CUMULATIVE PADA INDEX OF METRIC SAIVA TEXTS


Contributors:
Dominic Goodall, Reinhold Gruenendahl, Oliver Hellwig,
Harunaga Isaacson, Nibedita Rout, S.A.S. Sarma,R. Sathyanarayanan,
Peter Schreiner, Somadeva Vasudeva, Mei Yang
(For details see the files of the individual texts.)




Currently comprising the GRETIL versions of:

BhStc_ = Bhatta Narayana: Stavacintamani
CakBhst_ = Cakrapaninatha: Bhavopaharastotra
Dka_ = Devikalottara-Agama (Devikalottaragama)
GorS(1)_ / GorS(2)_ = Goraksanatha (=Gorakhnath): Goraksasataka (2 versions)
JsSpst_ = Jnanasambhu: Sivapujastava
KubjT_ = Kubjikamatatantra
MrgT_ = Mrgendragama [or Mrgendratantra]
Saul_ = Saundaryalahari (attrib. to Samkara)
SUp_ = Siva-Upanisad
SvaT_ = Svacchandatantra [or Svacchandabhairavatantra]
ToT_ = Todalatantra
VT_ = Vinasikhatantra





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







a-u-ma-kārasaṃyuktaṃ KubjT_8.59c
akariṣyat sudhīs tadā BhStc_40d
akartā nirguṇaścāhaṃ SvaT_12.49c
akartā nirguṇaścāhaṃ SvaT_12.75c
akartā puruṣaḥ smṛtaḥ SvaT_12.76d
akartṛbhāvādbhoktuśca MrgT_1,2.15c
akarmapathavartinām SvaT_10.58b
akalkavānsattvavānyo SvaT_10.71a
akalko jñānaśīlatā SvaT_10.64d
akalyaśca na kalyate SvaT_11.310b
akasmāc chrīr upasthitā KubjT_2.28b
akasmāj jāyate sthūlaḥ KubjT_23.37c
akasmāddhūsaracchaviḥ SvaT_7.264b
akasmādvai bhavetkṛśaḥ SvaT_7.275d
akāmasya kriyā nāsti SvaT_11.316a
akāmātkāmataḥ kuryāt MrgT_3.106c
akāmāt kāmato 'pi vā KubjT_5.68d
akāmātsaṃsṛjetsarvaṃ SvaT_11.3c
akāmānnikṣipetpuṣpaṃ SvaT_4.62a
akāyo nirguṇo hyātmā Dka_52c
akāra ātmatattvasya SvaT_5.14c
akāracaturo madhye KubjT_9.52a
akāraśca ukāraśca SvaT_4.255a
akāraśca ukāraśca SvaT_4.430c
akāraśca ukāraśca SvaT_6.23a
akāraśca hakāraśca SvaT_4.349c
akāras tu samākhyātaḥ KubjT_11.11c
akāraṃ hyātmasambhavam Stk_2.6d
akārākṣarajaṃ viduḥ Stk_22.8b
akārādikṣakārāntam VT_252c
akārādikṣakārāntaṃ KubjT_10.119c
akārādikṣakārāntaṃ KubjT_22.12a
akārādikṣakārāntaṃ KubjT_22.16c
akārādikṣakārāntā KubjT_22.7a
akārādilakārāntā ToT_9.17a
akārāntena sampuṭam KubjT_22.8d
akāreṇa yadā yukta SvaT_4.258a
akārokāramakārāntam SvaT_5.61c
akāro brahmavācakaḥ SvaT_4.263b
akārpaṇyaṃ cāspṛhā cety SvaT_10.411a
akālenāpi kālas tu KubjT_23.124c
akāle vṛkṣaphalanaṃ KubjT_17.42c
akiñciccintakasyāsya MrgT_4.62a
akumārī ca vijñeyān SvaT_11.156c
akulakramamārgeṇa KubjT_19.73a
akulavyāptir ity eṣā KubjT_18.100c
akulaṃ ca kulaṃ caiva KubjT_11.5a
akulaṃ vyāpakaṃ rūpaṃ KubjT_19.60a
akulāditrimadhyasthaṃ KubjT_8.53a
akulīnakramāntasthaḥ KubjT_19.73c
akulīnatanur baddhaḥ KubjT_18.109a
akulīnapadādhvānaṃ KubjT_18.100a
akulīnavapuḥsthitaḥ KubjT_18.112d
akulīnaśarīredaṃ KubjT_18.106c
akulena vinā siddhir KubjT_18.115c
akuleśakuleśānaṃ KubjT_11.94a
akuleśatanuṃ yāvat KubjT_18.123c
akuleśapade sthitāḥ KubjT_14.78b
akuleśvaradevasya KubjT_11.8c
akuleśvaradevasya KubjT_17.6a
akuleśvaradevasya KubjT_19.40a
akuleśvararūpeṇa KubjT_19.13c
akṛtaṃ ca kṛtaṃ caiva SvaT_10.982c
akṛtārtho narastāvad SvaT_6.33a
akṛtoccāranisvanam VT_377d
akṛtrimaphalodayā BhStc_108b
akṛtvā mānasaṃ yāgaṃ SvaT_3.32c
akṛtvā śivabhaktānāṃ MrgT_3.24a
akramājñā bhaved yeṣāṃ KubjT_12.3a
akramād gṛhṇate tu yaḥ KubjT_3.52b
akramād dadate yas tu KubjT_3.52a
akriyāpi kriyā tathā SRtp_192b
akrodhādyāś ca niyamāḥ SUp_7.101c
akrodhitvamanālasyām SvaT_10.67a
akrodho guruśuśrūṣā SvaT_10.1091a
akrodho guruśuśrūṣā SvaT_11.144c
akrodho guruśuśrūṣā SUp_7.100c
akrodho 'steyamārjavam SvaT_12.44b
akleśāttu sukhāvaham SvaT_6.97d
akṣatāstrāṇyanekāni SvaT_3.84a
akṣapuṣpairvarārohe SvaT_9.72c
akṣapuṣpaistu veṣṭitām SvaT_6.77d
akṣamālādi kalpayet SvaT_4.497d
akṣamālādharo devaḥ SvaT_2.75c
akṣamālā samerukā SvaT_2.147d
akṣamālāṃ tu saṃgṛhya SvaT_2.137c
akṣayatvaṃ ca gacchati VT_185d
akṣayaṃ phalam āpnuyāt SUp_6.126d
akṣayā tejarūpiṇī KubjT_5.139d
akṣayān labhate lokān KubjT_9.36c
akṣayā yauvanodvahāḥ KubjT_25.59b
akṣayo hy ajayo yogī KubjT_25.63c
akṣarākṣaranirmuktaṃ SvaT_7.237c
akṣarākṣarayogataḥ KubjT_4.42b
akṣarākṣarayojitam VT_361b
akṣarākṣarasantānaṃ SvaT_2.139c
akṣarākṣarasantānaṃ KubjT_7.46a
akṣarāṇāṃ tathā saṅkhyā KubjT_5.11a
akṣarāṇāṃ prabodhikā KubjT_5.134d
akṣarāṇāṃ pramāṇena KubjT_5.12c
akṣarāṇāṃ samāsena KubjT_5.8a
akṣarāṇāṃ samāsena daśatritayam uttamam KubjT_5.7/b
akṣarāṇāṃ samāsena rasasaṅkhyā udāhṛtā KubjT_5.5/b
