rāśyos bāhus ghātas %dvi-saṅguṇas lambas/

BSS_12.33c/ kṛti-antaram asadṛśayos %dvi-guṇam %dvi-sama-%tri-bhuja-bhūmis//

BSS_12.34a/ iṣṭa-%dvayena bhaktas dvidhā iṣṭa-vargas phala-iṣṭa-yoga-%ardhe/

BSS_12.34c/ viṣama-%tri-bhujasya bhujau iṣṭa-ūna-phala-%ardha-yogas bhūs//

BSS_12.35a/ iṣṭasya bhujasya kṛtis bhaktā ūnā iṣṭena tad-#dalam koṭis/

BSS_12.35c/ āyata-%catur-asrasya kṣetrasya iṣṭa-adhikā karṇas//

BSS_12.36a/ āyata-karṇas bāhū bhuja-kṛtis iṣṭena bhājitā iṣṭa-ūnā/

BSS_12.36c/ %dvi-hṛtā koṭi-adhikā bhūs mukham ūnā %dvi-sama-%catur-asre//

BSS_12.37a/ karṇa-kṛtis %tri-sama-hbujās %trayas %caturthas viśodhya koṭi-kṛtim/

BSS_12.37c/ bāhu-kṛtes %tri-guṇāyās yadi adhikas bhūs mukham hīnas//

BSS_12.38a/ jātya-%dvaya-koṭi-bhujās para-karṇa-guṇās bhujās %catur-viṣame/

BSS_12.38c/ adhikas bhūs mukha-hīnas bāhu-%dvitayam bhujau anyau//

BSS_12.39a/ iṣṭa-guṇa-kāra-guṇitas giri-ucchrāyas pura-antaram anaṣṭam/

BSS_12.39c/ %dvi-yuta-guṇa-kāra-bhājitam utpātas anyasya sama-gatyos//

BSS_12.40a/ vyāsa-vyāsa-%ardha-kṛtī paridhi-phale vyāvahārike %tri-guṇe/

BSS_12.40c/ tad-vargābhyām %daśabhis saṅguṇitābhyām pade sūkṣme//

BSS_12.41a/ vṛtte śara-ūna-guṇitāt vyāsāt %catur-āhatāt padam jīvā/

BSS_12.41c/ jyā-vargas %catur-āhata-śara-bhaktas śara-yutas vyāsas//

BSS_12.42a/ jyā-vyāsa-kṛti-viśeṣāt mūla-vyāsa-antara-%ardham iṣus alpas/

BSS_12.42c/ vyāsau grāsa-ūna-guṇau grāsa-ūna-aikya-uddhṛtau bāṇau//

BSS_12.43a/ iṣṭa-śara-%dvaya-bhakte jyā-%ardha-kṛtī śara-yute phale vyāsau/

BSS_12.43c/ śarayos phalayos aikyam grāsas grāsa-ūnam aikyam tat//



[khāta-vyavahāras]



BSS_12.44a/ kṣetra-phalam vedha-guṇam sama-khāta-phalam hṛtam %tribhis sūcyās/
BSS_12.44c/ mukha-tala-tulya-bhuja-aikyāni %eka-agra-hṛtāni sama-rajjus//

BSS_12.45a/ mukha-tala-yuti-#dala-gaṇitam vedha-guṇam vyāvahārikam gaṇitam/

BSS_12.45c/ mukha-tala-gaṇita-aikya-%ardham vedha-guṇam syāt gaṇitam autram//

BSS_12.46a/ autra-gaṇitāt viśodhya vyavahāra-phalam bhajet %tribhis śeṣam/

BSS_12.46c/ labdham vyavahāra-phale prakṣipya bhavati phalam sūkṣmam//



[citi-vyavahāras]



BSS_12.47a/ ākṛti-phalam auccya-āhatam agra-tala-aikya-%ardham auccya-dairghya-guṇam/

BSS_12.47c/ ghana-gaṇitam iṣṭakā-ghana-phalena hṛtam iṣṭakā-gaṇitam//



[krākacika-vyavahāras]



BSS_12.48a/ vistāra-āyāma-aṅgula-ghātas mārga-āhatas %dvi-#veda-hṛtas/

BSS_12.48c/ kiṣku-aṅgulāni labdham tat %ṣaṇṇavatis bhavati karma//

BSS_12.49a/ śākā-ādiṣu śālmalyām %śata-%dvayam bījake %śatam %viṃśam/

BSS_12.49c/ śāla-sarala-ādiṣu %śatam atha avi-dāruṣu %catuḥṣaṣṭis/



[rāśi-vyavahāras]



BSS_12.50a/ %navamas śūkiṣu %daśamas sthūleṣu %ekādaśas bhavati aṇuṣu/

BSS_12.50c/ paridhes vedhas paridhes %ṣaṣ-aṃśa-varga-āhatas gaṇitam//

BSS_12.51a/ %dvi-%catur-sa-%tri-aṃśa-guṇas bhitti-antar-vāhya-koṇa-gas paridhis/

BSS_12.51c/ prāk-vat kṛtvā gaṇitam tad-gaṇitam sva-guṇa-kāra-hṛtam//



[chāyā-vyavahāras]



BSS_12.52a/ chāyā-nara-sa-%eka-hṛtam dyu-#dalam prāk-aparayos dyu-gata-śeṣam/

BSS_12.52c/ dina-gata-śeṣa-aṃśa-hṛtam dyu-#dalam chāyā-nara-vi-%ekam//

BSS_12.53a/ dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam/

BSS_12.53c/ dīpa-śikha-auccyāt śaṅkum viśodhya śeṣa-uddhṛtam chāyā//

BSS_12.54a/ chāyā-agra-antara-guṇitā chāyā chāyā-antareṇa bhaktā bhūs/

BSS_12.54c/ bhūs śaṅku-guṇā chāyā-vibhājitā dīpa-śikhayā auccyam//



[pratyutpanna-ādayas]



