Abhinavagupta: Anuttarastika
Encoded by: Dott. Marino Faliero
Date: July 1998
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: |
| long a | ā |
| long A | Ā |
| long i | ī |
| long I | Ī |
| long u | ū |
| long U | Ū |
| vocalic r | ṛ |
| vocalic R | Ṛ |
| long vocalic r | ṝ |
| vocalic l | ḷ |
| vocalic L | Ḷ |
| long vocalic l | ḹ |
| velar n | ṅ |
| velar N | Ṅ |
| palatal n | ñ |
| palatal N | Ñ |
| retroflex t | ṭ |
| retroflex T | Ṭ |
| retroflex d | ḍ |
| retroflex D | Ḍ |
| retroflex n | ṇ |
| retroflex N | Ṇ |
| palatal s | ś |
| palatal S | Ś |
| retroflex s | ṣ |
| retroflex S | Ṣ |
| anusvara | ṃ |
| visarga | ḥ |
| long e | ē |
| long o | ō |
| l underbar | ḻ |
| r underbar | ṟ |
| n underbar | ṉ |
| k underbar | ḵ |
| t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
saṃkrāmo 'tra na bhāvanā na ca kathāyuktir na carcā na ca
dhyānaṃ vā na ca dhāraṇā na ca japābhyāsaprayāso na ca |
tat kiṃ nāma suniścitaṃ vada paraṃ satyaṃ ca tacchrūyatāṃ
na tyāgī na parigrahī bhaja sukhaṃ sarvaṃ yathāvasthitaḥ || 1 ||
saṃsāro 'sti na tattvatas tanubhṛtāṃ bandhasya vārtaiva kā
bandho yasya na jātu tasya vitathā muktasya muktikriyā |
mithyāmohakṛd eṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcit tyaja
mā gṛhāṇa vihara [1] svastho yathāvasthitaḥ || 2 ||
pūjapūjakapūjyabhedasaraṇiḥ keyaṃ kathānuttare saṃkrāmaḥ
kila kasya kena vidadhe ko vā praveśakramaḥ |
māyeyam na cidadvayāt paratayā bhinnāpy aho vartate sarvaṃ
svānubhavasvabhāvavimalaṃ cintāṃ vṛthā mā kṛthāḥ || 3 ||
ānando 'tra na vittamadhyamadavan naivāṅganāsaṅgavat
dīpārkendukṛtaprabhāprakaravan naiva prakāśodayaḥ |
harṣaḥ saṃbhṛtabhedamuktisukhabhūr bhārāvatāropamaḥ
sarvādvaitapadasya vismṛtanidheḥ prāptiḥ prakāśodayaḥ || 4 ||
rāgadveṣasukhāsukhodayalayāhaṅkāradainyādayo ye bhāvāḥ
pravibhānti viśvavapuṣo bhinnasvabhāvā na te |
vyaktiṃ paśyasi yasya yasya sahasā tattattadekātmatāsaṃvidrūpam
avekṣya kiṃ na ramase tadbhāvanānirbharaḥ || 5 ||
pūrvābhāvabhavakriyā hi sahasā bhāvāḥ sadā 'smin bhave
madhyākāravikārasaṃkaravatāṃ teṣāṃ kutaḥ satyatā |
niḥsatye capale prapañcanicaye svapnabhrame peśale
śaṅkātaṅkakalaṅkayuktikalanātītaḥ prabuddho bhava || 6 ||
bhāvānāṃ na samudbhavo 'sti sahajas tvadbhāvitā bhānty amī
niḥsatyā api satyatām anubhavabhrāntyā bhajanti kṣaṇam |
tvatsaṅkalpaja eṣa viśvamahimā nāsty asya janmānyataḥ
tasmāt tvaṃ vibhavena bhāsi bhuvaneṣv ekopy anekātmakaḥ || 7 ||
yat satyaṃ yad asatyam alpabahulaṃ nityaṃ na nityaṃ ca yat
yan māyāmalinaṃ yad ātmavimalaṃ ciddarpaṇe rājate |
tat sarvaṃ svavimarśasaṃvidudayād rūpaprakāśātmakaṃ jñātvā
svānubhavādhirūḍhamahimā viśveśvaratvaṃ bhaja || 8 ||
|| iti śrīmadācāryābhinavaguptapādair viracitānuttarāṣṭikā samāptā ||
___________________________
[1] var. vilasa
------------------------------------------------------------------------
____________
Gandharva-nagaram / DSO Sanskrit Archive
------------------------------------------------------------------------