akṣarāṇāṃ samāsena śakrasaṅkhyā varānane KubjT_5.9/b
akṣarāntaritaṃ kṛtvā KubjT_23.155a
akṣarāntaritaṃ likhet SvaT_9.82b
akṣarābhyadhike yatra KubjT_23.74a
akṣarārthena te jñeyāḥ KubjT_4.31a
akṣarārthena ye mantrās KubjT_4.28c
akṣarārthe vyavasthitāḥ KubjT_4.13b
akṣarārthopadeśaś ca KubjT_4.29a
akṣare akṣare granthiḥ KubjT_17.68a
akṣare akṣare siddhaṃ KubjT_10.120a
akṣareṇāpi mantrasya KubjT_20.35c
akṣareṣu kuto mokṣa SvaT_7.238a
akṣaraughena siddhā sā KubjT_17.22c
akṣarau tu śubhātmakau KubjT_4.90d
akṣarau tau stanātmakau KubjT_4.100b
akṣavāṭaṃ tato nyaset SvaT_2.201b
akṣasūtram idaṃ siddhaṃ KubjT_23.89a
akṣasūtravarapradā KubjT_17.18d
akṣasūtravidhiḥ khyātaḥ KubjT_5.136c
akṣasūtraṃ japaṃ tathā KubjT_8.84d
akṣasūtraṃ purā jñātaṃ KubjT_23.84c
akṣasūtraṃ manaḥśilām SvaT_4.12d
akṣasūtraṃ śivātmakam KubjT_5.113d
akṣasūtraṃ surādhipe KubjT_5.128b
akṣasūtrādikaṃ dattvā SvaT_4.471c
akṣasūtreṇa divyena KubjT_23.83a
akṣaṃ cendriyam ity uktaṃ KubjT_5.118c
akṣārūḍho 'kṣagamyo 'yaṃ KubjT_15.34c
akṣobhyaṃ paripūjayet ToT_1.4d
akṣobhyaṃ pūjayedadhaḥ ToT_4.35b
akṣobhyaḥ parikīrtitaḥ ToT_1.6d
akṣobhyā tatra tiṣṭhati SvaT_10.822b
akṣobhyā sāpyasau gaṅgā SvaT_10.485a
akhaṇḍajñānapuṣpāḍhyaṃ KubjT_16.90c
akhaṇḍamaṇḍalākāra- CakBhst_34a
akhaṇḍamaṇḍalākāraṃ KubjT_25.182c
agadānghṛtasaṃyuktān SvaT_9.108a
agamyaṃ sarvavādinām SvaT_10.702d
agamyāgamanaṃ tathā KubjT_9.62b
agastiś ca mahā-ṛṣiḥ KubjT_21.25d
agastyaśikharaṃ tatra SvaT_10.262a
agastyasahitāḥ sarve SvaT_10.267a
agastyasya prabhāveṇa tv SvaT_10.265a
agastyo vasubhaumaśca SvaT_10.1079c
agṛhītārthabhedasya SRtp_228c
agnāvevaṃ prapūjayet SvaT_4.529d
agnikanyāśca mātaraḥ SvaT_10.467b
agnikaṃ dakṣiṇe bhāge SvaT_2.178c
agnikāryaprayogo 'yaṃ VT_385c
agnikāryavidhāneṣu SvaT_10.868a
agnikāryavidhiṃ kramāt Stk_6.1b
agnikāryaṃ tu kārayet VT_159d
agnikāryaṃ prakurvīta SUp_2.24a
agnikāryaṃ yathāpūrvaṃ SvaT_4.31a
agnikāryādikāryaṃ ca Dka_62c
agnikuṇḍasamīpaṃ tu SvaT_2.183a
agnikuṇḍasamīpe tu SvaT_4.64c
agnikena samopetāṃ KubjT_22.25a
agnicaitanyayogena KubjT_21.5c
agnijāyā mahāvidyā ToT_6.19c
agnijvalitatejasaḥ SvaT_10.164d
agnidvīpaṃ mahāvanam KubjT_21.14b
agninābhau tu kandakam SvaT_2.269d
agnināsāvinirgatam SvaT_2.275d
agnibhāgāttu saṃgṛhya SvaT_2.252a
agnimūrtiṃ prakalpayet SvaT_2.271d
agnirājasupūjitāḥ SvaT_10.627d
agnirudrāḥ smṛtā hyate SvaT_10.981a
agnirudrohutāśī ca SvaT_10.626a
agnirūpeṇa rudreṇa SUp_5.2a
agnivajjvalate yogī SvaT_12.130c
agnivat sarvavarṇeṣu KubjT_19.102c
agnivaddehamadhyataḥ SvaT_4.401b
agnivāyukubereṇa KubjT_9.71c
agniṣṭomātyagniṣṭomau SvaT_10.403a
agniṣṭhasya tu tattejo SvaT_4.48a
agniṣṭhaṃ bhairavaṃ yajet SvaT_4.45d
agniṣṭhaṃ vai pūrakeṇa SvaT_3.200c
agnisaṃjñā tu pūrvavat SvaT_2.255b
agnihotravivarjitāḥ KubjT_8.85d
agnihotraṃ kratūnvāpi SvaT_10.515c
agniṃ tu proddharetpaścāt SvaT_2.258c
agniṃ tu śukravaddhyātvā SvaT_2.198a
agniṃ dhyātvā tu bījavat SvaT_2.199b
agniṃ prajvālya homayet SUp_4.49b
agniṃ yugapad ānīya SUp_7.71a
agniṃ srotasi saṃyojya Stk_21.5a
agniḥ prācetaso nāma SvaT_10.428a
agnīdhratastu jātā vai SvaT_10.279c
agnīdhraśca samākhyāto SvaT_10.288a
agnīdhraścāgnibāhuśca SvaT_10.275c
agnīśarakṣovāyavya- SvaT_2.108c
agnīṣomātmakaṃ sarvaṃ Stk_12.3a
agnīṣometi saṃjñe dve SvaT_2.253c
agnerbalaṃsamākramya SvaT_10.627a
agnerbālāntasaṃsthitāḥ SvaT_2.257b
agnestu bhuvanaṃ tatra SvaT_10.855c
agneḥ santarpaṇaṃ kuryāt SvaT_3.100a
agneḥ sūryasya madhyādvai SvaT_2.255c
agnau ca vividhāṃ siddhiṃ SUp_7.73c
agnau tu pūjite deve SvaT_4.100a
agnau vahnir ivārpitaḥ GorS(1)_100b
agnau homaṃ tu kārayet SvaT_8.16b
agnau homo gururdānaṃ SvaT_10.65c
agnau homyaścaruḥ srucā SvaT_3.117b
agnyaṃśaḥ paruṣastīvra SvaT_8.9c
agnyāgāre sāvadhānau SvaT_4.502a
agrajanmā samākhyātā KubjT_25.166a
agrajanmī tathocyate KubjT_25.164d
agrataḥ Pṛṣṭhato vāpi KubjT_23.24a
agrato dakṣiṇaṃ hastaṃ SvaT_4.422c
agrato nikhaneta tu VT_271d
agradeśe tu koṭisthaṃ KubjT_13.43a
agraprasārito hastaḥ SvaT_14.10a
agramāpūrayecchaṃbhor SvaT_2.135c
agraṃ saṃprārthya gṛhṇīyāt SvaT_4.522c
agrāṅgulyā prasāryeta KubjT_6.54c
agrārṣasavitur vyoma SUp_4.18a
agrāhyo nityamavyayaḥ SvaT_6.12d
agre granthārthagarbhiṇī CakBhst_23d
agre nikuñcayet kiñcit SvaT_14.9c
agrotpannā tu agraṇī KubjT_25.165b
aghamarṣaḥ prakartavya SvaT_2.15a
aghopyamegho vajrāṅgo SvaT_10.441c
aghoram iti vikhyātaṃ KubjT_9.2a