BSS_12.55a/ guṇa-kāra-khaṇḍa-tulyas guṇyas go-mūtrikā-kṛtas guṇitas/

BSS_12.55c/ sahitas pratyutpannas guṇa-kāraka-bheda-tulyas vā//

BSS_12.56a/ guṇyas rāśis guṇa-kāra-rāśinā iṣṭa-adhika-ūnakena guṇas/

BSS_12.56c/ guṇya-iṣṭa-vadha-ūna-yutas guṇake abhyadhika-ūnake kāryas//

BSS_12.57a/ chedena iṣṭa-yuta-ūnena āptam bhājyāt anaṣṭam iṣṭa-guṇam/

BSS_12.57c/ prakṛti-stha-cheda-hṛtam labdhyā yuta-hīnakam anaṣṭam//

BSS_12.58a/ guṇyas cheda-phala-vadhas guṇaka-hṛtas guṇya-bhājitas guṇakas/

BSS_12.58c/ cheda-uddhṛtas phalam guṇya-guṇa-vadhas phala-hṛtas chedas//

BSS_12.59a/ guṇya-guṇa-kārayos cheda-labdhayos yadi %dvayos %dvayos nāśas/

BSS_12.59c/ teṣām dṛśyau vyastau kṛtvā tad-sthānayos ca iṣṭau//

BSS_12.60a/ guṇyam guṇa-kāram vā guṇayet chedena bhāga-hārasya/

BSS_12.60c/ guṇya-guṇa-kāra-rāśyos cheda-guṇas bhāga-hāras ca//
BSS_12.61a/ acchedasya chedam #rūpam kṛtvā anyat ukta-vat sarvam/

BSS_12.61c/ apavartyau cheda-guṇau tulyena iṣṭena guṇyau vā//[D: avaparttyau < apavartyau]

BSS_12.62a/ sva-vikala-%ṣaṣṭi-aṃśa-guṇas sakalas %triṃśa-uddhṛtas vikala-vargas/

BSS_12.62c/ prakṣepyas sakala-kṛtau varga-ghanau %dvi-%tri-tulya-vadhau//

BSS_12.63a/ rāśes ūnam %dvi-guṇam bahutara-guṇam ūna-kṛti-yutam vargas/

BSS_12.63c/ rāśes iṣṭa-yuta-ūnāt vadhas kṛtis vā iṣṭa-kṛti-yuktas//

BSS_12.64a/ iṣṭa-alpa-rāśi-vargau yukta-ūnau itara-vikala-vargābhyām/

BSS_12.64c/ %dvi-guṇa-itara-rāśibhyām bhaktau tena adhika-ūnābhyām//

BSS_12.65a/ sthāna-antareṣu labdham yena samam phala-yuta-ūnaka-chedas/

BSS_12.65c/ dalitas kṛti-yoga-antara-padam itaras vā phala-yuta-ūnas//

BSS_12.66a/ dik-mātram etat anyat jyā-utpattau kuṭṭake ca kathayiṣye/

BSS_12.66c/ saṅkalita-ādiṣu āryās %ṣaṭṣaṣṭis %dvādaśas adhyāyas//

BSS_12.66p/ iti śrī-brāhma-sphuṭa-siddhānte %dvādaśas adhyāyas//12//



[atha kuṭṭaka-adhyāyas]



BSS_18.1a/ prāyeṇa yatas praśnās kuṭṭākārāt ṛte na śakyante/

BSS_18.1c/ jñātum vakṣyāmi tatas kuṭṭākāram saha praśnais//

BSS_18.2a/ kuṭṭaka-#kha-ṛṇa-dhana-avyakta-madhya-haraṇa-%eka-varṇa-bhāvitakais/

BSS_18.2c/ ācāryas tantra-vidām jñātais varga-prakṛtyā ca//



[kuṭṭakam]



BSS_18.3a/ adhika-agra-bhāga-hārāt ūna-agra-cheda-bhājitāt śeṣam/

BSS_18.3c/ yat tat paraspara-hṛtam labdham adhas adhas pṛthak sthāpyam//

BSS_18.4a/ śeṣam tathā iṣṭa-guṇitam yathā agrayos antareṇa saṃyuktam/

BSS_18.4c/ śudhyati guṇakas sthāpyas labdham ca antyāt upāntya-guṇas//

BSS_18.5a/ sva-ūrdhvas antya-yutas agra-antas hīna-agra-cheda-bhājitas śeṣam/

BSS_18.5c/ adhika-agra-cheda-hatam adhika-agra-yutam bhavati agram//

BSS_18.6a/ cheda-vadhasya %dvi-yugam cheda-vadhas yuga-gatam %dvayos agram/

BSS_18.6c/ kuṭṭākāreṇa evam %tri-ādi-graha-yuga-gata-ānayanam//

BSS_18.7a/ bha-gaṇa-ādi-śeṣam agram cheda-hṛtam #kham ca dina-ja-śeṣa-hṛtam/

BSS_18.7c/ anayos agram bha-gaṇa-ādi-dina-ja-śeṣa-uddhṛtam dyu-gaṇas// [Cb.8]

BSS_18.8a/ dina-ja-bha-gaṇa-ādi-śeṣam yena guṇam maṇḍala-ādi śeṣakayos/

BSS_18.8c/ sa-dṛśa-cheda-uddhṛtayos tad-ghātam ahar-gaṇa-ādyam atas// [Cb.10]

BSS_18.9a/ hṛtayos parasparam yat cheṣam guṇa-kāra-bhāga-hārakayos/

BSS_18.9c/ tena hṛtau nis-chedau tau eva parasparam hṛtayos// [Cb.11]

BSS_18.10a/ labdham adhas adhas sthāpyam tathā iṣṭa-guṇa-kāra-saṅguṇam śeṣam/

BSS_18.10c/ śudhyati yathā %eka-hīnam guṇakas sthāpyas phalam ca antyāt// [Cb.12]

BSS_18.11a/ agra-antam upāntyena sva-ūrdhvas guṇitas antya-saṃyutas bhaktam/

BSS_18.11c/ nis-śeṣa-bhāga-hāreṇa evam sthira-kuṭṭakas śeṣam// [Cb.13]

BSS_18.12a/ iṣṭa-bha-gaṇa-ādi-śeṣāt sva-kuṭṭaka-guṇāt sva-bhāga-hāra-guṇāt/

BSS_18.12c/ śeṣam dyu-gaṇas gata-nis-apavarta-guṇa-bhāga-hāra-yutas// [Cb.15; ḍ: -apavartta- < -apavarta-]

