Abhinavagupta: Bhairavastava
Encoded by: Dott. Marino Faliero
Date: July 1998
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: |
| long a | ā |
| long A | Ā |
| long i | ī |
| long I | Ī |
| long u | ū |
| long U | Ū |
| vocalic r | ṛ |
| vocalic R | Ṛ |
| long vocalic r | ṝ |
| vocalic l | ḷ |
| vocalic L | Ḷ |
| long vocalic l | ḹ |
| velar n | ṅ |
| velar N | Ṅ |
| palatal n | ñ |
| palatal N | Ñ |
| retroflex t | ṭ |
| retroflex T | Ṭ |
| retroflex d | ḍ |
| retroflex D | Ḍ |
| retroflex n | ṇ |
| retroflex N | Ṇ |
| palatal s | ś |
| palatal S | Ś |
| retroflex s | ṣ |
| retroflex S | Ṣ |
| anusvara | ṃ |
| visarga | ḥ |
| long e | ē |
| long o | ō |
| l underbar | ḻ |
| r underbar | ṟ |
| n underbar | ṉ |
| k underbar | ḵ |
| t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim |
bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande || 1 ||
tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā |
tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam || 2 ||
svātmani viśvagaye tvayi nāthe tena na saṃsṛtibhītikathāsti |
satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu || 3 ||
antaka māṃ prati mā dṛśam enāṃ krodhakarālatamāṃ vinidhehi |
śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi || 4 ||
itthaṃ upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ |
mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi || 5 ||
proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ |
bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi || 6 ||
mānasagocaram eti yadaiva kleśadaśā 'tanutāpavidhātrī [1] |
nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti || 7 ||
śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri |
tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām || 8 ||
nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha |
tvāṃ priyam āpya sudarśanam ekaṃ durlabham anyajanaiḥ samayajñam || 9 |=
|
vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot |
yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ ||
samāptam stavam idam abhinavākhyam padyanavakam ||
[1] var. : tanutām avidhāya
------------------------------------------------------------------------
____________
Gandharva-nagaram / DSO Sanskrit Archive
------------------------------------------------------------------------