aghoraś cāham eva ca KubjT_8.87b
aghorasteja ityukto Stk_22.12c
aghoras tvaṃ maheśāni KubjT_8.87a
aghorasya kalā hyetā SvaT_1.56c
aghorasya mahātape KubjT_9.15b
aghorasya vaśe sthitaḥ KubjT_9.82d
aghorahṛdayo vāma- SRtp_282a
aghoraṃ kālam ity uktam KubjT_8.86c
aghoraṃ ghorarūpeti KubjT_9.88a
aghoraṃ ca makārajam Stk_22.8d
aghoraṃ ca yaduktavān SvaT_3.16b
aghoraṃ tatra yojayet SvaT_9.94d
aghoraṃ nāma nāmataḥ KubjT_9.9d
aghoraṃ pañcamadhye tu KubjT_9.21a
aghoraṃ parameśvaram KubjT_8.34d
aghoraṃ yatra saṃsthitam KubjT_8.74b
aghoraṃ yojayedyathā SvaT_9.49d
aghoraṃ viṣṇur ucyate KubjT_8.86d
aghoraḥ sarvatomukhaḥ KubjT_9.23b
aghoraḥ sāmavedastu SvaT_11.42c
aghoraḥ sāmavedaḥ syād Stk_22.14a
aghoraḥ surapūjitaḥ SvaT_1.43d
aghorān na paro mantraḥ KubjT_8.11a
aghorīśa iti smṛtaḥ KubjT_9.88b
aghorī śaktiruttamā SvaT_2.114d
aghorīhṛdayānvitam KubjT_15.62d
aghore amoghe varade KubjT_5.16c
aghore ghorarūpiṇi KubjT_24.132d
aghoreṇa yathākramam SvaT_1.50d
aghoreṇa surādhipe KubjT_8.52b
aghoreṇa susaṃskṛtam KubjT_9.75d
aghorebhyo anantaram SvaT_1.41b
aghorebhyo samālikhya SvaT_1.61a
aghoreśvarīti vikhyātā SvaT_1.75c
aghoro ghoranāśanaḥ SvaT_11.282b
aghoro rudra ityuktas SvaT_11.41a
aghoro rudradaivatya Stk_22.15c
aghoryāḍāmare tantre KubjT_20.57a
aghoryāṣṭakasaṃyuktā KubjT_17.80c
aghoryāṣṭakasaṃyutam KubjT_18.35b
agho vasanti vai divyāḥ SvaT_10.442c
aṅkitaṃ mastakaṃ mama KubjT_1.14b
aṅkitāni svamānataḥ SvaT_10.316b
aṅkuraṃ nālavinyāsam SvaT_2.60c
aṅkurākāravatsthitā Stk_12.1d
aṅkurān mūlasambhavaḥ KubjT_14.26b
aṅkurāstatra nirgatāḥ Stk_10.1d
aṅkuśasthānam āśritaḥ KubjT_25.141b
aṅkuśasthā parāparā KubjT_25.139d
aṅkuśaṃ muśalaṃ dhanuḥ KubjT_25.51d
aṅkuśaṃ sādhyaguhye tu VT_176a
aṅkuśaḥ kathito hyeṣa SvaT_14.6c
aṅkuśena niruddhyeta SvaT_9.89a
aṅkuśena nirodhayet VT_41d
aṅkuśena nirodhayet VT_303b
aṅkuśena samākṛṣya SvaT_4.71c
aṅkuśena hato mūrdhni VT_161a
aṅkuśoddharaṇaṃ hy etad VT_132c
aṅkusena tu rakṣitam KubjT_9.52d
aṅgatve kīrtitāni tu SvaT_10.392d
aṅgadvīpaṃ yavākhyaṃ ca SvaT_10.258a
aṅganyāsaṃ tataḥ kṛtvā ToT_3.44a
aṅganyāsaṃ tataḥ kṛtvā ToT_3.54a
aṅganyāsaṃ maheśāni ToT_4.42a
aṅgapūjāṃ ca kālyādīn ToT_3.75c
aṅgapratyaṅgakeṣvapi KubjT_25.125b
aṅgabhakṣaṇamudvāhaṃ SvaT_7.270c
aṅgamaṅgagatā devī KubjT_25.140a
aṅgarakṣā na kartavyā KubjT_3.65a
aṅgavaktraiḥ samanvitam SvaT_13.2d
aṅgaṣaṭkasamanvitam SvaT_2.165d
aṅgaṣaṭkasamanvitam SvaT_3.14d
aṅgaṣaṭkasamanvitam SvaT_5.38b
aṅgaṣaṭkasamanvitam SvaT_9.23d
aṅgaṣaṭkasamanvitam SvaT_9.47b
aṅgaṣaṭkaṃ tato nyaset SvaT_2.100d
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ KubjT_7.86c
aṅgasaṅkocanānayanaṃ KubjT_17.47c
aṅgānāṃ tu daśāṃśakam SvaT_3.117d
aṅgānāṃ pañcakaṃ tathā SvaT_2.171b
aṅgānāṃ mardanaṃ kuryāc GorS(2)_53 (=1|50)a
aṅgānāṃ mardanaṃ śastaṃ GorS(1)_50a
aṅgāni karaṇāni ca SRtp_132b
aṅgāni vinyasetpaścāt SvaT_2.214a
aṅgāni saṃpravakṣyāmi SvaT_10.389a
aṅgānyevaṃ yathākramam SvaT_2.53d
aṅgāradvīpaparyantaṃ KubjT_21.14c
aṅgāradvīpavāsinyo KubjT_21.110c
aṅgāriṣṭāni me śṛṇu SvaT_7.263d
aṅgāriṣṭāni yāni ca SvaT_7.284b
aṅgāvayavasampūrṇā KubjT_6.84a
aṅgī yogo 'ṣṭamaḥ svayam MrgT_4.3d
aṅguladvayamānaṃ tu SvaT_4.345c
aṅgulaṃ tattrisaṃguṇaiḥ MrgT_1,13.7b
aṅgulāni ṣaḍeva hi SvaT_7.95d
aṅgulībhiralaṃkṛtaiḥ SvaT_10.600b
aṅgulīyākṣasūtraṃ ca SUp_7.44c
aṅgulīvyāpakanyāsau ToT_3.73a
aṅgule aṅgule hyatra SvaT_7.91a
aṅgule tu sapañcāṃśe SvaT_7.135c
aṅgulena vihīne tu SvaT_7.33a
aṅgulaiḥ ṣaḍbhirekaiko SvaT_7.90c
aṅgulyaḥ sandhayaścaiva SvaT_10.838c
aṅgulyā aṅganā proktā KubjT_6.98c
aṅgulyā grathayet sarvāḥ KubjT_6.51a
aṅgulyāgre vyavasthitam KubjT_16.74d
aṅgulyāgre samākhyātaṃ KubjT_16.77c
aṅgulyā tu kanīyasī KubjT_6.56d
aṅgulyā tena coddiṣṭā KubjT_6.99a
aṅgulyekena kiṃ mānaṃ ToT_7.10c
aṅgulyekena deveśi ToT_7.11a
aṅguṣṭhajānuhṛdaye SvaT_7.310c
aṅguṣṭhatalamūle ca SUp_5.45a
aṅguṣṭhamātrasahitā SvaT_10.1045a
aṅguṣṭhaś caughabhūtā tu KubjT_6.104c
aṅguṣṭhas tena sa smṛtaḥ KubjT_6.105b
aṅguṣṭhaṃ ca kaniṣṭhikām SvaT_14.15b
aṅguṣṭhaṃ cāpyapaścimam Stk_1.17d
aṅguṣṭhāgrapramāṇakaḥ SvaT_10.757b
aṅguṣṭhādikaniṣṭhāntaṃ SvaT_2.32a
aṅguṣṭhādi maheśāni ToT_3.4a
aṅguṣṭhānāmikābhyāṃ tu SvaT_2.235c
aṅguṣṭhānnirmitā mayā SvaT_10.165b
aṅguṣṭhābhyāṃ śrutī netre SvaT_12.152c
aṅguṣṭhena kṛtā rekhā KubjT_2.29a
aṅguṣṭhena samāhitaḥ SvaT_14.13b
aṅguṣṭhenākramedādyāṃ SvaT_14.19c