BSS_18.13a/ evam sameṣu viṣameṣu ṛṇam dhanam dhanam ṛṇam yat uktam tat/

BSS_18.13c/ ṛṇa-dhanayos vyastatvam guṇya-prakṣepayos kāryam// [Cb.16]

BSS_18.14a/ guṇakas chedas chedas guṇakas dhanam ṛṇam ṛṇam dhanam kāryam/

BSS_18.14c/ vargam padam padam kṛtis antyāt viparītam ādyam tat// [Cb.17]

BSS_18.15a/ yas jānāti yuga-ādi graha-yuga-yātais pṛthak pṛthak kathitais/

BSS_18.15c/ %dvi-%tri-%catur-prabhṛtīnām kuṭṭākāram sas jānāti// [Cb.7]

BSS_18.16a/ bha-gaṇa-ādyam iṣṭa-śeṣam kadā indu-divase raves guru-dine vā/

BSS_18.16c/ jña-dine rāśīn kathayati kuṭṭākāram sas jānāti// [Cb.19]

BSS_18.17a/ jña-dine yat aṃśa-śeṣam vikalā-śeṣam kadā tat indu-dine/

BSS_18.17c/ bhānos atha vā śaśinas yas kathayati kuṭṭaka-jñas sas// [Cb.20]

BSS_18.18a/ tithi-māna-dineṣu iṣṭās ye arka-ādyās te punar kadā teṣu/

BSS_18.18c/ iṣṭa-graha-vāreṣu yas kathayati kuṭṭaka-jñas sas// [Cb.21]

BSS_18.19a/ iṣṭa-bha-gaṇa-ādi-śeṣāt dyu-gaṇas tat kuṭṭakena saṃyuktas/

BSS_18.19c/ tad-cheda-dinais tāvat dina-vāras yāvat iṣṭas syāt// [Cb.22]

BSS_18.20a/ yas rāśi-ādīn dṛṣṭvā madhyasya iṣṭasya katahyati dyu-gaṇam/

BSS_18.20c/ %dvi-ādi-graha-saṃyogāt graha-antarāt vā sas kuṭṭa-jñas// [Cb.23]

BSS_18.21a/ nis-cheda-bhāga-hārāt rāśi-ādi-kalā-ādinā hatāt bhaktāt/

BSS_18.21c/ bha-gaṇa-kalābhis labdham maṇḍala-śeṣam dina-gaṇas asmāt// [Cb.24]

BSS_18.22a/ evam rāśi-aṃśa-kalā-vikalā-śeṣāt ahar-gaṇas prāk-vat/

BSS_18.22c/ naṣṭa-stheṣu iṣṭān tān kṛtvā bhaktvā ukta-vat śeṣam// [Cb.25]

BSS_18.23a/ rāśi-aṃśa-kalā-vikalā-śeṣāt kathitāt abhīṣṭatas naṣṭān/

BSS_18.23c/ yas sādhayati uparitanān sa-madhyamān kuṭṭaka-jñas sas// [Cb.26]

BSS_18.24a/ yena guṇas śeṣa-yutas chedas śudhyati hṛtas sva-guṇakena/

BSS_18.24c/ tad-bhuktam śeṣam phalam evam śeṣāt graha-dyu-gaṇau// [Cb.27]

BSS_18.25a/ jānāti yas yuga-gatam kathitāt adhimāsa-śeṣakāt iṣṭāt/

BSS_18.25c/ avama-avaśeṣatas vā tad-yogāt vā sas kuṭṭa-jñas// [Cb.28]
BSS_18.26a/ iṣṭeṣu māna-divaseṣu adhimāsa-nyūna-rātra-śeṣe vā/

BSS_18.26c/ bhūyas te yas kathayati pṛthak pṛthak vā sas kuṭṭa-jñas// [Cb.@]

BSS_18.27a/ aṃśaka-śeṣāt %tri-ūnāt %sapta-hṛtāt mūlam ūnam %aṣṭābhis/

BSS_18.27c/ %navabhis guṇam sa-#rūpam kadā %śatam budha-dine savitus// [Cb.18]

BSS_18.28a/ %tri-ūna-adhimāsa-śeṣāt mūlam %dvi-adhikam vibhājitam %ṣaḍbhis/

BSS_18.28c/ %dvi-ūnam vargitam adhikam %navabhis %navatis kadā bhavati// [Cb.29]

BSS_18.29a/ avama-avaśeṣa-vargas vi-%ekas %viṃśati-vibhājitas %dvi-adhikas/

BSS_18.29c/ %aṣṭa-guṇas %daśa-bhaktas %dvi-yutas %aṣṭādaśa kadā bhavati// [Cb.30]



[dhana-ṛṇa-śūnyam]



BSS_18.30a/ dhanayos dhanam ṛṇam ṛṇayos dhana-ṛṇayos antaram sama-aikyam #kham/

BSS_18.30c/ ṛṇam aikyam ca dhanam ṛṇa-dhana-#śūnyayos #śūnyayos #śūnyam// [Cb.31]

BSS_18.31a/ ūnam adhikāt viśodhyam dhanam dhanāt ṛṇam ṛṇāt adhikam ūnāt/

BSS_18.31c/ vyastam tad-antaram syāt ṛṇam dhanam dhanam ṛṇam bhavati// [Cb.32]

BSS_18.32a/ #śūnya-vihīnam ṛṇam ṛṇam dhanam dhanam bhavati #śūnyam #ākāśam/

BSS_18.32c/ śodhyam yadā dhanam ṛṇāt ṛṇam dhanāt vā tadā kṣepyam// [Cb.33]

BSS_18.33a/ ṛṇam ṛṇa-dhanayos ghātas dhanam ṛṇayos dhana-vadhas dhanam bhavati/

BSS_18.33c/ #śūnya-ṛṇayos #kha-dhanayos #kha-#śūnyayos vā vadhas #śūnyam// [Cb.34]

BSS_18.34a/ dhana-bhaktam dhanam ṛṇa-hṛtam ṛṇam dhanam bhavati #kham #kha-bhaktam #kham/

BSS_18.34c/ bhaktam ṛṇena dhanam ṛṇam dhanena hṛtam ṛṇam ṛṇam bhavati// [Cb.34]

BSS_18.35a/ #kha-uddhṛtam ṛṇam dhanam vā tad-chedam #kham ṛṇa-dhana-vibhaktam vā/

