Somadeva: Kathasaritsagara, Vetalapancavimsatika (= SoKss_12,8.21 - 32.41)


Input by Elena Artesani (supervisor: Paolo Magnone)
[rev. GRETIL-Version vom 08.09.2016]


STRUCTURE OF REFERENCES:
SoKss_nn,nn.nnn (Vet_nn.nnn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Chapter.Verse)


PLAIN TEXT VERSION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








tathā ca kathayāmy etāṃ tadīyāṃ te kathāṃ śṛṇu
pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // SoKss_12,8.21 (Vet_0.1) //

tatra vikramasenasya putraḥ śakraparākramaḥ /
prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // SoKss_12,8.22 (Vet_0.2) //

tasya pratyaham āsthānagatasyopetya bhūpateḥ /
sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // SoKss_12,8.23 (Vet_0.3) //

so 'pi rājā tad ādāya phalam āsannavartinaḥ /
haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // SoKss_12,8.24 (Vet_0.4) //

itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā /
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKss_12,8.25 (Vet_0.5) //

sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ /
krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // SoKss_12,8.26 (Vet_0.6) //

sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ /
vibhinnamadhyān niragād anarghaṃ ratnam uttamam // SoKss_12,8.27 (Vet_0.7) //

tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ /
bhikṣūpanītāni mayā yāni nityaṃ phalāni te // SoKss_12,8.28 (Vet_0.8) //

haste dattāni tāni kva sthāpitāni sadā tvayā /
tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // SoKss_12,8.29 (Vet_0.9) //

kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ /
yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKss_12,8.30 (Vet_0.10) //

ity ūcivān anumato rājñā gatvā kṣaṇena saḥ /
koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKss_12,8.31 (Vet_0.11) //

śīrṇāni nātra paśyāmi koṣe tāni phalāny aham /
ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // SoKss_12,8.32 (Vet_0.12) //

tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe /
rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // SoKss_12,8.33 (Vet_0.13) //

bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham /
nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKss_12,8.34 (Vet_0.14) //

ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt /
vīrasācivyasāpekṣaṃ mantrasādhanam asti me // SoKss_12,8.35 (Vet_0.15) //

tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye /
tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // SoKss_12,8.36 (Vet_0.16) //

tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam /
tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // SoKss_12,8.37 (Vet_0.17) //

ito mahāśmaśānāntarvaṭasyādhaḥ sthitasya me /
āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKss_12,8.38 (Vet_0.18) //

bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā /
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // SoKss_12,8.39 (Vet_0.19) //

atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm /
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // SoKss_12,8.40 (Vet_0.20) //

pradoṣe nīlavasanas tamālakṛtaśekharaḥ /
niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // SoKss_12,8.41 (Vet_0.21) //

yayau ca ghoranibiḍadhvāntavrātamalīmasam /
citānalogranayanajvālādāruṇadarśanam // SoKss_12,8.42 (Vet_0.22) //

asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam /
hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // SoKss_12,8.43 (Vet_0.23) //

bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam /
sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ // SoKss_12,8.44 (Vet_0.24) //

vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ /
kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // SoKss_12,8.45 (Vet_0.25) //

eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te /
tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKss_12,8.46 (Vet_0.26) //

rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham /
gatvā vidūram ekākī vidyate śiṃśapātaruḥ // SoKss_12,8.47 (Vet_0.27) //

tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ /
tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKss_12,8.48 (Vet_0.28) //

tac chrutvaiva tathety uktvā sa rājā satyasaṃgaraḥ /
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKss_12,8.49 (Vet_0.29) //

āttadīptacitālātalakṣitena pathātra saḥ /
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // SoKss_12,8.50 (Vet_0.30) //

tasya skandhe citādhūmadagdhasya kravyagandhinaḥ /
so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // SoKss_12,8.51 (Vet_0.31) //

āruhya cātra bhūmau taṃ chinna rajjum apātayat /
patitaś cātra so 'kasmāc cakranda vyathito yathā // SoKss_12,8.52 (Vet_0.32) //

tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat /
rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKss_12,8.53 (Vet_0.33) //

tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā /
kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // SoKss_12,8.54 (Vet_0.34) //

vakti tāvan na bhūmau savetālaṃ śavam aikṣata /
aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKss_12,8.55 (Vet_0.35) //

tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ /
vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // SoKss_12,8.56 (Vet_0.36) //

āropya ca savetālaṃ skandhe maunena taṃ śavam /
sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKss_12,8.57 (Vet_0.37) //

yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt /
rājann adhvavinodāya kathām ākhyāmi te śṛṇu // SoKss_12,8.58 (Vet_0.38) //

asti vārāṇasī nāma purārivasatiḥ purī /
sthalīva kailāsagirer yā puṇyajanasevitā // SoKss_12,8.59 (Vet_1.1) //

bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī /
hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // SoKss_12,8.60 (Vet_1.2) //

pratāpānalanirdagdhavipakṣakulakānanaḥ /
tasyāṃ pratāpamukuṭo nāma rājābhavat purā // SoKss_12,8.61 (Vet_1.3) //

tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ /
kurvāṇo darpadalanaṃ smarasyārijanasya ca // SoKss_12,8.62 (Vet_1.4) //

rājaputrasya tasyātra mantriputro mahāmatiḥ /
āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // SoKss_12,8.63 (Vet_1.5) //

tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ /
jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // SoKss_12,8.64 (Vet_1.6) //

śauryaśrīcāmarāṇīva siṃhānāṃ mastakāni saḥ /
chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // SoKss_12,8.65 (Vet_1.7) //

tatrāsthāne smarasyeva paṭhat kokilabandini /
dattopakāre tarubhir mañjarīcalacāmaraiḥ // SoKss_12,8.66 (Vet_1.8) //

so 'nvito mantriputreṇa tenāpaśyat sarovaram /
vicitrakamalotpattidhāmāmbudhim ivāparam // SoKss_12,8.67 (Vet_1.9) //

tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā /
tena divyākṛtiḥ kanyā dadṛśe saparicchadā // SoKss_12,8.68 (Vet_1.10) //

pūrayantīva lāvaṇyanirjhareṇa sarovaram /
dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // SoKss_12,8.69 (Vet_1.11) //

pratyādiśantīva mukhenāmbujāni jitendunā /
sā jahāra manas tasya rājaputrasya tatkṣaṇam // SoKss_12,8.70 (Vet_1.12) //

so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane /
yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKss_12,8.71 (Vet_1.13) //

yūni paśyati tasmin sā keyaṃ syād iti sānuge /
saṃjñāṃ svadeśādyākhyātuṃ vilāsacchadmanākarot // SoKss_12,8.72 (Vet_1.14) //

karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt /
ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // SoKss_12,8.73 (Vet_1.15) //

padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam /
rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKss_12,8.74 (Vet_1.16) //

mantriputras tu bubudhe sa sakhā tasya buddhimān /
kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // SoKss_12,8.75 (Vet_1.17) //

prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā /
cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // SoKss_12,8.76 (Vet_1.18) //

so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā /
gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // SoKss_12,8.77 (Vet_1.19) //

sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ /
śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // SoKss_12,8.78 (Vet_1.20) //

yasyā na nāma na grāmo nānvayo vāvabudhyate /
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKss_12,8.79 (Vet_1.21) //

ity ukto rājaputreṇa mantriputras tam abhyadhāt /
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKss_12,8.80 (Vet_1.22) //

nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam /
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // SoKss_12,8.81 (Vet_1.23) //

kṛtā yad dantaracanā tenaitat kathitaṃ tayā /
tatra jānīhi māṃ dantaghāṭakasya sutām iti // SoKss_12,8.82 (Vet_1.24) //

padmāvatīti nāmoktaṃ tayottaṃsitapadmayā /
tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // SoKss_12,8.83 (Vet_1.25) //

kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ /
tasya prasādavitto 'sti mahān yo dantaghāṭakaḥ // SoKss_12,8.84 (Vet_1.26) //

saṅgrāmavardhanākhyasya tasyāpy asti jagattraye /
ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // SoKss_12,8.85 (Vet_1.27) //

etac ca lokato deva yathāvad viditaṃ mama /
ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // SoKss_12,8.86 (Vet_1.28) //

ity ukto mantriputrena tena rājasuto 'tha saḥ /
tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // SoKss_12,8.87 (Vet_1.29) //

saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt /
priyārthī mṛgayāvyājāt punas tām agamad diśam // SoKss_12,8.88 (Vet_1.30) //

ardhamārge ca vātāśvavegavañcitasainikaḥ /
taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // SoKss_12,8.89 (Vet_1.31) //

tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ /
anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // SoKss_12,8.90 (Vet_1.32) //

tad adūre ca vāsārtham ekasyā vṛddhayoṣitaḥ /
gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // SoKss_12,8.91 (Vet_1.33) //

dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ /
rājaputre sthite vṛddhāṃ mantriputro jagāda tām // SoKss_12,8.92 (Vet_1.34) //

kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam /
tac chrutvā sā jaradyoṣit saśraddhā tam abhāṣata // SoKss_12,8.93 (Vet_1.35) //

vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā /
padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // SoKss_12,8.94 (Vet_1.36) //

kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā /
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKss_12,8.95 (Vet_1.37) //

evam uktavatīṃ prītaḥ svottarīyādidānataḥ /
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // SoKss_12,8.96 (Vet_1.38) //

mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ /
dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // SoKss_12,8.97 (Vet_1.39) //

so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā /
tena ceha tad ākhyātuṃ preṣitā praṇayād aham // SoKss_12,8.98 (Vet_1.40) //

tac chrutvā sā tathety uktvā vṛddhā dānavaśīkṛtā /
gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // SoKss_12,8.99 (Vet_1.41) //

pṛṣṭā jagāda tau rājasutamantrisutau ca sā /
yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // SoKss_12,8.100 (Vet_1.42) //

tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā /
dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // SoKss_12,8.101 (Vet_1.43) //

tataḥ paribhavodvignā rudaty aham ihāgatā /
etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // SoKss_12,8.102 (Vet_1.44) //

evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam /
jagāda sa mahāprājño mantriputro janāntikam // SoKss_12,8.103 (Vet_1.45) //

mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā /
karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // SoKss_12,8.104 (Vet_1.46) //

tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ /
rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // SoKss_12,8.105 (Vet_1.47) //

ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ /
vikrīya guptaṃ hastasthaṃ kāñcanaṃ kiṃcid āpaṇe // SoKss_12,8.106 (Vet_1.48) //

vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā /
tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKss_12,8.107 (Vet_1.49) //

evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām /
padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // SoKss_12,8.108 (Vet_1.50) //

sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ /
gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKss_12,8.109 (Vet_1.51) //

ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā /
yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // SoKss_12,8.110 (Vet_1.52) //

sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā /
urasy asminn athaiṣāham ihāyātā tad antikāt // SoKss_12,8.111 (Vet_1.53) //

tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt /
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKss_12,8.112 (Vet_1.54) //

sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ /
rajasvalā niśās tisraḥ sthitāham iti sūcitam // SoKss_12,8.113 (Vet_1.55) //

evam uktvā nṛpasutaṃ mantriputras tryahe gate /
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKss_12,8.114 (Vet_1.56) //

sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā /
prītyā pānādilīlābhir dinaṃ cātra vinoditā // SoKss_12,8.115 (Vet_1.57) //

sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati /
udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // SoKss_12,8.116 (Vet_1.58) //

hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati /
mattahastīti lokasya tatrākrando 'tha śuśruve // SoKss_12,8.117 (Vet_1.59) //

tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata /
spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // SoKss_12,8.118 (Vet_1.60) //

tat pīṭhikāṃ samāropya baddhālambanarajjukām /
bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // SoKss_12,8.119 (Vet_1.61) //

gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca /
prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // SoKss_12,8.120 (Vet_1.62) //

ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām /
vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // SoKss_12,8.121 (Vet_1.63) //

sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat /
yathāvad rājaputrāya tasmai mantrisutāya ca // SoKss_12,8.122 (Vet_1.64) //

tataḥ sa mantriputras taṃ rājaputram abhāṣata /
siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKss_12,8.123 (Vet_1.65) //

tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate /
etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // SoKss_12,8.124 (Vet_1.66) //

ity uktas tena tadyukto rājaputro yayau sa tat /
udyānaṃ vṛddhayoktena tena prākāravartmanā // SoKss_12,8.125 (Vet_1.67) //

tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām /
mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKss_12,8.126 (Vet_1.68) //

ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ /
rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // SoKss_12,8.127 (Vet_1.69) //

tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam /
rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKss_12,8.128 (Vet_1.70) //

pūrṇāmṛtāṃśuvadanāṃ prasaratkānticandrakām /
kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // SoKss_12,8.129 (Vet_1.71) //

sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ /
kaṇṭhagrahādibhis tais tair upacārair amānayat // SoKss_12,8.130 (Vet_1.72) //

tatas tayā sa gāndharvavidhinodūḍhayā saha /
guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // SoKss_12,8.131 (Vet_1.73) //

sthitvā cāhāni katicid rātrau tām avadat priyām /
sakhā mama sahāyāto mantriputra iti sthitaḥ // SoKss_12,8.132 (Vet_1.74) //

sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe /
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKss_12,8.133 (Vet_1.75) //

tac chrutvā tam avocat sā dhūrtā padmāvatī priyam /
hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // SoKss_12,8.134 (Vet_1.76) //

jñātā kiṃ kim uvā tena sakhyā mantrisutena te /
evam uktavatīm etāṃ rājaputro jagāda saḥ // SoKss_12,8.135 (Vet_1.77) //

na jñātaṃ tan mayā kiṃcij jñātvā sarvaṃ ca tena me /
ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // SoKss_12,8.136 (Vet_1.78) //

etac chrutvā vicintyaiva bhāminī sā jagāda tam /
tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKss_12,8.137 (Vet_1.79) //

sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā /
tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // SoKss_12,8.138 (Vet_1.80) //

ity uktavatyānumatas tayā pūrvapathena saḥ /
rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKss_12,8.139 (Vet_1.81) //

śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam /
saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // SoKss_12,8.140 (Vet_1.82) //

mantriputras tu so 'yuktam iti na śraddadhe 'sya tat /
tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // SoKss_12,8.141 (Vet_1.83) //

athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ /
āgāt pakvānnatāmbūlahastā padmāvatīsakhī // SoKss_12,8.142 (Vet_1.84) //

sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā /
niṣeddhuṃ rājaputrasya bhojanaṃ tatra yuktitaḥ // SoKss_12,8.143 (Vet_1.85) //

kathāntare svāminīṃ svāṃ bhojanādau tadāgamam /
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKss_12,8.144 (Vet_1.86) //

tatas taṃ mantriputraḥ sa rājaputram abhāṣata /
kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // SoKss_12,8.145 (Vet_1.87) //

ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ /
sārameyāya sa ca tat khāditvaiva vyapadyata // SoKss_12,8.146 (Vet_1.88) //

tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ /
papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // SoKss_12,8.147 (Vet_1.89) //

saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā /
tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // SoKss_12,8.148 (Vet_1.90) //

nāsmin sati madekāgro rājaputro bhaved ayam /
etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKss_12,8.149 (Vet_1.91) //

tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ /
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKss_12,8.150 (Vet_1.92) //

ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ /
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKss_12,8.151 (Vet_1.93) //

aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ /
hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKss_12,8.152 (Vet_1.94) //

tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam /
jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // SoKss_12,8.153 (Vet_1.95) //

tatra tāṃ pāyayes tāvad yāvat pānamadena sā /
niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // SoKss_12,8.154 (Vet_1.96) //

tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe /
dattvāgnitaptenādāya tadābharaṇasaṃcayam // SoKss_12,8.155 (Vet_1.97) //

āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ /
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKss_12,8.156 (Vet_1.98) //

ity uktvā kārayitvā ca kroḍavālanibhāśrikam /
mantriputro dadau tasmai triśūlaṃ rājasūnave // SoKss_12,8.157 (Vet_1.99) //

rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam /
kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // SoKss_12,8.158 (Vet_1.100) //

tatheti pūrvavad rātrāv agāt padmāvatīgṛham /
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // SoKss_12,8.159 (Vet_1.101) //

tatra tāṃ madyaniśceṣṭāṃ śūlena jaghane 'ṅkitām /
hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // SoKss_12,8.160 (Vet_1.102) //

darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam /
tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // SoKss_12,8.161 (Vet_1.103) //

prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt /
svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // SoKss_12,8.162 (Vet_1.104) //

abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām /
muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // SoKss_12,8.163 (Vet_1.105) //

bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane /
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko'pi vilokayet // SoKss_12,8.164 (Vet_1.106) //

guruṇā mama vikretum iyaṃ dattety anākulaḥ /
brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // SoKss_12,8.165 (Vet_1.107) //

iti sa preṣitas tena gatvā rājasutas tadā /
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // SoKss_12,8.166 (Vet_1.108) //

tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ /
dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // SoKss_12,8.167 (Vet_1.109) //

ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt /
sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKss_12,8.168 (Vet_1.110) //

kuto muktāvalīyaṃ te bhagavann iha hāritā /
dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKss_12,8.169 (Vet_1.111) //

tac chrutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ /
guruṇā mama datteyam etyāsau pṛcchyatām iti // SoKss_12,8.170 (Vet_1.112) //

tataś copetya taṃ natvā papraccha nagarādhipaḥ /
muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // SoKss_12,8.171 (Vet_1.113) //

śrutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata /
ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // SoKss_12,8.172 (Vet_1.114) //

so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi /
apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // SoKss_12,8.173 (Vet_1.115) //

tanmadhye caikayānīya yoginyā rājaputrakaḥ /
udghāṭitahṛdambhojo bhairavāya niveditaḥ // SoKss_12,8.174 (Vet_1.116) //

pānamattā ca sā hartuṃ japato me 'kṣamālikām /
prāvartata mahāmāyā vikārān kurvatī mukhe // SoKss_12,8.175 (Vet_1.117) //

atipravṛttā ca mayā kruddhena jaghanasthale /
aṅkitā sā triśūlena mantraprajvālitāśriṇā // SoKss_12,8.176 (Vet_1.118) //

hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā /
saiṣādya tāpasānarhā vikreyā mama vartate // SoKss_12,8.177 (Vet_1.119) //

etac chrutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat /
bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // SoKss_12,8.178 (Vet_1.120) //

prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt /
śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // SoKss_12,8.179 (Vet_1.121) //

grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ /
svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // SoKss_12,8.180 (Vet_1.122) //

pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā /
pitṛbhyāṃ śocyamānāyāḥ purān nirvāsanaṃ vyadhāt // SoKss_12,8.181 (Vet_1.123) //

nirvāsitāṭavīsthā sā vignāpi na jahau tanum /
upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // SoKss_12,8.182 (Vet_1.124) //

dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ /
tyaktatāpasaveṣau tau mantriputranṛpātmajau // SoKss_12,8.183 (Vet_1.125) //

āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām /
tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // SoKss_12,8.184 (Vet_1.126) //

dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām /
matvā vyapādi śokena bhāryā cānujagāma tam // SoKss_12,8.185 (Vet_1.127) //

ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt /
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKss_12,8.186 (Vet_1.128) //

mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā /
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKss_12,8.187 (Vet_1.129) //

jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi /
tad eṣa śatadhā mūrdhā niścitaṃ te sphuṭiṣyati // SoKss_12,8.188 (Vet_1.130) //

ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ /
sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // SoKss_12,8.189 (Vet_1.131) //

yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam /
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKss_12,8.190 (Vet_1.132) //

vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ /
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKss_12,8.191 (Vet_1.133) //

rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te /
mantrisūnor hi tat tāvat prabhukāryam apātakam // SoKss_12,8.192 (Vet_1.134) //

padmāvatīrājaputrau tau hi kāmaśarāgninā /
saṃtaptāv avicārārhāv adoṣau svārtham udyatau // SoKss_12,8.193 (Vet_1.135) //

karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ /
caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // SoKss_12,8.194 (Vet_1.136) //

ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ /
tathā tan nirvicāraṃ yac cakre tena sa pāpabhāk // SoKss_12,8.195 (Vet_1.137) //

ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare
skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam /
vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau
niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niścayam // SoKss_12,8.196 (Vet_1.138) //


navamas taraṅgaḥ /

tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ /
sa trivikramasenas tac chiṃśapāpādapāntikam // SoKss_12,9.1 (Vet_2.1) //

prāpto 'tra vīkṣate yāvac citālokavaśān niśi /
tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKss_12,9.2 (Vet_2.2) //

atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ /
āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKss_12,9.3 (Vet_2.3) //

tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt /
rājan mahaty anucite kleśe 'smin patito bhavān // SoKss_12,9.4 (Vet_2.4) //

atas tava vinodāya khatayāmi khatāṃ śṛṇu /
asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // SoKss_12,9.5 (Vet_2.5) //

agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ /
tasyātirūpā mandāravatīty ajani kanyakā // SoKss_12,9.6 (Vet_2.6) //

yāṃ nirmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ /
svargastrīpūrvanirmāṇaṃ nijam evājugupsata // SoKss_12,9.7 (Vet_2.7) //

tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ /
samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // SoKss_12,9.8 (Vet_2.8) //

teṣāṃ cātmārtham ekaikas tatpitus tām ayācata /
anicchan dānam anyasmai tasyāḥ prānavyayād api // SoKss_12,9.9 (Vet_2.9) //

tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau /
bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // SoKss_12,9.10 (Vet_2.10) //

te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ /
cakoravratam ālambya tatraivāsan divāniśam // SoKss_12,9.11 (Vet_2.11) //

athākasmātsamutpanna dāhajvaravaśena sā /
jagāma mandāravatī kumārī kila pañcatām // SoKss_12,9.12 (Vet_2.12) //

tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ /
kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKss_12,9.13 (Vet_2.13) //

ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ /
kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // SoKss_12,9.14 (Vet_2.14) //

dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau /
tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // SoKss_12,9.15 (Vet_2.15) //

sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham /
tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // SoKss_12,9.16 (Vet_2.16) //

tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame /
tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKss_12,9.17 (Vet_2.17) //

sa sāntvyamāno 'pi yadā na vyaraṃsīt tadā krudhā /
bāhāv ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKss_12,9.18 (Vet_2.18) //

kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān /
tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKss_12,9.19 (Vet_2.19) //

hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani /
tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // SoKss_12,9.20 (Vet_2.20) //

evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me /
śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // SoKss_12,9.21 (Vet_2.21) //

ity uktvādāya tan mantrapustikām anuvācya ca /
tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKss_12,9.22 (Vet_2.22) //

tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ /
tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // SoKss_12,9.23 (Vet_2.23) //

gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām /
bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // SoKss_12,9.24 (Vet_2.24) //

supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ /
sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // SoKss_12,9.25 (Vet_2.25) //

gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan /
kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // SoKss_12,9.26 (Vet_2.26) //

dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam /
yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // SoKss_12,9.27 (Vet_2.27) //

tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam /
nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKss_12,9.28 (Vet_2.28) //

maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām /
jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // SoKss_12,9.29 (Vet_2.29) //

iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ /
udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKss_12,9.30 (Vet_2.30) //

abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat /
udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKss_12,9.31 (Vet_2.31) //

vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti /
tadā babhāra sā kanyā kañcaneneva nirmitam // SoKss_12,9.32 (Vet_2.32) //

tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ /
prāptukāmās trayo 'py evam anyonaṃ kalahaṃ vyadhuḥ // SoKss_12,9.33 (Vet_2.33) //

eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā /
tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // SoKss_12,9.34 (Vet_2.34) //

rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat /
tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // SoKss_12,9.35 (Vet_2.35) //

vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate /
niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // SoKss_12,9.36 (Vet_2.36) //

vidaliṣyati mūrdhā te yadi jānan na vakṣyasi /
iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // SoKss_12,9.37 (Vet_2.37) //

yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat /
pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // SoKss_12,9.38 (Vet_2.38) //

yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ /
yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // SoKss_12,9.39 (Vet_2.39) //

śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate /
kṛtaṃ tadanurūpaṃ hi tena gāḍhānurāgiṇa // SoKss_12,9.40 (Vet_2.40) //

evaṃ nṛpāt trivikramasenāc chrutvaiva muktamaunāt saḥ /
tasya skandhād agamad vetālo 'tarkitaḥ svapadam // SoKss_12,9.41 (Vet_2.41) //

rājātha bhikṣvarthasamudyatas taṃ
prāptuṃ sa bhūyo 'pi mano babandha /
prāṇātyaye 'pi pratipannam arthaṃ
tiṣṭhanty anirvāhya na dhīrasattvāḥ // SoKss_12,9.42 (Vet_2.42) //

daśamas taraṅgaḥ /

atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ /
sa trivikramasenas tam upāgāc chiṃśapātarum // SoKss_12,10.1 (Vet_3.1) //

tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ /
skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKss_12,10.2 (Vet_3.2) //

prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ /
citraṃ nodvijase rājan niśi kurvan gamāgamam // SoKss_12,10.3 (Vet_3.3) //

tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu /
asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // SoKss_12,10.4 (Vet_3.4) //

tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī /
guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKss_12,10.5 (Vet_3.5) //

tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ /
vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // SoKss_12,10.6 (Vet_3.6) //

tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ /
māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // SoKss_12,10.7 (Vet_3.7) //

tasyā api tathābhūtā sarvavijñānaśālinī /
śārikā somikā nāma rājaputryāḥ kilābhavat // SoKss_12,10.8 (Vet_3.8) //

te caikapañjarasthe dve tatrāstāṃ śukaśārike /
sevamāne svaviñjānair daṃpatī tau nijaprabhū // SoKss_12,10.9 (Vet_3.9) //

ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ /
ekaśayyāsanāhāraṃ subhage bhaja mām iti // SoKss_12,10.10 (Vet_3.10) //

nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ /
duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // SoKss_12,10.11 (Vet_3.11) //

na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ /
iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // SoKss_12,10.12 (Vet_3.12) //

kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ /
niścayāyātha sabhyaṃ taṃ rājaputram upeyatuḥ // SoKss_12,10.13 (Vet_3.13) //

sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ /
kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // SoKss_12,10.14 (Vet_3.14) //

tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye /
puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // SoKss_12,10.15 (Vet_3.15) //

asti kāmandikā nāma yā mahānagarī bhuvi /
arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // SoKss_12,10.16 (Vet_3.16) //

dhanadattābhidhānaś ca putras tasyodapadyata /
pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // SoKss_12,10.17 (Vet_3.17) //

dyūtādisaṅge dūrtāś ca militvā tam apātayan /
kāmaṃ vyasanavṛkṣasya mūlaṃ durjanasaṃgatiḥ // SoKss_12,10.18 (Vet_3.18) //

acirād vyasanakṣīṇadhano daurgatyalajjayā /
so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // SoKss_12,10.19 (Vet_3.19) //

gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ /
viveśa bhojanārthī sann ekasya vaṇijo gṛham // SoKss_12,10.20 (Vet_3.20) //

sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam /
jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // SoKss_12,10.21 (Vet_3.21) //

dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām /
tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // SoKss_12,10.22 (Vet_3.22) //

dineṣv eva ca yāteṣu sukhavismṛtadurgatiḥ /
svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // SoKss_12,10.23 (Vet_3.23) //

tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ /
taṃ duhitrekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKss_12,10.24 (Vet_3.24) //

bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā /
sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKss_12,10.25 (Vet_3.25) //

kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam /
gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // SoKss_12,10.26 (Vet_3.26) //

dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām /
hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // SoKss_12,10.27 (Vet_3.27) //

so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api /
hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // SoKss_12,10.28 (Vet_3.28) //

kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata /
tad bhāryā tu latāgulmavignayā na vyapādi sā // SoKss_12,10.29 (Vet_3.29) //

uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ /
ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // SoKss_12,10.30 (Vet_3.30) //

āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade /
yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // SoKss_12,10.31 (Vet_3.31) //

tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam /
mātrā pitrā ca rudatī sādhvī saivam abhāṣata // SoKss_12,10.32 (Vet_3.32) //

muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ /
vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // SoKss_12,10.33 (Vet_3.33) //

athāgatena kenāpi pathikena kṛpālunā /
uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // SoKss_12,10.34 (Vet_3.34) //

evam uktavatī mātrā pitrā cāśvāsitā tataḥ /
bhartṛcittaiva sā tasthau tatra ratnāvalī satī // SoKss_12,10.35 (Vet_3.35) //

yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ /
dyūtakṣapitatadvitto danadatto vyacintayat // SoKss_12,10.36 (Vet_3.36) //

ānayāmi punar gatvā mārgitvā śvaśurād dhanam /
gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // SoKss_12,10.37 (Vet_3.37) //

evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat /
prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // SoKss_12,10.38 (Vet_3.38) //

dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ /
duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // SoKss_12,10.39 (Vet_3.39) //

bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat /
yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // SoKss_12,10.40 (Vet_3.40) //

tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe /
praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // SoKss_12,10.41 (Vet_3.41) //

diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ /
tena tacchvaśureṇātha cakre militabandhunā // SoKss_12,10.42 (Vet_3.42) //

tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam /
ratnāvalyā tayā sākam āsīt patnyā yathāsukham // SoKss_12,10.43 (Vet_3.43) //

ekadā tatra rātrau ca sa nṛśaṃsaś cakāra yat /
kathoparodhataḥ śāntam avācyam api kathyate // SoKss_12,10.44 (Vet_3.44) //

hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam /
apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // SoKss_12,10.45 (Vet_3.45) //

īdṛśāḥ puruṣāḥ pāpā iti śārikayodite /
tvam idānīṃ vadety āha rājaputras tadā śukam // SoKss_12,10.46 (Vet_3.46) //

tato jagāda sa śuko deva duḥsahasāhasāḥ /
striyo duścaritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKss_12,10.47 (Vet_3.47) //

asti harṣavatī nāma nagarī tatra cābhavat /
agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // SoKss_12,10.48 (Vet_3.48) //

vasudattābhidhānā ca rūpe 'nanyasamā sutā /
babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // SoKss_12,10.49 (Vet_3.49) //

sā ca tena samānāya rūpayauvanaśāline /
dattā varāṅganānetracakorāmṛtaraśmaye // SoKss_12,10.50 (Vet_3.50) //

nāmnā samudradattāya vaṇikputrāya sādhave /
nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKss_12,10.51 (Vet_3.51) //

kadācit sā svadeśasthe patyau svasya pitur gṛhe /
sthitā vaṇiksutā dūrāt kaṃcit puruṣam aikṣata // SoKss_12,10.52 (Vet_3.52) //

taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā /
guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // SoKss_12,10.53 (Vet_3.53) //

tataḥprabhṛti tenaiva saha tatra sadā rahaḥ /
rātrau rātrāv araṃstāsau tadekāsaktamānasā // SoKss_12,10.54 (Vet_3.54) //

ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ /
ājagāmātra tatpitroḥ pramoda iva mūrtimān // SoKss_12,10.55 (Vet_3.55) //

sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā /
mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // SoKss_12,10.56 (Vet_3.56) //

prārthitā tena cālīkasuptaṃ cakre 'nyamānasā /
pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // SoKss_12,10.57 (Vet_3.57) //

tataś ca supte sarvasmin bhuktapīte jane śanaiḥ /
saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // SoKss_12,10.58 (Vet_3.58) //

tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā /
svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // SoKss_12,10.59 (Vet_3.59) //

tadālokya sa cauro 'tra vighniteccho vyacintayat /
yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // SoKss_12,10.60 (Vet_3.60) //

niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati /
ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // SoKss_12,10.61 (Vet_3.61) //

vasudattām anu yayau dattadṛṣṭir alakṣitaḥ /
sāpi puṣpādihastaikasasaṃketasakhīyutā // SoKss_12,10.62 (Vet_3.62) //

gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam /
tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // SoKss_12,10.63 (Vet_3.63) //

saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ /
ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // SoKss_12,10.64 (Vet_3.64) //

tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī /
papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKss_12,10.65 (Vet_3.65) //

avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam /
upaveśyāṅgarāgeṇa puṣpaiś cālaṃcakāra sā // SoKss_12,10.66 (Vet_3.66) //

samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā /
unnamayya mukhaṃ yāvat tasyārtā paricumbati // SoKss_12,10.67 (Vet_3.67) //

tāvat sa tasyāḥ sahasā nirjīvaḥ parapūruṣaḥ /
vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKss_12,10.68 (Vet_3.68) //

tena sā vihvalā tasmāt savyathāpasṛtāpy aho /
kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKss_12,10.69 (Vet_3.69) //

dṛṣṭvā ca vītavetālaṃ niśceṣṭaṃ mṛtam eva tam /
sā bhītā paribhūtā ca cacāla rudatī śanaiḥ // SoKss_12,10.70 (Vet_3.70) //

tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat /
acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKss_12,10.71 (Vet_3.71) //

aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ /
andhakūpa ivāgādhaḥ pātāya gahanaḥ param // SoKss_12,10.72 (Vet_3.72) //

tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ /
kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKss_12,10.73 (Vet_3.73) //

sāpi gatvā praviśyaiva tat suptasthitabhartṛkam /
gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKss_12,10.74 (Vet_3.74) //

paritrāyadhvam etena duṣṭena mama nāsikā /
chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // SoKss_12,10.75 (Vet_3.75) //

śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam /
udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // SoKss_12,10.76 (Vet_3.76) //

etyātha tatpitā dṛṣṭvā tām ārdracchinnanāsikām /
kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // SoKss_12,10.77 (Vet_3.77) //

sa tu naivābravīt kiṃcid badhyamāno 'pi mūkavat /
viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // SoKss_12,10.78 (Vet_3.78) //

tato jñatvaiva tac caure tasminn apasṛte laghu /
kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKss_12,10.79 (Vet_3.79) //

sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ /
rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // SoKss_12,10.80 (Vet_3.80) //

rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti /
tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // SoKss_12,10.81 (Vet_3.81) //

tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam /
upāgamya sa cauro 'tra babhāṣe rājapūruṣān // SoKss_12,10.82 (Vet_3.82) //

niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham /
māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // SoKss_12,10.83 (Vet_3.83) //

ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ /
ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKss_12,10.84 (Vet_3.84) //

abravīc ca na ced deva madvāci pratyayas tava /
tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // SoKss_12,10.85 (Vet_3.85) //

tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat /
sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // SoKss_12,10.86 (Vet_3.86) //

tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān /
tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // SoKss_12,10.87 (Vet_3.87) //

cauraṃ ca taṃ purādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ /
evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // SoKss_12,10.88 (Vet_3.88) //

ity uktavān eva śuko bhūtvā citrarathābhidhaḥ /
kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // SoKss_12,10.89 (Vet_3.89) //

śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā /
tathaiva kṣīṇatacchāpā jagāma sahasā divam // SoKss_12,10.90 (Vet_3.90) //

vivādaś cāpy anirṇītaḥ sabhāyāṃ so 'bhavat tayoḥ /
ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // SoKss_12,10.91 (Vet_3.91) //

tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ /
ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKss_12,10.92 (Vet_3.92) //

etan niśamya vacanaṃ vetālasyāṃsavartinas tasya /
sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // SoKss_12,10.93 (Vet_3.93) //

puruṣaḥ ko'pi hi tādṛk kvāpi kadācid bhaved durācāraḥ /
prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // SoKss_12,10.94 (Vet_3.94) //

ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ /
naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // SoKss_12,10.95 (Vet_3.95) //


ekādaśas taraṅgaḥ /

tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ /
sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // SoKss_12,11.1 (Vet_4.1) //

labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam /
niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKss_12,11.2 (Vet_4.2) //

calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ /
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKss_12,11.3 (Vet_4.3) //

āyāse niṣphale 'muṣmin viveko bata nāsti te /
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKss_12,11.4 (Vet_4.4) //

asti śobhāvatī nāma satyākhyā nagarī bhuvi /
tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // SoKss_12,11.5 (Vet_4.5) //

yasya jajvāla jayinaḥ pratāpajvalano niśam /
bandīkṛtārilalanādhūtacāmaramārutaiḥ // SoKss_12,11.6 (Vet_4.6) //

aluptadharmacaraṇasphītā manthe vasuṃdharā /
rājñi yasmin visasmāra rāmādīn api bhūpatīn // SoKss_12,11.7 (Vet_4.7) //

taṃ kadācin mahīpālaṃ priyaśūram upāyayau /
sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // SoKss_12,11.8 (Vet_4.8) //

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ /
kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // SoKss_12,11.9 (Vet_4.9) //

sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā /
kare karatalaikatra cāru carma paratra ca // SoKss_12,11.10 (Vet_4.10) //

tāvanmātraparīvāro dīnāraśatapañcakam /
pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKss_12,11.11 (Vet_4.11) //

rājāpi sa tam ākārasūcitodārapauruṣam /
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // SoKss_12,11.12 (Vet_4.12) //

alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ /
kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // SoKss_12,11.13 (Vet_4.13) //

ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ /
pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // SoKss_12,11.14 (Vet_4.14) //

sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam /
sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // SoKss_12,11.15 (Vet_4.15) //

gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe /
bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // SoKss_12,11.16 (Vet_4.16) //

vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca /
śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // SoKss_12,11.17 (Vet_4.17) //

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam /
evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // SoKss_12,11.18 (Vet_4.18) //

tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi /
siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // SoKss_12,11.19 (Vet_4.19) //

etāṃ satatacaryāṃ ca tasya vīravarasya saḥ /
rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKss_12,11.20 (Vet_4.20) //

nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān /
mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // SoKss_12,11.21 (Vet_4.21) //

atha yāteṣu divaseṣv avahelāvalaṅghite /
grīṣme vīravareṇātra supracaṇḍārkatejasi // SoKss_12,11.22 (Vet_4.22) //

tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat /
dhārāprahārī ninadann ājagāma ghanāgamaḥ // SoKss_12,11.23 (Vet_4.23) //

tadā ca ghora meghaughe pravarṣati divāniśam /
siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // SoKss_12,11.24 (Vet_4.24) //

taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ /
niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // SoKss_12,11.25 (Vet_4.25) //

jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // SoKss_12,11.26 (Vet_4.26) //

aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi /
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKss_12,11.27 (Vet_4.27) //

iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ /
śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // SoKss_12,11.28 (Vet_4.28) //

anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati /
pradoṣe guptabhavane kāle tamasi jṛmbhite // SoKss_12,11.29 (Vet_4.29) //

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam /
siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // SoKss_12,11.30 (Vet_4.30) //

ahaṃ sthita iti prokte punar vīravareṇa ca /
yāvad vismayate so 'tra rājā taddhairyadarśanāt // SoKss_12,11.31 (Vet_4.31) //

tāvad vidūre śuśrāva sahasā rudatīṃ striyam /
viṣādavikalām ekāṃ pralāpakaruṇasvanam // SoKss_12,11.32 (Vet_4.32) //

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ /
kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKss_12,11.33 (Vet_4.33) //

iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ /
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKss_12,11.34 (Vet_4.34) //

bho vīravara śṛṇv eṣā dūre strī kāpi roditi /
kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // SoKss_12,11.35 (Vet_4.35) //

tac chrutvā sa tathety uktvā gantuṃ vīravaras tataḥ /
prāvartata nibaddhāsidhenuḥ karatalākaraḥ // SoKss_12,11.36 (Vet_4.36) //

na ca meghāndhakāraṃ taj jvaladvidyudvilocanam /
sthūladhārāśilāvārṣi rakṣorūpam ajīgaṇat // SoKss_12,11.37 (Vet_4.37) //

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam /
karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // SoKss_12,11.38 (Vet_4.38) //

āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ /
so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // SoKss_12,11.39 (Vet_4.39) //

sa ca vīravaro gatvā ruditānusṛtikriyaḥ /
bahirnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // SoKss_12,11.40 (Vet_4.40) //

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham /
vatsyāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // SoKss_12,11.41 (Vet_4.41) //

kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ /
papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // SoKss_12,11.42 (Vet_4.42) //

bho vīravara jānīhi vatsa māṃ pṛthivīm imām /
tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // SoKss_12,11.43 (Vet_4.43) //

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati /
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // SoKss_12,11.44 (Vet_4.44) //

atas tam anuśocāmi duḥkhitātmānam eva ca /
etac chrutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKss_12,11.45 (Vet_4.45) //

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ /
yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // SoKss_12,11.46 (Vet_4.46) //

iti tad vacanaṃ śrutvā sā jagāda vasuṃdharā /
eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // SoKss_12,11.47 (Vet_4.47) //

tato vīravaro 'vādīt tarhi devi vada drutam /
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // SoKss_12,11.48 (Vet_4.48) //

tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ /
svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // SoKss_12,11.49 (Vet_4.49) //

rājñā kṛtapratiṣṭāsti yaiṣā rājakulāntike /
uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // SoKss_12,11.50 (Vet_4.50) //

tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tan naiṣa rājā mriyate jīvaty anyat samāśatam // SoKss_12,11.51 (Vet_4.51) //

adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam /
anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // SoKss_12,11.52 (Vet_4.52) //

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā /
yāmi devi karomy etad adhunaivety abhāṣata // SoKss_12,11.53 (Vet_4.53) //

tato bhadraṃ tavety uktvā vasudhā sā tirodadhe /
tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // SoKss_12,11.54 (Vet_4.54) //

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati /
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKss_12,11.55 (Vet_4.55) //

tatra putropahāro 'sya rājārthe dharayā yathā /
uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // SoKss_12,11.56 (Vet_4.56) //

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ /
tatprabodhya sutasyāsya śiśor vaktu bhavān iti // SoKss_12,11.57 (Vet_4.57) //

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam /
ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // SoKss_12,11.58 (Vet_4.58) //

tat putra caṇḍikādevyā upahārīkṛte tvayi /
rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKss_12,11.59 (Vet_4.59) //

etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan /
aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKss_12,11.60 (Vet_4.60) //

kṛtārtho 'haṃ mama prāṇai rājā cet tāta jīvati /
bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // SoKss_12,11.61 (Vet_4.61) //

tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā /
upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKss_12,11.62 (Vet_4.62) //

iti sattvavareṇokte tena vīravaro 'tra saḥ /
sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // SoKss_12,11.63 (Vet_4.63) //

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ /
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKss_12,11.64 (Vet_4.64) //

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam /
bharyā dharmavatī cāsya kanyāṃ vīravatīm api // SoKss_12,11.65 (Vet_4.65) //

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham /
rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKss_12,11.66 (Vet_4.66) //

tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ /
devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // SoKss_12,11.67 (Vet_4.67) //

mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ /
anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // SoKss_12,11.68 (Vet_4.68) //

evam uktavatas tasya sādhu sādhv ity udīrya saḥ /
sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // SoKss_12,11.69 (Vet_4.69) //

chittvā śiraś caṇḍikāyai devyai vīravaro dadau /
matputreṇopahāreṇa rājā jīvatv iti bruvan // SoKss_12,11.70 (Vet_4.70) //

sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā /
yenaivam ekasatputraprāṇavyayavidhāyinā // SoKss_12,11.71 (Vet_4.71) //

datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ /
ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // SoKss_12,11.72 (Vet_4.72) //

tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati /
kanyā vīravatī sā tu bālā vīravarātmajā // SoKss_12,11.73 (Vet_4.73) //

upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam /
vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // SoKss_12,11.74 (Vet_4.74) //

tato vīravaraṃ bhāryā dharmavaty evam abravīt /
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKss_12,11.75 (Vet_4.75) //

nirjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā /
naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKss_12,11.76 (Vet_4.76) //

prāg eva rājñaḥ śreyorthaṃ mūḍhayā svaśiro mayā /
devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // SoKss_12,11.77 (Vet_4.77) //

praviṣamy analaṃ tāvad āttāpatyakalevarā /
ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKss_12,11.78 (Vet_4.78) //

evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ /
apatyaduḥkhaikamaye jīvitavye manasvini // SoKss_12,11.79 (Vet_4.79) //

kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā /
dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // SoKss_12,11.80 (Vet_4.80) //

tat pratīkṣasva yāvat te citām atra karomy aham /
amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaiḥ // SoKss_12,11.81 (Vet_4.81) //

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām /
dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // SoKss_12,11.82 (Vet_4.82) //

tato dharmavatī patnī patitvā sāsya pādayoḥ /
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKss_12,11.83 (Vet_4.83) //

janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama /
etat prabhos tu rājño 'stu maddehenāmunā śivam // SoKss_12,11.84 (Vet_4.84) //

ity udīryaiva sā sādhvī tasminn ambhovahelayā /
jvālākalāpajaṭile nipapāta citānale // SoKss_12,11.85 (Vet_4.85) //

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ /
niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // SoKss_12,11.86 (Vet_4.86) //

bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ /
tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // SoKss_12,11.87 (Vet_4.87) //

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam /
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKss_12,11.88 (Vet_4.88) //

tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām /
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKss_12,11.89 (Vet_4.89) //

jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare /
jaya vibudhotsavakāriṇi dhāriṇi bhuvanatrayasya mātṛvare // SoKss_12,11.90 (Vet_4.90) //

jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām /
jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // SoKss_12,11.91 (Vet_4.91) //

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu /
śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // SoKss_12,11.92 (Vet_4.92) //

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ /
sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // SoKss_12,11.93 (Vet_4.93) //

tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ /
sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // SoKss_12,11.94 (Vet_4.94) //

aho kim apy anenaitad anyatrādṛṣṭam aśrutam /
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // SoKss_12,11.95 (Vet_4.95) //

vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ /
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKss_12,11.96 (Vet_4.96) //

etasya copakārosya na kuryāṃ sadṛśaṃ yadi /
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKss_12,11.97 (Vet_4.97) //

iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ /
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKss_12,11.98 (Vet_4.98) //

satatānuprapannasya bhagavaty adhunāmunā /
mama mūrdhopahāreṇa suprītā kurv anugraham // SoKss_12,11.99 (Vet_4.99) //

ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ /
madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // SoKss_12,11.100 (Vet_4.100) //

ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ /
yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKss_12,11.101 (Vet_4.101) //

mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham /
pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // SoKss_12,11.102 (Vet_4.102) //

ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ /
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKss_12,11.103 (Vet_4.103) //

tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ /
paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // SoKss_12,11.104 (Vet_4.104) //

so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam /
putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // SoKss_12,11.105 (Vet_4.105) //

papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān /
bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKss_12,11.106 (Vet_4.106) //

mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam /
kiṃ vibhramo 'yam āho svit suspaṣṭo devyanugrahaḥ // SoKss_12,11.107 (Vet_4.107) //

evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ /
devyanugraha evāyaṃ jīvāmo yad amī iti // SoKss_12,11.108 (Vet_4.108) //

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām /
ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // SoKss_12,11.109 (Vet_4.109) //

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām /
siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKss_12,11.110 (Vet_4.110) //

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ /
gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // SoKss_12,11.111 (Vet_4.111) //

vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ /
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKss_12,11.112 (Vet_4.112) //

devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati /
rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // SoKss_12,11.113 (Vet_4.113) //

etac chrutvā vacas tasya rājā vīravarasya saḥ /
sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // SoKss_12,11.114 (Vet_4.114) //

aho samudragambhīradhīracittā manasvinaḥ /
kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // SoKss_12,11.115 (Vet_4.115) //

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ /
praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // SoKss_12,11.116 (Vet_4.116) //

prātaś cāsthānasamaye darśanopagatasthite /
tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // SoKss_12,11.117 (Vet_4.117) //

tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat /
yathā babhūvur āścaryamohitā iva te 'khilāḥ // SoKss_12,11.118 (Vet_4.118) //

dadau tasmai saputrāya prītyā vīravarāya ca /
lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // SoKss_12,11.119 (Vet_4.119) //

tato 'tra tulyavibhavāv anyonyasyopakāriṇau /
āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // SoKss_12,11.120 (Vet_4.120) //

ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā /
taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKss_12,11.121 (Vet_4.121) //

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ /
pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKss_12,11.122 (Vet_4.122) //

etac chrutvā sa bhūpālo vetālaṃ pratyuvāca tam /
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKss_12,11.123 (Vet_4.123) //

tato 'bravīt sa vetālo rājan vīravaro na kim /
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKss_12,11.124 (Vet_4.124) //

tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata /
tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // SoKss_12,11.125 (Vet_4.125) //

sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham /
bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // SoKss_12,11.126 (Vet_4.126) //

tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam /
ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // SoKss_12,11.127 (Vet_4.127) //

maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ /
tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,11.128 (Vet_4.128) //

tatpatnī sāpi kulajā sādvī patyekadevatā /
bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKss_12,11.129 (Vet_4.129) //

tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ /
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKss_12,11.130 (Vet_4.130) //

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate /
teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // SoKss_12,11.131 (Vet_4.131) //

ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ
vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā /
rājāpy uccalito babhūva punar apy ānetum etaṃ pathā
pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // SoKss_12,11.132 (Vet_4.132) //


dvādaśas taraṅgaḥ /

tatas tasya punar gatvā śiṃśapāśākhino 'ntikam /
tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // SoKss_12,12.1 (Vet_5.1) //

vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam /
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKss_12,12.2 (Vet_5.2) //

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi /
rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // SoKss_12,12.3 (Vet_5.3) //

rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca /
tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // SoKss_12,12.4 (Vet_5.4) //

ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ /
anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // SoKss_12,12.5 (Vet_5.5) //

tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ /
guṇavān sadṛśaḥ putro devasvāmīty ajāyata // SoKss_12,12.6 (Vet_5.6) //

tadvac cānanya sāmānya rūpalāvaṇya viśrutā /
kanyā somaprabhā nāma tasyānvarthodapadyata // SoKss_12,12.7 (Vet_5.7) //

sā pradeyā satī kanyā rūpotkarṣābhimāninī /
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKss_12,12.8 (Vet_5.8) //

śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā /
anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // SoKss_12,12.9 (Vet_5.9) //

tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam /
tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKss_12,12.10 (Vet_5.10) //

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā /
saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // SoKss_12,12.11 (Vet_5.11) //

kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām /
yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // SoKss_12,12.12 (Vet_5.12) //

vijñānino jñānino vā śūrād vā nāparaṃ patim /
matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKss_12,12.13 (Vet_5.13) //

ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ /
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKss_12,12.14 (Vet_5.14) //

tarhi tad darśayasveti puna uktaś ca tena saḥ /
vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // SoKss_12,12.15 (Vet_5.15) //

māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt /
āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // SoKss_12,12.16 (Vet_5.16) //

ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ /
dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // SoKss_12,12.17 (Vet_5.17) //

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām /
vijñānine vivāhaṃ ca niścikāyāhni saptame // SoKss_12,12.18 (Vet_5.18) //

tatkālam ujjayinyām apy anyenaitya dvijanmanā /
devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // SoKss_12,12.19 (Vet_5.19) //

jñānivijñāniśūrebhyo nānyam icchati sā patim /
iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKss_12,12.20 (Vet_5.20) //

tato darśitaśastrāstraśriye tasmai dvijo 'nujām /
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKss_12,12.21 (Vet_5.21) //

saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ /
tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // SoKss_12,12.22 (Vet_5.22) //

tanmātāpi harisvāmibhāryā tatkalam eva sā /
kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKss_12,12.23 (Vet_5.23) //

jñānī śūro 'tha vijñānī bhartāsmad duhitur mataḥ /
ity uktaś ca tayā mātar ahaṃ jñānīti so 'bhyadhāt // SoKss_12,12.24 (Vet_5.24) //

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām /
pratijajñe pradātuṃ sāpy ahni tatraiva saptame // SoKss_12,12.25 (Vet_5.25) //

anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam /
patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // SoKss_12,12.26 (Vet_5.26) //

tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam avocatām /
so 'pi tenākulo jajñe varatrayanimantraṇāt // SoKss_12,12.27 (Vet_5.27) //

athodvāhadine tasmin harisvāmigṛhe varāḥ /
āyayur jñānivijñāniśūrās tatra trayo 'pi te // SoKss_12,12.28 (Vet_5.28) //

tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ /
aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // SoKss_12,12.29 (Vet_5.29) //

tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ /
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKss_12,12.30 (Vet_5.30) //

tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā /
nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKss_12,12.31 (Vet_5.31) //

ity ukto jñāninā bhīto harisvāmī jagāda saḥ /
hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // SoKss_12,12.32 (Vet_5.32) //

śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ /
tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // SoKss_12,12.33 (Vet_5.33) //

ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam /
tatrāropya harisvāmijñāniśūrān khagāmini // SoKss_12,12.34 (Vet_5.34) //

tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi /
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKss_12,12.35 (Vet_5.35) //

tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam /
śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // SoKss_12,12.36 (Vet_5.36) //

tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ /
citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // SoKss_12,12.37 (Vet_5.37) //

kṣaṇena ca sa saṅgrāmadurmadasyāpi rakṣasaḥ /
ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // SoKss_12,12.38 (Vet_5.38) //

hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt /
ādāya vijñānirathenājagmus te tato 'khilāḥ // SoKss_12,12.39 (Vet_5.39) //

harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite /
jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // SoKss_12,12.40 (Vet_5.40) //

jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham /
prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // SoKss_12,12.41 (Vet_5.41) //

vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham /
gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKss_12,12.42 (Vet_5.42) //

kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha /
tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // SoKss_12,12.43 (Vet_5.43) //

śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe /
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKss_12,12.44 (Vet_5.44) //

tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu /
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // SoKss_12,12.45 (Vet_5.45) //

tat kasmai sātra deyeti rājan vadatu me bhavān /
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKss_12,12.46 (Vet_5.46) //

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca /
sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // SoKss_12,12.47 (Vet_5.47) //

śūrāya sā pradātavyā yena prāṇapaṇodyamāt /
arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // SoKss_12,12.48 (Vet_5.48) //

jñānivijñāninau tv asya dhātrā karmakarau kṛtau /
sadā gaṇakatakṣāṇau paropakaraṇe na kim // SoKss_12,12.49 (Vet_5.49) //

ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma /
vetālo nijapadam eva so 'pi rājānudvegaḥ punar api taṃ prati pratasthe // SoKss_12,12.50 (Vet_5.50) //

trayodaśas taraṅgaḥ /

tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ /
vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // SoKss_12,13.1 (Vet_6.1) //

sa trivikramaseno 'tra yāvad āgacchati drutam /
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKss_12,13.2 (Vet_6.2) //

rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me /
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKss_12,13.3 (Vet_6.3) //

āsīd rājā yaśaḥketur iti khyāto mahītale /
tasya śobhāvatī nāma rājadhāny abhavat purī // SoKss_12,13.4 (Vet_6.4) //

tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam /
tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // SoKss_12,13.5 (Vet_6.5) //

tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram /
yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // SoKss_12,13.6 (Vet_6.6) //

ekadā ca tithau tasyāṃ snātum atrāyayau yuvā /
rajako dhavalo nāma grāmād brahmasthalābhidhāt // SoKss_12,13.7 (Vet_6.7) //

so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām /
kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // SoKss_12,13.8 (Vet_6.8) //

indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ /
anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // SoKss_12,13.9 (Vet_6.9) //

tatrānavasthitas tiṣṭhan nirāhāras tayā vinā /
pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manogatam // SoKss_12,13.10 (Vet_6.10) //

sā gatvā vimalākhyāya tat svabhartre nyavedayat /
so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKss_12,13.11 (Vet_6.11) //

kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite /
sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // SoKss_12,13.12 (Vet_6.12) //

anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā /
taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // SoKss_12,13.13 (Vet_6.13) //

ity āśvāsya sa taṃ putram āhārādau pravartya ca /
tadyukto vimalo 'nyedyur yayau śuddhapaṭāspadam // SoKss_12,13.14 (Vet_6.14) //

yayāce cātra putrasya tasyārthe dhavalasya saḥ /
kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // SoKss_12,13.15 (Vet_6.15) //

lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām /
dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKss_12,13.16 (Vet_6.16) //

kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā /
bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // SoKss_12,13.17 (Vet_6.17) //

sukhasthitasya tasyātha kadācic chvaśurātmajaḥ /
tasyā madanasundaryā bhrātā tatrāgato 'bhavat // SoKss_12,13.18 (Vet_6.18) //

sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ /
saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // SoKss_12,13.19 (Vet_6.19) //

ahaṃ madanasundaryā jāmātuś ca nimantraṇe /
tātena preṣito yasmād devīpūjotsavo 'sti naḥ // SoKss_12,13.20 (Vet_6.20) //

śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ /
te saṃbandhyādayaḥ sarve tad ahas tam upācaran // SoKss_12,13.21 (Vet_6.21) //

prātar madanasundaryā svaśuryeṇa ca tena saḥ /
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKss_12,13.22 (Vet_6.22) //

prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ /
dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // SoKss_12,13.23 (Vet_6.23) //

nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ /
etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKss_12,13.24 (Vet_6.24) //

tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata /
iyanto riktahastāḥ kiṃ paśyāmo devatām iti // SoKss_12,13.25 (Vet_6.25) //

ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam /
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKss_12,13.26 (Vet_6.26) //

praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca /
tām aṣṭādaśadordaṇḍakhaṇḍitoccaṇḍadānavām // SoKss_12,13.27 (Vet_6.27) //

pādapadmatalākṣiptamahiṣāsuramardinīm /
sa vidhipreraṇotpannabuddhir evam acintayat // SoKss_12,13.28 (Vet_6.28) //

jīvopahārair vividhair imāṃ devīṃ jano 'rcati /
ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // SoKss_12,13.29 (Vet_6.29) //

iti dhyātvaiva tadgarbhagṛhād ādāya nirjanāt /
khaḍgaṃ sāṃyātrikaiḥ kaiścid devyāḥ prāk prābhṛtīkṛtam // SoKss_12,13.30 (Vet_6.30) //

baddhvā śiroruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram /
cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // SoKss_12,13.31 (Vet_6.31) //

ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum /
tatraiva devībhavane tacchvaśuryo viveśa saḥ // SoKss_12,13.32 (Vet_6.32) //

so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim /
vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // SoKss_12,13.33 (Vet_6.33) //

so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā /
taddevībhavanaṃ sāpi yayau madanasundarī // SoKss_12,13.34 (Vet_6.34) //

praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau /
hā kim etad dhatāsmīti vilapanty apatad bhuvi // SoKss_12,13.35 (Vet_6.35) //

kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau /
kiṃ mamāpy adhunānena jīvitenety acintayat // SoKss_12,13.36 (Vet_6.36) //

vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī /
devi saubhāgyacāritravidhānaikādhidevate // SoKss_12,13.37 (Vet_6.37) //

adhyāsitaśarīrārdhe bhartur māraripor api /
aśeṣalalanālokaśaraṇye duḥkhahāriṇi // SoKss_12,13.38 (Vet_6.38) //

hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā /
na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // SoKss_12,13.39 (Vet_6.39) //

tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ /
etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // SoKss_12,13.40 (Vet_6.40) //

janiṣye devi bhūyas tu yatra kutrāpi janmani /
tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // SoKss_12,13.41 (Vet_6.41) //

iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ /
pāśaṃ viracayāmāsa latayāśokapādape // SoKss_12,13.42 (Vet_6.42) //

tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā /
tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // SoKss_12,13.43 (Vet_6.43) //

mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā /
sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // SoKss_12,13.44 (Vet_6.44) //

saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ /
uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // SoKss_12,13.45 (Vet_6.45) //

etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā /
avibhāvyātirabhasād bhrāntā madanasundarī // SoKss_12,13.46 (Vet_6.46) //

bālā bhartṛśiro bhrātṛdehena samayojayat /
bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // SoKss_12,13.47 (Vet_6.47) //

tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau /
śirovinimayāj jātasaṃkarau kāyayor mithaḥ // SoKss_12,13.48 (Vet_6.48) //

athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ /
praṇamya devīṃ śarvānīṃ yatheṣṭaṃ te yayus trayaḥ // SoKss_12,13.49 (Vet_6.49) //

yāntī ca dṛṣṭvā svakṛtaṃ śirovinimayaṃ tayoḥ /
vignā kiṃkāryatāmūḍhā sābhūn madanasundarī // SoKss_12,13.50 (Vet_6.50) //

tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ /
purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKss_12,13.51 (Vet_6.51) //

ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ /
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKss_12,13.52 (Vet_6.52) //

yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ /
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // SoKss_12,13.53 (Vet_6.53) //

ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau /
vetālaḥ sa ca rājā jagāma bhūyas tam ānetum // SoKss_12,13.54 (Vet_6.54) //

caturdaśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // SoKss_12,14.1 (Vet_7.1) //

gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi /
rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // SoKss_12,14.2 (Vet_7.2) //

astīha tāmraliptīti purī pūrvāmbudhes taṭe /
caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // SoKss_12,14.3 (Vet_7.3) //

parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu /
hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // SoKss_12,14.4 (Vet_7.4) //

tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ /
āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // SoKss_12,14.5 (Vet_7.5) //

tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati /
kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // SoKss_12,14.6 (Vet_7.6) //

tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ /
tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // SoKss_12,14.7 (Vet_7.7) //

yadi rājānvaye janma nirdhanatvaṃ kim īdṛśam /
nirdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // SoKss_12,14.8 (Vet_7.8) //

ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam /
ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // SoKss_12,14.9 (Vet_7.9) //

iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ /
tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // SoKss_12,14.10 (Vet_7.10) //

tasmin kārpaṭike dhāvaty agre laguḍavāhini /
jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // SoKss_12,14.11 (Vet_7.11) //

kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram /
anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // SoKss_12,14.12 (Vet_7.12) //

tatra parṇatṛṇacchannamārge hāritasūkaraḥ /
śrānto mahāvane so 'tha rājā diṅmoham āyayau // SoKss_12,14.13 (Vet_7.13) //

ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam /
prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // SoKss_12,14.14 (Vet_7.14) //

taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ /
sasneham avadat kaccid vetsi mārgaṃ yathāgatam // SoKss_12,14.15 (Vet_7.15) //

tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt /
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKss_12,14.16 (Vet_7.16) //

dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati /
dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // SoKss_12,14.17 (Vet_7.17) //

etac chrutvā sa rājā taṃ soparodham abhāṣata /
tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // SoKss_12,14.18 (Vet_7.18) //

tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum /
nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // SoKss_12,14.19 (Vet_7.19) //

tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam /
dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // SoKss_12,14.20 (Vet_7.20) //

kṛtasnānāya rājñe ca pronmucya vasanāñcalāt /
prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // SoKss_12,14.21 (Vet_7.21) //

etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim /
evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // SoKss_12,14.22 (Vet_7.22) //

etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ /
carāmy ārādhayan devam anekāntamunivratam // SoKss_12,14.23 (Vet_7.23) //

tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate /
ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // SoKss_12,14.24 (Vet_7.24) //

dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate /
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKss_12,14.25 (Vet_7.25) //

iti saṃcintya jagrāha sa rājāmalakadvayam /
hastāt kārpaṭikasyātha kathaṃcid anubadhnataḥ // SoKss_12,14.26 (Vet_7.26) //

bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam /
jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // SoKss_12,14.27 (Vet_7.27) //

tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ /
āruhyāgresare tasminn eva mārgapradarśini // SoKss_12,14.28 (Vet_7.28) //

paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam /
yayau sa rājā svapuriṃ pathi prāptātmasainikaḥ // SoKss_12,14.29 (Vet_7.29) //

tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam /
apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // SoKss_12,14.30 (Vet_7.30) //

tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ /
muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // SoKss_12,14.31 (Vet_7.31) //

ekadā tena rājñā ca sa siṃhalapateḥ sutām /
yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // SoKss_12,14.32 (Vet_7.32) //

tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ /
āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // SoKss_12,14.33 (Vet_7.33) //

gate tasmin pravahaṇe madhyabhāgam aśaṅkitam /
uttasthau jaladhes tasmād dhvajo janitavismayaḥ // SoKss_12,14.34 (Vet_7.34) //

abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ /
vicitravarṇavicaladvaijayantīvirājitaḥ // SoKss_12,14.35 (Vet_7.35) //

tatkālaṃ cātra sahasā samunnamya ghanāvalī /
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKss_12,14.36 (Vet_7.36) //

tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva /
āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // SoKss_12,14.37 (Vet_7.37) //

tāvac ca sa dhvajas tasmin vāridhau vīciviplute /
vahanena samaṃ tena prāvartata nimajjitum // SoKss_12,14.38 (Vet_7.38) //

tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim /
uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // SoKss_12,14.39 (Vet_7.39) //

tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam /
sa sattvaśīlo nistriṃśahasto baddhottarīyakaḥ // SoKss_12,14.40 (Vet_7.40) //

ātmānam akṣipat tatra nirapekṣo mahodadhau /
udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // SoKss_12,14.41 (Vet_7.41) //

magne ca tasmin vātormidūrotkṣiptam abhajyata /
vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // SoKss_12,14.42 (Vet_7.42) //

sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate /
yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // SoKss_12,14.43 (Vet_7.43) //

tasmin maṇimayasthambhair bhāsvare hemamandire /
sadratnabaddhasopānavāpīkodyānaśobhini // SoKss_12,14.44 (Vet_7.44) //

nānāmaṇiśilābhittiratnacitrocchritadhvajam /
kātyāyanīdevagṛhaṃ merupronnatam aikṣata // SoKss_12,14.45 (Vet_7.45) //

tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ /
indrajālaṃ kim etat syād ity āścaryād upāviśat // SoKss_12,14.46 (Vet_7.46) //

tāvac ca devyagragataprabhāmaṇḍalakāntarāt /
akasmān niragāt kanyā divyodghāṭya kavāṭakam // SoKss_12,14.47 (Vet_7.47) //

indī varākṣī phullābjavadanā kusumasmitā /
mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // SoKss_12,14.48 (Vet_7.48) //

strīsahasraparīvārā devīgarbhagṛhaṃ ca sā /
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKss_12,14.49 (Vet_7.49) //

niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ /
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKss_12,14.50 (Vet_7.50) //

prāviśat sā ca tatraiva prabhāmaṇḍalakāntare /
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKss_12,14.51 (Vet_7.51) //

praviśya ca dadarśāntar anyad evottamaṃ puram /
saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // SoKss_12,14.52 (Vet_7.52) //

tatrāntarmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ /
kanyām upetya tatpārśve sattvaśīla upāviśat // SoKss_12,14.53 (Vet_7.53) //

āsīc ca tanmukhāsaktalocano likhito yathā /
aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // SoKss_12,14.54 (Vet_7.54) //

dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham /
adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // SoKss_12,14.55 (Vet_7.55) //

atithis tvam iha prāptas tad asmatsvāminīkṛtam /
bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKss_12,14.56 (Vet_7.56) //

tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ /
yayau pradarśitāṃ tābhir ekām udyānavāpikām // SoKss_12,14.57 (Vet_7.57) //

tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt /
caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // SoKss_12,14.58 (Vet_7.58) //

tatra prāptam akasmāc ca vikṣyātmānam acintayat /
aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // SoKss_12,14.59 (Vet_7.59) //

tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam /
kva cānantaram evedaṃ tadviśleṣamahāviṣam // SoKss_12,14.60 (Vet_7.60) //

svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me /
dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKss_12,14.61 (Vet_7.61) //

iti dhyāyan vinā tāṃ sa kanyām unmādavān iva /
udyāne tatra babhrāma kāmārto vilalāpa ca // SoKss_12,14.62 (Vet_7.62) //

tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ /
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // SoKss_12,14.63 (Vet_7.63) //

udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam /
vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // SoKss_12,14.64 (Vet_7.64) //

sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe /
kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // SoKss_12,14.65 (Vet_7.65) //

tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam /
sattvaśīlo nṛpataye so 'py athaivam acintayat // SoKss_12,14.66 (Vet_7.66) //

hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ /
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKss_12,14.67 (Vet_7.67) //

ity antaś cintayitvā sa vīro rājā jagāda tam /
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKss_12,14.68 (Vet_7.68) //

nītvā tenaiva mārgeṇa priyām asurakanyakām /
iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // SoKss_12,14.69 (Vet_7.69) //

anyedyur mantrivinyastarājyas tena samaṃ ca saḥ /
prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // SoKss_12,14.70 (Vet_7.70) //

prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam /
sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // SoKss_12,14.71 (Vet_7.71) //

so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ /
mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // SoKss_12,14.72 (Vet_7.72) //

ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ /
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKss_12,14.73 (Vet_7.73) //

tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ /
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKss_12,14.74 (Vet_7.74) //

tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām /
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKss_12,14.75 (Vet_7.75) //

tāvac ca niragāt tatra sā sakhījanasaṃgatā /
rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // SoKss_12,14.76 (Vet_7.76) //

iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ /
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKss_12,14.77 (Vet_7.77) //

sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam /
puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // SoKss_12,14.78 (Vet_7.78) //

viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ /
jagāmodyānam ādāya sattvaśīlam avajñayā // SoKss_12,14.79 (Vet_7.79) //

kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā /
yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // SoKss_12,14.80 (Vet_7.80) //

nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām /
yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // SoKss_12,14.81 (Vet_7.81) //

ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā /
iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKss_12,14.82 (Vet_7.82) //

evaṃ sakhī tayoktā sā vicityodyānavartine /
svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // SoKss_12,14.83 (Vet_7.83) //

tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām /
eṣaivātithyam asmākam anyat kim upayujyate // SoKss_12,14.84 (Vet_7.84) //

etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā /
mene mānyam udāraṃ taṃ sarvathā daityakanyakā // SoKss_12,14.85 (Vet_7.85) //

tataś cākṛṣyamāneva dhairyapāśena tena sā /
nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // SoKss_12,14.86 (Vet_7.86) //

patyarthaṃ pārvatīsevāparipākasamarpitam /
matvā tat svayam udyānaṃ viveśāsuraputrikā // SoKss_12,14.87 (Vet_7.87) //

vicitraśakunālāpair vātāñcitalatābhujaiḥ /
vikīrṇakusumair ārān nandyamāneva pādapaiḥ // SoKss_12,14.88 (Vet_7.88) //

upagamya ca sā tatra yathāvat praśrayānatā /
ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // SoKss_12,14.89 (Vet_7.89) //

tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ /
anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // SoKss_12,14.90 (Vet_7.90) //

gaurīṃ dhvajapathaprāpyaparamādbhutaketanām /
sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // SoKss_12,14.91 (Vet_7.91) //

tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum /
āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // SoKss_12,14.92 (Vet_7.92) //

evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt /
tad apy anenaivoktaṃ me yatra sā snānavāpikā // SoKss_12,14.93 (Vet_7.93) //

tataḥ sā kanyakāvādīd deva mā smaivam ādiśa /
na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // SoKss_12,14.94 (Vet_7.94) //

ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kiṃkarīkṛtā /
tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // SoKss_12,14.95 (Vet_7.95) //

etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat /
prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // SoKss_12,14.96 (Vet_7.96) //

apāvṛtakavāṭe ca tasminn antas tathaiva saḥ /
praveśito dadarśāsyās tad divyam aparaṃ puram // SoKss_12,14.97 (Vet_7.97) //

nitya saṃnaddhasarvartu sadāpuṣpaphaladrumam /
merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // SoKss_12,14.98 (Vet_7.98) //

ratnāsane mahārhe taṃ rājānam upaveśya sā /
yathocitopanītārghyā daityarājasutābravīt // SoKss_12,14.99 (Vet_7.99) //

kanyāham asurendrasya kālanemer mahātmanaḥ /
cakrāyudhena ca sa me svargatiṃ prāpitaḥ pitā // SoKss_12,14.100 (Vet_7.100) //

viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam /
na jarātra na mṛtyuś ca bādhate sarvakāmade // SoKss_12,14.101 (Vet_7.101) //

idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava /
ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // SoKss_12,14.102 (Vet_7.102) //

yady evaṃ tat sute hy asmai mayā dattāsy anindite /
sattvaśīlāya vīrāya suhṛde bāndhavāya ca // SoKss_12,14.103 (Vet_7.103) //

evaṃ devīprasādena mūrteneva nṛpeṇa sā /
uktā guṇajñā vinatā tat tathety anvamanyata // SoKss_12,14.104 (Vet_7.104) //

tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ /
dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // SoKss_12,14.105 (Vet_7.105) //

buktayor āmalakayos tayor ekaṃ mayā tava /
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKss_12,14.106 (Vet_7.106) //

iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām /
mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // SoKss_12,14.107 (Vet_7.107) //

tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā /
ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // SoKss_12,14.108 (Vet_7.108) //

tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ /
utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // SoKss_12,14.109 (Vet_7.109) //

sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ /
tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // SoKss_12,14.110 (Vet_7.110) //

iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ /
sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // SoKss_12,14.111 (Vet_7.111) //

etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ /
sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // SoKss_12,14.112 (Vet_7.112) //

rājā tu tattvaṃ vijñāya viveśāmbhodhim āsthayā /
daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // SoKss_12,14.113 (Vet_7.113) //

iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt /
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // SoKss_12,14.114 (Vet_7.114) //

rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt /
prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // SoKss_12,14.115 (Vet_7.115) //


pañcadaśas taraṅgaḥ /

gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ /
taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // SoKss_12,15.1 (Vet_8.1) //

prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt /
śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKss_12,15.2 (Vet_8.2) //

aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ /
viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // SoKss_12,15.3 (Vet_8.3) //

tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ /
babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // SoKss_12,15.4 (Vet_8.4) //

te pitrā preṣitās tena kūrmahetoḥ kadācana /
prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // SoKss_12,15.5 (Vet_8.5) //

prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata /
gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // SoKss_12,15.6 (Vet_8.6) //

aham etaṃ na śaknomi grahītuṃ visrapicchalam /
ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKss_12,15.7 (Vet_8.7) //

tavātra vicikitsā cen nāvayor api sā katham /
tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKss_12,15.8 (Vet_8.8) //

pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā /
tato narakapātaḥ syād yuvayos tasya ca dhruvam // SoKss_12,15.9 (Vet_8.9) //

ity uktāv anujau tena tau vihasya tam ūcatuḥ /
dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // SoKss_12,15.10 (Vet_8.10) //

tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām /
ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // SoKss_12,15.11 (Vet_8.11) //

etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt /
ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // SoKss_12,15.12 (Vet_8.12) //

madhyamenaivam ukte tu jyāyān puna uvāca saḥ /
kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKss_12,15.13 (Vet_8.13) //

tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau /
he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKss_12,15.14 (Vet_8.14) //

evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ /
nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // SoKss_12,15.15 (Vet_8.15) //

rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam /
nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // SoKss_12,15.16 (Vet_8.16) //

tatra pratīhāramukhenāvedyāntaḥ praviśya ca /
nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // SoKss_12,15.17 (Vet_8.17) //

tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham /
ity uktas tena rājñā ca tasthus tatra tatheti te // SoKss_12,15.18 (Vet_8.18) //

svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ /
rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // SoKss_12,15.19 (Vet_8.19) //

bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ /
vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // SoKss_12,15.20 (Vet_8.20) //

kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api /
iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKss_12,15.21 (Vet_8.21) //

śavadhūmadurāmodaḥ śālibhakte 'tra vidyate /
tena nāham idaṃ bhoktum utsahe svādv api prabho // SoKss_12,15.22 (Vet_8.22) //

ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā /
ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // SoKss_12,15.23 (Vet_8.23) //

sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ /
tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKss_12,15.24 (Vet_8.24) //

tāvan niyogijanatas tad annaṃ bubudhe tathā /
grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // SoKss_12,15.25 (Vet_8.25) //

tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata /
satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // SoKss_12,15.26 (Vet_8.26) //

kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān /
visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // SoKss_12,15.27 (Vet_8.27) //

tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām /
viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // SoKss_12,15.28 (Vet_8.28) //

sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau /
rākāniśeva purṇendumukhī kaṃdarpadīpinī // SoKss_12,15.29 (Vet_8.29) //

praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani /
utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // SoKss_12,15.30 (Vet_8.30) //

nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti /
na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKss_12,15.31 (Vet_8.31) //

ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ /
rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // SoKss_12,15.32 (Vet_8.32) //

rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam /
yeyaṃ śrīkhaṇḍakarpūrakālāgurumadottamaiḥ // SoKss_12,15.33 (Vet_8.33) //

kṛtaprasādhanā dikṣu prasaraccārusaurabhā /
tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKss_12,15.34 (Vet_8.34) //

ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat /
pratipede tadā rājā vicārapatito 'bhavat // SoKss_12,15.35 (Vet_8.35) //

pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām /
tanmukhād eva bālatve mātṛdhātrīviyogataḥ // SoKss_12,15.36 (Vet_8.36) //

tato 'tivismitas tasya nārīcaṅgasya caṅgatām /
praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // SoKss_12,15.37 (Vet_8.37) //

tadrasāt tūlikācaṅgāyāśu śayyām adāpayat /
paryaṅkopari vinyastasaptasaṃkhyākatūlikām // SoKss_12,15.38 (Vet_8.38) //

tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani /
suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // SoKss_12,15.39 (Vet_8.39) //

yāmārdha eva ca gate sa rātrau śayanāt tataḥ /
uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // SoKss_12,15.40 (Vet_8.40) //

dadṛśe tasya pārśve ca tatratyai rājapūruṣaiḥ /
gāḍhalagnasya bālasya mudreva kuṭilāruṇā // SoKss_12,15.41 (Vet_8.41) //

gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān /
tūlikānāṃ tale kiṃcin mā syāt tad vīkṣyatām iti // SoKss_12,15.42 (Vet_8.42) //

gatvekṣante ca te yāvad ekaikaṃ tūlikātalam /
tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // SoKss_12,15.43 (Vet_8.43) //

nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat /
tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // SoKss_12,15.44 (Vet_8.44) //

saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam /
iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKss_12,15.45 (Vet_8.45) //

prātaś cādbhutavaidagdhyasaukumāryā amī iti /
tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // SoKss_12,15.46 (Vet_8.46) //

tatas te sukhitās tatra tasthur vismṛtakacchapāḥ /
pitur vighnitayajñārthaphalopārjitapātakāḥ // SoKss_12,15.47 (Vet_8.47) //

ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ /
papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // SoKss_12,15.48 (Vet_8.48) //

rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām /
bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // SoKss_12,15.49 (Vet_8.49) //

tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ /
aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // SoKss_12,15.50 (Vet_8.50) //

yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam /
itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKss_12,15.51 (Vet_8.51) //

iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat /
so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // SoKss_12,15.52 (Vet_8.52) //


ṣoḍaśas taraṅgaḥ /

tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKss_12,16.1 (Vet_9.1) //

prasthitaś ca tatas tena vetālenābhyadhāyi saḥ /
rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // SoKss_12,16.2 (Vet_9.2) //

kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam /
citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // SoKss_12,16.3 (Vet_9.3) //

kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ /
tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // SoKss_12,16.4 (Vet_9.4) //

avantiṣv asti nagarī yugādau devanirmitā /
śaivī tanur ivoddāmabhogibhūtivibhūṣitā // SoKss_12,16.5 (Vet_9.5) //

padmāvatī bhogavatī yā hiraṇyavatīti ca /
kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // SoKss_12,16.6 (Vet_9.6) //

tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ /
tasya padmaratir nāma mahādevī babhūva ca // SoKss_12,16.7 (Vet_9.7) //

so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe /
haram ārādhayāmāsa tapasā putrakāmyayā // SoKss_12,16.8 (Vet_9.8) //

ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām /
kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // SoKss_12,16.9 (Vet_9.9) //

rājann utpatsyate putraḥ śūras tava kulodbhavaḥ /
kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // SoKss_12,16.10 (Vet_9.10) //

śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ /
vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // SoKss_12,16.11 (Vet_9.11) //

tatrāsya śūradevākhye jāte prathamam ātmaje /
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKss_12,16.12 (Vet_9.12) //

anaṅgasyāpi rūpeṇa ratim utpādayed iyam /
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKss_12,16.13 (Vet_9.13) //

vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam /
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // SoKss_12,16.14 (Vet_9.14) //

teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata /
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKss_12,16.15 (Vet_9.15) //

ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam /
tat kuruṣva nṛpān sarvān melayitvā svayaṃvaram // SoKss_12,16.16 (Vet_9.16) //

etat pitṛvacaḥ śrutvā rājaputrī jagāda sā /
tāta svayaṃvaraṃ kartuṃ hrepaṇān nāham utsahe // SoKss_12,16.17 (Vet_9.17) //

kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā /
tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // SoKss_12,16.18 (Vet_9.18) //

ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ /
tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // SoKss_12,16.19 (Vet_9.19) //

tāvat tallokato buddhvā catvāras tam upāyayuḥ /
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // SoKss_12,16.20 (Vet_9.20) //

te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ /
śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // SoKss_12,16.21 (Vet_9.21) //

eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ /
pañcāgryavastrayugmāni karomy eko 'ham anvaham // SoKss_12,16.22 (Vet_9.22) //

tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane /
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKss_12,16.23 (Vet_9.23) //

ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me /
ekaṃ vikrīya cāhārapānādi vidadhāmy aham // SoKss_12,16.24 (Vet_9.24) //

evaṃ vijñānine 'naṅgaratir me dīyatām iti /
ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // SoKss_12,16.25 (Vet_9.25) //

bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām /
rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // SoKss_12,16.26 (Vet_9.26) //

evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ /
ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // SoKss_12,16.27 (Vet_9.27) //

na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau /
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKss_12,16.28 (Vet_9.28) //

ity ukte tu tṛtīyena caturtha idam abhyadhāt /
vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // SoKss_12,16.29 (Vet_9.29) //

jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ /
tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // SoKss_12,16.30 (Vet_9.30) //

evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ /
vīradevaḥ sutāyukto dolārūḍha ivābhavat // SoKss_12,16.31 (Vet_9.31) //

ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam /
sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // SoKss_12,16.32 (Vet_9.32) //

tad bhavān vaktu tāvan me kasmai deyā viśāmpate /
teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // SoKss_12,16.33 (Vet_9.33) //

etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata /
maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // SoKss_12,16.34 (Vet_9.34) //

anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām /
śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKss_12,16.35 (Vet_9.35) //

vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam /
mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // SoKss_12,16.36 (Vet_9.36) //

yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim /
svakarmapracyutenendrajālinā vīramāninā // SoKss_12,16.37 (Vet_9.37) //

tasmāt tasmai kṣatriyāya caturthāya samāya sā /
deyā khaḍgadharāyaiva svavidyāvīryaśāline // SoKss_12,16.38 (Vet_9.38) //

etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat
vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat /
bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau
utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // SoKss_12,16.39 (Vet_9.39) //


saptadaśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKss_12,17.1 (Vet_10.1) //

prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ /
śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // SoKss_12,17.2 (Vet_10.2) //

abhūt sakalabhūpālamastakanyastaśāsanaḥ /
vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // SoKss_12,17.3 (Vet_10.3) //

tasyānaṅgapuraṃ nāma babhūva nagarottamam /
tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // SoKss_12,17.4 (Vet_10.4) //

tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī /
sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // SoKss_12,17.5 (Vet_10.5) //

tām ekadā nijodyāne krīḍantīṃ sasakhījanām /
dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // SoKss_12,17.6 (Vet_10.6) //

sa tām ālokya lāvaṇyarasanirbharanirjharām /
ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // SoKss_12,17.7 (Vet_10.7) //

yauvanadviradasyeva krīḍāmajjanavāpikām /
sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // SoKss_12,17.8 (Vet_10.8) //

aho dhārādhirūḍhena rūpeṇa dyotitāmunā /
iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKss_12,17.9 (Vet_10.9) //

ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram /
tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // SoKss_12,17.10 (Vet_10.10) //

tato madanasenā sā viveśa svagṛhāntaram /
cittaṃ ca dharmadattasya tadanālokanavyathā // SoKss_12,17.11 (Vet_10.11) //

tadadarśanaduḥkhāgnisaṃtāpeneva ca jvalan /
lohito nipapātāśu bhāsvān apy aparāmbudhau // SoKss_12,17.12 (Vet_10.12) //

tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām /
udiyāya śanaiś candras tanmukhābjavinirjitaḥ // SoKss_12,17.13 (Vet_10.13) //

tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan /
tasthau nipatya śayane candrapādāhato luṭhan // SoKss_12,17.14 (Vet_10.14) //

yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā /
na kiṃcit kathayām āsa smaragrahavimohitaḥ // SoKss_12,17.15 (Vet_10.15) //

niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām /
paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKss_12,17.16 (Vet_10.16) //

prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ /
sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // SoKss_12,17.17 (Vet_10.17) //

upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ /
tām upacchandayāmāsa vacobhiś caraṇānataḥ // SoKss_12,17.18 (Vet_10.18) //

kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam /
pitrā samudradattāya dattāhaṃ vaṇije yataḥ // SoKss_12,17.19 (Vet_10.19) //

dinaiḥ katipayair eva vivāho bhavitā ca me /
tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKss_12,17.20 (Vet_10.20) //

ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām /
yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKss_12,17.21 (Vet_10.21) //

tac chrutvā sā vaṇikkanyā balātkārabhayākulā /
tam uvāca vivāho me tāvat saṃpadyatām iha // SoKss_12,17.22 (Vet_10.22) //

kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam /
tato 'haṃ tvām upaiṣyāmi niścitaṃ praṇayārjitā // SoKss_12,17.23 (Vet_10.23) //

śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā /
parabhukte hi kamale kim aler jāyate ratiḥ // SoKss_12,17.24 (Vet_10.24) //

ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham /
pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKss_12,17.25 (Vet_10.25) //

evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā /
vaṇikputre saśapathaṃ satyavācaṃ babandha sā // SoKss_12,17.26 (Vet_10.26) //

tatas tenojjhatā vignā sā viveśa svamandiram /
prāpte ca lagnadivase nirvṛttodvāhamaṅgalā // SoKss_12,17.27 (Vet_10.27) //

gatvā patigṛhaṃ nītvā sotsavena ca taddinam /
sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // SoKss_12,17.28 (Vet_10.28) //

tatra śayyāniṣaṇṇāpi na tasya pratyapadyata /
patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKss_12,17.29 (Vet_10.29) //

tenānunīyamānāpi yad udaśrur babhūva sā /
tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // SoKss_12,17.30 (Vet_10.30) //

jagāda cānabhimato yady ahaṃ tava sundari /
tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKss_12,17.31 (Vet_10.31) //

tac chrutvā sā natamukhī śanair evam uvāca tam /
tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKss_12,17.32 (Vet_10.32) //

anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam /
kuruṣva śapathaṃ yāvad āryaputra vadāmi te // SoKss_12,17.33 (Vet_10.33) //

evam uktavatī kṛcchrāt tathā tena kṛte punaḥ /
salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // SoKss_12,17.34 (Vet_10.34) //

ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā /
aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // SoKss_12,17.35 (Vet_10.35) //

rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ /
mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // SoKss_12,17.36 (Vet_10.36) //

pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam /
tan me satyavacaḥ pālyam anumanyasva tat prabho // SoKss_12,17.37 (Vet_10.37) //

yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam /
na hi śaknomy atikrāntuṃ satyam ābālya sevitam // SoKss_12,17.38 (Vet_10.38) //

iti tasyā vacovajrapātena sahasā hataḥ /
samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKss_12,17.39 (Vet_10.39) //

aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā /
tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // SoKss_12,17.40 (Vet_10.40) //

ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ /
sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // SoKss_12,17.41 (Vet_10.41) //

tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ /
āruroha karākrāntahasatpūrvadigaṅganaḥ // SoKss_12,17.42 (Vet_10.42) //

tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ /
sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // SoKss_12,17.43 (Vet_10.43) //

yāntī madanasenā sā mārge dṛṣṭvaikakā niśi /
caureṇādhāvya kenāpi rurudhe vasanāñcale // SoKss_12,17.44 (Vet_10.44) //

kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā /
uvāca kiṃ tavānena muñca kāryam ihāsti me // SoKss_12,17.45 (Vet_10.45) //

tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham /
tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // SoKss_12,17.46 (Vet_10.46) //

atha cauro 'bhyadhān mugdhe kim ebhir upalair mama /
candrakāntānanāṃ tārkṣyaratnāsitaśiroruhām // SoKss_12,17.47 (Vet_10.47) //

vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm /
jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // SoKss_12,17.48 (Vet_10.48) //

ity uktā tena caureṇa vivaśā sā vaṇiksutā /
ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // SoKss_12,17.49 (Vet_10.49) //

kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam /
ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // SoKss_12,17.50 (Vet_10.50) //

nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram /
śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKss_12,17.51 (Vet_10.51) //

tasthau pratīkṣamānaś ca tatraiva sa tadāgamam /
sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // SoKss_12,17.52 (Vet_10.52) //

sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām /
dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // SoKss_12,17.53 (Vet_10.53) //

satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā /
yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // SoKss_12,17.54 (Vet_10.54) //

iti tena parityaktā sā tathety āyayau tataḥ /
caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKss_12,17.55 (Vet_10.55) //

brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate /
tasmai sā tena vaṇijā yathā muktā tathābravīt // SoKss_12,17.56 (Vet_10.56) //

tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi /
vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // SoKss_12,17.57 (Vet_10.57) //

evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā /
aluptaśīlā muditā patyur evāyayau gṛham // SoKss_12,17.58 (Vet_10.58) //

tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī /
dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKss_12,17.59 (Vet_10.59) //

so 'py aluptamukhacchāyāṃ tām asaṃbhogalakṣaṇām /
saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // SoKss_12,17.60 (Vet_10.60) //

adṛṣṭamanasaṃ bhāryām abhinandya kulocitam /
tasthau samudradatto 'tha tayā saha yathāsukham // SoKss_12,17.61 (Vet_10.61) //

iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ /
vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // SoKss_12,17.62 (Vet_10.62) //

tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī /
jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKss_12,17.63 (Vet_10.63) //

tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam /
eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKss_12,17.64 (Vet_10.64) //

yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhyāpi /
kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKss_12,17.65 (Vet_10.65) //

yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ /
viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // SoKss_12,17.66 (Vet_10.66) //

cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam /
strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKss_12,17.67 (Vet_10.67) //

etac chrutvaivāṃsatas tasya rājño
vetālo 'gāt pūrvavat svaṃ padaṃ saḥ /
rājā bhūyo 'py atra saṃprāptum etat
prāyād evākhaṇḍitoddāmadhairyaḥ // SoKss_12,17.68 (Vet_10.68) //

aṣṭādaśas taraṅgaḥ /

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ /
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKss_12,18.1 (Vet_11.1) //

āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam /
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKss_12,18.2 (Vet_11.2) //

ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ /
tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // SoKss_12,18.3 (Vet_11.3) //

ekā tāsv indulekheti tārāvaly aparā tathā /
nāmnā mṛgāṅkavaty anyā niḥsāmānyavapurguṇāḥ // SoKss_12,18.4 (Vet_11.4) //

tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha /
āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // SoKss_12,18.5 (Vet_11.5) //

ekadā tatra saṃprāpte vasantasamayotsave /
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKss_12,18.6 (Vet_11.6) //

tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ /
cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // SoKss_12,18.7 (Vet_11.7) //

śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram /
sambhogaikarasasyājñām iva mānasajanmanaḥ // SoKss_12,18.8 (Vet_11.8) //

siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ /
pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // SoKss_12,18.9 (Vet_11.9) //

tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca /
priyāpītāvaśeṣāṇi piban reme madhūni saḥ // SoKss_12,18.10 (Vet_11.10) //

tatra tasyendulekhāyā rājñaḥ kelikacagrahāt /
tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // SoKss_12,18.11 (Vet_11.11) //

tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje /
abhijātā mahādevī hā hety uktvā mumūrccha sā // SoKss_12,18.12 (Vet_11.12) //

tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca /
samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // SoKss_12,18.13 (Vet_11.13) //

tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ /
priyām upācarad divyair āmuktavraṇapaṭṭikām // SoKss_12,18.14 (Vet_11.14) //

rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā /
tārāvalyā sahārohac candraprāsādam īśvaraḥ // SoKss_12,18.15 (Vet_11.15) //

tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ /
karā jālapathaiḥ petur aṅge calitavāsasi // SoKss_12,18.16 (Vet_11.16) //

tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī /
śayanāt sahasottasthau tadaṅgaparimarśinī // SoKss_12,18.17 (Vet_11.17) //

kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ /
utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKss_12,18.18 (Vet_11.18) //

pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā /
nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // SoKss_12,18.19 (Vet_11.19) //

ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ /
tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // SoKss_12,18.20 (Vet_11.20) //

tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ /
śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // SoKss_12,18.21 (Vet_11.21) //

tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā /
tatpārśvam āgantumanā niryayau nijamandirāt // SoKss_12,18.22 (Vet_11.22) //

nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam /
niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // SoKss_12,18.23 (Vet_11.23) //

śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau /
upāviśad vyathākrāntā mārge sā mṛgalocanā // SoKss_12,18.24 (Vet_11.24) //

tataḥ pratinivṛtyaiva nītvā parijanena sā /
svam evāntaḥpuraṃ bālā rudatī śayane 'patat // SoKss_12,18.25 (Vet_11.25) //

dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ /
ālīnabhramarau padmāv iva hastau kiṇāṅkitau // SoKss_12,18.26 (Vet_11.26) //

gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ /
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKss_12,18.27 (Vet_11.27) //

sāpi pradarśya hastau tam ity uvāca rujānvitā /
śrute musalaśabde me jatāv etau kiṇāṅkitau // SoKss_12,18.28 (Vet_11.28) //

tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ /
tasyāś candanalepādi rājādbhutaviṣādavān // SoKss_12,18.29 (Vet_11.29) //

ekasyā utpalenāpi patatā kṣatam āhitam /
dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // SoKss_12,18.30 (Vet_11.30) //

ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ /
kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // SoKss_12,18.31 (Vet_11.31) //

aho yugapad etāsāṃ preyasīnāṃ mamādhunā /
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKss_12,18.32 (Vet_11.32) //

iti cintayatas tasya bhramato 'ntaḥpureṣu ca /
triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // SoKss_12,18.33 (Vet_11.33) //

prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt /
tathā yathābhūd acirāt svasthāntaḥpuranirvṛtaḥ // SoKss_12,18.34 (Vet_11.34) //

evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā /
sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // SoKss_12,18.35 (Vet_11.35) //

abhijātataraitāsu rājan rājñīṣu kā vada /
pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKss_12,18.36 (Vet_11.36) //

tac chrutvā so 'bravīd rājā sukumāratarātra sā /
aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // SoKss_12,18.37 (Vet_11.37) //

utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ /
saṃjātā vraṇavisphoṭās tena tasyā na te same // SoKss_12,18.38 (Vet_11.38) //

iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam /
vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // SoKss_12,18.39 (Vet_11.39) //


navadaśas taraṅgaḥ /

sa trivikramaseno 'tha punas taṃ śiṃśapātarum /
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKss_12,19.1 (Vet_12.1) //

pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat /
tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // SoKss_12,19.2 (Vet_12.2) //

rājann evam anudvignaḥ paryāptam asi me priyaḥ /
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKss_12,19.3 (Vet_12.3) //

aṅgadeśe yaśaḥketur iti rājābhavat purā /
kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // SoKss_12,19.4 (Vet_12.4) //

bāhuvīryajitāśeṣavairivargasya tasya ca /
dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // SoKss_12,19.5 (Vet_12.5) //

tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam /
śanaiḥ sukhaikasakto 'bhūd vayorūpamadān nṛpaḥ // SoKss_12,19.6 (Vet_12.6) //

tasthāv antaḥpure śaśvan nāsthāne pramadāspade /
śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // SoKss_12,19.7 (Vet_12.7) //

rajyati sma ca niścinto jālavātāyaneṣu saḥ /
na punā rājakāryeṣu bahucchidreṣu jātv api // SoKss_12,19.8 (Vet_12.8) //

dīrghadarśī tu tad rājyacintābhāraṃ samudvahan /
atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // SoKss_12,19.9 (Vet_12.9) //

nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam /
mantrī rājñaḥ śriyaṃ bhuṅkte dīrghadarśīha sāmpratam // SoKss_12,19.10 (Vet_12.10) //

ity utpanne mahaty atra janavāde 'tha gehinīm /
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKss_12,19.11 (Vet_12.11) //

priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me /
rājyaṃ bhakṣitam etenety utpannam ayaśo jane // SoKss_12,19.12 (Vet_12.12) //

lokavādaś ca mithyāpi mahatām iha doṣakṛt /
tatyāja kiṃ na rāmo 'pi janavādena jānakīm // SoKss_12,19.13 (Vet_12.13) //

tad atra kiṃ mayā kāryam ity ukte tena mantriṇā /
bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // SoKss_12,19.14 (Vet_12.14) //

tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim /
kaṃcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // SoKss_12,19.15 (Vet_12.15) //

evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati /
tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // SoKss_12,19.16 (Vet_12.16) //

tataś cāsya śanair etad vyasanaṃ hānimeṣyati /
āgatasyātra nirgarhā bhavitrī mantritā ca te // SoKss_12,19.17 (Vet_12.17) //

ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ /
kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // SoKss_12,19.18 (Vet_12.18) //

anujānīhi māṃ rājan divasān kāṃścid apy aham /
vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // SoKss_12,19.19 (Vet_12.19) //

tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ /
dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // SoKss_12,19.20 (Vet_12.20) //

athāvocat sa mantrī tam arthaśuddhyādi mṛgyate /
dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // SoKss_12,19.21 (Vet_12.21) //

yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā /
aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKss_12,19.22 (Vet_12.22) //

iti tasmin vadaty eva rājñi caivaṃ niṣedhati /
praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // SoKss_12,19.23 (Vet_12.23) //

deva vyomasaromadhyam aṃśumālī vigāhate /
tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // SoKss_12,19.24 (Vet_12.24) //

śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ /
yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKss_12,19.25 (Vet_12.25) //

tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām /
sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // SoKss_12,19.26 (Vet_12.26) //

ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan /
sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniścayaḥ // SoKss_12,19.27 (Vet_12.27) //

tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ /
ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // SoKss_12,19.28 (Vet_12.28) //

tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram /
dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // SoKss_12,19.29 (Vet_12.29) //

sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam /
saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // SoKss_12,19.30 (Vet_12.30) //

tatra cāpūjayat snānabhojanādyais tam uttamaiḥ /
kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // SoKss_12,19.31 (Vet_12.31) //

dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ /
tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // SoKss_12,19.32 (Vet_12.32) //

tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik /
suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // SoKss_12,19.33 (Vet_12.33) //

tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ /
tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // SoKss_12,19.34 (Vet_12.34) //

tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim /
tvayaiva saha yāsyāmi sārthavāha yathāsukham // SoKss_12,19.35 (Vet_12.35) //

evam astv iti tenokte sādhunā so 'tha tadgṛhe /
cirād avāptaśayano niśāṃ mantrī nināya tām // SoKss_12,19.36 (Vet_12.36) //

anyedyur atha tenaiva vaṇijā saha vāridhim /
gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // SoKss_12,19.37 (Vet_12.37) //

tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam /
vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // SoKss_12,19.38 (Vet_12.38) //

kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ /
ayaśobhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKss_12,19.39 (Vet_12.39) //

tatra dvīpe samaṃ tena kaṃcit kālam uvāsa saḥ /
vaṇijā nidhidattena kurvatā krayavikrayau // SoKss_12,19.40 (Vet_12.40) //

āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ /
kalpavṛkṣaṃ dadarśābdhāv ūrmeḥ paścāt samutthitam // SoKss_12,19.41 (Vet_12.41) //

pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ /
phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // SoKss_12,19.42 (Vet_12.42) //

tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm /
kanyām atyadbhutākārakamanīyām avaikṣata // SoKss_12,19.43 (Vet_12.43) //

aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam /
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKss_12,19.44 (Vet_12.44) //

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.45 (Vet_12.45) //

ity udgāya kṣaṇāt tasminn ambhodhau divyakanyakā /
sakalpadrumaparyaṅkaśayyātraiva mamajja sā // SoKss_12,19.46 (Vet_12.46) //

kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam /
kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // SoKss_12,19.47 (Vet_12.47) //

yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām /
lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // SoKss_12,19.48 (Vet_12.48) //

iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam /
vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // SoKss_12,19.49 (Vet_12.49) //

evam eṣā sadaiveha dṛśyate varakanyakā /
nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // SoKss_12,19.50 (Vet_12.50) //

ity uktas taiḥ samaṃ tena nidhidattena sa kramāt /
mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // SoKss_12,19.51 (Vet_12.51) //

tatrottāritabhāṇḍena tenaiva vaṇijā saha /
jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // SoKss_12,19.52 (Vet_12.52) //

sthitvā nāticiraṃ tatra nidhidattam uvāca tam /
sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // SoKss_12,19.53 (Vet_12.53) //

idānīṃ gantum icchāmi svadeśaṃ bhadram astu te /
ity uktvā tam anicchantam apy āmantrya vaṇikpatim // SoKss_12,19.54 (Vet_12.54) //

dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ /
kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // SoKss_12,19.55 (Vet_12.55) //

tatra taṃ dadṛśuś cārā bahir nagaram āgatam /
ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // SoKss_12,19.56 (Vet_12.56) //

taiś ca gatvā sa vijñaptaś cārai rājā tam abhyagāt /
svayaṃ nirgatya nagarāt tadviśleṣasuduḥkhitaḥ // SoKss_12,19.57 (Vet_12.57) //

upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ /
nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // SoKss_12,19.58 (Vet_12.58) //

tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam /
yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // SoKss_12,19.59 (Vet_12.59) //

kiṃ vā bhagavato vetti bhavitavyasya ko gatim /
yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // SoKss_12,19.60 (Vet_12.60) //

tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam /
iti tatra ca taṃ rājā sa jagāda svamantriṇam // SoKss_12,19.61 (Vet_12.61) //

tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt /
abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // SoKss_12,19.62 (Vet_12.62) //

gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām /
yathāvat kathayāmāsa dīrghadarśī mahībhṛte // SoKss_12,19.63 (Vet_12.63) //

sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat /
yathā tayā vinā mene niṣphale rājyajīvite // SoKss_12,19.64 (Vet_12.64) //

jagāda ca tam ekānte nītvā svasacivaṃ tadā /
draṣṭavyāsau mayāvaśyaṃ jīvitaṃ nāsti me 'nyathā // SoKss_12,19.65 (Vet_12.65) //

yāmi tvaduktena pathā praṇamya bhavitavyatām /
nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // SoKss_12,19.66 (Vet_12.66) //

guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā /
madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // SoKss_12,19.67 (Vet_12.67) //

ity uktvā tatprativaco nirasya visasarja tam /
mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // SoKss_12,19.68 (Vet_12.68) //

tatrānalpotsave 'py āsīd dīrghadarśī sudurmanāḥ /
svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // SoKss_12,19.69 (Vet_12.69) //

anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ /
yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // SoKss_12,19.70 (Vet_12.70) //

gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ /
so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // SoKss_12,19.71 (Vet_12.71) //

lakṣmīdattena vaṇijā saha potena vāridhau /
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja nirākulaḥ // SoKss_12,19.72 (Vet_12.72) //

iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ /
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // SoKss_12,19.73 (Vet_12.73) //

sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ /
vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // SoKss_12,19.74 (Vet_12.74) //

tattīre vaṇijā tena muniproktena saṃgatiḥ /
lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // SoKss_12,19.75 (Vet_12.75) //

tenaiva saha cakrāṅkapādamudrādi darśanāt /
prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // SoKss_12,19.76 (Vet_12.76) //

madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ /
udagāt kalpaviṭapiskandhasthā sātra kanyakā // SoKss_12,19.77 (Vet_12.77) //

yāvat paśyati tāṃ rājā cakora iva candrikām /
tāvat sā gāyati smaivaṃ vallakīvādyasundaram // SoKss_12,19.78 (Vet_12.78) //

yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.79 (Vet_12.79) //

tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena /
tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKss_12,19.80 (Vet_12.80) //

iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan /
niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // SoKss_12,19.81 (Vet_12.81) //

ratnākara namaḥ satyam agādhahṛdayāya te /
yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // SoKss_12,19.82 (Vet_12.82) //

tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam /
śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // SoKss_12,19.83 (Vet_12.83) //

evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ /
tāvat sā kanyakā tatra nimamajja sapādapā // SoKss_12,19.84 (Vet_12.84) //

tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat /
vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // SoKss_12,19.85 (Vet_12.85) //

tad vīkṣyāśaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ /
lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // SoKss_12,19.86 (Vet_12.86) //

mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam /
eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // SoKss_12,19.87 (Vet_12.87) //

etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca /
etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // SoKss_12,19.88 (Vet_12.88) //

ity athāśvāsito vācā tatkālaṃ gaganotthayā /
sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // SoKss_12,19.89 (Vet_12.89) //

sa rājāpi yaśaḥketur nimagno 'nto mahodadhau /
akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // SoKss_12,19.90 (Vet_12.90) //

bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ /
virājamānaṃ prāsādair muktājālagavākṣakaiḥ // SoKss_12,19.91 (Vet_12.91) //

nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ /
kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // SoKss_12,19.92 (Vet_12.92) //

samṛddhe 'pi pure tatra nirjane 'tha gṛhaṃ gṛham /
anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // SoKss_12,19.93 (Vet_12.93) //

tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram /
āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // SoKss_12,19.94 (Vet_12.94) //

praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam /
vastrācchāditasarvāṅgaṃ śayānaṃ kaṃcid aikṣata // SoKss_12,19.95 (Vet_12.95) //

kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham /
yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // SoKss_12,19.96 (Vet_12.96) //

srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam /
jyotsnāvadātāṃ pātālagatām iva divā niśām // SoKss_12,19.97 (Vet_12.97) //

taddarśanena cāsyābhūd avasthā kāpi sā tadā /
grīṣmartau marupānthasya saritsaṃdarśanena yā // SoKss_12,19.98 (Vet_12.98) //

sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam /
vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // SoKss_12,19.99 (Vet_12.99) //

kṛtātithyā natamukhī pūjayantīva pādayoḥ /
phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // SoKss_12,19.100 (Vet_12.100) //

ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam /
rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // SoKss_12,19.101 (Vet_12.101) //

ity ādiśa mahābhāga prasādo yadi te mayi /
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKss_12,19.102 (Vet_12.102) //

aṅgarājo yaśaḥketur iti nāmnāsmi sundari /
āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // SoKss_12,19.103 (Vet_12.103) //

tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca /
āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // SoKss_12,19.104 (Vet_12.104) //

tan me kathaya kāsi tvam ity ukte tena cātha sā /
salajjā sānurāgā ca sānandā caivam abhyadhāt // SoKss_12,19.105 (Vet_12.105) //

mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ /
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKss_12,19.106 (Vet_12.106) //

sa mām asmin svanagare vimucyaikākinīṃ pitā /
na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // SoKss_12,19.107 (Vet_12.107) //

tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ /
yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // SoKss_12,19.108 (Vet_12.108) //

evam uktavatī tena smaratā tan muner vacaḥ /
tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // SoKss_12,19.109 (Vet_12.109) //

yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam /
aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKss_12,19.110 (Vet_12.110) //

śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te /
pratimāsam anāyattā caturo divasān aham // SoKss_12,19.111 (Vet_12.111) //

yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā /
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKss_12,19.112 (Vet_12.112) //

evaṃ tām uktasamayāṃ sa rājā divyakanyakām /
tathety uktvaiva gāndharvavidhinā pariṇītavān // SoKss_12,19.113 (Vet_12.113) //

bheje tataś ca saṃbhogasukhaṃ tatra tayā saha /
yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // SoKss_12,19.114 (Vet_12.114) //

keśeṣu srastamālyeṣu kacagrahanakhāvalī /
bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // SoKss_12,19.115 (Vet_12.115) //

kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ /
luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // SoKss_12,19.116 (Vet_12.116) //

iti taddivyasaṃbhogasukhāvasthitam atra tam /
sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // SoKss_12,19.117 (Vet_12.117) //

tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham /
adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // SoKss_12,19.118 (Vet_12.118) //

iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham /
mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // SoKss_12,19.119 (Vet_12.119) //

ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ /
rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // SoKss_12,19.120 (Vet_12.120) //

tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ /
sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // SoKss_12,19.121 (Vet_12.121) //

sa rākṣaso nipatyaiva muktaghoraravas tadā /
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // SoKss_12,19.122 (Vet_12.122) //

tad dṛṣṭvaivātikopena sahasā sa jvalann iva /
nirmokamuktabhujagaśyāmalena mahāsinā // SoKss_12,19.123 (Vet_12.123) //

koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ /
ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // SoKss_12,19.124 (Vet_12.124) //

rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā /
krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // SoKss_12,19.125 (Vet_12.125) //

tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe /
akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // SoKss_12,19.126 (Vet_12.126) //

tasyoddyotitadikcakrā candramūrtir ivāmalā /
sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // SoKss_12,19.127 (Vet_12.127) //

tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam /
ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // SoKss_12,19.128 (Vet_12.128) //

priye kim etat svapno 'yam uta māyeti tena sā /
pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // SoKss_12,19.129 (Vet_12.129) //

śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ /
vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // SoKss_12,19.130 (Vet_12.130) //

bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha /
mayā vinātivātsalyān nāhāram akarot sadā // SoKss_12,19.131 (Vet_12.131) //

ahaṃ ca sarvadā śarvapūjāsakteha nirjane /
caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKss_12,19.132 (Vet_12.132) //

ekadā ca caturdaśyām ihāgatya rasān mama /
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKss_12,19.133 (Vet_12.133) //

tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā /
nābhuṅkta nāpibat kiṃcid āsīt kruddhas tu māṃ prati // SoKss_12,19.134 (Vet_12.134) //

tato rātrāv upetāṃ māṃ sāparādhām adhomukhīm /
bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // SoKss_12,19.135 (Vet_12.135) //

yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā /
māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // SoKss_12,19.136 (Vet_12.136) //

harārcanarasād yantīm atraiva tvāṃ bahiḥ pure /
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKss_12,19.137 (Vet_12.137) //

bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi /
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // SoKss_12,19.138 (Vet_12.138) //

sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ /
so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // SoKss_12,19.139 (Vet_12.139) //

bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā /
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKss_12,19.140 (Vet_12.140) //

tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya nirgatā /
saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // SoKss_12,19.141 (Vet_12.141) //

ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha /
niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // SoKss_12,19.142 (Vet_12.142) //

ahaṃ tathā carantī ca śāpamohād ihāvasam /
kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKss_12,19.143 (Vet_12.143) //

tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham /
śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKss_12,19.144 (Vet_12.144) //

tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te /
evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // SoKss_12,19.145 (Vet_12.145) //

saptāhāni na gantavyaṃ prasīda sumukhi tvayā /
kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKss_12,19.146 (Vet_12.146) //

tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam /
etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // SoKss_12,19.147 (Vet_12.147) //

tato 'tra reme sa tayā sahodyāneṣu kāntayā /
sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // SoKss_12,19.148 (Vet_12.148) //

mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva /
utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // SoKss_12,19.149 (Vet_12.149) //

saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe /
bhūlokaprāpiṇī yatra sā yantradvāravāpikā // SoKss_12,19.150 (Vet_12.150) //

tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ /
uttasthau svapurodyānavāpīmadhyāt tayā saha // SoKss_12,19.151 (Vet_12.151) //

tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ /
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKss_12,19.152 (Vet_12.152) //

so 'py etya pādapatitas tam ānītepsitāṅganam /
dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // SoKss_12,19.153 (Vet_12.153) //

aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā /
vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // SoKss_12,19.154 (Vet_12.154) //

yad yasya likhitaṃ dhātrā lalāṭākṣarapaṅktiṣu /
tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // SoKss_12,19.155 (Vet_12.155) //

ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca /
divyastrīprāptisāścaryaṃ rājāgamanasotsave // SoKss_12,19.156 (Vet_12.156) //

sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam /
iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // SoKss_12,19.157 (Vet_12.157) //

nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā /
tataḥ sā muṣitevātra viṣādam agamat param // SoKss_12,19.158 (Vet_12.158) //

kim akasmād viṣaṇṇeva dṛśyase vada me priye /
ity uktā tena rājñā sā vidhyādary evam abravīt // SoKss_12,19.159 (Vet_12.159) //

sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram /
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKss_12,19.160 (Vet_12.160) //

tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ /
rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // SoKss_12,19.161 (Vet_12.161) //

tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi /
śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // SoKss_12,19.162 (Vet_12.162) //

tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam /
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // SoKss_12,19.163 (Vet_12.163) //

ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ /
avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // SoKss_12,19.164 (Vet_12.164) //

tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye /
hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // SoKss_12,19.165 (Vet_12.165) //

divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam /
kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // SoKss_12,19.166 (Vet_12.166) //

etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan /
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKss_12,19.167 (Vet_12.167) //

śrutveti tu trivikramaseno rājā jagāda vetālam /
naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // SoKss_12,19.168 (Vet_12.168) //

kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam /
tasyādhunā tu divyastrīraktasyātra kā vārtā // SoKss_12,19.169 (Vet_12.169) //

tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ /
iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // SoKss_12,19.170 (Vet_12.170) //

ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma /
rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // SoKss_12,19.171 (Vet_12.171) //

viṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam ādade // SoKss_12,20.1 (Vet_13.1) //

āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt /
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKss_12,20.2 (Vet_13.2) //

asti vārāṇasī nāma purī haranivāsabhūḥ /
devasvāmīti tatrāsīn mānyo narapater dvijaḥ // SoKss_12,20.3 (Vet_13.3) //

mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ /
tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // SoKss_12,20.4 (Vet_13.4) //

tilottamādinākastrīnirmāṇe prāptakauśalaḥ /
anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKss_12,20.5 (Vet_13.5) //

tayā sa kāntayā sākaṃ harisvāmī kadācana /
ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // SoKss_12,20.6 (Vet_13.6) //

tat kālaṃ tena mārgeṇa kāmacārī vihāyasā /
āgān madanavegākhyo vidyādharakumārakaḥ // SoKss_12,20.7 (Vet_13.7) //

sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām /
suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // SoKss_12,20.8 (Vet_13.8) //

tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam /
suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // SoKss_12,20.9 (Vet_13.9) //

kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ /
prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // SoKss_12,20.10 (Vet_13.10) //

aho kim etat kva gatā kupitā sā nu kiṃ mayi /
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKss_12,20.11 (Vet_13.11) //

ity anekavikalpaughavyākulas tām itas tataḥ /
harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // SoKss_12,20.12 (Vet_13.12) //

agṛhodyānataś cinvan yan na prāpa kuto 'pi tām /
tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // SoKss_12,20.13 (Vet_13.13) //

hā candrabimbavadane hā jyotsnāgauri hā priye /
rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // SoKss_12,20.14 (Vet_13.14) //

tvayā kāntyā jito bibhyad iva candanaśītalaiḥ /
karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKss_12,20.15 (Vet_13.15) //

labdhāntara ivedānīṃ tair eva tudati priye /
prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // SoKss_12,20.16 (Vet_13.16) //

ity ādi krandatas tasya sā harisvāminas tadā /
kṛcchrād vyatīyāya niśā na punar virahavyathā // SoKss_12,20.17 (Vet_13.17) //

prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ /
bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // SoKss_12,20.18 (Vet_13.18) //

vilabdha iva cakrāhvais tasya tīrṇaniśais tadā /
bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // SoKss_12,20.19 (Vet_13.19) //

svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ /
na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKss_12,20.20 (Vet_13.20) //

iha sthitam iha snātaṃ kṛtam atra prasādhanam /
vihṛtaṃ ca tayātreti yayau tv ita ito rudan // SoKss_12,20.21 (Vet_13.21) //

mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā /
avaśyaṃ tām avāptāsi jīvañ jātu kutaścana // SoKss_12,20.22 (Vet_13.22) //

tad dhairyam avalambasva tāṃ gaveṣaya ca priyām /
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // SoKss_12,20.23 (Vet_13.23) //

iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ /
dinaiḥ kaiścid dharisvāmī babandha dhṛtim āsthayā // SoKss_12,20.24 (Vet_13.24) //

acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham /
bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // SoKss_12,20.25 (Vet_13.25) //

pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām /
ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // SoKss_12,20.26 (Vet_13.26) //

anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām /
cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // SoKss_12,20.27 (Vet_13.27) //

brāhmaṇyamātravittasya nirgatyaiva svadeśataḥ /
priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // SoKss_12,20.28 (Vet_13.28) //

bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī /
pracaṇḍādityavadano dīptatadraśmikesaraḥ // SoKss_12,20.29 (Vet_13.29) //

priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ /
nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // SoKss_12,20.30 (Vet_13.30) //

śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva /
jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // SoKss_12,20.31 (Vet_13.31) //

cīrīcītkāramukharās tāpamlānadalādharāḥ /
madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // SoKss_12,20.32 (Vet_13.32) //

tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā /
nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // SoKss_12,20.33 (Vet_13.33) //

bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman /
padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKss_12,20.34 (Vet_13.34) //

tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn /
dvāraśākhāṃ samālambya tasthau niḥśabdaniścalaḥ // SoKss_12,20.35 (Vet_13.35) //

tathāsthitaṃ tam ālokya sattriṇas tasya gehinī /
padmanābhasya saṃjātadayā sādhvī vyacintayat // SoKss_12,20.36 (Vet_13.36) //

aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam /
yad evam ayam annārthī ko 'py āste dvāry adhomukhaḥ // SoKss_12,20.37 (Vet_13.37) //

dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā /
tad eṣaś cānnadānasya pātram ity avadhārya sā // SoKss_12,20.38 (Vet_13.38) //

paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram /
pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKss_12,20.39 (Vet_13.39) //

jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit /
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKss_12,20.40 (Vet_13.40) //

tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ /
gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // SoKss_12,20.41 (Vet_13.41) //

prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ /
yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // SoKss_12,20.42 (Vet_13.42) //

tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca /
śyenaḥ kutaścid āgatya tarau tasminn upāviśat // SoKss_12,20.43 (Vet_13.43) //

tena tasyohyamānasya sarpasyākramya pakṣiṇā /
utkrāntajīvitasyāsyād viṣalālā viniryayau // SoKss_12,20.44 (Vet_13.44) //

sā tatrādhaḥsthite tasminn annapātre 'patat tadā /
tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // SoKss_12,20.45 (Vet_13.45) //

kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat /
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // SoKss_12,20.46 (Vet_13.46) //

aho vidhau viparyaste na viparyasyatīha kim /
yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // SoKss_12,20.47 (Vet_13.47) //

iti jalpan viṣārtaḥ sa harisvāmī pariskhalan /
gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // SoKss_12,20.48 (Vet_13.48) //

tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam /
kaṃcin mamānaya kṣipraṃ brahmahatyānyathāsti te // SoKss_12,20.49 (Vet_13.49) //

ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām /
harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // SoKss_12,20.50 (Vet_13.50) //

tataḥ sā tena nirdoṣāpy ātitheyy api sattriṇā /
bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // SoKss_12,20.51 (Vet_13.51) //

sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ /
jātāvamānā tapase sādhvī tīrtham aśiśriyat // SoKss_12,20.52 (Vet_13.52) //

kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti /
tad abhūd dharmarājāgre vādo nāsīt tu nirṇayaḥ // SoKss_12,20.53 (Vet_13.53) //

tat trivikramasena tvaṃ rajan brūhi mamādhunā /
kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // SoKss_12,20.54 (Vet_13.54) //

iti vetālato rājā śrutvā śāpaniyantritaḥ /
sa trivikramasenas taṃ muktamauno 'bravīd idam // SoKss_12,20.55 (Vet_13.55) //

tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ /
vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // SoKss_12,20.56 (Vet_13.56) //

atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā /
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKss_12,20.57 (Vet_13.57) //

daṃpatyor annadātror vā tayor ekasya vā kutaḥ /
abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // SoKss_12,20.58 (Vet_13.58) //

tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ /
avicāryaiva yo brūyād eṣām ekatamasya tām // SoKss_12,20.59 (Vet_13.59) //

ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ /
nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // SoKss_12,20.60 (Vet_13.60) //


ekaviṃśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // SoKss_12,21.1 (Vet_14.1) //

prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ /
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKss_12,21.2 (Vet_14.2) //

asty ayodhyeti nagarī rājadhānī babhūva yā /
rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // SoKss_12,21.3 (Vet_14.3) //

tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ /
kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // SoKss_12,21.4 (Vet_14.4) //

tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik /
ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // SoKss_12,21.5 (Vet_14.5) //

nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata /
sutā ratnavatī nāma devatārādhanārjitā // SoKss_12,21.6 (Vet_14.6) //

sā ca tasya pitur veśmany avardhata manasvinī /
rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // SoKss_12,21.7 (Vet_14.7) //

yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam /
mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKss_12,21.8 (Vet_14.8) //

sā tu puṃdveṣiṇī naicchad bhartāram api vāsavam /
prāṇatyāgodyatā sehe na vivāhakathām api // SoKss_12,21.9 (Vet_14.9) //

tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ /
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKss_12,21.10 (Vet_14.10) //

atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ /
saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // SoKss_12,21.11 (Vet_14.11) //

nityaṃ muṣyāmahe caurai rātrau rātrāv iha prabho /
lakṣyante te ca nāsmābhis tad devo vettu yat param // SoKss_12,21.12 (Vet_14.12) //

iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm /
taskarānveṣaṇe channān ādiśad ratrirakṣakān // SoKss_12,21.13 (Vet_14.13) //

te 'pi prāpur na yac caurān purī sāmuṣyataiva ca /
tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // SoKss_12,21.14 (Vet_14.14) //

ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ /
ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // SoKss_12,21.15 (Vet_14.15) //

niḥśabdapadavinyāsavicitragatikauśalam /
saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKss_12,21.16 (Vet_14.16) //

ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm /
iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // SoKss_12,21.17 (Vet_14.17) //

tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata /
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKss_12,21.18 (Vet_14.18) //

so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt /
tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // SoKss_12,21.19 (Vet_14.19) //

tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ /
yayau vanāntardharaṇīkhātāntarvarti tadgṛham // SoKss_12,21.20 (Vet_14.20) //

aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam /
navīnam iva pātālaṃ balirājānadhiṣṭhitam // SoKss_12,21.21 (Vet_14.21) //

tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe /
rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // SoKss_12,21.22 (Vet_14.22) //

tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam /
mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // SoKss_12,21.23 (Vet_14.23) //

ekacauro hy asau pāpaṃ nirgatyātaḥ kariṣyati /
dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // SoKss_12,21.24 (Vet_14.24) //

ity uktaḥ sa tayā rājā nirgatyaiva tato drutam /
gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // SoKss_12,21.25 (Vet_14.25) //

saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat /
bhūgṛhadvāravivaraṃ rasattūryākulair balaiḥ // SoKss_12,21.26 (Vet_14.26) //

tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ /
maraṇe niścitaś cauraḥ śūro yuddhāya niryayau // SoKss_12,21.27 (Vet_14.27) //

nirgataś ca raṇe cakre parākramam amānuṣam /
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKss_12,21.28 (Vet_14.28) //

jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt /
tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // SoKss_12,21.29 (Vet_14.29) //

sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ /
hastāj jahāra nistriṃśam atha tāṃ kṣurikām api // SoKss_12,21.30 (Vet_14.30) //

aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ /
cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // SoKss_12,21.31 (Vet_14.31) //

nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām /
prātaś cājñāpayat tasya śūlāropaṇanigraham // SoKss_12,21.32 (Vet_14.32) //

nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam /
dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // SoKss_12,21.33 (Vet_14.33) //

vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā /
dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // SoKss_12,21.34 (Vet_14.34) //

vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā /
tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // SoKss_12,21.35 (Vet_14.35) //

tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase /
yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // SoKss_12,21.36 (Vet_14.36) //

sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham /
ity ādi pitrā proktāpi niścayān na cacāla sā // SoKss_12,21.37 (Vet_14.37) //

tataḥ sa tatpitā gatvā tasya caurasya satvaram /
sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // SoKss_12,21.38 (Vet_14.38) //

rājā tu taṃ na tatyāja hemakoṭiśatair api /
svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // SoKss_12,21.39 (Vet_14.39) //

tataḥ pitary upāyāte vimukhe sā vaṇiksutā /
anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // SoKss_12,21.40 (Vet_14.40) //

āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau /
anvīyamānā rudatā pitrā mātrā janena ca // SoKss_12,21.41 (Vet_14.41) //

tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ /
tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // SoKss_12,21.42 (Vet_14.42) //

janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ /
hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // SoKss_12,21.43 (Vet_14.43) //

tato 'vatāritaṃ śūlāt sā taccaurakalevaram /
ādāya cārurohātra citāṃ sādhvī vaṇiksutā // SoKss_12,21.44 (Vet_14.44) //

tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ /
adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // SoKss_12,21.45 (Vet_14.45) //

asmin svayaṃvarapatāv evaṃ bhaktyā tavānayā /
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // SoKss_12,21.46 (Vet_14.46) //

tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā /
nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // SoKss_12,21.47 (Vet_14.47) //

yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā /
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKss_12,21.48 (Vet_14.48) //

pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca /
tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // SoKss_12,21.49 (Vet_14.49) //

tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ /
taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // SoKss_12,21.50 (Vet_14.50) //

evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ /
dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // SoKss_12,21.51 (Vet_14.51) //

ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite /
uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // SoKss_12,21.52 (Vet_14.52) //

tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik /
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKss_12,21.53 (Vet_14.53) //

prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram /
labdhaputravaraś cakre svānandocitam utsavam // SoKss_12,21.54 (Vet_14.54) //

jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ /
ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // SoKss_12,21.55 (Vet_14.55) //

cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām /
ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // SoKss_12,21.56 (Vet_14.56) //

iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam /
aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // SoKss_12,21.57 (Vet_14.57) //

rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā /
caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKss_12,21.58 (Vet_14.58) //

atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena /
nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // SoKss_12,21.59 (Vet_14.59) //

āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā /
mayy asminn anuraktā strīcittam aho vicitram iti // SoKss_12,21.60 (Vet_14.60) //

ity uktavākyasya mahībhṛto 'ṃsān
māyī svaśaktyaiva tadā jagāma /
svaṃ dhāma vetālavaraḥ sa rājāpy
etaṃ punaḥ pūrvavad anvagacchat // SoKss_12,21.61 (Vet_14.61) //

dvāviṃśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam ādāyodacalat punaḥ // SoKss_12,22.1 (Vet_15.1) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ /
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKss_12,22.2 (Vet_15.2) //

abhūn nepālaviṣaye nāmnā śivapuraṃ puram /
yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // SoKss_12,22.3 (Vet_15.3) //

sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake /
candraprabhākhyayā devyā sārdhaṃ bhogān asevata // SoKss_12,22.4 (Vet_15.4) //

kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā /
rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // SoKss_12,22.5 (Vet_15.5) //

krameṇa yauvanasthā sā madhumāse kadācana /
yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // SoKss_12,22.6 (Vet_15.6) //

tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām /
utkṣiptabāhulatikālakṣitaikapayodharām // SoKss_12,22.7 (Vet_15.7) //

prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm /
āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // SoKss_12,22.8 (Vet_15.8) //

sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā /
manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // SoKss_12,22.9 (Vet_15.9) //

mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manobhuvaḥ /
vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // SoKss_12,22.10 (Vet_15.10) //

kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā /
iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // SoKss_12,22.11 (Vet_15.11) //

dṛṣṭamātre ca sā tasmin sāṅge nava iva smare /
na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // SoKss_12,22.12 (Vet_15.12) //

ity anyonanavapremasarasau yāvad atra tau /
tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // SoKss_12,22.13 (Vet_15.13) //

kim etad iti cotkṣiptakaṃdharaṃ paśyatos tayoḥ /
āyād atropalabdhānyagajagandhotthayā ruṣā // SoKss_12,22.14 (Vet_15.14) //

bhagnālāno vinirgatya matto mārgadrumān rujan /
patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // SoKss_12,22.15 (Vet_15.15) //

tataḥ parijane trastavidrute tāṃ sasaṃbhramam /
rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // SoKss_12,22.16 (Vet_15.16) //

aṅgaiḥ kiṃcit kṛtāśleṣāṃ bhayaprematrapākulām /
nināya sa manaḥsvāmī sudūraṃ gajagocarāt // SoKss_12,22.17 (Vet_15.17) //

athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam /
muhur vivṛtya paśyantī sā ninye nijamandiram // SoKss_12,22.18 (Vet_15.18) //

tatra tasthau tam evārtā smarantī prāṇadāyinam /
smarāgnipuṭapākena pacyamānā divāniśam // SoKss_12,22.19 (Vet_15.19) //

so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan /
svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // SoKss_12,22.20 (Vet_15.20) //

naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe /
tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKss_12,22.21 (Vet_15.21) //

iti saṃcintya katham apy asminn avasite dine /
prato yayau guros tasya mūladevasya so 'ntikam // SoKss_12,22.22 (Vet_15.22) //

dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam /
siddhamāyādbhutapathaṃ saśarīram ivāmbaram // SoKss_12,22.23 (Vet_15.23) //

nyavedayac ca tat tasmai praṇamya svamanīṣitam /
so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKss_12,22.24 (Vet_15.24) //

tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe /
mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // SoKss_12,22.25 (Vet_15.25) //

dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca /
sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // SoKss_12,22.26 (Vet_15.26) //

tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ /
tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // SoKss_12,22.27 (Vet_15.27) //

rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte /
mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // SoKss_12,22.28 (Vet_15.28) //

tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā /
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKss_12,22.29 (Vet_15.29) //

tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ /
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKss_12,22.30 (Vet_15.30) //

jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire /
svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // SoKss_12,22.31 (Vet_15.31) //

iti pitroktayā ninye kanyārūpas tatheti saḥ /
antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // SoKss_12,22.32 (Vet_15.32) //

yathāruci tato yāte muladeve dvijākṛtau /
kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // SoKss_12,22.33 (Vet_15.33) //

dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām /
ekadā virahakṣāmāṃ śayanīyaluṭhattanum // SoKss_12,22.34 (Vet_15.34) //

rātrau raho rājasutām āsannaśayanasthitaḥ /
kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // SoKss_12,22.35 (Vet_15.35) //

sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine /
kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // SoKss_12,22.36 (Vet_15.36) //

brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhījane /
idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // SoKss_12,22.37 (Vet_15.37) //

tac chrutvā sā viniḥśvasya śanai rājasutābravīt /
kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // SoKss_12,22.38 (Vet_15.38) //

ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam /
tatrāpaśyaṃ ca subhagaṃ kaṃcid brāhmaṇaputrakam // SoKss_12,22.39 (Vet_15.39) //

himamuktendusaśrīkaṃ darśanoddīpitasmaram /
madhumāsam ivālokakrīḍālaṃkṛtakānanam // SoKss_12,22.40 (Vet_15.40) //

cakorāyitum ete ca pravṛtte yāvad unmukhe /
tanmukhendudyutisudhāpāyinī me vilocane // SoKss_12,22.41 (Vet_15.41) //

tāvat sravanmadajalas tatrākasmān nirargalaḥ /
akālakālameghābho garjann āgān mahāgajaḥ // SoKss_12,22.42 (Vet_15.42) //

tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā /
utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // SoKss_12,22.43 (Vet_15.43) //

śrīkhaṇḍenānulipteva sikteva sudhayā tathā /
ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // SoKss_12,22.44 (Vet_15.44) //

kṣanāc ca parivāreṇa militenāvaśā tataḥ /
ihānītāsmi nikṣiptā svargād iva bhuvas tale // SoKss_12,22.45 (Vet_15.45) //

tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam /
paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // SoKss_12,22.46 (Vet_15.46) //

suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam /
tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // SoKss_12,22.47 (Vet_15.47) //

na ca prāpnomy abhavyā tannāmādyajñānamohitā /
tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // SoKss_12,22.48 (Vet_15.48) //

iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ /
sānandaḥ sa manaḥsvāmī viprakanyāvapurdharaḥ // SoKss_12,22.49 (Vet_15.49) //

kṛtārthamānī matvā taṃ kālam ātmaprakāśane /
svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // SoKss_12,22.50 (Vet_15.50) //

jagāda ca vilolākṣi so 'ham evaiṣa yas tvayā /
udyāne darśanakrīto nīto nirvyājadāsatām // SoKss_12,22.51 (Vet_15.51) //

tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham /
yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // SoKss_12,22.52 (Vet_15.52) //

tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām /
ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKss_12,22.53 (Vet_15.53) //

evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā /
āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // SoKss_12,22.54 (Vet_15.54) //

athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ /
premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // SoKss_12,22.55 (Vet_15.55) //

tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt /
divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // SoKss_12,22.56 (Vet_15.56) //

gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ /
mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // SoKss_12,22.57 (Vet_15.57) //

dattā mṛgāṅkavatyākhyā mahārhavibhavottarā /
dvijātaye mahāmantriprajñāsāgarasūnave // SoKss_12,22.58 (Vet_15.58) //

tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā /
vivāhe mātulagṛhaṃ taj jagāma nimantritā // SoKss_12,22.59 (Vet_15.59) //

tayā saha yayau so 'pi kanyakāparivārayā /
vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // SoKss_12,22.60 (Vet_15.60) //

tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ /
dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // SoKss_12,22.61 (Vet_15.61) //

tato muṣitacittaḥ saṃs tayā kapaṭakanyayā /
yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // SoKss_12,22.62 (Vet_15.62) //

tatra tanmukhalāvanyadhyānāsakto jagāma saḥ /
tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // SoKss_12,22.63 (Vet_15.63) //

kim etad iti saṃbhrānte jane tatrotsavojjhite /
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKss_12,22.64 (Vet_15.64) //

tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ /
pralapann iva sonmādam ujjagāra manogatam // SoKss_12,22.65 (Vet_15.65) //

asvādhīnaṃ ca taṃ matvā tat pitary ativihvale /
tasmin rājāpi tad buddhvā tatraiva samupāyayau // SoKss_12,22.66 (Vet_15.66) //

sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam /
saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // SoKss_12,22.67 (Vet_15.67) //

kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate /
tayā vinā ca niyataṃ paścimām ety asau daśām // SoKss_12,22.68 (Vet_15.68) //

asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati /
etannāśe rājyanāśas tad iha brūta kā gatiḥ // SoKss_12,22.69 (Vet_15.69) //

ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan /
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // SoKss_12,22.70 (Vet_15.70) //

mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ /
mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // SoKss_12,22.71 (Vet_15.71) //

pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt /
tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // SoKss_12,22.72 (Vet_15.72) //

dātavyā mantriputrāya vipranyastā kumārikā /
kālāntarāgate vipre kruddhe pratividhāsyate // SoKss_12,22.73 (Vet_15.73) //

evam uktaḥ prakṛtibhis tatheti pratyapadyata /
sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // SoKss_12,22.74 (Vet_15.74) //

ānītaś ca sa niścitya lagnaṃ rājasutāgṛhāt /
kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // SoKss_12,22.75 (Vet_15.75) //

anyenānyārtham ānītām anyasmai māṃ dadāsi cet /
kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // SoKss_12,22.76 (Vet_15.76) //

ahaṃ vivāham icchāmi samayenedṛśena tu /
ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKss_12,22.77 (Vet_15.77) //

yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ /
evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // SoKss_12,22.78 (Vet_15.78) //

ity ukte samaye tena yūnā kanyāvapurbhṛtā /
rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ // SoKss_12,22.79 (Vet_15.79) //

tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam /
ekasmin sthāpayitvā ca vāsake te surakṣite // SoKss_12,22.80 (Vet_15.80) //

tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām /
jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // SoKss_12,22.81 (Vet_15.81) //

sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha /
mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // SoKss_12,22.82 (Vet_15.82) //

tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi /
śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // SoKss_12,22.83 (Vet_15.83) //

kathāṃ kāṃcit tvam ākhyāhi nidrā nāsti hi me sakhi /
tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // SoKss_12,22.84 (Vet_15.84) //

yatrelākhyasya rājarṣeḥ sūryavaṃśabhuvaḥ purā /
prāptasya gaurīśāpena strītvaṃ viśvaikamohanam // SoKss_12,22.85 (Vet_15.85) //

anyonyadarśanaprītyā devodyānavanāntare /
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKss_12,22.86 (Vet_15.86) //

tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ /
tad evaṃ devatādeśān mantrauṣadhavaśena vā // SoKss_12,22.87 (Vet_15.87) //

puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet /
bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // SoKss_12,22.88 (Vet_15.88) //

śrutvaitat taruṇī mugdhā vivāhaproṣitānukā /
sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // SoKss_12,22.89 (Vet_15.89) //

śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate /
hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // SoKss_12,22.90 (Vet_15.90) //

tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām /
etāni kāmacihnāni nanv apūrvāṇi te sakhi // SoKss_12,22.91 (Vet_15.91) //

mayaitāny anubhūtāni nigūhe na hy ahaṃ tava /
iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // SoKss_12,22.92 (Vet_15.92) //

sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim /
api puṃsaḥ praveśaḥ syād upāyena hi kenacit // SoKss_12,22.93 (Vet_15.93) //

evam uktavatīm etāṃ sa ca labdhāśayas tadā /
prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // SoKss_12,22.94 (Vet_15.94) //

vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi /
puruṣaḥ syāṃ tad eṣo 'dya bhavāmi tvatkṛte pumān // SoKss_12,22.95 (Vet_15.95) //

ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt /
yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // SoKss_12,22.96 (Vet_15.96) //

tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ /
kālocitarasaḥ ko'pi tayor āsīd ratotsavaḥ // SoKss_12,22.97 (Vet_15.97) //

atha tatra tayā sākaṃ sa mantrisutabhāryayā /
tasthau dvijo divā nārī rātrau ca puruṣo bhavan // SoKss_12,22.98 (Vet_15.98) //

āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ /
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKss_12,22.99 (Vet_15.99) //

etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ /
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // SoKss_12,22.100 (Vet_15.100) //

śaśinānugataḥ sakhyā taruṇadvijarūpiṇā /
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKss_12,22.101 (Vet_15.101) //

ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti /
tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // SoKss_12,22.102 (Vet_15.102) //

brahman na jāne kva gatā sā snuṣā te kṣamasva tat /
aparādhāt sutasyārthe dadāmi svasutāṃ tava // SoKss_12,22.103 (Vet_15.103) //

ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram /
vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // SoKss_12,22.104 (Vet_15.104) //

tatsakhye kṛtatatputravyapadeśāya tāṃ dadau /
tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // SoKss_12,22.105 (Vet_15.105) //

tataḥ sa mūladevas tau yathābhūtau vadhūvarau /
ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // SoKss_12,22.106 (Vet_15.106) //

tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān /
vivādo mūladevāgre śaśinas tasya cobhayoḥ // SoKss_12,22.107 (Vet_15.107) //

manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā /
kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // SoKss_12,22.108 (Vet_15.108) //

śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama /
agnisākṣikam eṣā hi pitrā me pratipāditā // SoKss_12,22.109 (Vet_15.109) //

evaṃ māyābalaprāptarājaputrīnimittataḥ /
vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // SoKss_12,22.110 (Vet_15.110) //

tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate /
bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // SoKss_12,22.111 (Vet_15.111) //

iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ
sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // SoKss_12,22.112 (Vet_15.112) //

manye śaśina evāsau bhāryā nyāyyā nṛpātmajā /
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKss_12,22.113 (Vet_15.113) //

manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ /
caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKss_12,22.114 (Vet_15.114) //

iti tasya vaco niśamya rājño
vetālaḥ sa yayau punas tad eva /
sahasaiva tad aṃsataḥ svadhāma
kṣitipaḥ so 'pi tam anviyāya tūrṇam // SoKss_12,22.115 (Vet_15.115) //


trayoviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas tam ādāyodacalat tataḥ // SoKss_12,23.1 (Vet_16.1) //

āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ /
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKss_12,23.2 (Vet_16.2) //

astīha himavān nāma nagendraḥ sarvaratnabhūḥ /
yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // SoKss_12,23.3 (Vet_16.3) //

śūrāsaṃspṛṣṭapṛṣṭhaś ca yo madhye kulabhūbhṛtām /
abhimānonnataḥ satyaṃ gīyate bhuvanatraye // SoKss_12,23.4 (Vet_16.4) //

tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram /
nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // SoKss_12,23.5 (Vet_16.5) //

jīmūtaketur ity āsīt tasmin puravare purā /
vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // SoKss_12,23.6 (Vet_16.6) //

tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ /
yathārthanāmā prathito yo manorathadāyakaḥ // SoKss_12,23.7 (Vet_16.7) //

taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ /
prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // SoKss_12,23.8 (Vet_16.8) //

dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam /
guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // SoKss_12,23.9 (Vet_16.9) //

saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān /
tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // SoKss_12,23.10 (Vet_16.10) //

yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ /
hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // SoKss_12,23.11 (Vet_16.11) //

deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ /
adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKss_12,23.12 (Vet_16.12) //

nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ /
etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKss_12,23.13 (Vet_16.13) //

aho batedṛśam imaṃ saṃprāpyāmarapādapam /
nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKss_12,23.14 (Vet_16.14) //

kevalaṃ kaiścid apy arthair arthitaiḥ kṛpaṇocitaiḥ /
ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // SoKss_12,23.15 (Vet_16.15) //

tad ahaṃ sādhayīṣyāmi kāmam asmān manogatam /
iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // SoKss_12,23.16 (Vet_16.16) //

tatra saṃvihitāśeṣaśuśrūṣāparitoṣitam /
sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // SoKss_12,23.17 (Vet_16.17) //

tata tvam eva jānāsi yad etasmin bhavāmbudhau /
āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // SoKss_12,23.18 (Vet_16.18) //

viśeṣenācirasthāyiprakāśapravilāyinī /
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKss_12,23.19 (Vet_16.19) //

ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ /
yo dharmayaśasī sūte yugāntaśatasākṣiṇī // SoKss_12,23.20 (Vet_16.20) //

tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ /
eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // SoKss_12,23.21 (Vet_16.21) //

yair vā mama mamety evam āgrahenaiṣa rakṣitaḥ /
pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣa ko 'sya vā // SoKss_12,23.22 (Vet_16.22) //

tasmāt paropakāraikaphalasiddhyai tvadājñayā /
tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // SoKss_12,23.23 (Vet_16.23) //

evam astv iti pitrā ca dattānujño 'tha tena saḥ /
jīmūtavāhano gatvā kalpadrumam uvāca tam // SoKss_12,23.24 (Vet_16.24) //

abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā /
tan mamaikam imaṃ kāmam ananyaṃ paripūraya // SoKss_12,23.25 (Vet_16.25) //

adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru /
bhadraṃ te vraja datto 'si lokāyārthārthine mayā // SoKss_12,23.26 (Vet_16.26) //

ity uktavati jīmūtavāhane racitāñjalau /
tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // SoKss_12,23.27 (Vet_16.27) //

kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu /
vavarṣa bhuvi naivāsīt ko 'py asyāṃ durgato yathā // SoKss_12,23.28 (Vet_16.28) //

tatas tasya tayā tīvrasarvasattvānukampayā /
jīmūtavāhanasyātra trailokye paprathe yaśaḥ // SoKss_12,23.29 (Vet_16.29) //

tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ /
taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // SoKss_12,23.30 (Vet_16.30) //

jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ /
yuddhāya samanahyanta tad rājyāpajihīrṣayā // SoKss_12,23.31 (Vet_16.31) //

tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ /
tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // SoKss_12,23.32 (Vet_16.32) //

kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ /
hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // SoKss_12,23.33 (Vet_16.33) //

tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam /
dharmam eva cariṣyāmo lokadvayasukhāvaham // SoKss_12,23.34 (Vet_16.34) //

modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ /
ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // SoKss_12,23.35 (Vet_16.35) //

ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet /
taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // SoKss_12,23.36 (Vet_16.36) //

evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ /
malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // SoKss_12,23.37 (Vet_16.37) //

tatra candanasaṃchannavahan nirjharakandare /
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // SoKss_12,23.38 (Vet_16.38) //

mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ /
viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // SoKss_12,23.39 (Vet_16.39) //

ekadā cātra sa bhrāmyan viveśopavanasthitam /
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKss_12,23.40 (Vet_16.40) //

tatropavīṇayantīṃ ca dadarśa varakanyakām /
sakhījanānvitāṃ śailatanayārādhanodyatām // SoKss_12,23.41 (Vet_16.41) //

ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ /
dṛṣṭalocanalāvanyalajjitair iva niścalaiḥ // SoKss_12,23.42 (Vet_16.42) //

dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā /
pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // SoKss_12,23.43 (Vet_16.43) //

paraḥparavimardena mukhendor iva darśanam /
atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKss_12,23.44 (Vet_16.44) //

dhātur ghaṭayato muṣṭigraheṇeva nipīḍite /
valīmagnāṅgulīmudre madhye kṣāmamanoramām // SoKss_12,23.45 (Vet_16.45) //

dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ /
tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // SoKss_12,23.46 (Vet_16.46) //

sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam /
kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // SoKss_12,23.47 (Vet_16.47) //

tathānurāgavivaśā bheje kanyā vihastatām /
yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // SoKss_12,23.48 (Vet_16.48) //

tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ /
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKss_12,23.49 (Vet_16.49) //

tac chrutvā sā sakhī prāha nāmnā malayavaty asau /
mitrāvasusvasā siddharājaviśvāvasoḥ sutā // SoKss_12,23.50 (Vet_16.50) //

evam uktvā sahṛdayā sā taṃ jīmūtavāhanam /
nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // SoKss_12,23.51 (Vet_16.51) //

tāṃ bravīti sma malayavatīṃ smitamitākṣaram /
sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // SoKss_12,23.52 (Vet_16.52) //

jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā /
sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // SoKss_12,23.53 (Vet_16.53) //

lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī /
ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // SoKss_12,23.54 (Vet_16.54) //

sa cādāyaiva jīmūtavāhanaḥ premanirbharaḥ /
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKss_12,23.55 (Vet_16.55) //

sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā /
nīlotpalamayīṃ mālām iva tasmin nyaveśayat // SoKss_12,23.56 (Vet_16.56) //

ity anyonakṛtāśabdasvayaṃvaraviśeṣayoḥ /
tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // SoKss_12,23.57 (Vet_16.57) //

jananī rājaputri tvāṃ smaraty āgaccha māciram /
tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // SoKss_12,23.58 (Vet_16.58) //

sotkāṃ priyamukhād dṛṣṭiṃ kathaṃcit sā yayau gṛham /
jīmūtavāhano 'py āgāt tan natātmā svamāśramam // SoKss_12,23.59 (Vet_16.59) //

sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā /
gatvā malayavaty āśu papāta śayanīyake // SoKss_12,23.60 (Vet_16.60) //

athāntargatakāmāgnidhūmenevāvilekṣaṇā /
aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // SoKss_12,23.61 (Vet_16.61) //

sakhībhiś candanair liptā vījitā cābjinīdalaiḥ /
ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // SoKss_12,23.62 (Vet_16.62) //

gate 'tha vāsare kvāpi raktayā saha saṃdhyayā /
hasatprācīmukhaṃ candre samākramya ca cumbati // SoKss_12,23.63 (Vet_16.63) //

smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā /
lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // SoKss_12,23.64 (Vet_16.64) //

nināya ca niśām induviṣamām abjinīva tām /
baddhamohālipaṭale hṛdi saṃkocam etya sā // SoKss_12,23.65 (Vet_16.65) //

tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ /
śayanastho 'pi patito haste kusumadhanvanaḥ // SoKss_12,23.66 (Vet_16.66) //

nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍuracchaviḥ /
hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // SoKss_12,23.67 (Vet_16.67) //

prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau /
yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // SoKss_12,23.68 (Vet_16.68) //

tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ /
āgatyāśvāsyate yāvan madanānalavihvalaḥ // SoKss_12,23.69 (Vet_16.69) //

tāvat tatraiva sāpy āgān nirgatyaikaiva nirjane /
guptaṃ malayavaty ātmatyāgāya virahāsahā // SoKss_12,23.70 (Vet_16.70) //

alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā /
udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // SoKss_12,23.71 (Vet_16.71) //

tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama /
jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // SoKss_12,23.72 (Vet_16.72) //

ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam /
aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // SoKss_12,23.73 (Vet_16.73) //

hā nātha viśvavikhyātakaruṇenāpi na tvayā /
katham asmi paritrātā deva jīmūtavāhana // SoKss_12,23.74 (Vet_16.74) //

evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati /
uccacāra divas tāvad bhāratī devyudīritā // SoKss_12,23.75 (Vet_16.75) //

putri mā sāhasaṃ kārṣīś cakravartī patis tava /
vidyādharendro jīmūtavāhano hi bhaviṣyati // SoKss_12,23.76 (Vet_16.76) //

ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ /
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKss_12,23.77 (Vet_16.77) //

saiṣa devyā varaḥ paśya vitīrṇaḥ satya eva te /
iti jalpati bālāṃ tāṃ tanmitre muniputrake // SoKss_12,23.78 (Vet_16.78) //

jīmūtavāhanas tat tad bruvan praṇayapeśalam /
svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKss_12,23.79 (Vet_16.79) //

tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ /
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKss_12,23.80 (Vet_16.80) //

cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām /
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // SoKss_12,23.81 (Vet_16.81) //

adyaiva hi mahārājas tava viśvāvasuḥ pitā /
kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // SoKss_12,23.82 (Vet_16.82) //

ihāgato jaganmānyas tāta kalpatarupradaḥ /
vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // SoKss_12,23.83 (Vet_16.83) //

atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ /
tasmān malayavatyāsau kanyāratnena pūjyatām // SoKss_12,23.84 (Vet_16.84) //

tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te /
tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // SoKss_12,23.85 (Vet_16.85) //

jāne sadyaś ca bhāvī te vivāhas tat svamandiram /
āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // SoKss_12,23.86 (Vet_16.86) //

ity uktā sā tayā sakhyā rājaputrī śanais tataḥ /
yayuḥ saharṣā sotkā ca muhur valitakaṃdharā // SoKss_12,23.87 (Vet_16.87) //

jīmūtavāhano 'py āśu gatvā svāśramam āgatāt /
mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // SoKss_12,23.88 (Vet_16.88) //

jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ /
yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // SoKss_12,23.89 (Vet_16.89) //

tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ /
āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // SoKss_12,23.90 (Vet_16.90) //

nināya ca tadaiva svān gṛhāñ jīmūtavāhanam /
cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // SoKss_12,23.91 (Vet_16.91) //

tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ /
svasur malayavatyāś ca vivāhaṃ samapādayan // SoKss_12,23.92 (Vet_16.92) //

tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ /
tasthau malayavatyā sa tatra siddhamanorathaḥ // SoKss_12,23.93 (Vet_16.93) //

ekadā kautukāc cātra sa mitrāvasunā saha /
malayādrau bhramann abdher velāvanam upeyivān // SoKss_12,23.94 (Vet_16.94) //

tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam /
keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // SoKss_12,23.95 (Vet_16.95) //

tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt /
śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // SoKss_12,23.96 (Vet_16.96) //

nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram /
nināya kila dāsatvaṃ savyājapaṇanirjitām // SoKss_12,23.97 (Vet_16.97) //

tena vaireṇa garuḍas tām unmocyāpi mātaram /
balī bhakṣayituṃ nāgān kadrūputrān pracakrame // SoKss_12,23.98 (Vet_16.98) //

sadā praviśya pātālaṃ so 'tha kāṃścij jaghāsa tān /
kāṃścin mamarda kecit tu svayaṃ trāsād vipedire // SoKss_12,23.99 (Vet_16.99) //

tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ /
vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKss_12,23.100 (Vet_16.100) //

ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te /
pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // SoKss_12,23.101 (Vet_16.101) //

tvayā tu na praveṣṭavyaṃ pātāle 'smin kathaṃcana /
ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // SoKss_12,23.102 (Vet_16.102) //

ity ukte nāgarājena samayaṃ pratyapadyata /
svārthadarśī tathety eva garuḍo guruvikramaḥ // SoKss_12,23.103 (Vet_16.103) //

tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine /
vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // SoKss_12,23.104 (Vet_16.104) //

atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ /
ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // SoKss_12,23.105 (Vet_16.105) //

iti mitrāvasor vaktrāt sāntarduḥkho niśamya saḥ /
nijagāda dayādhairyanidhir jīmūtavāhanaḥ // SoKss_12,23.106 (Vet_16.106) //

śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe /
upahārīkaroti svāḥ prajāḥ klībo dine dine // SoKss_12,23.107 (Vet_16.107) //

dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ /
mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // SoKss_12,23.108 (Vet_16.108) //

kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam /
tārkṣyaṃ nāgāṅganākrandanityākarṇananirghṛṇaḥ // SoKss_12,23.109 (Vet_16.109) //

tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ /
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKss_12,23.110 (Vet_16.110) //

ity uktvā sa mahāsattvo hṛdi cakre manoratham /
apy asāreṇa dehena sāram atrāpnuyām aham // SoKss_12,23.111 (Vet_16.111) //

ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam /
abāndhavasya bhītasya dattvātmānaṃ garutmate // SoKss_12,23.112 (Vet_16.112) //

iti saṃcintayaty eva tasmiñ jīmūtavāhane /
mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // SoKss_12,23.113 (Vet_16.113) //

vraja tvam aham eṣyāmi paścād iti tataś ca tam /
mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // SoKss_12,23.114 (Vet_16.114) //

gate tasmin sa cātraiko vāñchitārthonmukho bhraman /
kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // SoKss_12,23.115 (Vet_16.115) //

gatvā dadarśa cottuṅgaśilātalasamīpagam /
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // SoKss_12,23.116 (Vet_16.116) //

puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam /
nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // SoKss_12,23.117 (Vet_16.117) //

ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati /
karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKss_12,23.118 (Vet_16.118) //

tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā /
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // SoKss_12,23.119 (Vet_16.119) //

hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin /
kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKss_12,23.120 (Vet_16.120) //

vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava /
sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // SoKss_12,23.121 (Vet_16.121) //

athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava /
kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // SoKss_12,23.122 (Vet_16.122) //

vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca /
labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // SoKss_12,23.123 (Vet_16.123) //

iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt /
duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKss_12,23.124 (Vet_16.124) //

nivartasva gṛhān eṣa praṇāmaḥ paścimas tava /
ihāgamanavelā hi bhavej jātu garutmataḥ // SoKss_12,23.125 (Vet_16.125) //

tac chrutvā hā hatāsmīha ko me pāsyati putrakam /
ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // SoKss_12,23.126 (Vet_16.126) //

tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ /
śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // SoKss_12,23.127 (Vet_16.127) //

hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata /
āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // SoKss_12,23.128 (Vet_16.128) //

iyaṃ caitasya jananī snehenehānvag āgatā /
etadekasutā vṛddhā duḥkhadīnapralāpinī // SoKss_12,23.129 (Vet_16.129) //

tad enam ekam ārtaṃ ced dehenaikāntanāśinā /
rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // SoKss_12,23.130 (Vet_16.130) //

ity ālocyopagamyaiva mudā jīmūtavāhanaḥ /
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKss_12,23.131 (Vet_16.131) //

tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī /
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // SoKss_12,23.132 (Vet_16.132) //

śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ /
kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // SoKss_12,23.133 (Vet_16.133) //

ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ /
vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKss_12,23.134 (Vet_16.134) //

dāsyāmi hi śarīraṃ svaṃ vastracchannaṃ garutmate /
kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // SoKss_12,23.135 (Vet_16.135) //

tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama /
putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // SoKss_12,23.136 (Vet_16.136) //

etac chrutvā sa jīmūtavāhanaḥ punar abravīt /
na me manorathasyāsya bhaṅgaṃ kartum ihārhatha // SoKss_12,23.137 (Vet_16.137) //

grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam /
darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // SoKss_12,23.138 (Vet_16.138) //

na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam /
ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKss_12,23.139 (Vet_16.139) //

mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ /
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKss_12,23.140 (Vet_16.140) //

na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci /
kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // SoKss_12,23.141 (Vet_16.141) //

iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram /
jagādāmba nivartasva kāntārād durgamād itaḥ // SoKss_12,23.142 (Vet_16.142) //

na paśyasi kim atraitan nāgāsṛkkardamokṣitam /
kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // SoKss_12,23.143 (Vet_16.143) //

ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram /
āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // SoKss_12,23.144 (Vet_16.144) //

ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram /
sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // SoKss_12,23.145 (Vet_16.145) //

asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ /
parārtha iti jīmūtavāhano 'py akarod dhṛdi // SoKss_12,23.146 (Vet_16.146) //

tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn /
vilokyātra sa mā meti nivāraṇaparān iva // SoKss_12,23.147 (Vet_16.147) //

matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ /
parārthaprāṇado vadhyaśilām adhyāruroha tām // SoKss_12,23.148 (Vet_16.148) //

pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā /
taṃ sattvātiśayaṃ tasya paśyatīva savismayam // SoKss_12,23.149 (Vet_16.149) //

āgatyācchāditanabhā nipatyaitacchilātalāt /
cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // SoKss_12,23.150 (Vet_16.150) //

srutāsṛgdhāram utkhātaśiroratnaṃ ca taṃ javāt /
nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // SoKss_12,23.151 (Vet_16.151) //

evam eva parārthāya dehaḥ syāt pratijanma me /
mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // SoKss_12,23.152 (Vet_16.152) //

iti tārkṣyādyamānasya tasyānudhyāyatas tadā /
vidyādharendor apatat puṣpavṛṣṭir nabhotalāt // SoKss_12,23.153 (Vet_16.153) //

atrāntare sa tad raktadhārāsravaśiromaṇiḥ /
tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // SoKss_12,23.154 (Vet_16.154) //

sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā /
antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // SoKss_12,23.155 (Vet_16.155) //

tau ca jāyāpatī sūnoḥ śiroratnaṃ vilokya tam /
kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // SoKss_12,23.156 (Vet_16.156) //

tataḥ svavidyānudhyānād yathāvṛttam avetya tat /
rājā jīmūtaketuḥ sā rājñī kanakavaty api // SoKss_12,23.157 (Vet_16.157) //

vadhvā malayavatyā tau prāvartetāṃ saha drutam /
gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // SoKss_12,23.158 (Vet_16.158) //

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // SoKss_12,23.159 (Vet_16.159) //

hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā /
ātmā garutmate datto matkṛte sukṛpālunā // SoKss_12,23.160 (Vet_16.160) //

tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā /
majjeyaṃ nāyaśaḥpaṅke jīvantaṃ cet tam āpnuyām // SoKss_12,23.161 (Vet_16.161) //

ity udaśrur vadan so 'tha sādhur dṛṣṭvā nirantarām /
patitāṃ bhuvi tadraktadhārām anusaran yayau // SoKss_12,23.162 (Vet_16.162) //

atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam /
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKss_12,23.163 (Vet_16.163) //

aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā /
prahṛṣyati mahāsattvo na tu prāṇair viyujyate // SoKss_12,23.164 (Vet_16.164) //

bibharti luptaśeṣe ca gātre romāñcakañcukam /
kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // SoKss_12,23.165 (Vet_16.165) //

tan naiṣa nāgaḥ ko'py eṣa sādhuḥ pṛcchāmi nādmy amum /
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKss_12,23.166 (Vet_16.166) //

pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam /
dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // SoKss_12,23.167 (Vet_16.167) //

etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ /
nāgo naivāsi tad brūhi mahātman ko bhavān iti // SoKss_12,23.168 (Vet_16.168) //

nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara /
prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // SoKss_12,23.169 (Vet_16.169) //

evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane /
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // SoKss_12,23.170 (Vet_16.170) //

mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja /
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKss_12,23.171 (Vet_16.171) //

ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ /
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKss_12,23.172 (Vet_16.172) //

kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi /
vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // SoKss_12,23.173 (Vet_16.173) //

śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau /
jīmūtavāhanasyātra sarve satvaram āyayuḥ // SoKss_12,23.174 (Vet_16.174) //

viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam /
cakrandatus tau hā putra hā hā jīmūtavāhana // SoKss_12,23.175 (Vet_16.175) //

hā kāruṇika hā vatsa parārthaprattajīvita /
hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // SoKss_12,23.176 (Vet_16.176) //

etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat /
hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // SoKss_12,23.177 (Vet_16.177) //

jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ /
yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // SoKss_12,23.178 (Vet_16.178) //

tan me mṛte 'smin pāpasya prāptam agnipraveśanam /
adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // SoKss_12,23.179 (Vet_16.179) //

iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ /
vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKss_12,23.180 (Vet_16.180) //

tato vilapatos tatra tatpitroḥ śokadīnayoḥ /
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKss_12,23.181 (Vet_16.181) //

bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam /
pūrvaprasannāṃ varadām ity upālabhatāmbikām // SoKss_12,23.182 (Vet_16.182) //

vidyādharādhipo bhāvicakravartī patis tava /
bhavitety aham ādiṣṭā devi gaurī tadā tvayā // SoKss_12,23.183 (Vet_16.183) //

tan mithyāvādinī jātā tvam apy asi kathaṃ mayi /
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKss_12,23.184 (Vet_16.184) //

na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ /
amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // SoKss_12,23.185 (Vet_16.185) //

tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ /
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKss_12,23.186 (Vet_16.186) //

utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā /
uvāca devī tuṣṭāsmi dehadānena te 'munā // SoKss_12,23.187 (Vet_16.187) //

tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā /
vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // SoKss_12,23.188 (Vet_16.188) //

evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ /
tam abhyaṣiñcac charvānī pūjitā ca tirodadhe // SoKss_12,23.189 (Vet_16.189) //

nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ /
nadanti sma ca sānandaṃ devadundubhayo divi // SoKss_12,23.190 (Vet_16.190) //

athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam /
cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // SoKss_12,23.191 (Vet_16.191) //

apūrvodāramatinā trijagatkautukāvaham /
brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // SoKss_12,23.192 (Vet_16.192) //

tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam /
ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // SoKss_12,23.193 (Vet_16.193) //

na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā /
te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // SoKss_12,23.194 (Vet_16.194) //

evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param /
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKss_12,23.195 (Vet_16.195) //

tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ /
te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // SoKss_12,23.196 (Vet_16.196) //

surair nagair muniganaiḥ sānandair militair atha /
sa lokatritayābhikhyām uvāha malayācalaḥ // SoKss_12,23.197 (Vet_16.197) //

tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam /
gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // SoKss_12,23.198 (Vet_16.198) //

āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam /
taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // SoKss_12,23.199 (Vet_16.199) //

tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca /
nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // SoKss_12,23.200 (Vet_16.200) //

lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram /
abhajata ratnopacitāṃ vidyādharacakravartidhuram // SoKss_12,23.201 (Vet_16.201) //

ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ /
puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKss_12,23.202 (Vet_16.202) //

tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ /
sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // SoKss_12,23.203 (Vet_16.203) //

ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt /
tam uvāca sa trivikramaseno nṛpatir nirudvegaḥ // SoKss_12,23.204 (Vet_16.204) //

bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat /
ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // SoKss_12,23.205 (Vet_16.205) //

anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya /
paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKss_12,23.206 (Vet_16.206) //

etan niśamyaiva nṛpasya tasya
vākyaṃ sa vetālavaro jagāma /
punaḥ svadhāmaiva tadaṃsapṛṣṭhān
nṛpo 'pi taṃ so 'nuyayau tathaiva // SoKss_12,23.207 (Vet_16.207) //

caturviṃśas taraṅgaḥ /

tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ /
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKss_12,24.1 (Vet_17.1) //

prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt /
rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // SoKss_12,24.2 (Vet_17.2) //

akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam /
kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // SoKss_12,24.3 (Vet_17.3) //

tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ /
rarakṣa viplavāmbhodher yo velādrir iva kṣitim // SoKss_12,24.4 (Vet_17.4) //

jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ /
vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // SoKss_12,24.5 (Vet_17.5) //

maurkhyaṃ paraparīvāde na śāstrārthe daridratā /
doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // SoKss_12,24.6 (Vet_17.6) //

pāpabhīrur yaśolubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu /
yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // SoKss_12,24.7 (Vet_17.7) //

tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik /
unmādinīti khyātā ca kanyā tasyābhavat sutā // SoKss_12,24.8 (Vet_17.8) //

yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā /
unmādyati sma madanasyāpi mohanaśaktayā // SoKss_12,24.9 (Vet_17.9) //

tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik /
yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // SoKss_12,24.10 (Vet_17.10) //

trailokyaratnabhūtā me pradeyāsti sutā prabho /
tām anāvedya devasya nānyasmai dātum utsahe // SoKss_12,24.11 (Vet_17.11) //

devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale /
tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // SoKss_12,24.12 (Vet_17.12) //

ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān /
sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKss_12,24.13 (Vet_17.13) //

te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm /
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKss_12,24.14 (Vet_17.14) //

imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati /
etanmohitacitto hi kiṃ sa rājyam avekṣate // SoKss_12,24.15 (Vet_17.15) //

tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ /
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKss_12,24.16 (Vet_17.16) //

kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā /
tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // SoKss_12,24.17 (Vet_17.17) //

tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā /
vaṇig baladharākhyāya tat senāpataye dadau // SoKss_12,24.18 (Vet_17.18) //

atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham /
kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // SoKss_12,24.19 (Vet_17.19) //

yāti kāle ca jātv atra hatvā hemantahastinam /
phullakundalatādantaṃ mathitāmbujinīvanam // SoKss_12,24.20 (Vet_17.20) //

ājagāma lasatpuṣpamañjarīkesarāvaliḥ /
cūtāṅkuranakhaḥ krīdan kānane madhukesarī // SoKss_12,24.21 (Vet_17.21) //

tat kālaṃ cātra nagare taṃ vasantamahotsavam /
sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // SoKss_12,24.22 (Vet_17.22) //

tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ /
apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // SoKss_12,24.23 (Vet_17.23) //

sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ /
ātmānaṃ darśayāmāsa parityāgāvamānataḥ // SoKss_12,24.24 (Vet_17.24) //

sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām /
saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // SoKss_12,24.25 (Vet_17.25) //

nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manobhuvaḥ /
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKss_12,24.26 (Vet_17.26) //

bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ /
pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // SoKss_12,24.27 (Vet_17.27) //

tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ /
viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // SoKss_12,24.28 (Vet_17.28) //

aho jaḍātmā nirlajjaś candro nityam udeti yat /
jagannetrotsave tasyā niḥkalaṅke mukhe sati // SoKss_12,24.29 (Vet_17.29) //

kaṭhorau hemakalaśau gajakumbhau ca karkaśau /
labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // SoKss_12,24.30 (Vet_17.30) //

kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam /
kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // SoKss_12,24.31 (Vet_17.31) //

iti tāṃ cintayann antaḥ kṣīyate sma dine dine /
kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // SoKss_12,24.32 (Vet_17.32) //

hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ /
kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // SoKss_12,24.33 (Vet_17.33) //

alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām /
ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // SoKss_12,24.34 (Vet_17.34) //

tato baladharo buddhvā sa senāpatir etya tam /
prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // SoKss_12,24.35 (Vet_17.35) //

dāsastrī tava dāsy eva sā deva na parāṅganā /
svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // SoKss_12,24.36 (Vet_17.36) //

athavā tāṃ tyajāmīha deva devakule tataḥ /
na doṣo grahaṇe tasyās tava devakulastriyaḥ // SoKss_12,24.37 (Vet_17.37) //

iti svasenāpatinā nirbandhena sa pārthivaḥ /
tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // SoKss_12,24.38 (Vet_17.38) //

rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam /
mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // SoKss_12,24.39 (Vet_17.39) //

bhakto 'pi ca bhavān pāpe niyojayati māṃ katham /
paralokamahāduḥkhahetau kṣaṇasukhāvahe // SoKss_12,24.40 (Vet_17.40) //

na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi /
sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // SoKss_12,24.41 (Vet_17.41) //

tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam /
tyajanty uttamasattvā hi prāṇān api na satpatham // SoKss_12,24.42 (Vet_17.42) //

tathaivārthayamānāṃś ca paurajānapadān api /
militān sa nirācakre rājā sudṛḍhaniścayaḥ // SoKss_12,24.43 (Vet_17.43) //

tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā /
prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // SoKss_12,24.44 (Vet_17.44) //

senāpatiś cāsahiṣṇus taṃ tathā pramayaṃ prabhoḥ /
so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // SoKss_12,24.45 (Vet_17.45) //

ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKss_12,24.46 (Vet_17.46) //

tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ /
sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // SoKss_12,24.47 (Vet_17.47) //

iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ /
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKss_12,24.48 (Vet_17.48) //

tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata /
senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // SoKss_12,24.49 (Vet_17.49) //

yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām /
sucirajñātatadbhogasukhāsvādo 'py upānayat // SoKss_12,24.50 (Vet_17.50) //

ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate /
anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // SoKss_12,24.51 (Vet_17.51) //

vetālenaivam uktas tu vihasya sa nṛpo 'bravīt /
yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // SoKss_12,24.52 (Vet_17.52) //

senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot /
prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,24.53 (Vet_17.53) //

rājānas tu madādhmātā gajā iva niraṅkuśāḥ /
chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // SoKss_12,24.54 (Vet_17.54) //

teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam /
viveko vigalaty oghenohyamāna ivākhilaḥ // SoKss_12,24.55 (Vet_17.55) //

kṣipyanta iva coddhūya calaccāmaramārutaiḥ /
vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // SoKss_12,24.56 (Vet_17.56) //

ātapatreṇa satyaṃ ca sūryāloko nivāryate /
vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // SoKss_12,24.57 (Vet_17.57) //

te te ca vipadaṃ prāptā māramohitacetasaḥ /
jagadvijayino 'pīha rājāno nahuṣādayaḥ // SoKss_12,24.58 (Vet_17.58) //

eṣo rājā punaḥ pṛthvyām ekacchatro 'pi yat tayā /
unmadinyā capalayā lakṣmyeva na vimohitaḥ // SoKss_12,24.59 (Vet_17.59) //

prāṇān api sa dharmātmā tatyāja na punaḥ padam /
amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // SoKss_12,24.60 (Vet_17.60) //

ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād
vetālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau /
rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād
ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKss_12,24.61 (Vet_17.61) //

pañcaviṃśas taraṅgaḥ /

tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte /
jvālāvilolarasanair bhūtair iva citāgnibhiḥ // SoKss_12,25.1 (Vet_18.1) //

gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum /
sa trivikramasenas tam āsasāda punar nṛpaḥ // SoKss_12,25.2 (Vet_18.2) //

tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn /
ullambamānān subahūn pretakāyān aśaṅkitam // SoKss_12,25.3 (Vet_18.3) //

aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam /
vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // SoKss_12,25.4 (Vet_18.4) //

asiddhārthasya ced rātrir iyaṃ mama gamiṣyati /
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKss_12,25.5 (Vet_18.5) //

iti cintayatas tasya rājño vijñāya niścayam /
sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // SoKss_12,25.6 (Vet_18.6) //

tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare /
avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // SoKss_12,25.7 (Vet_18.7) //

prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata /
rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKss_12,25.8 (Vet_18.8) //

asti gaurītapaḥkleśavṛtena tripurāriṇā /
asāmānyaguṇotkarṣalubdheneva svayaṃvṛtā // SoKss_12,25.9 (Vet_18.9) //

bhogavatyamarāvatyos tṛtīyojjayinī purī /
udārasukṛtaprāpyanānābhogopabṛṃhitā // SoKss_12,25.10 (Vet_18.10) //

yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām /
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKss_12,25.11 (Vet_18.11) //

tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu /
mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // SoKss_12,25.12 (Vet_18.12) //

tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ /
devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // SoKss_12,25.13 (Vet_18.13) //

tasya kālena tanayaś candrasvāmīty ajāyata /
so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // SoKss_12,25.14 (Vet_18.14) //

ekadā ca dvijasutaś candrasvāmī sa kāṃcana /
dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKss_12,25.15 (Vet_18.15) //

āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum /
vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // SoKss_12,25.16 (Vet_18.16) //

kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ /
itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // SoKss_12,25.17 (Vet_18.17) //

tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha /
vastrādi hārayitvāpi dhanam anyad ahārayat // SoKss_12,25.18 (Vet_18.18) //

mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi /
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKss_12,25.19 (Vet_18.19) //

laguḍāhatasarvāṅgaḥ pāṣāṇam iva niścalam /
kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // SoKss_12,25.20 (Vet_18.20) //

tathaiva divasān dvitrāṃs tatra tasminn avasthite /
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKss_12,25.21 (Vet_18.21) //

śritānenāśmatā tāvat tad etaṃ kṣipata kvacit /
nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKss_12,25.22 (Vet_18.22) //

ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ /
araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // SoKss_12,25.23 (Vet_18.23) //

tatraiko vṛddhakitavas tān anyān evam abhyadhāt /
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKss_12,25.24 (Vet_18.24) //

tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam /
iti te tadvacaḥ sarve tatheti pratipedire // SoKss_12,25.25 (Vet_18.25) //

tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ /
candrasvāmī viveśātra śūnyam ekaṃ śivālayam // SoKss_12,25.26 (Vet_18.26) //

tatra kiṃcit samāśvasya cintayāmāsa duḥkhitaḥ /
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKss_12,25.27 (Vet_18.27) //

tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ /
pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // SoKss_12,25.28 (Vet_18.28) //

tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye /
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKss_12,25.29 (Vet_18.29) //

ity ālocayatas tasya klāntasyānambarasya ca /
mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // SoKss_12,25.30 (Vet_18.30) //

tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ /
mahāvratī jaṭāśūladharo hara ivāparaḥ // SoKss_12,25.31 (Vet_18.31) //

sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca /
srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKss_12,25.32 (Vet_18.32) //

tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ /
tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // SoKss_12,25.33 (Vet_18.33) //

ity ukto vratinā so 'tha candrasvāmī jagāda tam /
vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // SoKss_12,25.34 (Vet_18.34) //

tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām /
iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // SoKss_12,25.35 (Vet_18.35) //

saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm /
amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // SoKss_12,25.36 (Vet_18.36) //

tathety ukte tayā tatra sodyānaṃ sāṅganājanam /
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKss_12,25.37 (Vet_18.37) //

vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt /
ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // SoKss_12,25.38 (Vet_18.38) //

ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca /
tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // SoKss_12,25.39 (Vet_18.39) //

tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā /
sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // SoKss_12,25.40 (Vet_18.40) //

tayā sa sotkayotthāya svāsanārdhopaveśitaḥ /
bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // SoKss_12,25.41 (Vet_18.41) //

bhuktapakvaphalasvādutāmbūlaḥ svarasena ca /
paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // SoKss_12,25.42 (Vet_18.42) //

prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam /
nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // SoKss_12,25.43 (Vet_18.43) //

tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam /
pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKss_12,25.44 (Vet_18.44) //

tatprasādād ahaṃ rātrāv uṣito bhagavan sukham /
kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // SoKss_12,25.45 (Vet_18.45) //

tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt /
ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // SoKss_12,25.46 (Vet_18.46) //

ity ukte vratinā tena tadyuktyaiva pratikṣapam /
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // SoKss_12,25.47 (Vet_18.47) //

buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ /
ekadā tāpasendraṃ taṃ sa prasādyānvayācata // SoKss_12,25.48 (Vet_18.48) //

satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate /
tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // SoKss_12,25.49 (Vet_18.49) //

iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ /
asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // SoKss_12,25.50 (Vet_18.50) //

tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat /
māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKss_12,25.51 (Vet_18.51) //

sa hi tatra punar jātaṃ bālam ātmānam īkṣate /
tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // SoKss_12,25.52 (Vet_18.52) //

suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati /
na ca smarati janmedaṃ na vidyāsādhane kriyām // SoKss_12,25.53 (Vet_18.53) //

yas tu triraṣṭavarṣaḥ san guruvidyāprabodhitaḥ /
janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // SoKss_12,25.54 (Vet_18.54) //

tadvaśo 'py atra kurute tathaivāgnipraveśanam /
paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // SoKss_12,25.55 (Vet_18.55) //

anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati /
asthānārpaṇato yāvad guror api vinaśyati // SoKss_12,25.56 (Vet_18.56) //

matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava /
matsiddhihānyā mā jātu tavaitad api naṅkṣyati // SoKss_12,25.57 (Vet_18.57) //

evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ /
śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // SoKss_12,25.58 (Vet_18.58) //

tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ /
batāśritānurodhena kiṃ na kurvanti sādhavaḥ // SoKss_12,25.59 (Vet_18.59) //

tato nītvā nadītīraṃ sa taṃ smāha mahāvratī /
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKss_12,25.60 (Vet_18.60) //

māyāgnim eva praviśer vidhyayā bodhito mayā /
ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // SoKss_12,25.61 (Vet_18.61) //

ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ /
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKss_12,25.62 (Vet_18.62) //

tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam /
candrasvāmī sa rabhasān nadīm avatatāra tām // SoKss_12,25.63 (Vet_18.63) //

tasyām antarjale vidyāṃ tāṃ japan sahasaiva saḥ /
tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // SoKss_12,25.64 (Vet_18.64) //

vīkṣate yāvad anyasyām utpannaḥ svātmanā puri /
putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // SoKss_12,25.65 (Vet_18.65) //

kṛtopanayano 'dhītavidyo dārān avāpya ca /
tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKss_12,25.66 (Vet_18.66) //

tataś cātra sutasnehasvīkṛtas tat tad ācarat /
sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKss_12,25.67 (Vet_18.67) //

evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ /
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKss_12,25.68 (Vet_18.68) //

sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ /
smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // SoKss_12,25.69 (Vet_18.69) //

udyato 'gnipraveśāya divyāsādhyaphalāptaye /
paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // SoKss_12,25.70 (Vet_18.70) //

bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ /
sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // SoKss_12,25.71 (Vet_18.71) //

dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām /
krandanti bālāpatyāni so 'tha mohād acintayat // SoKss_12,25.72 (Vet_18.72) //

kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam /
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKss_12,25.73 (Vet_18.73) //

tat kiṃ nu praviśāmy agnim uta na praviśāmi kim /
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKss_12,25.74 (Vet_18.74) //

tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ /
agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // SoKss_12,25.75 (Vet_18.75) //

anubhūtahimasparśo vahneś ca sa savismayaḥ /
śāntamāyo nadītīrād utthāyopayayau taṭam // SoKss_12,25.76 (Vet_18.76) //

tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ /
pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // SoKss_12,25.77 (Vet_18.77) //

tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā /
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKss_12,25.78 (Vet_18.78) //

adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ /
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKss_12,25.79 (Vet_18.79) //

nāpacāro mayā kaścid vihito bhagavann iti /
tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // SoKss_12,25.80 (Vet_18.80) //

na ca sāvirabhūt tasya na tacchiṣyasya tasya vā /
naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // SoKss_12,25.81 (Vet_18.81) //

ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ /
pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // SoKss_12,25.82 (Vet_18.82) //

rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena /
vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // SoKss_12,25.83 (Vet_18.83) //

etat sa vetālavaco niśamya
taṃ pratyavocan manujendravīraḥ /
jāne bhavān me kṣipatīha kālaṃ
yogeśvaraivaṃ tad api bravīmi // SoKss_12,25.84 (Vet_18.84) //

na duṣkareṇāpi hi karmaṇaiva
śuddhena siddhiḥ puruṣasya labhyā /
yāvan na niṣkramya vikalpaśuddhaṃ
dhīraṃ mano nirmalasattvavṛtti // SoKss_12,25.85 (Vet_18.85) //

tasyātra mandasya tu viprayūnaś
cittaṃ prabudhyāpi vikalpate sma /
vidyā na sā tena gatāsya siddhir
asthānadānāc ca guror vinaṣṭā // SoKss_12,25.86 (Vet_18.86) //

iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ /
nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ ca tathaiva so 'nvayāsīt // SoKss_12,25.87 (Vet_18.87) //


ṣaḍviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // SoKss_12,26.1 (Vet_19.1) //

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata /
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKss_12,26.2 (Vet_19.2) //

asti vakrolakaṃ nāma puraṃ surapuropamam /
tasmin sūryaprabhākhyo 'bhūd rājā jambhārisaṃnibhaḥ // SoKss_12,26.3 (Vet_19.3) //

saukaryodyatayā mūrtyā dattānando vasuṃdharām /
imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // SoKss_12,26.4 (Vet_19.4) //

dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ /
dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // SoKss_12,26.5 (Vet_19.5) //

sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ /
nodapadyata yat putro bahuṣv antaḥpureṣv api // SoKss_12,26.6 (Vet_19.6) //

etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri /
babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // SoKss_12,26.7 (Vet_19.7) //

tasya cājāyataikaiva nāmnā dhanavatī sutā /
vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // SoKss_12,26.8 (Vet_19.8) //

tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau /
taddhanaṃ rājasānāthyād ākrāntam atha gotrajaiḥ // SoKss_12,26.9 (Vet_19.9) //

tato hiraṇyavatyākhyā vaṇijas tasya gehinī /
ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // SoKss_12,26.10 (Vet_19.10) //

dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe /
palāyya dāyādabhayād gṛhād guptaṃ viniryayau // SoKss_12,26.11 (Vet_19.11) //

dhvāntena bahir antaś ca sā duḥkhenāndhakāritā /
kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // SoKss_12,26.12 (Vet_19.12) //

tatra saṃtamase yāntī vidhiyogād alakṣitam /
aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // SoKss_12,26.13 (Vet_19.13) //

sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ /
āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // SoKss_12,26.14 (Vet_19.14) //

tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ /
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKss_12,26.15 (Vet_19.15) //

śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ /
tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // SoKss_12,26.16 (Vet_19.16) //

tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā /
tāvat tilakitaṃ prācyā mukham udbhāsitendunā // SoKss_12,26.17 (Vet_19.17) //

tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām /
dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // SoKss_12,26.18 (Vet_19.18) //

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te /
dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // SoKss_12,26.19 (Vet_19.19) //

kim etayā tavety ukto hasantyātha tayātra saḥ /
punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // SoKss_12,26.20 (Vet_19.20) //

na cāputro 'śnate lokāṃs tad eṣā yaṃ madājñayā /
kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // SoKss_12,26.21 (Vet_19.21) //

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam /
tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // SoKss_12,26.22 (Vet_19.22) //

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā /
eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // SoKss_12,26.23 (Vet_19.23) //

so 'pi tadduhitur dattayathoktājño jagāda tām /
gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKss_12,26.24 (Vet_19.24) //

gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca /
asthīni tīrthe sasutā gaccher vakrolakaṃ puram // SoKss_12,26.25 (Vet_19.25) //

tatra sūryaprabhe rājñi saurājyasukhite jane /
nirupadravaniścintā sthāsyasi tvaṃ yathecchasi // SoKss_12,26.26 (Vet_19.26) //

ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam /
śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // SoKss_12,26.27 (Vet_19.27) //

tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt /
gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // SoKss_12,26.28 (Vet_19.28) //

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram /
caurasya tasya tīrthe 'sthikṣepādikam akārayat // SoKss_12,26.29 (Vet_19.29) //

anyedyuś cāttaguptārthā tato nirgatya sātmajā /
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKss_12,26.30 (Vet_19.30) //

tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt /
tasminn uvāsa sutayā dhanavatyā tayā saha // SoKss_12,26.31 (Vet_19.31) //

tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure /
manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // SoKss_12,26.32 (Vet_19.32) //

vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ /
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKss_12,26.33 (Vet_19.33) //

sā ca sauvarṇadīnāraśatapañcakam agrahīt /
bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // SoKss_12,26.34 (Vet_19.34) //

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā /
kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // SoKss_12,26.35 (Vet_19.35) //

tadrūpahṛtacittā ca bhartuś caurasya tasya sā /
smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // SoKss_12,26.36 (Vet_19.36) //

amba viprasutasyāsya paśyaite rūpayauvane /
kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // SoKss_12,26.37 (Vet_19.37) //

etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca /
tan mātā sā vaṇigbhāryā manasy evam acintayat // SoKss_12,26.38 (Vet_19.38) //

madduhitrānayā tāvad varaṇīyaḥ sutāptaye /
kaścid bhartrājñayā tasmād eṣa evārthyate na kim // SoKss_12,26.39 (Vet_19.39) //

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam /
rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // SoKss_12,26.40 (Vet_19.40) //

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat /
sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // SoKss_12,26.41 (Vet_19.41) //

yadi haṃsāvalīhetor dīnāraśatapañcakam /
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKss_12,26.42 (Vet_19.42) //

iti tenoktayā ceṭyā tayā gatvā tathaiva sā /
uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // SoKss_12,26.43 (Vet_19.43) //

tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau /
tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // SoKss_12,26.44 (Vet_19.44) //

tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām /
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKss_12,26.45 (Vet_19.45) //

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā /
nirgatya sa tato guptaṃ yayau prātar yathāgatam // SoKss_12,26.46 (Vet_19.46) //

sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā /
kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // SoKss_12,26.47 (Vet_19.47) //

parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām /
ādideśa haraḥ svapne darśitasvavapur niśi // SoKss_12,26.48 (Vet_19.48) //

yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum /
sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // SoKss_12,26.49 (Vet_19.49) //

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā /
tanmātā ca prabudhyaitaṃ svapnann anyonam ūcatuḥ // SoKss_12,26.50 (Vet_19.50) //

nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum /
rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // SoKss_12,26.51 (Vet_19.51) //

tāvac ca tam api svapne sutacintāturaṃ sadā /
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // SoKss_12,26.52 (Vet_19.52) //

uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ /
kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // SoKss_12,26.53 (Vet_19.53) //

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ /
dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // SoKss_12,26.54 (Vet_19.54) //

dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram /
rekhācchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // SoKss_12,26.55 (Vet_19.55) //

datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan /
svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // SoKss_12,26.56 (Vet_19.56) //

cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu /
daridraśabdasyaikasya yāvad āsīn nirarthatā // SoKss_12,26.57 (Vet_19.57) //

nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam /
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // SoKss_12,26.58 (Vet_19.58) //

vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt /
vapuṣeva guṇaughenāpy āśritānandadāyinā // SoKss_12,26.59 (Vet_19.59) //

śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ /
āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // SoKss_12,26.60 (Vet_19.60) //

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā /
rājye 'bhiṣicyaiva kṛtī vṛddho vārāṇasīṃ yayau // SoKss_12,26.61 (Vet_19.61) //

pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina /
sa rājā tatra tatyāja caraṃs tīvratapas tanum // SoKss_12,26.62 (Vet_19.62) //

buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ /
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKss_12,26.63 (Vet_19.63) //

tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ /
tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // SoKss_12,26.64 (Vet_19.64) //

nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi /
gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKss_12,26.65 (Vet_19.65) //

prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram /
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKss_12,26.66 (Vet_19.66) //

na deva yujyate kartum etad rājñaḥ kathaṃcana /
na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // SoKss_12,26.67 (Vet_19.67) //

tad eṣā parahastena kāryā te pitrupakriyā /
svadharmapālanād anyā tīrthayātrā ca kā tava // SoKss_12,26.68 (Vet_19.68) //

bahvapāyaṃ kva pānthatvāṃ nityaguptāḥ kva pārthivāḥ /
iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // SoKss_12,26.69 (Vet_19.69) //

alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā /
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKss_12,26.70 (Vet_19.70) //

paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare /
rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKss_12,26.71 (Vet_19.71) //

śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ /
tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // SoKss_12,26.72 (Vet_19.72) //

athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ /
suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // SoKss_12,26.73 (Vet_19.73) //

sāmantān rajaputrāṃś ca paurāñ janapadān api /
nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // SoKss_12,26.74 (Vet_19.74) //

brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ /
pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // SoKss_12,26.75 (Vet_19.75) //

vicitraveṣabhāṣādivilokanavinoditaḥ /
paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // SoKss_12,26.76 (Vet_19.76) //

dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ /
tridivārohasopānapaddhatiṃ sṛjatīm iva // SoKss_12,26.77 (Vet_19.77) //

himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām /
bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // SoKss_12,26.78 (Vet_19.78) //

rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi /
cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // SoKss_12,26.79 (Vet_19.79) //

dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca /
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // SoKss_12,26.80 (Vet_19.80) //

yatrārcirādyadhūmādim āgrāv iva samāgatau /
gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // SoKss_12,26.81 (Vet_19.81) //

tatropoṣya kṛtasnānadānaśrāddhādisatkriyaḥ /
vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // SoKss_12,26.82 (Vet_19.82) //

eta mokṣaṃ prayāteti vadantām iva dūrataḥ /
vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // SoKss_12,26.83 (Vet_19.83) //

tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam /
bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // SoKss_12,26.84 (Vet_19.84) //

tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ /
pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // SoKss_12,26.85 (Vet_19.85) //

vikṣiptavanyakusumair arcyamāna ivānilaiḥ /
nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKss_12,26.86 (Vet_19.86) //

vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam /
candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // SoKss_12,26.87 (Vet_19.87) //

gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt /
samuttasthus tam ādātuṃ trayo mānuṣapāṇayaḥ // SoKss_12,26.88 (Vet_19.88) //

tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ /
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKss_12,26.89 (Vet_19.89) //

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam /
hasto lohamayaḥ śaṅkur yasmin devaiṣa dṛśyate // SoKss_12,26.90 (Vet_19.90) //

dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ /
rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // SoKss_12,26.91 (Vet_19.91) //

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet /
ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // SoKss_12,26.92 (Vet_19.92) //

ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // SoKss_12,26.93 (Vet_19.93) //

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me /
bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // SoKss_12,26.94 (Vet_19.94) //

iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ /
taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // SoKss_12,26.95 (Vet_19.95) //

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ /
candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // SoKss_12,26.96 (Vet_19.96) //

viprasya janakasyāpi sa hi putro na budhyate /
vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // SoKss_12,26.97 (Vet_19.97) //

rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ /
bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // SoKss_12,26.98 (Vet_19.98) //

śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat /
nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // SoKss_12,26.99 (Vet_19.99) //

tasmād dhastodakaprāptā tanmātā yasya yena sā /
ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // SoKss_12,26.100 (Vet_19.100) //

tasya sa kṣetrajaḥ putraś caurasyaiva mahīpatiḥ /
piṇḍas tasyaiva haste ca deyas teneti me matiḥ // SoKss_12,26.101 (Vet_19.101) //

ity uktavato nṛpates tasyāṃsāt svapadam eva vetālaḥ /
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKss_12,26.102 (Vet_19.102) //

saptaviṃśas taraṅgaḥ /

tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam uccacāla punar nṛpaḥ // SoKss_12,27.1 (Vet_20.1) //

maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ /
rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // SoKss_12,27.2 (Vet_20.2) //

na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram /
graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKss_12,27.3 (Vet_20.3) //

asti svarekhānutkrāntavarṇabhedavyavasthiti /
nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // SoKss_12,27.4 (Vet_20.4) //

tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām /
candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // SoKss_12,27.5 (Vet_20.5) //

ālānaṃ śauryakariṇas tyāgasyotpattiketanam /
vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKss_12,27.6 (Vet_20.6) //

satīṣu sarvasaṃpatsu yan na prāpa nijocitām /
bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // SoKss_12,27.7 (Vet_20.7) //

ekadā ca tadudvegavinodāya mahāṭavīm /
jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // SoKss_12,27.8 (Vet_20.8) //

tatra sūkaravṛndāni bhindan bāṇair nirantaraiḥ /
śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // SoKss_12,27.9 (Vet_20.9) //

śāyayañ śaraśayyāsu siṃhān samaradurmadān /
mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // SoKss_12,27.10 (Vet_20.10) //

vipakṣīkṛtya śarabhān pātayan parvatopamān /
dambholikarkaśaprāsapātair jambhārivikramaḥ // SoKss_12,27.11 (Vet_20.11) //

rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ /
tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // SoKss_12,27.12 (Vet_20.12) //

sa vājī tena ca kaśāghātenottejito bhṛśam /
pārṣṇighātena viṣamaṃ samaṃ cāgaṇayan kṣaṇāt // SoKss_12,27.13 (Vet_20.13) //

vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam /
mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // SoKss_12,27.14 (Vet_20.14) //

tatra tasmin sthite vāhe rājā diṅmoham etya saḥ /
bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // SoKss_12,27.15 (Vet_20.15) //

mārutenābhimukhyena namitonnamitair muhuḥ /
ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // SoKss_12,27.16 (Vet_20.16) //

tatra gatvā ca turagaṃ viparyāṇopavartitam /
snātapītaṃ tarucchāyābaddhaṃ dattatṛṇotkaram // SoKss_12,27.17 (Vet_20.17) //

kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ /
ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // SoKss_12,27.18 (Vet_20.18) //

ekatra cāśokataror adhastān munikanyakām /
āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // SoKss_12,27.19 (Vet_20.19) //

mugdhabaddhajaṭājūṭasaviśeṣamanoramām /
sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // SoKss_12,27.20 (Vet_20.20) //

acintayac ca puṣpeṣoḥ patitaḥ śaragocare /
keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKss_12,27.21 (Vet_20.21) //

kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ /
ahany astaṃgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // SoKss_12,27.22 (Vet_20.22) //

tad etām upasṛtyeha śanair upalabhe varam /
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // SoKss_12,27.23 (Vet_20.23) //

sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā /
pūrvaprārabdhapuṣpasraksannahastā vyacintayat // SoKss_12,27.24 (Vet_20.24) //

ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim /
batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // SoKss_12,27.25 (Vet_20.25) //

evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ /
utthāya sorustambhāpi gantuṃ prāvartataiva sā // SoKss_12,27.26 (Vet_20.26) //

athopetya sa rājā tām evaṃ nāgariko 'bravīt /
āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // SoKss_12,27.27 (Vet_20.27) //

janasya dūrāyātasya sundari svāgatādikam /
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKss_12,27.28 (Vet_20.28) //

ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā /
tatropaveśya nṛpateś cakārātithyasatkriyām // SoKss_12,27.29 (Vet_20.29) //

atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ /
bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // SoKss_12,27.30 (Vet_20.30) //

kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca /
kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // SoKss_12,27.31 (Vet_20.31) //

tāpasocitayā vṛttyā vijane 'smin kadarthyate /
iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // SoKss_12,27.32 (Vet_20.32) //

eṣā maharṣeḥ kaṇvasya duhitā vardhitāśrame /
menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // SoKss_12,27.33 (Vet_20.33) //

ihāsmin sarasi snātum āgatānujñayā pituḥ /
ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // SoKss_12,27.34 (Vet_20.34) //

ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam /
yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // SoKss_12,27.35 (Vet_20.35) //

viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ /
jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // SoKss_12,27.36 (Vet_20.36) //

tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam /
tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // SoKss_12,27.37 (Vet_20.37) //

upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ /
kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // SoKss_12,27.38 (Vet_20.38) //

vatsa candravalokaitac chṛṇu yad vacmi te hitam /
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKss_12,27.39 (Vet_20.39) //

tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān /
śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // SoKss_12,27.40 (Vet_20.40) //

tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān /
hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // SoKss_12,27.41 (Vet_20.41) //

bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira /
kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // SoKss_12,27.42 (Vet_20.42) //

hantur vadhyasya cānyasya yatra tulyā pramāditā /
kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKss_12,27.43 (Vet_20.43) //

etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca /
rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // SoKss_12,27.44 (Vet_20.44) //

anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ /
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu nirbhayāḥ // SoKss_12,27.45 (Vet_20.45) //

tac chrutvovāca sa munis tuṣṭo 'ham amunā tava /
prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // SoKss_12,27.46 (Vet_20.46) //

ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt /
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKss_12,27.47 (Vet_20.47) //

ity arthitavate so 'smai rājñe snānagatāṃ muniḥ /
apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKss_12,27.48 (Vet_20.48) //

tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām /
kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // SoKss_12,27.49 (Vet_20.49) //

indīvaraprabhāṃ bhāryām ādāyāruhya vājinam /
candrāvalokas tarasā pratasthe sa tato nṛpaḥ // SoKss_12,27.50 (Vet_20.50) //

gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam /
raviḥ khinna ivāstādrim astake samupāviśat // SoKss_12,27.51 (Vet_20.51) //

dadṛśe mṛganetrā ca kramād udriktamanmathā /
dhvāntanīlapaṭacchannarūpā rātryabhisārikā // SoKss_12,27.52 (Vet_20.52) //

tasmin kāle pathi prāpa sa rājāśvatthapādapam /
sajjanāśayasusvacchavāpījalataṭasthitam // SoKss_12,27.53 (Vet_20.53) //

śākhāpattraughasaṃchannaśādvalaśyāmalasthalam /
dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // SoKss_12,27.54 (Vet_20.54) //

tato 'vatīrya turagād dattvā tasmai tṛṇodakam /
viśramya puline vāpyā upayuktāmbumārutaḥ // SoKss_12,27.55 (Vet_20.55) //

muniputrikayā sārdhaṃ tayā tasya taros tale /
priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // SoKss_12,27.56 (Vet_20.56) //

tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā /
sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // SoKss_12,27.57 (Vet_20.57) //

virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ /
vītamānāvakāśāś cāśeṣā vitamaso diśaḥ // SoKss_12,27.58 (Vet_20.58) //

atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ /
aindavai ratnadīpābhais tarumūle vibhāsite // SoKss_12,27.59 (Vet_20.59) //

so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām /
navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // SoKss_12,27.60 (Vet_20.60) //

visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva /
akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // SoKss_12,27.61 (Vet_20.61) //

racayāmāsa kucayor yauvanadvipakumbhayoḥ /
karajakṣatasadratnanavanakṣatramālikām // SoKss_12,27.62 (Vet_20.62) //

mukhaṃ kapolau nayane muhuḥ paricucumba ca /
lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // SoKss_12,27.63 (Vet_20.63) //

itthan nidhuvanakrīḍāsukhena sa tayā saha /
nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKss_12,27.64 (Vet_20.64) //

prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ /
svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // SoKss_12,27.65 (Vet_20.65) //

tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim /
bhiyevāstādrikuharapralīnaṃ dhvastatejasam // SoKss_12,27.66 (Vet_20.66) //

hantukāma iva krodhād ātāmratararociṣi /
prasāritakarotkṣiptamaṇḍalāgre vivasvati // SoKss_12,27.67 (Vet_20.67) //

akasmād ājagāmātra vidyutpiṅgaśiroruhaḥ /
kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // SoKss_12,27.68 (Vet_20.68) //

antramālākṛtottaṃsaḥ keśayajñopavītabhṛt /
khādan naraśiromāṃsaṃ kapālena pibann asṛk // SoKss_12,27.69 (Vet_20.69) //

so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā /
daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // SoKss_12,27.70 (Vet_20.70) //

pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam /
nivāsaś caiṣa me 'śvattho devair api na laṅghyate // SoKss_12,27.71 (Vet_20.71) //

so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha /
rātricaryāgatasyādya tad bhuṅkṣvāvinayāt phalam // SoKss_12,27.72 (Vet_20.72) //

eṣo 'haṃ te durācāra kāmopahatacetasaḥ /
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKss_12,27.73 (Vet_20.73) //

tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca /
trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // SoKss_12,27.74 (Vet_20.74) //

ajānatāparāddhaṃ yan mayā te tat kṣamasva me /
tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // SoKss_12,27.75 (Vet_20.75) //

dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum /
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKss_12,27.76 (Vet_20.76) //

iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ /
astu ko doṣa ity anto vicintyaivam abhāṣata // SoKss_12,27.77 (Vet_20.77) //

yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān /
tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // SoKss_12,27.78 (Vet_20.78) //

hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā /
avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // SoKss_12,27.79 (Vet_20.79) //

tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet /
svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // SoKss_12,27.80 (Vet_20.80) //

tat te kṣamiṣye nyakkāram anyathā tu mahīpate /
sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // SoKss_12,27.81 (Vet_20.81) //

śrutvaitat sa bhayād rājā pratipede tatheti tat /
tirobabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // SoKss_12,27.82 (Vet_20.82) //

atha candrāvaloko 'sau rājā sendīvaraprabhaḥ /
hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // SoKss_12,27.83 (Vet_20.83) //

aho ahaṃ mṛgayayā madanena ca mohitaḥ /
gataḥ pāṇḍur ivākāṇḍe vināśaṃ bata bāliśaḥ // SoKss_12,27.84 (Vet_20.84) //

prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ /
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKss_12,27.85 (Vet_20.85) //

iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam /
tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // SoKss_12,27.86 (Vet_20.86) //

tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave /
rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // SoKss_12,27.87 (Vet_20.87) //

dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ /
mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // SoKss_12,27.88 (Vet_20.88) //

viṣādo deva te mā bhūd upahāraṃ hi tādṛśam /
āneṣyāmy aham anviṣya bahvāścaryā hi medinī // SoKss_12,27.89 (Vet_20.89) //

evam āśvāsya rājānaṃ sa sauvarṇīm akārayat /
mantrī saptābdadeśīyabālakapratimāṃ drutam // SoKss_12,27.90 (Vet_20.90) //

ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām /
bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // SoKss_12,27.91 (Vet_20.91) //

yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ /
dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // SoKss_12,27.92 (Vet_20.92) //

upahārāya sattvastho mātāpitror anujñayā /
hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // SoKss_12,27.93 (Vet_20.93) //

tasmai grāmaśatopetāṃ hemaratnamayīm imām /
dadāti pratimāṃ rājā pitror upacikīrṣave // SoKss_12,27.94 (Vet_20.94) //

iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ /
paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // SoKss_12,27.95 (Vet_20.95) //

tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ /
ko'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // SoKss_12,27.96 (Vet_20.96) //

pūrvābhyāsena bālye 'pi sadā parahite rataḥ /
prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // SoKss_12,27.97 (Vet_20.97) //

uvācodghoṣakān etya yuṣmadarthe dadāmy aham /
ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // SoKss_12,27.98 (Vet_20.98) //

ity ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ /
gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // SoKss_12,27.99 (Vet_20.99) //

dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram /
tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // SoKss_12,27.100 (Vet_20.100) //

ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām /
hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // SoKss_12,27.101 (Vet_20.101) //

evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati /
yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // SoKss_12,27.102 (Vet_20.102) //

ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ /
kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKss_12,27.103 (Vet_20.103) //

kiṃ vā grahagṛhīto 'si pralapasy anyathā katham /
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKss_12,27.104 (Vet_20.104) //

etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ /
na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKss_12,27.105 (Vet_20.105) //

avācyāśucisaṃpūrṇam utpattyaiva sugupsitam /
duḥkhakṣetraṃ vināśy eva śarīram acirād idam // SoKss_12,27.106 (Vet_20.106) //

tad etenātyasāreṇa sukṛtaṃ yad upārjyate /
tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // SoKss_12,27.107 (Vet_20.107) //

sarvabhūtopakārāc ca kim anyat sukṛtaṃ param /
tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKss_12,27.108 (Vet_20.108) //

ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ /
tāv aṅgīkārayāmāsa pitarau svamanīṣitam // SoKss_12,27.109 (Vet_20.109) //

gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm /
ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // SoKss_12,27.110 (Vet_20.110) //

tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam /
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // SoKss_12,27.111 (Vet_20.111) //

tatra candrāvalokas taṃ vīkṣyākhaṇḍitatejasam /
rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKss_12,27.112 (Vet_20.112) //

āropya gajapṛṣṭaṃ ca racitasragvilepanam /
nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // SoKss_12,27.113 (Vet_20.113) //

tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ /
vihitocitapūjena hute vahnau purodhasā // SoKss_12,27.114 (Vet_20.114) //

āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan /
ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // SoKss_12,27.115 (Vet_20.115) //

jvalannetro diśaḥ kurvan dehacchāyāndhakāritāḥ /
jvālāmukho mahāraudradarśano brahmarākṣasaḥ // SoKss_12,27.116 (Vet_20.116) //

tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ /
naropahāro bhagavann ānītaḥ sa mayā tava // SoKss_12,27.117 (Vet_20.117) //

saptamo divasaś cādya pratijñātasya so 'sya te /
tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // SoKss_12,27.118 (Vet_20.118) //

iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ /
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKss_12,27.119 (Vet_20.119) //

tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat /
svadehadānenānena sukṛtaṃ yan mayārjitam // SoKss_12,27.120 (Vet_20.120) //

tena mā bhūn mama svargo mokṣo vā nirupakriyaḥ /
bhūyāt tu me parārthāya deho janmani janmani // SoKss_12,27.121 (Vet_20.121) //

iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt /
vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // SoKss_12,27.122 (Vet_20.122) //

athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ /
mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKss_12,27.123 (Vet_20.123) //

tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati /
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKss_12,27.124 (Vet_20.124) //

sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ /
racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // SoKss_12,27.125 (Vet_20.125) //

iti vyākhyāya vetālo vicitrasarasāṃ kathām /
taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // SoKss_12,27.126 (Vet_20.126) //

tad brūhi rājan ko hetur yat tena hasitaṃ tadā /
bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // SoKss_12,27.127 (Vet_20.127) //

kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi /
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKss_12,27.128 (Vet_20.128) //

iti vetālataḥ śrutvā sa rājā pratyuvāca tam /
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKss_12,27.129 (Vet_20.129) //

yo nāma durbalo jantuḥ sa bhaye pratyupasthite /
krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKss_12,27.130 (Vet_20.130) //

tadvyapāye ca rājānam ārtatrāṇāya nirmitam /
tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // SoKss_12,27.131 (Vet_20.131) //

tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā /
pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // SoKss_12,27.132 (Vet_20.132) //

rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ /
daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // SoKss_12,27.133 (Vet_20.133) //

adhruvasyāntavirasasyādhivyādhikṣatasya ca /
dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKss_12,27.134 (Vet_20.134) //

brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ /
tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // SoKss_12,27.135 (Vet_20.135) //

etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam /
siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhakaḥ // SoKss_12,27.136 (Vet_20.136) //

ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad
vetālo jhagiti svakaṃ padam agād antarhito māyayā /
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād
akṣobhyaṃ hṛdayaṃ bateha mahatām ambhonidhīnām iva // SoKss_12,27.137 (Vet_20.137) //

aṣṭāviṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt /
sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // SoKss_12,28.1 (Vet_21.1) //

āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam /
rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKss_12,28.2 (Vet_21.2) //

asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte /
divaś cyutānāṃ vihitā viśālākhyā purī bhuvi // SoKss_12,28.3 (Vet_21.3) //

tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ /
saccakranandakaḥ srīmān ākrāntabalirājakaḥ // SoKss_12,28.4 (Vet_21.4) //

tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik /
arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // SoKss_12,28.5 (Vet_21.5) //

tasyaikā ca sutānaṅgamañjarīty udapadyata /
svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // SoKss_12,28.6 (Vet_21.6) //

dattā ca tena vaṇijā vaṇigvarasutāya sā /
maṇivarmābhidhānāya tāmraliptīnivāsine // SoKss_12,28.7 (Vet_21.7) //

ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik /
bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // SoKss_12,28.8 (Vet_21.8) //

tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ /
maṇivarmā sarogasya kaṭutiktam ivauṣadham // SoKss_12,28.9 (Vet_21.9) //

patyus tu sāsya sumukhī jīvitād apy abhūt priyā /
dhanarddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // SoKss_12,28.10 (Vet_21.10) //

ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham /
utkaṇṭhādinimittena maṇivarmā jagāma saḥ // SoKss_12,28.11 (Vet_21.11) //

tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ /
proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // SoKss_12,28.12 (Vet_21.12) //

vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva /
mallikāpāṭalāmodamedurā maruto vavuḥ // SoKss_12,28.13 (Vet_21.13) //

utpetuḥ pavanoddhūtā gagane reṇurājayaḥ /
dūtyo ghanāgamāyeva prahitās taptayā bhuvā // SoKss_12,28.14 (Vet_21.14) //

ākāṅkṣitatarucchāyāḥ kaṭhorātapatāpitāḥ /
pathikā iva yānti sma cireṇa divasā api // SoKss_12,28.15 (Vet_21.15) //

candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam /
vinā hemantam agamann atidurbalatāṃ niśāḥ // SoKss_12,28.16 (Vet_21.16) //

tatkālaṃ candanālepadhavalā sā vaṇiksutā /
saṃvītatanukauśeyaśobhitānaṅgamañjarī // SoKss_12,28.17 (Vet_21.17) //

dadarśa svagṛhottuṅgavātāyanagataikadā /
āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // SoKss_12,28.18 (Vet_21.18) //

saṃcarantaṃ ratiprāptyai navotpannam iva smaram /
kamalākaranāmānaṃ putraṃ rājapurodhasaḥ // SoKss_12,28.19 (Vet_21.19) //

so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām /
kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // SoKss_12,28.20 (Vet_21.20) //

tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā /
smaragurvājñayā yūnor anyonyasyāvalokanam // SoKss_12,28.21 (Vet_21.21) //

unmūlitahriyau tau ca dūravikṣiptacetasā /
rajobhibhūtau jahrāte manmathāvegavātyayā // SoKss_12,28.22 (Vet_21.22) //

dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ /
sahasthitena nīto 'bhūt kathaṃcid bhavanaṃ nijam // SoKss_12,28.23 (Vet_21.23) //

sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī /
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKss_12,28.24 (Vet_21.24) //

tatra saṃcintayantī ca kāntaṃ kāmajvarāturā /
nāpaśyan nāśṛṇot kiṃcil luṭhantī śayanīyake // SoKss_12,28.25 (Vet_21.25) //

gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā /
asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // SoKss_12,28.26 (Vet_21.26) //

duṣprāpapriyasaṃyoganirāsthā naktam ekadā /
gavākṣapreritakareṇākṛṣṭeva himāṃśunā // SoKss_12,28.27 (Vet_21.27) //

supte parijane svairaṃ nirgatya maraṇonmukhī /
jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // SoKss_12,28.28 (Vet_21.28) //

tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām /
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKss_12,28.29 (Vet_21.29) //

asmiñ janmani ced bhartā na mayā kamalākaraḥ /
prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKss_12,28.30 (Vet_21.30) //

ity uktvā puratas tasyā devyāḥ sāśokapādape /
pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // SoKss_12,28.31 (Vet_21.31) //

tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake /
tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKss_12,28.32 (Vet_21.32) //

tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale /
mā mety uktvā pradhāvyaiva pāśaṃ tasyās tam acchinat // SoKss_12,28.33 (Vet_21.33) //

sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm /
anaṅgamañjarī bhūmau papātādhikaduḥkhitā // SoKss_12,28.34 (Vet_21.34) //

āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt /
duḥkhahetuṃ samākhyāya puna enām abhāṣata // SoKss_12,28.35 (Vet_21.35) //

sakhi mālatike tan me durlabhe priyasaṃgame /
gurvādiparatantrāyā na sukhaṃ maraṇāt param // SoKss_12,28.36 (Vet_21.36) //

iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam /
sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // SoKss_12,28.37 (Vet_21.37) //

kaṣṭaṃ smarājñā durlaṅghyā yayā nītā daśām imām /
anyāvinītavanitāhāsinīyaṃ sakhī mama // SoKss_12,28.38 (Vet_21.38) //

ityādivilapantī ca tāṃ sā mālatikā sakhī /
śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // SoKss_12,28.39 (Vet_21.39) //

tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ /
śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // SoKss_12,28.40 (Vet_21.40) //

tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī /
sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // SoKss_12,28.41 (Vet_21.41) //

yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat /
māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // SoKss_12,28.42 (Vet_21.42) //

evam uktavatīṃ tāṃ sā snehān mālatikābravīt /
sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // SoKss_12,28.43 (Vet_21.43) //

ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava /
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKss_12,28.44 (Vet_21.44) //

ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī /
hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKss_12,28.45 (Vet_21.45) //

gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja /
iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // SoKss_12,28.46 (Vet_21.46) //

prātaś ca sā mālatikā kenāpy anupalakṣitā /
tatsakhī tasya kamalākarasya bhavanaṃ yayau // SoKss_12,28.47 (Vet_21.47) //

cinvatī tatra codyāne tarumūle dadarśa tam /
candanārdrāmburuhiṇīpattraśayyāvivartinam // SoKss_12,28.48 (Vet_21.48) //

rahasyadhāriṇaikena kadalīdalamārutaiḥ /
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // SoKss_12,28.49 (Vet_21.49) //

tasyā vineyam asya syāt kāmāvasthedṛśīti sā /
vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKss_12,28.50 (Vet_21.50) //

tāvac ca suhṛdā tena sa ūce kamalākaraḥ /
kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manorame // SoKss_12,28.51 (Vet_21.51) //

vinodaya mano mitra mātra viklavatām agāḥ /
tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // SoKss_12,28.52 (Vet_21.52) //

yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam /
vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // SoKss_12,28.53 (Vet_21.53) //

smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham /
tat prāpsyāmi manaścaurīṃ tāṃ yathā kuru me tathā // SoKss_12,28.54 (Vet_21.54) //

ity ukte vipraputreṇa tenātmānaṃ pradarśya sā /
hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // SoKss_12,28.55 (Vet_21.55) //

tavāsmy anaṅgamañjaryā subhaga prahitāntikam /
saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // SoKss_12,28.56 (Vet_21.56) //

eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt /
mano muṣitvā mugdhāyā gamyate sthagitātmanā // SoKss_12,28.57 (Vet_21.57) //

citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā /
manoharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // SoKss_12,28.58 (Vet_21.58) //

niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam /
jvalato hṛdi kandarpavahner dhūmodgamān iva // SoKss_12,28.59 (Vet_21.59) //

saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ /
vadanāmbhojasaugandhyalubdhā madhukarā iva // SoKss_12,28.60 (Vet_21.60) //

tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham /
ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKss_12,28.61 (Vet_21.61) //

bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api /
vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // SoKss_12,28.62 (Vet_21.62) //

tad ekā gatir atra tvaṃ yathā vetsi tathā kuru /
ityuktavākye kamalākare mālatikābravīt // SoKss_12,28.63 (Vet_21.63) //

anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham /
naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKss_12,28.64 (Vet_21.64) //

tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ /
evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKss_12,28.65 (Vet_21.65) //

ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ /
gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // SoKss_12,28.66 (Vet_21.66) //

athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi /
aindryā diśendutilakenānane suprasādhite // SoKss_12,28.67 (Vet_21.67) //

tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ /
hasaty uphullavadane viśade kumudākare // SoKss_12,28.68 (Vet_21.68) //

kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ /
kāmī kāntāgṛhodyānadvārabāhyam upāgamat // SoKss_12,28.69 (Vet_21.69) //

tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm /
ānināya tad udyānaṃ kṛcchrād gamitavāsarām // SoKss_12,28.70 (Vet_21.70) //

upaveśya ca tāṃ madhye gulmake cūtaśākhinām /
prāveśayat taṃ nirgatya tatraiva kamalākaram // SoKss_12,28.71 (Vet_21.71) //

sa ca praviśya pattraughaghanapādapamadhyagām /
tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // SoKss_12,28.72 (Vet_21.72) //

upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā /
kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // SoKss_12,28.73 (Vet_21.73) //

kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam /
sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // SoKss_12,28.74 (Vet_21.74) //

papāta ca mahīpṛṣṭhe vātarugṇā lateva sā /
vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // SoKss_12,28.75 (Vet_21.75) //

tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ /
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKss_12,28.76 (Vet_21.76) //

labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām /
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKss_12,28.77 (Vet_21.77) //

tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ /
yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // SoKss_12,28.78 (Vet_21.78) //

atha tau mālatikayā śocyamānāv ubhāv api /
dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // SoKss_12,28.79 (Vet_21.79) //

prāta udyānapālebhyo jñātvā bandhujanas tayoḥ /
tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // SoKss_12,28.80 (Vet_21.80) //

āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ /
kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // SoKss_12,28.81 (Vet_21.81) //

tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat /
sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKss_12,28.82 (Vet_21.82) //

sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat /
bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // SoKss_12,28.83 (Vet_21.83) //

tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api /
śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKss_12,28.84 (Vet_21.84) //

tataḥ krandati tatrasthe jane kolāhalākulāḥ /
āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // SoKss_12,28.85 (Vet_21.85) //

athātrānaṅgamañjaryāḥ pitrā pūrvāvatāritā /
devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // SoKss_12,28.86 (Vet_21.86) //

tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣa te /
bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // SoKss_12,28.87 (Vet_21.87) //

etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā /
śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // SoKss_12,28.88 (Vet_21.88) //

atha sarve 'pi te suptapratibuddhā iva kṣaṇāt /
tatprasādāt samuttasthur jīvanto vītamanmathāḥ // SoKss_12,28.89 (Vet_21.89) //

tato dṛṣṭvā tad āścaryaṃ sānande sakale jane /
lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // SoKss_12,28.90 (Vet_21.90) //

arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm /
sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // SoKss_12,28.91 (Vet_21.91) //

iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ /
nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // SoKss_12,28.92 (Vet_21.92) //

rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu /
so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // SoKss_12,28.93 (Vet_21.93) //

ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ /
eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // SoKss_12,28.94 (Vet_21.94) //

itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau /
anyonasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKss_12,28.95 (Vet_21.95) //

maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām /
dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // SoKss_12,28.96 (Vet_21.96) //

iti gaditavataḥ sa tasya rājño
bata vetālapatiḥ punar jagāma /
nijam eva padaṃ tad aṃsapīṭhād
atha rājāpi tam anvagāt sa bhūyaḥ // SoKss_12,28.97 (Vet_21.97) //

navaviṃśas taraṅgaḥ /

tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ /
sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // SoKss_12,29.1 (Vet_22.1) //

āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi /
rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // SoKss_12,29.2 (Vet_22.2) //

babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ /
pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // SoKss_12,29.3 (Vet_22.3) //

tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ /
agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // SoKss_12,29.4 (Vet_22.4) //

tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ /
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKss_12,29.5 (Vet_22.5) //

adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ /
viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // SoKss_12,29.6 (Vet_22.6) //

tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ /
gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // SoKss_12,29.7 (Vet_22.7) //

nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim /
ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // SoKss_12,29.8 (Vet_22.8) //

etad eva viniścitya prasthitā bhaikṣyabhojanāḥ /
mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKss_12,29.9 (Vet_22.9) //

tatra mātāmahābhāvān mātulair dattasaṃśrayāḥ /
bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // SoKss_12,29.10 (Vet_22.10) //

kālakramāc ca teṣāṃ te mātulānām akiṃcanāḥ /
avajñāpātratāṃ jagmur bhojanācchādanādiṣu // SoKss_12,29.11 (Vet_22.11) //

tataḥ svajanasaṃsphūrjadavamānahatātmanām /
teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // SoKss_12,29.12 (Vet_22.12) //

bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ /
na śakyaṃ puruṣasyeha kvacit kiṃcit kadācana // SoKss_12,29.13 (Vet_22.13) //

ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane /
vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // SoKss_12,29.14 (Vet_22.14) //

acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim /
dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // SoKss_12,29.15 (Vet_22.15) //

iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam /
vṛkṣāgrasaṅginā pāśenātmānam udalambayam // SoKss_12,29.16 (Vet_22.16) //

yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ /
tāvat truṭitapāśo 'tra patito 'smi mahītale // SoKss_12,29.17 (Vet_22.17) //

labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā /
āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // SoKss_12,29.18 (Vet_22.18) //

sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase /
sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // SoKss_12,29.19 (Vet_22.19) //

duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara /
kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // SoKss_12,29.20 (Vet_22.20) //

ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān /
ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // SoKss_12,29.21 (Vet_22.21) //

tad evaṃ necchati vidhau na martum api labhyate /
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKss_12,29.22 (Vet_22.22) //

yena nirdhanatāduḥkhabhāgī na syām ahaṃ punaḥ /
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKss_12,29.23 (Vet_22.23) //

arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase /
kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // SoKss_12,29.24 (Vet_22.24) //

āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī /
asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKss_12,29.25 (Vet_22.25) //

tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā /
ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // SoKss_12,29.26 (Vet_22.26) //

ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ /
uvāca ko guṇas tādṛgarjanīyo bhaved iti // SoKss_12,29.27 (Vet_22.27) //

tato vicitya sarve te vadanti sma parasparam /
vicintya pṛthvīṃ vijñānaṃ kiṃcic chikṣāmahe vayam // SoKss_12,29.28 (Vet_22.28) //

niścityaitac ca saṃketasthānam uktvā samāgame /
ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // SoKss_12,29.29 (Vet_22.29) //

yāti kāle ca militās te saṃketaniketane /
kiṃ kena śikṣitam iti bhrātaro 'nyonyam abruvan // SoKss_12,29.30 (Vet_22.30) //

athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā /
yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // SoKss_12,29.31 (Vet_22.31) //

utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt /
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKss_12,29.32 (Vet_22.32) //

ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila /
jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // SoKss_12,29.33 (Vet_22.33) //

tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham /
tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // SoKss_12,29.34 (Vet_22.34) //

caturthaś ca tato 'vādīd utpannāvayavākṛtim /
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKss_12,29.35 (Vet_22.35) //

evam uktvā mithaḥ svasvavijñānaprathanāya te /
catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // SoKss_12,29.36 (Vet_22.36) //

tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt /
avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // SoKss_12,29.37 (Vet_22.37) //

ekaś ca tat samucitais tato māṃsair ayojayat /
dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // SoKss_12,29.38 (Vet_22.38) //

tṛtīyaś cākhilair aṅgais tadyogyais tad apūrayat /
caturthaś ca dadau tasya siṃhībhūtasya jīvitam // SoKss_12,29.39 (Vet_22.39) //

udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ /
sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // SoKss_12,29.40 (Vet_22.40) //

dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ /
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKss_12,29.41 (Vet_22.41) //

evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ /
duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // SoKss_12,29.42 (Vet_22.42) //

itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // SoKss_12,29.43 (Vet_22.43) //

mūle hy avikṛte daive sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // SoKss_12,29.44 (Vet_22.44) //

iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena /
ākhyāya sa trivikramaseno rājā punar jagade // SoKss_12,29.45 (Vet_22.45) //

rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe /
yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // SoKss_12,29.46 (Vet_22.46) //

iti vetālāc chrutvā rājā so 'cintayad vimaunasya /
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKss_12,29.47 (Vet_22.47) //

iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam /
yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // SoKss_12,29.48 (Vet_22.48) //

prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam /
yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // SoKss_12,29.49 (Vet_22.49) //

yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena /
prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // SoKss_12,29.50 (Vet_22.50) //

etat sa rājño vacanaṃ niśamya
svadhāma vetālavaro jagāma /
tasyāṃsatas tat puna eva māyī
rājāpi taṃ so 'nusasāra bhūyaḥ // SoKss_12,29.51 (Vet_22.51) //

triṃśas taraṅgaḥ /

tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ /
sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // SoKss_12,30.1 (Vet_23.1) //

skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam /
yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKss_12,30.2 (Vet_23.2) //

rājann akārye 'py etasmin durvāro 'yaṃ grahas tava /
tat te śramavinodāya kathayāmi kathāṃ śṛṇu // SoKss_12,30.3 (Vet_23.3) //

āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī /
divīva śakranagarī vasatiḥ śubhakarmaṇām // SoKss_12,30.4 (Vet_23.4) //

yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ /
pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // SoKss_12,30.5 (Vet_23.5) //

guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ /
yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKss_12,30.6 (Vet_23.6) //

ekadeśe puras tasyā nṛpeṇa pratipāditaḥ /
yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // SoKss_12,30.7 (Vet_23.7) //

tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ /
mahādhano 'gnihotrī ca pūjitātithidevataḥ // SoKss_12,30.8 (Vet_23.8) //

tasya vyatīte tāruṇye manorathaśataiḥ sutaḥ /
bhāryāyām anurūpāyām eka evodapadyata // SoKss_12,30.9 (Vet_23.9) //

vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ /
kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // SoKss_12,30.10 (Vet_23.10) //

prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ /
āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // SoKss_12,30.11 (Vet_23.11) //

tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā /
yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKss_12,30.12 (Vet_23.12) //

brahman saṃsāragandharvanagarasya na vetsi kim /
parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // SoKss_12,30.13 (Vet_23.13) //

ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu /
lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // SoKss_12,30.14 (Vet_23.14) //

śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ /
vyalasann amaraṃmanyā bhūloke 'smin narādhipāḥ // SoKss_12,30.15 (Vet_23.15) //

te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu /
citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // SoKss_12,30.16 (Vet_23.16) //

śivābhir valitopāntāḥ kālena kavalīkṛtāḥ /
na roddhuṃ śakitāḥ kaiścit tatrānyeṣāṃ kathaiva kā // SoKss_12,30.17 (Vet_23.17) //

tad etaṃ pretam āśliṣya vidvan vada karoṣi kim /
ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // SoKss_12,30.18 (Vet_23.18) //

tatas tena kathaṃcit taṃ muktam āropya tatsutam /
śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // SoKss_12,30.19 (Vet_23.19) //

bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ /
śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // SoKss_12,30.20 (Vet_23.20) //

atrāntare ca tatrāsīc chmaśāne ko'pi tāpasaḥ /
vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // SoKss_12,30.21 (Vet_23.21) //

vayasā tapasā cātibhūyasā sukṛśāṃ tanum /
bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // SoKss_12,30.22 (Vet_23.22) //

nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ /
vidyutpiṅgajaṭājūṭo maheśvara ivāparaḥ // SoKss_12,30.23 (Vet_23.23) //

sa tāpaso 'tra tat kālaṃ dattopālambhakheditam /
mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahaṃkṛtam // SoKss_12,30.24 (Vet_23.24) //

bhikṣāphalavratadharaṃ śiṣyam antikavāsinam /
jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // SoKss_12,30.25 (Vet_23.25) //

uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram /
kuto 'trāśrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // SoKss_12,30.26 (Vet_23.26) //

ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam /
nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // SoKss_12,30.27 (Vet_23.27) //

tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara /
ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // SoKss_12,30.28 (Vet_23.28) //

śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam /
dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // SoKss_12,30.29 (Vet_23.29) //

aham anyatra yāsyāmi vaha pātrīm imāṃ svayam /
ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // SoKss_12,30.30 (Vet_23.30) //

vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ /
tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // SoKss_12,30.31 (Vet_23.31) //

dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam /
yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // SoKss_12,30.32 (Vet_23.32) //

gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca /
nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // SoKss_12,30.33 (Vet_23.33) //

tato viveśa yogāt tad dvijaputrakalevaram /
kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // SoKss_12,30.34 (Vet_23.34) //

tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ /
labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // SoKss_12,30.35 (Vet_23.35) //

tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati /
ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKss_12,30.36 (Vet_23.36) //

athāmokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān /
vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // SoKss_12,30.37 (Vet_23.37) //

lokāntaragatasyādya mahāpāśupatavratam /
grāhyaṃ sākṣān mamābhāṣya dattaṃ śarveṇa jīvitam // SoKss_12,30.38 (Vet_23.38) //

adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā /
jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // SoKss_12,30.39 (Vet_23.39) //

iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ /
svagṛhān preṣayāmāsa harṣaśokākulān vratī // SoKss_12,30.40 (Vet_23.40) //

svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram /
āttavrato mahāyogī yuvībhūto 'nyato yayau // SoKss_12,30.41 (Vet_23.41) //

iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi /
taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKss_12,30.42 (Vet_23.42) //

rājan brūhi sa yogīndraḥ kasmāt parapure vasan /
praruroda nanartātha kautukaṃ mahad atra me // SoKss_12,30.43 (Vet_23.43) //

iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ /
vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKss_12,30.44 (Vet_23.44) //

śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ /
saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // SoKss_12,30.45 (Vet_23.45) //

pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ /
sa jarat tāpaso 'rodīd dehasneho hi dustyajaḥ // SoKss_12,30.46 (Vet_23.46) //

navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam /
iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // SoKss_12,30.47 (Vet_23.47) //

etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād
vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam /
rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā
kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // SoKss_12,30.48 (Vet_23.48) //

ekatriṃśas taraṅgaḥ /

tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām /
smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // SoKss_12,31.1 (Vet_24.1) //

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ /
sa trivikramasenas taṃ tasyā vetālam ādade // SoKss_12,31.2 (Vet_24.2) //

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat /
tāvad bhūyaḥ sa vetālo naradevam uvāca tam // SoKss_12,31.3 (Vet_24.3) //

bho rājann aham udvigno na punas tvaṃ gatāgataiḥ /
tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // SoKss_12,31.4 (Vet_24.4) //

āsīn māṇḍalikaḥ ko'pi nṛpatir dakṣiṇāpathe /
dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // SoKss_12,31.5 (Vet_24.5) //

tasya candravatīnāma bhāryā mālavadeśajā /
abhūn mahākulotpannā varastrīmaulimālikā // SoKss_12,31.6 (Vet_24.6) //

tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata /
ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // SoKss_12,31.7 (Vet_24.7) //

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ /
unmūlito 'bhūn militair dāyādai rāṣṭrabhedibhiḥ // SoKss_12,31.8 (Vet_24.8) //

tataḥ palāyya niragāt sa deśād bhāryayā saha /
duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // SoKss_12,31.9 (Vet_24.9) //

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam /
vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // SoKss_12,31.10 (Vet_24.10) //

tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ /
niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // SoKss_12,31.11 (Vet_24.11) //

ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ /
mā gāś caurāṭavīm etām iti taṃ vārayann iva // SoKss_12,31.12 (Vet_24.12) //

tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ /
padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // SoKss_12,31.13 (Vet_24.13) //

pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām /
varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // SoKss_12,31.14 (Vet_24.14) //

tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam /
moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // SoKss_12,31.15 (Vet_24.15) //

tān vilokya sutābhārye rājā dharmo jagāda saḥ /
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKss_12,31.16 (Vet_24.16) //

iti rājñoditā rajñī vanamadhyaṃ viveśa sā /
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKss_12,31.17 (Vet_24.17) //

rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ /
avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // SoKss_12,31.18 (Vet_24.18) //

tatas tenākhilā pallī patyājñaptā nipatya tam /
prahārakṣatacarmāṇam avadhīn nṛpam ekakam // SoKss_12,31.19 (Vet_24.19) //

gṛhītābharaṇe yāte dasyusainye vilokya tam /
bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // SoKss_12,31.20 (Vet_24.20) //

rājñī candravatī sātra duhitrā saha vihvalā /
palāyamānā gahanaṃ dūram anvag agād vanam // SoKss_12,31.21 (Vet_24.21) //

tatra madhyāhnatāpārtāsv iva mūlāni śākhinām /
chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // SoKss_12,31.22 (Vet_24.22) //

ekadeśe 'bjasarasas tīre 'śokataros tale /
śokārtā rudatī śrāntā sasutā samupāviśat // SoKss_12,31.23 (Vet_24.23) //

tāvat tad vanam abhyarṇanivāsī mṛgayākṛte /
mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // SoKss_12,31.24 (Vet_24.24) //

sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam /
uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // SoKss_12,31.25 (Vet_24.25) //

ete surekhe subhage anusṛtyāpnuvo yadi /
strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // SoKss_12,31.26 (Vet_24.26) //

ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ /
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKss_12,31.27 (Vet_24.27) //

sā hi svalpavayā nūnaṃ jāne samucitā mama /
bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // SoKss_12,31.28 (Vet_24.28) //

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam /
kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // SoKss_12,31.29 (Vet_24.29) //

tādṛśe sukalatre ca gate kānyatra vāsanā /
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKss_12,31.30 (Vet_24.30) //

tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham /
anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // SoKss_12,31.31 (Vet_24.31) //

yatra ghanastanajaghanā nāste mārgāvalokinī kāntā /
ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // SoKss_12,31.32 (Vet_24.32) //

taj jīvitena me tāta śāpito 'si na tāṃ yadi /
dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // SoKss_12,31.33 (Vet_24.33) //

etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ /
sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // SoKss_12,31.34 (Vet_24.34) //

prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām /
śyāmāṃ candravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // SoKss_12,31.35 (Vet_24.35) //

lāvaṇyavatyā sutayā jyotsnayevāvadātayā /
naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // SoKss_12,31.36 (Vet_24.36) //

upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ /
sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // SoKss_12,31.37 (Vet_24.37) //

alaṃ trāsena nāmbaitau caurau saumyākṛtī imau /
suveṣau kaucid ākheṭakṛte nūnam ihāgatau // SoKss_12,31.38 (Vet_24.38) //

ity uktā sutayā rājñī yāvad dolāyate 'tra sā /
tāvad aśvāvatīrṇas te caṇḍasiṃho 'bravīd ubhe // SoKss_12,31.39 (Vet_24.39) //

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau /
tad visvasya nirātaṅke vadataṃ ke yuvām iti // SoKss_12,31.40 (Vet_24.40) //

haranetrānalajvālādagdhamanmathaduḥsthite /
ratiprītī ivāraṇyam idam evam upāgate // SoKss_12,31.41 (Vet_24.41) //

praviṣṭe sthaḥ kathaṃ ceha bata nirmānuṣe vane /
ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // SoKss_12,31.42 (Vet_24.42) //

kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām /
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKss_12,31.43 (Vet_24.43) //

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane /
vātoddhūtā hatacchāyam āvayoḥ kurute mukham // SoKss_12,31.44 (Vet_24.44) //

bhavatyor eṣa cāṅge 'smin nipatan puṣpapeśale /
kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // SoKss_12,31.45 (Vet_24.45) //

tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ /
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // SoKss_12,31.46 (Vet_24.46) //

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ /
lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // SoKss_12,31.47 (Vet_24.47) //

tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām /
svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKss_12,31.48 (Vet_24.48) //

āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām /
nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // SoKss_12,31.49 (Vet_24.49) //

sāpi janmāntaragatevāvaśāṅgīcakāra tam /
anāthā kṛcchrapatitā videśe strī karoti kim // SoKss_12,31.50 (Vet_24.50) //

tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ /
caṇḍasiṃhasutas tatra bhāryāṃ candravatīṃ vyadhāt // SoKss_12,31.51 (Vet_24.51) //

tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām /
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKss_12,31.52 (Vet_24.52) //

prāg ghi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt /
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // SoKss_12,31.53 (Vet_24.53) //

evaṃ pādaviparyāsāt te pitāputrayos tayoḥ /
duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // SoKss_12,31.54 (Vet_24.54) //

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ /
putrā duhitaraś caiva teṣām anye 'py atha kramāt // SoKss_12,31.55 (Vet_24.55) //

itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau /
tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // SoKss_12,31.56 (Vet_24.56) //

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi /
sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // SoKss_12,31.57 (Vet_24.57) //

tayor mātāduhitror ye putrapitros tayor nṛpa /
sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // SoKss_12,31.58 (Vet_24.58) //

jñātvedaṃ brūhi me teṣām anyonaṃ ke bhavanti te /
pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKss_12,31.59 (Vet_24.59) //

etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ /
nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKss_12,31.60 (Vet_24.60) //

tatas tadaṃsakūṭastho vetālo vihasan hṛdi /
mṛtapūruṣadehānto niviṣṭaḥ samacintayat // SoKss_12,31.61 (Vet_24.61) //

nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram /
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // SoKss_12,31.62 (Vet_24.62) //

na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param /
krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // SoKss_12,31.63 (Vet_24.63) //

tad adya vañcayitvā taṃ durātmānam upāyataḥ /
tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // SoKss_12,31.64 (Vet_24.64) //

ity ālocya sa vetālo nṛpaṃ tam avadat tadā /
rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // SoKss_12,31.65 (Vet_24.65) //

etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko'pi te /
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKss_12,31.66 (Vet_24.66) //

śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham /
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKss_12,31.67 (Vet_24.67) //

ānītam etad bhavatā yasyārthe nṛkalevaram /
kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // SoKss_12,31.68 (Vet_24.68) //

upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ /
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKss_12,31.69 (Vet_24.69) //

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat /
iti so 'pi mahārāja vaktavyaḥ śramaṇas tvayā // SoKss_12,31.70 (Vet_24.70) //

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te /
darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // SoKss_12,31.71 (Vet_24.71) //

tato vidyādharaiśvaryasiddhir yā tasya vāñchitā /
tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // SoKss_12,31.72 (Vet_24.72) //

anyathā tu sa bhikṣus tvām upahārīkariṣyati /
etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // SoKss_12,31.73 (Vet_24.73) //

tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt /
nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // SoKss_12,31.74 (Vet_24.74) //

atha sa narapatis taṃ prītavetālavākyāc
chramaṇam ahitam eva kṣāntiśīlaṃ vicintya /
vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe
mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKss_12,31.75 (Vet_24.75) //

dvātriṃśas taraṅgaḥ /

tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ /
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKss_12,32.1 (Vet_25.1) //

dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam /
kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // SoKss_12,32.2 (Vet_25.2) //

asṛgliptasthale gaureṇāsthicūrṇena nirmite /
maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // SoKss_12,32.3 (Vet_25.3) //

mahātailapradīpāḍhye hutapārśvasthavahnini /
saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // SoKss_12,32.4 (Vet_25.4) //

upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam /
ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // SoKss_12,32.5 (Vet_25.5) //

duḥkaro me mahārāja vihito 'nugrahas tvayā /
tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // SoKss_12,32.6 (Vet_25.6) //

niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām /
evam ātmānapekṣeṇa parārtho yena sādhyate // SoKss_12,32.7 (Vet_25.7) //

etad eva mahattvaṃ ca mahatām ucyate budhaiḥ /
pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKss_12,32.8 (Vet_25.8) //

iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ /
tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKss_12,32.9 (Vet_25.9) //

snapayitvā samālabhya baddhamālyaṃ vidhāya ca /
maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // SoKss_12,32.10 (Vet_25.10) //

bhasmoddhūlitagātraś ca keśayajñopavītabhṛt /
prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // SoKss_12,32.11 (Vet_25.11) //

tasmin mantrabalāhūtaṃ praveśya nṛkalevare /
taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKss_12,32.12 (Vet_25.12) //

dadau tasmai kapālārghapātreṇārghyaṃ sunirmalaiḥ /
naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKss_12,32.13 (Vet_25.13) //

dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā /
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // SoKss_12,32.14 (Vet_25.14) //

rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ /
praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // SoKss_12,32.15 (Vet_25.15) //

yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ /
śrutvaitat smṛtavetālavacā rājābravīt sa tam // SoKss_12,32.16 (Vet_25.16) //

nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān /
tatas tathaiva tad ahaṃ kariṣye bhagavann iti // SoKss_12,32.17 (Vet_25.17) //

tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi /
tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // SoKss_12,32.18 (Vet_25.18) //

ācakarṣa ca hṛtpadmam udarād asya pāṭitam /
vetālāya ca tasmai tacchirohṛtkamalaṃ dadau // SoKss_12,32.19 (Vet_25.19) //

sādhuvāde tato datte prītair bhūtagaṇais tataḥ /
tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // SoKss_12,32.20 (Vet_25.20) //

rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam /
tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // SoKss_12,32.21 (Vet_25.21) //

kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu /
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKss_12,32.22 (Vet_25.22) //

tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ /
tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // SoKss_12,32.23 (Vet_25.23) //

ādyāḥ praśnakathā etā nānākhyānamanoramāḥ /
caturviṃśatir eṣā ca pañcaviṃśī samāptigā // SoKss_12,32.24 (Vet_25.24) //

sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale /
iti tenārthito rājñā vetālo nijagāda saḥ // SoKss_12,32.25 (Vet_25.25) //

evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale /
yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // SoKss_12,32.26 (Vet_25.26) //

kathāvalīyaṃ vetālapañcaviṃśatikākhyayā /
khyātā jagati pūjyā ca śivā caiva bhaviṣyati // SoKss_12,32.27 (Vet_25.27) //

yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ /
yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // SoKss_12,32.28 (Vet_25.28) //

yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ /
na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // SoKss_12,32.29 (Vet_25.29) //

ity uktvā sa yayau tasmān nirgatya nṛkalevarāt /
yathābhirucitaṃ dhāma vetālo yogamāyayā // SoKss_12,32.30 (Vet_25.30) //

tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ /
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // SoKss_12,32.31 (Vet_25.31) //

sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ /
vidyādharamahācakravartitāhaṭhakāmukaḥ // SoKss_12,32.32 (Vet_25.32) //

tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā /
mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // SoKss_12,32.33 (Vet_25.33) //

adya coddāmadurvṛttadamanāya mayā punaḥ /
tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // SoKss_12,32.34 (Vet_25.34) //

ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe /
vidyādharāṇam acirād adhirājo bhaviṣyasi // SoKss_12,32.35 (Vet_25.35) //

bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān /
tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // SoKss_12,32.36 (Vet_25.36) //

aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me /
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // SoKss_12,32.37 (Vet_25.37) //

ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte /
vākpuṣpābhyarcitas tena devaḥ śaṃbhus tirodadhe // SoKss_12,32.38 (Vet_25.38) //

atha dṛṣṭvaiva samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām /
praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // SoKss_12,32.39 (Vet_25.39) //

tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ /
snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // SoKss_12,32.40 (Vet_25.40) //

alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ
sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm /
saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ
bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // SoKss_12,32.41 (Vet_25.41) //