aṅguṣṭhenākrameddevi SvaT_14.2c
aṅguṣṭhenākrameddevi SvaT_14.4a
aṅguṣṭhenākramed budhaḥ SvaT_13.44d
aṅguṣṭhau ca kaniṣṭhakau KubjT_6.53b
aṅguṣṭhau madhyasaṃsthitau KubjT_6.54d
aṅguṣṭhau madhyasaṃsthitau KubjT_6.56b
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed GorS(1)_9c
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed GorS(2)_12 (=1|9)c
aṅge carati nityaśaḥ KubjT_6.98d
aṅgaikaikavivardhanam KubjT_17.41b
aṅgaiścaiva prakalpayet SvaT_3.108d
acalatvena saṃsthitam KubjT_25.183b
acalaṃ tat samākhyātam KubjT_25.183a
acalaṃ parivartate VT_249b
acalā sā tanuḥ sūkṣmā SvaT_10.822a
acale viśvadhāriṇi KubjT_24.115b
acālyaḥ sarvabhūtānāṃ SvaT_12.85c
acidapyupajāyate MrgT_1,9.8b
acidastīti cetanam SRtp_140b
acintyamahimā yathā SRtp_194b
acintyā cāprameyā ca SvaT_10.728c
acintyā mantraśaktirvai SvaT_4.151a
acireṇa gaṇāmbike KubjT_8.13b
acireṇa bhavaty upaladbhiguṇā KubjT_3.82c
acireṇaiva kālena Stk_12.5c
acetāḥ śīryate tanuḥ SvaT_12.106d
acchinnāmanulomena SvaT_3.80a
a-cha-madhyagataṃ śūlam KubjT_4.96c
a-cha-sandhigataṃ punaḥ KubjT_7.62d
ajaghanyo jaghanyakaḥ SvaT_10.494d
ajacakreśvarī rekhā KubjT_18.44a
ajaḍatvācca yat punaḥ SRtp_196b
ajapā nāma gāyatrī GorS(2)_44a
ajayyaṃ sarvadehinām SvaT_12.31d
ajarāmarīṇāṃ padaṃ cātra kathitaṃ pañcaguṇāvaham KubjT_5.5/a
ajavīthī ca dakṣiṇe SvaT_10.339d
ajaśca bhuvaneśaśca SvaT_10.491c
ajasraṃ kṣarate tathā SUp_6.164b
ajasraṃ bhāvapūrvakam KubjT_20.38b
ajātaḥ parikīrtitaḥ KubjT_9.16b
ajāto 'dhipatiḥ proktas MrgT_3.112c
ajām ekāṃ supuṣṭāṅgīṃ SUp_6.200c
ajitaḥ suciraṃ kālaṃ KubjT_22.54a
ajitaḥ suciraṃ kālaṃ KubjT_22.54a
ajitā cāparājitā KubjT_9.4d
ajitā cāparājitā KubjT_16.10b
ajitā cāparājitā KubjT_21.58d
ajitāyāḥ samuddiṣṭaṃ VT_126c
ajitāṃ paścime dale VT_31d
ajinaṃ tryāyuṣaṃ tathā SvaT_10.389d
ajīrṇe bhojanaṃ yathā KubjT_3.56d
ajeśaḥ śarma somaś ca KubjT_10.124c
ajeśādyais tu ṣoḍaśa KubjT_24.158d
ajeśo 'nanta eva ca SvaT_10.1040d
ajñātaṃ paśugocare SvaT_10.708b
ajñātā dīptihārikāḥ KubjT_18.70d
ajñāte vīryahānikṛt KubjT_18.64d
ajñātvā dehajāṃ śaktiṃ KubjT_25.167a
ajñātvaitāni tattvāni Stk_8.5a
ajñānaguṇaśālinī KubjT_3.35d
ajñānatimirasyaikam BhStc_24a
ajñānatimiraṃ hatvā SvaT_10.604a
ajñānatimirādhānām SvaT_10.681c
ajñānapaṅkanirmagnaṃ SUp_7.41a
ajñānapaṭanirmuktaḥ SvaT_3.128a
ajñānapaṭalāpahāḥ SvaT_10.508b
ajñānabhāvamāpannaḥ SvaT_12.60a
ajñānamalanāśanam KubjT_12.61d
ajñānamalarūpeṇa KubjT_6.78a
ajñānaṃ caivamaṣṭadhā SvaT_11.155b
ajñānaṃ dūrato gatam SvaT_10.265b
ajñānena nibaddhāni tv SvaT_11.177a
ajño janturanīśo 'yam SRtp_151c
añjanaṃ samabhāgikam VT_279d
añjalau bhairaveṇa tu SvaT_3.143d
aṭate tu aviśrāntaḥ KubjT_25.65c
aṭate satataṃ yena KubjT_25.96a
aṭato 'pi jagattrayam KubjT_25.97b
aṭanaṃ pudgalasya tu KubjT_25.127d
aṭanaṃ pudgalātmakam KubjT_25.75b
aṭkuśena nirodhayet VT_84d
aṭguṣṭhādikaniṣṭhāntaṃ VT_80a
aṭguṣṭhād ye tu ye parvā VT_80c
aṭguṣṭhau grathitau kṛtvā VT_86a
aṭguṣṭhau ca susaṃsthitau VT_88d
aṭṭahāsapurāntagāḥ KubjT_15.21b
aṭṭahāsaṃ tu khaṭṭakī KubjT_25.108b
aṭṭahāsā jayantikā KubjT_24.137d
aṭṭahāsāditaḥ kṛtvā KubjT_16.6a
aṭṭahāsāditaḥ kṛtvā KubjT_22.20a
aṭṭahāsā mahāravā KubjT_21.37d
aṭṭahāse kadambasthāṃ KubjT_22.23a
aṭṭahāse mahākṣetre KubjT_24.73c
aṭṭahāso 'ṭṭahāsataḥ KubjT_2.115d
aṭṭahāso dārukaśca SvaT_10.1056c
aṭṭi masi ālitto u KubjT_10.6d
aṇavas tv apramāṇās tu KubjT_6.94c
aṇavaḥ patayo 'thavā MrgT_1,5.2d
aṇimādiguṇādhārā KubjT_5.142c
aṇimādiguṇāvāptir Dka_80a
aṇimādiguṇāvāptiḥ BhStc_55a
aṇimādiguṇāvāptau SvaT_4.489a
aṇimādiguṇāṣṭakam KubjT_4.73d
aṇimādiguṇāṣṭakaśambhupadam KubjT_3.82d
aṇimādiguṇair yukto KubjT_25.63a
aṇimādiguṇairyutam SvaT_4.488d
aṇimādiguṇaiśvaryaṃ Stk_15.2c
aṇimādi-guṇodayaḥ GorS(1)_65d
aṇimādiprasādhane Stk_19.12b
aṇimādiphalaṃ labhet SvaT_4.504b
aṇimādyaṣṭakaṃ smṛtam SvaT_10.1073d
aṇimā laghimā caiva SvaT_10.1072c
aṇimā laghimā caiva SvaT_11.149c
aṇīyo dṛśyate rajaḥ SvaT_10.15b
aṇutarpaṇameva ca SvaT_4.66b
aṇutvea sati kartṛtvād SRtp_62a
aṇumātrā hṛdi sthitā KubjT_6.4d
aṇurūpo nakiñcanaḥ KubjT_6.16d
aṇuvaiṣamyadarśanāt SRtp_50b
aṇūnāmarthadarśane SRtp_259d
aṇūnāmavikāro 'pi SRtp_314c
aṇūnāmeva bandhanāt SRtp_241d
aṇūnāṃ malahetukaḥ SRtp_247b
aṇoreva na sarveṣām SRtp_249c
aṇḍaṃ vai vīrabhadrasya SvaT_10.761a
aṇḍānāṃ tu sahasrakam SvaT_10.3d
aṇḍānyatrohakaiḥ saha SvaT_10.6b