BSS_18.35c/ ṛṇa-dhanayos vargas svam #kham #khasya padam kṛtis yat tat// [Cb.36]



[saṅkramaṇam]



BSS_18.36a/ yogas antara-yuta-hīnas %dvi-hṛtas saṅkramaṇam antara-vibhaktam vā/

BSS_18.36c/ varga-antaram antara-yuta-hīnam %dvi-hṛtam viṣama-karma// [Cb.37]



[karaṇī]



BSS_18.37a/ karaṇī lambas tad-kṛtis iṣṭa-hṛtā iṣṭa-ūna-saṃyutā alpā bhūs/

BSS_18.37c/ adhikas %dvi-hṛtas bāhus saṃkṣepyas yad-vadhas vargas// [Cb.38; ḍ: saṃkṣeppas]

BSS_18.38a/ iṣṭa-uddhṛta-karaṇī-pada-yuti-kṛtis iṣṭa-guṇitā antara-kṛtis vā/

BSS_18.38c/ guṇyas tiryak adhas adhas guṇaka-samas tad-guṇas sahitas// [Cb.39]

BSS_18.39a/ sva-iṣṭa-ṛṇa-cheda-guṇau bhājya-chedau pṛthak yujau asakṛt/

BSS_18.39c/ cheda-%eka-gata-hṛtas vā bhājyas vargas sama-%dvi-vadhas// [Cb.40]

BSS_18.40a/ iṣṭa-karaṇī-ūnāyās rūpa-kṛtes pada-yuta-ūna-rūpa-%ardhe/

BSS_18.40c/ %prathamam rūpāṇi anyat tatas dvitīyam karaṇī asakṛt// [Cb.41]

BSS_18.41a/ avyakta-varga-ghana-varga-varga-%pañca-gata-%ṣaṣ-gata-ādīnām/

BSS_18.41c/ tulyānām saṅkalita-vyavakalite pṛthak atulyānām// [Cb.42]

BSS_18.42a/ sadṛśa-%dvi-vadhas vargas %tri-ādi-vadhas tad-gatas anya-jāti-vadhas/

BSS_18.42c/ anyonya-varṇa-ghātas bhāvitakas pūrva-vat śeṣam// [Cb.43]



[eka-varṇa-samī-karaṇam]



BSS_18.43a/ avyakta-antara-bhaktam vyastam rūpa-antaram same avyaktas/

BSS_18.43c/ varga-avyaktās śodhyās yasmāt rūpāṇi tad-adhastāt// [Cb.44]

BSS_18.44a/ varga-%catur-guṇitānām rūpāṇām madhya-varga-sahitānām/

BSS_18.44c/ mūlam nadhyena ūnam varga-%dvi-guṇa-uddhṛtam madhyas// [Cb.48]

BSS_18.45a/ varga-āhata-rūpāṇām avyakta-%ardha-kṛti-saṃyutānām yat/

BSS_18.45c/ padam avyakta-%ardha-ūnam tat varga-vibhaktam avyaktas// [Cb.50]

BSS_18.46a/ sa-%ekāt aṃśaka-śeṣāt %dvādaśa-bhāgas %catur-guṇas %aṣṭa-yutas/

BSS_18.46c/ sa-%eka-aṃśa-śeṣa-tulyas yadā tadā ahar-gaṇam kathaya// [Cb.45]

BSS_18.47a/ %dvi-ūnam adhika-māsa-śeṣam %tri-hṛtam %sapta-adhikam %dvi-saṅguṇitam/

BSS_18.47c/ adhimāsa-śeṣa-tulyam yadā tadā yuga-gatam kathaya// [Cb.46]

BSS_18.48a/ vi-%ekam avama-avaśeṣam %ṣaṣ-uddhṛtam %tri-yutam avama-śeṣasya/

BSS_18.48c/ %pañca-vibhaktasya samam yadā tadā yuga-gatam kathaya// [Cb.47]

BSS_18.49a/ maṇḍala-śeṣāt %dvi-ūnāt mūlam vi-%ekam %daśa-āhatam %dvi-yutam/

BSS_18.49c/ maṇḍala-śeṣam vi-%ekam bhānos jña-dine kadā bhavati//

BSS_18.50a/ adhimāsa-śeṣa-#pādāt %tri-ūnāt vargas adhimāsa-śeṣa-samas/

BSS_18.50c/ avama-avaśeṣatas vā avama-śeṣa-samas kadā bhavati// [Cb.51]



[aneka-varṇa-samī-karaṇam]



BSS_18.51a/ ādyāt varṇāt anyān varṇān prohya ādya-mānam āḍya-hṛtam/

BSS_18.51c/ sadṛśa-chedau asakṛt %dvau vyastau kuṭṭakas bahuṣu// [Cb.52]

BSS_18.52a/ gata-bhagaṇa-yutāt dyu-gaṇāt tad-śeṣa-yutāt tad-aikya-saṃyuktāt/

BSS_18.52c/ tad-yogāt dyu-gaṇam vā yas kathayati kuṭṭaka-jñas sas// [Cb.53]

BSS_18.53a/ gata-bhagaṇa-ūnāt dyu-gaṇāt tad-śeṣa-ūnāt tad-aikya-hīnāt vā/

BSS_18.53c/ tad-vivarāt dyu-gaṇam vā yas kathayati kuṭṭaka-jñas sas// [Cb.54]

BSS_18.54a/ rāśi-ādyais tad-śeṣais ca evam bhukta-adhimāsa-dina-hīnais/

BSS_18.54c/ tad-śeṣais ca yuga-gatam yas kathayati kuṭṭaka-jñas sas// [Cb.55]

BSS_18.55a/ aṃśaka-śeṣeṇa yutāt liptā-śeṣāt tad-antarāt atha vā/

BSS_18.55c/ bhānos jña-dine dyu-gaṇam yas kathayati kuṭṭaka-jñas sas// [Cb.56]

BSS_18.56a/ aṃśaka-śeṣam %tri-yutam liptā-śeṣam kadā raves jña-dine/

BSS_18.56c/ %ṣaṭ %sapta %aṣṭau %nava vā kurvan ā vatsarāt gaṇakas// [Cb.57]