aṇḍaiḥ śikharamaṇḍitaiḥ SvaT_10.580d
ata ātmaguṇānaṣṭau SvaT_10.409c
ata uccāṭanaṃ kuryāc VT_165a
ata ūrdhvaṃ tu deveśi SvaT_10.965c
ata ūrdhvaṃ nibodha me SvaT_10.89b
ata ūrdhvaṃ pravakṣyāmi SvaT_10.344a
ata ūrdhvaṃ pravakṣyāmi SvaT_10.828a
ata ūrdhvaṃ pravakṣyāmi SvaT_10.949c
ata ūrdhvaṃ pravakṣyāmi SvaT_10.1005c
ata ūrdhvaṃ mahādevi SvaT_10.1043c
ata ūrdhvaṃ vīrabhadro SvaT_10.1042c
ata ūrdhvaṃ samākhyātaṃ SvaT_10.982a
ata ūrdhvaṃ sthitā śaktiḥ SvaT_10.1241a
ata ūrdhvaṃ hariharau SvaT_10.1113a
ata eva mahākālo ToT_1.22a
ata eva maheśāni ToT_1.6c
ata eva maheśāni ToT_1.9a
ata eva maheśāni ToT_5.10a
ata eva maheśāni ToT_5.40c
ata eva maheśāni ToT_6.14c
ata eva maheśāni ToT_7.20c
ata eva sa pāpiṣṭhaḥ ToT_5.38a
atadrūpāpi tadrūpa- SRtp_242c
atalaṃ parikīrtitam ToT_7.35b
atalaṃ vitalaṃ caiva ToT_2.8a
ataśca puṣkarākhye ca SvaT_10.321c
atasīpuṣpasannibhaḥ SvaT_10.159d
atasīpuṣpasaṃkāśaṃ SvaT_2.76c
atasīpuṣpasaṃnibhaḥ SvaT_10.740b
atasīpuṣpasaṃnibhāḥ SvaT_2.64d
atastantrāvatārārthaṃ SvaT_8.27a
atastārā prakīrtitā ToT_6.42b
atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ Saul_81c
atas te śītāṃśor amṛtalaharīm amlarucayaḥ Saul_63c
atas tvadbhogena pratidinam idaṃ riktakuharaṃ Saul_95c
atas tvām ārādhyāṃ hariharavirañcyādibhir api Saul_1c
ataḥ kaṇṭhe viśuddhākhye GorS(1)_62c
ataḥ kāla-bhayād brahmā GorS(2)_93a
ataḥ kiṃ bahunoktena KubjT_8.80c
ataḥ parataraṃ devi SvaT_10.788c
ataḥ parataraṃ nāsti Stk_20.8e
ataḥ paraṃ tu puruṣaḥ SvaT_12.105a
ataḥ paraṃ pravakṣyāmi VT_207a
ataḥ paraṃ pravakṣyāmi VT_224c
ataḥ paraṃ pravakṣyāmi SvaT_9.1a
ataḥ paraṃ pravakṣyāmi SvaT_10.761c
ataḥ paraṃ pravakṣyāmi SvaT_10.799c
ataḥ paraṃ pravakṣyāmi SvaT_10.942a
ataḥ paraṃ pravakṣyāmi SvaT_10.946a
ataḥ paraṃ pravakṣyāmi KubjT_4.75a
ataḥ paraṃ pravakṣyāmi Stk_3.1a
ataḥ paraṃ pravakṣyāmi Stk_6.1a
ataḥ paraṃ pravakṣyāmi Stk_7.1a
ataḥ paraṃ pravakṣyāmi Stk_16.1a
ataḥ paraṃ pravakṣyāmi Stk_21.1a
ataḥ paraṃ bhavenmāyā SvaT_10.1138c
ataḥ paraṃ varārohe SvaT_10.31a
ataḥ pāśāṃstu dīpayet SvaT_3.184b
ataḥ puruṣatattve tu SvaT_10.1069a
ataḥ śāṭhyaṃ na kārayet KubjT_8.31d
ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā Saul_34c
ataḥ sā kuṇḍalī devī ToT_8.21c
atāntrikāṇāmanyeṣāṃ SvaT_10.74a
atārakaṃ ca deveśi SvaT_11.154a
atāraṇamathāpi ca SvaT_11.153d
atāramasutāraṃ ca SvaT_11.153c
atikāntena rūpeṇa SvaT_10.774c
atikāntena rūpeṇa SvaT_10.777c
atikruddho 'tibhītaśca SvaT_7.276a
atiguhyaṃ samākhyātaṃ SvaT_10.873a
atighaṇṭātighorā ca KubjT_21.29c
atidīrghastathā hrasvaḥ SvaT_1.17a
atinidrākaraścānyo SvaT_7.312c
atibhaktirasāveśa- CakBhst_5a
atibhūtiśca sthāṇukaḥ SvaT_10.1058d
atimārgamiti smṛtam SvaT_11.182d
atimārgaṃ prakīrtitam SvaT_11.182b
atimārgāntagocare SvaT_11.189d
atirūpā manoharā KubjT_21.66b
atiraudrā subhīṣaṇā KubjT_17.17b
ativāllabhyataḥ sādhu BhStc_4c
ativegavatī mahā KubjT_21.90d
atiśubhreṇa dehena SvaT_10.780a
atisūkṣmaṃ paraṃ śivam SvaT_6.4d
atisnehena deveśi ToT_6.57a
atītanāgatārabdha- SvaT_4.149a
atītaś caiva pādaś ca KubjT_1.43c
atītaṃ kāraṇeśvaram KubjT_19.92b
atītaṃ buddhibhāvānām SvaT_11.182a
atītaḥ suprabuddhastu SvaT_4.239c
atītā tu yadā sā vai KubjT_5.89c
atītānāgataṃ caiva SvaT_7.329c
atītānāgataṃ sarvaṃ KubjT_10.89a
atītānubhavasmṛteḥ MrgT_1,2.25b
atīndriyam anābhāṣaṃ KubjT_19.92c
atīva śobhanaṃ tacca SvaT_10.237a
ato ṛṣikulaṃ bhavet SvaT_10.1132b
ato dharmisvabhāvo hi SvaT_4.436a
ato 'dhvānaḥ kalādayaḥ SRtp_89b
ato na māyopādānaṃ SRtp_48c
ato nāyaṃ pṛthak śakteḥ SRtp_133c
ato 'nteṣṭiṃ tu hutvā vai SvaT_10.412c
ato 'nyat sampravakṣyāmi VT_199c
ato bandhastayormataḥ SRtp_249d
atobuddhiguṇānviduḥ SvaT_10.1095b
ato bhagavatī pṛthvī SvaT_10.121c
ato yadyatsamīhitam MrgT_4.33b
ato rūpamavasthānaṃ SvaT_10.1163a
ato 'rthaṃ kathaya sphuṭam KubjT_1.40d
ato'rthaṃ gopayanty etās KubjT_18.72a
ato'rthaṃ gopayed devi KubjT_7.111c
ato'rthaṃ gopitaṃ tantraṃ KubjT_16.29c
ato 'rthaṃ toṣayed gurum KubjT_13.59d
ato 'rthaṃ saha saṃyogaṃ KubjT_13.92c
atordhvaṃ dvādaśāṅgaṃ tu KubjT_18.36a
atordhvaṃ yoginīnāṃ tu KubjT_15.36c
atordhve dakṣiṇe haste KubjT_24.14a
atordhve yantrakarmāṇi KubjT_23.152a
ato vijñānadīkṣāṃ tu SvaT_5.52c
ato vimuktāḥ sarvajñā SRtp_257c
ato hi nirbhayo vidvān Dka_4a
ato hetubalākrāntāḥ SRtp_225a
atnacūrṇasamujjvalaiḥ SvaT_10.577b
atyadbhutam akāraṇam KubjT_23.84b
atyadbhutam anāmayam KubjT_1.44d
atyadbhutamavasthitā SvaT_10.487b
atyantatamasāviṣṭāḥ SvaT_11.170a
atyantanipunaṃ devi KubjT_25.2a
atyarthamupabṛṃhitaḥ SvaT_7.143d
atyucchritāṃ suvistīrṇāṃ SUp_6.119c
atyutpāvanamuttamam MrgT_4.64b
atra kalpe mayā tubhyaṃ KubjT_1.47c
atra kalpe varārohe KubjT_25.190a
atra kiñcid udāhṛtam KubjT_10.32b
atra ca trīṇi tattvāni SRtp_114c
atra cāṅgārakaḥ sarpir SvaT_10.490c
atra jātaṃ jagat sarvaṃ KubjT_11.16a
atra jātaṃ jagat sarvaṃ KubjT_15.55a
atra te puṇyakarmāṇaḥ SvaT_10.754a
atra digdhvā hunen mantrī VT_268a
atra devi sphuṭaṃ tubhyaṃ KubjT_8.62c
atra pāśopari hyātmā SvaT_4.433a
atra pīṭhāvatāraṇam KubjT_25.220b
atra bhedair anekaiś ca KubjT_6.91c
atra madhye trayaṃ śreṣṭham KubjT_12.85a
atra madhye maheśāni KubjT_14.18a
atra mantrāḥ samutpannā KubjT_16.43c
atra yogaṃ pravakṣyāmi KubjT_13.9a
atra yogābhipannānām KubjT_11.94c
atra yo viśate kaścit KubjT_2.30c
atra rājā mahendro vai SvaT_10.514c
atra rūpasamālabdhaḥ KubjT_19.72c
atra vaḥ kiṃ niyāmakam MrgT_1,9.16b
atra vijñānasambhavaḥ KubjT_19.3d
atra sarvaṃ pratiṣṭhitam KubjT_7.6d
atra sarvaṃ samāpyate KubjT_17.112b
atra sārataraṃ proktaṃ KubjT_20.56a
atra-siddhiḥ sthitā devi VT_62a
atra sṛṣṭiḥ samutpannā KubjT_14.14c
atra sthito na kenāpi KubjT_18.108a
atra homo japo dhyānaṃ SvaT_7.34a
atrākāśe pravakṣyāmi SvaT_10.886c
atrājñānavirodhinī KubjT_25.200d
atrājñā pārameśvarī KubjT_23.141d
atrādhvā tu varārohe KubjT_25.149a
atrāntaram idaṃ jñānaṃ VT_122c
atrāpi yāgam evoktaṃ VT_119a
atrāvalokanaṃ kṛtvā SvaT_4.125a
atrāsaubhagavānrudro SvaT_10.590a
atriścaiva vasiṣṭhaśca SvaT_10.506a
atraiva tvāpyatattve tvaṃ SvaT_10.853a
atraiva bhuvanaṃ śṛṇu SvaT_10.935d
atraiva siddhasantāne KubjT_3.98a
atraivādhyātmāhorātre tv SvaT_7.89c
atroktamācaredatra ToT_4.45a
atrotpannaṃ samastaṃ hi KubjT_25.158c
atrotpannāni sarvāṇi KubjT_16.38c
atrodyānaṃ mahāvanam KubjT_20.9b
atha kālāgnirudrādhaḥ SvaT_10.2c
atha cet tan mṛṣā vākyaṃ KubjT_3.37c
atha cet paripakvasya KubjT_10.76a
atha cet pūrvavihitāṃ KubjT_12.19c
atha cetsadasadbhāvaḥ MrgT_1,2.19c
atha cet sarvapīṭheṣu KubjT_7.27a
atha ced abhyased evaṃ KubjT_13.74a
atha ced gurusāmarthyād KubjT_3.54a
atha ced darpamūḍhas tu KubjT_3.126c
atha ced duṣṭakarmāṇāṃ KubjT_23.146a
atha ced vṛkṣamūlādho KubjT_19.42a
atha tānbhāvitānmatvā MrgT_1,1.3a
atha teṣāṃ bharadvājo MrgT_1,1.21a
atha dīkṣādhvaśuddhyarthaṃ SvaT_4.79c
atha dīkṣāṃ pravakṣyāmi Stk_8.1a
atha dehādisāpekṣaṃ MrgT_1,10.17a
atha dhyāne hyakuśalo SvaT_9.99a
atha paṅke nimajjanam SvaT_4.19d
atha pārśve tathā carme ToT_8.4a
atha pūrvasthito liṅge SUp_2.1a
atha pramāṇaṃ tatrātmā MrgT_1,2.13a
atha bhaktyā śivaṃ pūjya SUp_6.1a
atha maithunam āgate KubjT_9.65b
atha raktāśvamārasya SvaT_13.39c
atha rakṣāvidhāneṣu SvaT_9.49c
atharvaḥ puruṣaḥ smṛtaḥ Stk_22.14b
atharvāñjanavacchyāmaḥ SvaT_10.530a
atharvā suśivastathā SvaT_10.1051b
atha vakṣye mahāvidyā- ToT_6.21a
athavā kacchapasya tu VT_113d
athavā kuṅkumena tu KubjT_24.160d
athavā guṭikāṃ kṛtvā SvaT_9.91c
athavācamya suvrate SvaT_3.98d
athavā caikahastakam VT_26d
atha vātakaphākrāntaḥ KubjT_25.21c
atha vātabharākrānto KubjT_25.20a
atha vātra mahādevi SvaT_10.344c
athavādaśalakṣāṇi VT_305c
athavā nijanāsāgre ToT_9.22a
athavā padmasūtreṇa VT_287c
athavā paratattvasthaḥ SvaT_7.226c
athavā parameśāni ToT_9.25a
athavā bhasmamaṇḍale VT_114d
athavā mārayetkṣipraṃ SvaT_6.85c
athavāmnāyam ādhāraṃ KubjT_19.118a
athavā raktacandanaiḥ VT_267d
athavā rājataṃ sūtram KubjT_24.157a
athavā sa japādevam SvaT_7.143c
atha vā hastapādayoḥ SvaT_4.20d
athavā hṛdi maṇḍale VT_115b
atha vijñānarūpeṇa SvaT_4.515a
atha viśvanimittasya MrgT_1,6.1a
atha vyaktāntarādbuddher MrgT_1,11.20a
athaśabdādyalaṃkṛtam MrgT_3.50b
atha śeṣārthasiddhyarthaṃ MrgT_1,12.1a
atha śyāmaṃ vincintayet KubjT_8.21b
atha śrutvā mahāhāsyaṃ KubjT_20.76a
atha ṣaḍakṣarasyāsya ToT_6.23a
atha sarvajñavākyena MrgT_1,9.1a
atha sāmānyarūpeṇa KubjT_7.48a
atha siddhyādivargāṇāṃ MrgT_1,11.1a
atha spaṣṭataraṃ devi KubjT_12.53c
atha svargāpavargārthe SUp_7.1a
athāgneyaṃ mahāsnānam SUp_5.1a
athāṇurudraśaktisthā KubjT_13.55c
athātaḥ sampravakṣyāmi ToT_5.32c
athātaḥ sampravakṣyāmi ToT_10.4a
athātaḥ sampravakṣyāmi SvaT_13.8a
athātaḥ sampravakṣyāmi KubjT_23.149a
athātaḥ sampravakṣyāmi KubjT_23.154a
athātaḥ sampravakṣyāmi Stk_1.4a
athātaḥ sampravakṣyāmi Stk_13.1a