BSS_18.57a/ aṃśa-samam aṃśa-śeṣam kalā-samam vā kalā-śeṣam/

BSS_18.57c/ divasa-karasya iṣṭa-dine kurvan ā vatsarāt gaṇakas// [Cb.58]

BSS_18.58a/ avama-avaśeṣam avamais adhimāsaka-śeṣam adhimāsais/

BSS_18.58c/ iṣṭa-yuta-ūnam tulyam kurvan ā vatsarāt gaṇakas// [Cb.59]

BSS_18.59a/ nis-cheda-bhāga-hāras bhānos %saptati-guṇas aṃśa-śeṣa-ūnas/

BSS_18.59c/ śudhyati %ayuta-vibhaktas kurvan ā vatsarāt gaṇakas// [Cb.60]



[bhāvitakam]



BSS_18.60a/ bhāvitaka-rūpa-guṇanā sa-avyakta-vadhā iṣṭa-bhājitā iṣṭa-āptyos/

BSS_18.60c/ alpe adhikas adhike alpas kṣepyas bhāvita-hṛtau vyastam// [Cb.61]

BSS_18.61a/ bhānos rāśi-aṃśa-vadhāt %tri-%catur-guṇitān viśodhya rāśi-aṃśān/

BSS_18.61c/ %navatim dṛṣṭvā sūryam kurvan ā vatsarāt gaṇakas// [Cb.62]

BSS_18.62a/ bhāvitake yad-ghātas vinaṣṭa-varṇena tad-pramāṇāni/

BSS_18.62c/ kṛtvā iṣṭāni tad-āhata-varṇa-aikyam bhavati rūpāṇi// [Cb.66]

BSS_18.63a/ varṇa-pramāṇa-bhāvita-ghātas bhavati iṣṭa-varṇa-saṅkhyā evam/

BSS_18.63c/ sidhyati vinā api bhāvita-sama-karaṇāt kim kṛtam tat atas// [Cb.64]



[varga-prakṛtis]



BSS_18.64a/ mūlam dvidhā iṣṭa-vargāt guṇaka-guṇāt iṣṭa-yuta-vihīnāt ca/

BSS_18.64c/ ādya-vadhas guṇaka-guṇas saha antya-ghātena kṛtam antyam// [Cb.65]

BSS_18.65a/ vajra-vadha-aikyam %prathamam prakṣepas kṣepa-vadha-tulyas/

BSS_18.65c/ prakṣepa-śodhaka-hṛte mūle prakṣepake #rūpe// [Cb.66]

BSS_18.66a/ #rūpa-prakṣepa-pade pṛthak iṣṭa-kṣepya-śodhya-mūlābhyām/

BSS_18.66c/ kṛtvā antya-ādya-pade ye prakṣepe śodhane vā iṣṭe// [Cb.68]

BSS_18.67a/ %catur-adhike antya-pada-kṛtis %tri-ūnā dalitā antya-pada-guṇā antya-padam/

BSS_18.67c/ antya-pada-kṛtis vi-%ekā %dvi-hṛtā ādya-pada-āhatā ādya-padam// [Cb.69]

BSS_18.68a/ %catur-ūne antya-pada-kṛtī %tri-%eka-yute vadha-#dalam pṛthak vi-%ekam/

BSS_18.68c/ vi-%eka-āḍya-āhatam antyam pada-vadha-guṇam ādyam āntya-padam// [Cb.71]

BSS_18.69a/ varge guṇake kṣepas kena cit uddhṛta-yuta-ūnitas dalitas/

BSS_18.69c/ %prathamas antya-mūlam anyas guṇa-kāra-pada-uddhṛtas %prathamas// [Cb.73]

BSS_18.70a/ varga-chinne guṇake %prathamam tad-mūla-bhājitam bhavati/

BSS_18.70c/ varga-chinne kṣepe tad-pada-guṇite tadā mūle// [Cb.75]

BSS_18.71a/ guṇaka-yutis %aṣṭa-guṇitā guṇaka-antara-varga-bhājitā rāśis/

BSS_18.71c/ guṇakau %tri-guṇau vyasta-adhikau hṛtau antareṇa pade// [Cb.78]

BSS_18.72a/ vargas anya-kṛti-yuta-ūnas tad-saṃyoga-antara-%ardha-kṛti-bhaktas/

BSS_18.72c/ tad-guṇitau yuti-viyutau vargau ghāte ca #rūpa-yute// [Cb.72]
BSS_18.73a/ yais ūnas yais ca yutas rūpais vargas tad-aikyam iṣṭa-hṛtam/

BSS_18.73c/ iṣṭa-ūnam tad-#dala-kṛtis ūnā abhyadhikā bhavati rāśis// [Cb.84]
BSS_18.74a/ yābhyām kṛtis adhika-ūnas tad-antaram hṛta-yuta-ūnam iṣṭena/

BSS_18.74c/ tad-#dala-kṛtis adhika-ūnā adhikayos adhika-ūnayos rāśis// [Cb.82]



[udāharaṇāni]



BSS_18.75a/ rāśi-kalā-śeṣa-kṛtim %dvinavati-guṇitām %tryaśīti-guṇitām vā/

BSS_18.75c/ sa-%ekā jña-dine vargam kurvan ā vatsarāt gaṇakas// [Cb.67]

BSS_18.76a/ sūrya-viliptā-śeṣam %pañcabhis ūna-āhatam tathā %daśabhis/

BSS_18.76c/ varge bṛhaspati-dine kurvan ā vatsarāt gaṇakas// [Cb.86]

BSS_18.77a/ bha-gaṇa-ādi-śeṣa-vargam %tribhis guṇam saṃyutam %śatais %navabhis/

BSS_18.77c/ kṛtim %aṣṭa-%śata-ūnam vā kurvan ā vatsarāt gaṇakas// [Cb.70]

BSS_18.78a/ bha-gaṇa-ādi-śeṣa-vargam %catur-guṇam %pañcaṣaṣṭi-saṃyuktam/

BSS_18.78c/ %ṣaṣṭi-ūnam vā vargam kurvan ā vatsarāt gaṇakas// [Cb.74]

BSS_18.79a/ iṣṭa-bhagaṇa-ādi-śeṣam %dvinavati-ūnam %tryaśīti-saṃguṇitam/

BSS_18.79c/ #rūpeṇa yutam vargam kurvan ā vatsarāt gaṇakas// [Cb.87]

BSS_18.80a/ adhimāsa-śeṣa-vargam %trayodaśa-guṇam %tribhis %śatais yuktam/

BSS_18.80c/ %tri-ghana-ūnam vā vargam kurvan ā vatsarāt gaṇakas// [Cb.72]

BSS_18.81a/ indu-viliptā-śeṣam %saptadaśa-guṇam %trayodaśa-guṇam ca api/

BSS_18.81c/ pṛthak %eka-yutam vargam kurvan ā vatsarāt gaṇakas// [Cb.79]

BSS_18.82a/ avama-avaśeṣa-vargam %dvādaśa-guṇitam %śatena saṃyuktam/

BSS_18.82c/ %tribhis ūnam vā vargam kurvan ā vatsarāt gaṇakas// [Cb.76]

BSS_18.83a/ jña-dine arka-kalā-śeṣam guru-dina-vikalā-avaśeṣa-yukta-ūnam/

BSS_18.83c/ vargam vadham ca sa-%ekam kurvan ā vatsarāt gaṇakas// [Cb.81]

BSS_18.84a/ vikalā-śeṣam sahitam %trinavatyā %saptaṣaṣṭi-hīnam ca/

BSS_18.84c/ bhānos jña-dine vargam kurvan ā vatsarāt gaṇakas// [Cb.85]

BSS_18.85a/ jña-dine arka-kalā-śeṣam %dvādaśabhis saṃyutam %triṣaṣṭyā ca/

BSS_18.85c/ %ṣaṣṭyā %aṣṭabhis ca ūnam kurvan ā vatsarāt gaṇakas// [Cb.83]

BSS_18.86a/ indu-viliptā-śeṣāt ravi-liptā-śeṣam aṃśa-śeṣam vā/

BSS_18.86c/ atha vā madhyamam iṣṭam kurvan ā vatsarāt gaṇakas// [Cb.88]

BSS_18.87a/ jīva-viliptā-śeṣāt ku-jam indum bhauma-liptikā-śeṣāt/

BSS_18.87c/ ravim indu-bhāga-śeṣāt kurvan ā vatsarāt gaṇakas// [Cb.89]

BSS_18.88a/ iṣṭa-graha-iṣṭa-śeṣāt dyu-gaṇas gata-nis-apavarta-saṃguṇitais/ [D: -apavartta- < -apavarta-]

BSS_18.88c/ cheda-dinais adhikas asmāt anya-graha-śeṣam iṣṭas vā// [Cb.90]

BSS_18.89a/ nis-cheda-bhāga-hārau grahayos viparītau grahayos dyu-gaṇāt/

BSS_18.89c/ yasmāt tad-nis-chedena uddhṛtayos labdha-saṃguṇitau// [D: uddhatayos < uddhṛtayos, Cb.89]

BSS_18.90a/ nis-cheda-bhāga-hārau viparītau tad-yutāt punar tasmāt/

BSS_18.90c/ śeṣe dyu-gaṇāt evam %tri-ādīnām prāk-vat iṣṭa-dine// [Cb.91]

BSS_18.91a/ dyu-gaṇam avama-avaśeṣāt ravi-candrau madhyamau sphuṭau atha vā/

BSS_18.91c/ evam tithim graham vā kurvan ā vatsarāt gaṇakas// [Cb.92]

BSS_18.92a/ %eka-dinam avama-śeṣam yad-guṇam %eka-ravi-candra-bha-gaṇa-ūnam/

BSS_18.92c/ śudhyati bhū-dina-bhaktam vi-%ekam cāndrais tad-uktis iyam// [Cb.93]

BSS_18.93a/ #iṣu-#śara-#kṛta-%aṣṭa-3digbhis 108455 saṅguṇitāt avama-śeṣakāt bhaktāt/

BSS_18.93c/ #rūpa-%aṣṭa-#veda-#rasa-#śūnya-#śara-#guṇais 3506481 dina-gaṇas śeṣam// [Cb.94]

BSS_18.94a/ #jina-#rasa-#go-#abdhi-#rada-3249624-guṇāt #śaśi-#vasu-#kṛta-#rasa-#kha-#bhūta-#rāma-3506481-hṛtāt/

BSS_18.94c/ iṣṭa-avama-śeṣāt yat śeṣam ravi-bha-gaṇa-śeṣam tat// [Cb.95]

BSS_18.95a/ #go-#aga-#indu-#kha-#īśa-110179-guṇitāt bhaktāt #nakha-#pakṣa-#yama-#rasa-#iṣu-#guṇais 3562220/

BSS_18.95c/ śeṣam avama-avaśeṣāt tithayas avama-śeṣakāt vikalam// [Cb.96]

BSS_18.96a/ bhāga-kalā-vikalā-aikyam dṛṣṭvā vikalā-antaram ca ke śeṣe/

BSS_18.96c/ aikyam dvidhā antara-adhika-hīnam ca %dvi-bhājitam śeṣe// [Cb.97]

BSS_18.97a/ tad-varga-antaram ādye tad-antaram ca anatara-uddhṛta-yuta-ūnam/

BSS_18.97c/ varga-antaram vibhaktam %dvābhyām śeṣe tatas dyu-gaṇas// [Cb. 98]

BSS_18.98a/ [kṛti-saṃyogāt %dvi-guṇāt yuti-vargam prohya śeṣa-mūlam yat/

BSS_18.98c/ tena yuta-ūnas yogas dalitas śeṣe pṛthak abhīṣṭe// Cb.99]

BSS_18.99a/ śeṣa-vadhāt %dvi-kṛti-guṇāt śeṣa-antara-varga-saṃyutāt mūlam/

BSS_18.99c/ śeṣa-antara-ūna-yuktam dalitam śeṣe pṛthak abhīṣṭe// [Cb.100]

BSS_18.100a/ hṛdi-ghātram amī praśnās praśnān anyān %sahasra-śas kuryāt/ [D: hṛdi-ghātram > hṛd-mātram]

BSS_18.100c/ anyais dattān praśnān uktyā evam sādhayet karaṇais// [Cb.101]