athāto deśikādīnāṃ MrgT_3.1a
athātmavatāṃ matvā [vā] MrgT_4.1a
athādyamaṇḍalaṃ yones KubjT_19.119a
athānādimalāpetaḥ MrgT_1,2.1a
athānekabhujānanā KubjT_19.62b
athānyat paramaṃ vakṣYe KubjT_12.30a
athānyat paramaṃ vakṣye KubjT_23.51a
athānyat sampravakṣyāmi ToT_2.17c
athānyat sampravakṣyāmi KubjT_25.172a
athānyatsparśavijñānaṃ SvaT_7.196c
athānyam api vakṣyāmi KubjT_23.158a
athānyaviṣayaṃ vākyam MrgT_1,1.13a
athānyaṃ sampravakṣyāmi KubjT_24.58c
athānyaṃ sampravakṣyāmi KubjT_25.121c
athānyair alpavittaiś ca SUp_3.1a
athāparā parā khyātā KubjT_22.17a
athābdodaya ucyate SvaT_7.89d
athābhicārakaṃ kuryāt VT_155a
athābhiṣeka ācārye SvaT_4.455a
athārcanaṃ pravakṣyāmi SvaT_2.1a
athāvidyādayaḥ pāśāḥ MrgT_1,7.1a
athāśaktaḥ pramādī vā KubjT_22.21c
athāśakyaṃ yataḥ śakyam MrgT_1,9.16a
athāstyutpādikā śaktir MrgT_1,9.18a
athāstvevaṃ ghaṭe nyāyaḥ MrgT_1,1.12a
athā hinā mahādevi SvaT_9.94a
athendriyaśarīrārthaiś MrgT_1,8.1a
athaikabhinnāvicchinnaṃ SUp_4.1a
athaikaviniyogitve MrgT_1,11.12a
athaikavīramāśritya SvaT_9.47a
athaitāṃstu namaskṛtya SvaT_3.93a
athaivaṃ bruvate kecit MrgT_1,11.11a
athoktārthaprasiddhyarthaṃ MrgT_1,13.1a
athopari mahāvidyā SvaT_10.1142c
athopariṣṭātkālāgniḥ SvaT_10.11a
athopariṣṭāttattvāni SvaT_10.668a
athopariṣṭāddeveśi SvaT_10.1088c
athopalabhya dehādi MrgT_1,3.1a
athordhvaṃ guṇatattvaṃ tu SvaT_10.1046c
athordhvaṃ guruśiṣyāṇāṃ SvaT_10.1074a
athordhve niyatirjñeyā SvaT_10.1106a
athordhve bhuvanaṃ devyāḥ SvaT_10.711a
athordhve vāyvāvaraṇaṃ SvaT_10.873c
adakṣe dasyupīḍanam SvaT_1.23b
adattaṃ parameśvari SvaT_5.47d
adambhitvamamāyitvam SvaT_10.64c
adivyakalpamadhyasthā KubjT_15.25c
adīkṣitānāṃ purato SvaT_5.51a
aduṣṭaṃ gurave naraḥ SUp_6.204b
adṛśīkaraṇe hy eṣā KubjT_7.80a
adṛśyamagrāhyamacintyarūpam Dka_59d
adṛṣṭaguṇalakṣaṇam KubjT_3.81d
adṛṣṭaguṇalakṣaṇam KubjT_19.97b
adṛṣṭavigrahāyātaṃ SvaT_8.27c
adṛṣṭavigraheśānam KubjT_3.78c
adṛṣṭavigraheśānaś KubjT_2.123c
adṛṣṭaṃ paśubhiḥ sadā MrgT_1,7.6d
adṛṣṭaṃ sūkṣmabhāvataḥ MrgT_1,8.3d
adehāc ca samutpanne KubjT_24.115a
adya dhanyaḥ kṛtārtho 'ham KubjT_1.13a
adyaprabhṛti kartavyety SvaT_4.472c
adya me saphalaṃ janma KubjT_1.12a
adya me saphalaṃ tapaḥ KubjT_1.12b
adya me saphalaṃ sarvaṃ KubjT_1.13c
adya me saphalaṃ sthānaṃ KubjT_1.12c
adya me saphalā gatiḥ KubjT_1.13b
adyāpi saṃśayo deva Stk_17.1a
adyāpi saṃśayo nātha KubjT_4.2a
adyetyādi samuccārya ToT_3.34c
adrohī cānasūyaśca SvaT_10.61a
advayatvaṃ vrajen nityaṃ GorS(1)_100c
advayatvaṃ vrajen nityaṃ GorS(1)_101c
advayeti niṣedho 'pi SRtp_219a
advaitakṣapaṇakṣamaiḥ SRtp_222d
advaitapariniṣṭhitāḥ SvaT_10.525b
advaitahānirevaṃ syān MrgT_1,2.14a
advaitaṃ teṣu sarvathā KubjT_10.147b
advaitaṃ samanuṣṭhayet KubjT_10.143b
advaitāgnau juhomy antaḥ CakBhst_40c
adha ūrdhvamanantastu SvaT_10.1131c
adha ūrdhvaṃ vahedyasmāt SvaT_7.23a
adha ūrdhvaṃ vyavasthitaḥ SvaT_11.34d
adha oṃkārasaṃyuktaṃ VT_75a
adhamaṃ bhūcaraṃ karma KubjT_18.127c
adhamaṃ madhyamottamam SvaT_9.46b
adhamād uttamaṃ jñānaṃ KubjT_10.144a
adhamānmadhyamottamān SvaT_2.154b
adhamānyatha madhyāni hy SvaT_13.7a
adhamā madhyamottamā SvaT_2.281b
adhamā madhyamottamā SvaT_7.120b
adhamā madhyamottamāḥ SvaT_15.35d
adhamāṃ madhyamottamam SvaT_6.53d
adhame ca ghano gharmaḥ GorS(1)_49a
adhamottamamadhyamāḥ KubjT_5.55d
adharottarabhāgena SUp_6.149c
adharmakṣayakāriṇī SvaT_4.143d
adharmatābuddhimattvaṃ SvaT_12.72a
adharmaśca tathājñānam SvaT_10.1096a
adharmaśca tathājñānam SvaT_12.42a
adharmaścāsvatantratā SvaT_10.1101d
adharmaṃ ca tathājñānam SvaT_2.162c
adharmaṃ ca tathājñānam SvaT_11.137c
adharmājñānāvairāgyam SvaT_2.63c
adharmādyāḥ prakīrtitāḥ SvaT_11.144b
adharmādyeṣu yāni syus SvaT_11.174a
adharmeṇa nimittataḥ SvaT_11.177b
adhaścāreṇa jāto 'sau SvaT_7.240c
adhaścāre bhavetsṛṣṭir SvaT_7.240a
adhaścaiva sadāśivāt SvaT_10.1190b
adhaś cordhvaṃ ca dhāvati GorS(1)_26b
adhaś cordhvaṃ ca dhāvati GorS(2)_39 (=1|26)b
adhaścordhvaṃ samantataḥ SvaT_3.210b
adhaś cordhvena bhāvini KubjT_5.132b
adhaśchādanamūrdhvagam SvaT_2.163b
adhaśchādanamūrdhvaṃ ca SvaT_2.65c
adhaśchādanamūrdhvaṃ ca SvaT_3.11c
adhastāccakravāṭasya SvaT_10.211a
adhastācchiṣyamātmānaṃ Stk_22.3c
adhastātte vrajantyatra SvaT_11.63a
adhastāt pīḍayed bhṛśam KubjT_23.167b
adhastāt sarvataḥ proktā VT_89a
adhastāt setumārgasya KubjT_9.25c
adhastād ātmatattvaṃ tu VT_82a