BSS_18.101a/ jana-saṃsadi daiva-vidām tejas nāśayati bhānus iva bhānām/

BSS_18.101c/ kuṭṭākāra-praśnais pathitais api kim punar %śata-śas// [Cb.102, ḍ: śata-śas > sūtrais]

BSS_18.102a/ prati-sūtram amī praśnās pathitās sa-uddeśakeṣu sūtreṣu/

BSS_18.102c/ āryā-%tri-adhika-%śatena ca kuṭṭas ca %aṣṭādaśas adhyāyas// [Cb.103]

BSS_18.102p/ iti śrī-brāhmasphuṭasiddhānte kuṭṭaka-adhyāyas %aṣṭādaśas//



[śaṅku-chāyā-ādi-jñānam]



[praśnās]



BSS_19.1a/ dṛṣṭvā dina-%ardha-ghaṭikā yas arka-jñas akṣa-aṃśakān vijānāti/

BSS_19.1c/ udaya-antara-ghaṭikābhis jñātāt jñeyam sas tantra-jñas//

BSS_19.2a/ asta-antara-ghaṭikābhis yas jñātāt jñeyam ānayati tastmāt/

BSS_19.2c/ madhya-gatim yuga-bha-gaṇān ānayati tatas sas tantra-jñas//

BSS_19.3a/ ānayati yas tamas-ravi-śaśa-aṅka-mānāni dīpaka-śikha-auccyāt/

BSS_19.3c/ śaṅku-tala-antara-bhūmi-jñāne chāyām sas tantra-jñas//

BSS_19.4a/ iṣṭa-gṛha-auccya-jñas yas tad-antara-jñas nirīkṣyate tu jale/

BSS_19.4c/ gṛha-bhitti-agram darśayati darpaṇe vā sas tantra-jñas//

BSS_19.5a/ chāyā-%dvitīya-bhā-agra-antara-vijñānena vetti dīpa-aucyam/

BSS_19.5c/ śaṅku-chāyā-jñas vā bhūmes chāyām sas tantra-jñas// [D: śaṅka- < śaṅku-]

BSS_19.6a/ dṛṣṭvā gṛha-tala-antara-jālabhos dṛṣṭvā agram gṛhasya bhūmi-jñas/ [D: dṛṣṭvā gṛha-tala-antara-jālabhos > gṛha-puruṣa-antara-salile yas]

BSS_19.6c/ vetti gṛha-auccyam dṛṣṭvā taila-stham vā sas tantra-jñas//

BSS_19.7a/ vīkṣya gṛha-agram salile prasārya salilam punar sva-bhū-jñāne/

BSS_19.7c/ ānayati jalāt bhūmim gṛhasya vā auccyam sas tantra-jñas//

BSS_19.8a/ jñātais chāyā-puruṣais vijñāte toya-kuḍyayos vivare/

BSS_19.8c/ kuḍye arka-tejasas yas vetti ārūḍhim sas tantra-jñas//



[uttarāṇi]



BSS_19.9a/ iṣṭa-divasa-%ardha-ghaṭikā ghaṭikā-%pañcadaśa-antara-prāṇās/

BSS_19.9c/ tad-divasa-cara-prāṇās tais akṣam sādhayet prāk-vat//

BSS_19.10a/ jñāta-jñeya-grahayos udaya-antara-nāḍikābhis adhika-ūnas/

BSS_19.10c/ udayais jñātas jñātāt jñeyas prāk-aparayos jñeyas//

BSS_19.11a/ jñātas sa-bha-%ardhas udayais asta-antara-nāḍikābhis adhika-ūnas/

BSS_19.11c/ jñātāt pūrva-aparayos jñeyas bha-%ardha-ūnake jñeyas//

BSS_19.12a/ jñātam kṛtvā madhyam bhūyas anya-dine tad-antaram bhuktis/

BSS_19.12c/ trairāśikena bhuktyā kalpa-graha-maṇḍala-ānayanam//

BSS_19.13a/ sthiti-%ardhāt viparītam tamas-pramāṇam sphuṭam grahaṇe/

BSS_19.13c/ māna-udayāt ravi-indvos ghaṭikā-avayavena bha-udaya-tas//

BSS_19.14a/ dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam/

BSS_19.14c/ dīpa-śikha-auccyāt śaṅkum viśodhya śeṣa-uddhṛtam chāyā//

BSS_19.15a/ śaṅku-antareṇa guṇitā chāyā chāyā-antareṇa bhaktā bhūs /

BSS_19.15c/ sa-chāyā śaṅku-guṇā dīpa-auccyam chāyayā bhaktā//

BSS_19.16a/ jñātvā śaṅku-chāyām anupātāt sādhayet samucchrāyān/

BSS_19.16c/ gṛha-caitya-taru-nagānām auccyam vijñāya vā chāyām//

BSS_19.17a/ yuta-dṛṣṭi-gṛha-auccya-hṛtā hi antara-bhūmis dṛk-auccya-saṅguṇitā//

BSS_19.17c/ phala-bhūs nyaste toye prati-rūpa-agram gṛhasya narāt//

BSS_19.18a/ gṛha-puruṣa-antara-salile vīkṣya gṛha-agram dṛk-auccya-saṅguṇitam/

BSS_19.18c/ gṛha-toya-antaram auccyam gṛhasya nṛ-jala-antareṇa hṛtam//

BSS_19.19a/ %prathama-%dvitīya-nṛ-jala-antara-antareṇa uddhṛtā jala-apasṛtis/

BSS_19.19c/ dṛṣṭi-auccya-guṇā ucchrāyas toyāt nṛ-jala-antara-guṇā bhūs//

BSS_19.20a/ chāyā-puruṣa-chinnam jala-kuḍya-antaram avāptam ārūḍhis/

BSS_19.20c/ adhyāyas %viṃśati-āryāṇām %ekonaviṃśas ayam//



[chandas-citi-uttaram]



BSS_20.1a/ ṛgvargaḥ paryāyaḥ samūhayogāvayukṣu yugmeṣu/

BSS_20.1c/ soyāḥ prāgvatprāptādāścatuṣkakāḥ śeṣayuktyontyaḥ//

BSS_20.2a/ ekādiyutavihīnāvādyantau tadviparyayau yāvat/

BSS_20.2c/ vargādiṣu viṣamayujāṃ kramotkramādvardhayetpādān//

BSS_20.3a/ ekaikena dvyādvyāḥ soppappadhikeṣu tatpratiṣṭheṣu/

BSS_20.3c/ vargādirabhīṣṭāntaḥ prastāro bhavati yavamadhyaḥ//

BSS_20.4a/ sūnontyo dvipadāgraṃ tripadādyānāmadhaḥ pṛthak saṃkhyā/

BSS_20.4c/ tacchodhyo vyekaḥ pṛthagntādrūpamūrdhvayutam//

BSS_20.5a/ yāvat pādāvyekāgacchādvarṇeṣvathaikavṛddheṣu/

BSS_20.5c/ rūpādyutaghāte vargādyānāṃ parā saṃkhyā//

BSS_20.6a/ rūpādhikapādārdheviṣameṣūrdhvaḥ sameṣu pādārdhe/

BSS_20.6c/ ardhādviguṇāvyekāṃyulānyadhastasya sarveṣām//

BSS_20.7a/ mādhyais tathārdhahīnaiḥ kramapādair vyastatulyapādādyaḥ/

BSS_20.7c/ viṣameravyekaṃ madhye prohyādyānyataḥ kuryāt//

BSS_20.8a/ saikakramatulyādyair nyāso'bhyadhiko viśodhitaś cādhaḥ/

BSS_20.8c/ saṃkhyaikyaṃ tādṛk yādṛk prathamas trirahito naṣṭe//

BSS_20.9a/ mādhyaiḥ kṛtaiś ca dalitaiḥ samasaṃkhyāyāṃ kramotkramāt kṣeppam/

BSS_20.9c/ viṣamāyāṃ vyekāyāṃ dalam kramād uttkramāt saikam//

BSS_20.10a/ samasaṃkhyāyāṃ sopānakramotkramābhyāṃ tathaiva viṣamābhyām/

BSS_20.10c/ kalpyā pacite dṛṣṭe prathamaḥ śeṣākṣarāṇyante//

BSS_20.11a/ samadalasamaviṣamāṇāṃ saṃkhyāpādārdhasarvakalpavadhaḥ/

BSS_20.11c/ svādyavadho'nyaiḥ pādaiḥ svaparasya prāgvadhaḥ saikaiḥ//

BSS_20.12a/ ādyādanantaro'dhaḥ kalppo'nyatulyamādyaḥ prāk/

BSS_20.12c/ nyāso vargo'nyonaḥ prastāro'rdhasamaviṣamāṇām//

BSS_20.13a/ naṣṭentyāt svādhasthonakalpaghāto'rdhatulyaviṣamāṇām/

BSS_20.13c/ vyekaḥ pṛthak svavargoddhṛtaḥ phalaṃ tulyakalyānām//

BSS_20.14a/ uddiṣṭe kalpahṛte'tītaiḥ prathamaḥ phale sarūpe 'nyaḥ/

BSS_20.14c/ asakṛdvargāṃśayute saike vārdhasamaviṣamāṇām//

BSS_20.15a/ kapeṣu pṛthak gurulaghusaṃkhyaikādibhājitā prāgvat/

BSS_20.15c/ viṣameṣvādyalaghūno laghubhir meruḥ samādīnām//

BSS_20.16a/ ekadvitayoḥ parato dvisaṃguṇo'nantarādvirūpo'dhaḥ/

BSS_20.16c/ vargadharādyonodalasamaviṣamāṇāṃ dhvajo laghubhiḥ//

BSS_20.17a/ laghusaṃkhyā padadalitā parato'dho'dhaś ca śudhyati hṛtā yaiḥ/

BSS_20.17c/ dviguṇāntaiḥ śuddhair vargaparair mandaro laghubhiḥ//

BSS_20.18a/ kṛtvādho'dhaḥ kalpyānyekādyekottarānadhasteṣām/

BSS_20.18c/ svāt parato'nyaikyam adhaḥ prastārād uktavad ihādyaiḥ//

BSS_20.19a/ guruṣaṣṭyekānighaṭīdviguṇānyekāṃgulāni saṃkhyā syāt/

BSS_20.19c/ drāviṃśatir āryāṇāṃ chandaścityuttaro'dhyāyaḥ//

BSS_20.19p/ iti śrī-brāhmasphuṭa-siddhānte chandaścityuttarādhyāyo viṃśatitamaḥ//



[jyā-prakaraṇam]



BSS_21.17a/ rāśi-%aṣṭa-aṃśeṣu aṅkān pada-sandhibhyas krama-utkramāt kṛtvā/

BSS_21.17c/ badhnīyāt sūtrāṇi %dvayos %dvayos jyās tad-%ardhāni//

BSS_21.18a/ jyā-%ardhāni jyā-%ardhānām jyā-khaṇḍāni antarāṇi/

BSS_21.18c/ vyastāni antyāt atha vā iṣus utkrama-jyā dhanus tābhyām//

BSS_21.19a/ %eka-%dvi-%tri-guṇāyās vyāsa-%ardha-kṛtes pṛthak %caturthebhyas/

BSS_21.19c/ mūlāni %aṣṭa-%dvādaśa-%ṣoḍaśa-khaṇḍāni atas anyāni//

BSS_21.20a/ tulya-krama-utkrama-jyā-sama-khaṇḍaka-varga-yuti-%catur-bhāgam/

BSS_21.20c/ prohya anaṣṭam vyāsa-%ardha-vargatas tad-pade %prathamam//

BSS_21.21a/ tad-#dala-khaṇḍāni tad-ūna-#jina-samāni %dvitīyam utpattau/

BSS_21.21c/ #kṛta-#yamala-%eka-#diś-#īśa-#iṣu-%sapta-#rasa-#guṇa-%nava-ādīnām//

BSS_21.22a/ evam jīvā-khaṇḍāni alpāni bahūni vā ādya-khaṇḍāni/

BSS_21.22c/ jyā-%ardhāni vṛtta-paridhes %ṣaṣṭha-%caturtha-%tri-bhāgānām//

BSS_21.23a/ utkrama-sama-khaṇḍa-guṇāt vyāsāt atha vā %caturtha-bhāgāt yat/

BSS_21.23c/ kṛtvā ukta-khaṇḍakāni jyā-%ardha-ānayanam na laghu asmāt//