adhastād yonisambhavā KubjT_14.23b
adhastāvadvyavasthitaḥ Stk_20.2b
adhastāṣṭādaśasaṃyutam VT_131d
adhastāṃ prathamāṃ tuṭim SvaT_7.77d
adhastu dhūmravarcasaḥ SvaT_10.892d
adhaḥkāraṇapañcakam SvaT_10.1260d
adhaḥ kālāgnirudro 'nyaḥ SvaT_10.657a
adhaḥpuṭe tu vijñeyā SvaT_10.1125a
adhaḥ pūrṇāsamanvitam MrgT_3.25d
adhaḥ pravahaṇe siddhir SvaT_7.57a
adhaḥ prāṇaṃ samānīya KubjT_23.170c
adhaḥśaktinikuñcanāt KubjT_11.42b
adhaḥśakteryāvadūrdhvaṃ SvaT_3.21c
adhaḥśaktyā vinirgataya SvaT_10.1235a
adhaḥśiravyavasthitā KubjT_4.82b
adhaḥsthāne niveśitaḥ KubjT_11.80d
adhaḥsrotaṃ tu vāmena KubjT_8.51a
adhikaṃ kathitaṃ bhadre KubjT_5.32a
adhikaṃ parikīrtitam ToT_7.9d
adhikārakṣaye rudrā SvaT_10.570c
adhikārakṣaye śāntā SvaT_10.1213a
adhikāranimittārthaṃ KubjT_3.109c
adhikārapadasthena KubjT_19.104a
adhikārapadaṃ gatā SvaT_11.267b
adhikārapadaṃ teṣāṃ KubjT_14.74c
adhikārapadaṃ sarvaṃ KubjT_10.133c
adhikāramalopetās SRtp_27a
adhikārastathā bhogo SvaT_4.187a
adhikārastadāśrayaḥ MrgT_1,13.190d
adhikārasthathā bhogo SvaT_4.163c
adhikāraṃ kariṣyanti KubjT_2.48a
adhikāraṃ tathaiva ca SvaT_10.349d
adhikāraṃ tathaiva ca SvaT_10.1268b
adhikāraṃ tu deśake SvaT_4.475b
adhikāraṃ paścimānvaye KubjT_2.47d
adhikāraṃ prakalpayet SvaT_4.469d
adhikāraṃ prakurute SvaT_10.11c
adhikāraṃ prakurute SvaT_10.130c
adhikāraṃ prakurute SvaT_10.1171a
adhikāraṃ prakurvate KubjT_21.46d
adhikāraṃ prakurvate KubjT_21.60b
adhikāraṃ prakurvanti SvaT_10.1212c
adhikāraṃ prakurvanti SvaT_11.250c
adhikāraṃ prakurvanti KubjT_14.76c
adhikāraṃ prabhutvatā KubjT_3.123d
adhikāraḥ śivājñayā SvaT_4.472d
adhikārājñā prathamā KubjT_3.120a
adhikārātmikā hy eṣā KubjT_13.56a
adhikārī sarvakārī ca KubjT_5.91a
adhikāro nivartate SRtp_77d
adhikāro 'pi tacchakteḥ MrgT_1,7.16c
adhikāro yathā sthitaḥ KubjT_14.7d
adhikāro layaḥ pare KubjT_13.77b
adhikāro vivarjyatām SvaT_4.229d
adhikṣiptas tiraskṛta SUp_5.39b
adhitiṣṭhati kāraṇam SRtp_117d
adhipatistu mahādeva SvaT_10.914a
adhimāsamṛṇaṃ cāpi Stk_11.3c
adhimāso vijṛmbhikā Stk_11.4b
adhivāsaṃ tataḥ kṛtvā Stk_7.2a
adhivāsaṃ pravakṣyāmi SvaT_3.1a
adhivāsaṃ rajāṃsi ca SvaT_1.9d
adhivāse tathaiveha SvaT_3.119a
adhiṣṭhātā vyavasthitaḥ SvaT_11.37d
adhiṣṭhātṛtayā bhedam SRtp_288a
adhiṣṭhāya tvadhastataḥ SvaT_11.17b
adhiṣṭhitaṃ śivenaiva SvaT_3.34a
adhītya śṛṇuyācchāstraṃ MrgT_3.67a
adhīyītājñayā guroḥ SUp_7.25d
adhunā kathayāmi te SvaT_4.230d
adhunā kathayāmi te SvaT_4.322d
adhunā kathayāmi te SvaT_7.26d
adhunā kathayāmi te SvaT_11.113b
adhunā kathayāmi te SvaT_11.227b
adhunā kathayiṣyāmi SvaT_11.126c
adhunā kathayiṣyāmi KubjT_11.5c
adhunā kathayiṣyāmi KubjT_14.58a
adhunā pakṣamāsāṃśca SvaT_7.49c
adhunā śṛṇu kubjīśe KubjT_17.61a
adhunāśrotum icchāmi KubjT_8.2c
adhunā śrotum icchāmi KubjT_11.2c
adhunā saṃpravakṣyāmi SvaT_10.12c
adhunā saṃpravakṣyāmi SvaT_10.285a
adhenuṃ dhenum ity eva SUp_7.81a
adho-gāmi śiro-jalam GorS(2)_79 (=HYP 3.71)b
adhogranthau vyavasthitaḥ SvaT_10.1130b
adhonāḍīnikuñcanāt KubjT_12.59d
adhonādasya kṣīṇasya Stk_19.9a
adho nābher nigadyate GorS(2)_78b
adho binduśikhānvitam SvaT_7.221d
adho brahmabilaṃ devi SvaT_11.28a
adhobhāge praropitaḥ SvaT_10.123d
adhobhāge pravartike SvaT_4.243d
adhobhāge sthitaḥ skandaḥ SUp_2.5a
adhobhāge 'sya yojayet SvaT_8.20d
adhomadhyordhvabhāgeṣu SvaT_10.80c
adhomārgapradāyakāḥ Dka_67b
adhomukhamavasthitam Stk_11.15d
adhomukhāṃ viliptāṅgāṃ VT_272a
adhomukhena hṛtpṛṣṭhe SvaT_3.143a
adhomukhordhvapādāntaṃ KubjT_22.12c
adho-meḍhram evābhidhīyate GorS(1)_13d
adho-meḍhrāt pratiṣṭhitam GorS(2)_20 (=1|13)d
adhordhvaprāṇasaṃcare SvaT_7.93b
adhordhvaromamadhye tu KubjT_17.73a
adhordhvaromasaṃsthāne KubjT_13.80a
adhordhvasampuṭīkṛtam KubjT_8.102d
adhordhvaṃ nīyate jīvaḥ KubjT_14.35a
adhordhvaṃ saṃvyavasthitam SvaT_11.29d
adho viṣṇusamāyukto SvaT_2.37c
adho vai yātyadharmeṇa SvaT_4.250c
adhyardhāni sahasrāṇi MrgT_1,13.87c
adhyātmagaticāreṇa SvaT_5.53a
adhyātmaśabdarūpātmā SvaT_7.107c
adhyātmaṃ kurute bāhyaṃ KubjT_25.123a
adhyātmaṃ tu varānane SvaT_7.167b
adhyātmaṃ tu saradhipe SvaT_7.55b
adhyātmaṃ pudgalāśritāḥ KubjT_25.95d
adhyātmāditrisādhanam MrgT_1,8.4b
adhyātmikam ataḥ śṛṇu KubjT_5.107d
adhyātmikaṃ bahiś caiva KubjT_25.122a
adhyāyaiḥ saptabhiḥ smṛtam SUp_7.140b
adhyāsīyāpi dhūrjaṭe BhStc_95d
adhyāḥ sātipadā rucau MrgT_1,13.138b
adhyuṣṭamātrād uttīrṇaṃ KubjT_8.52c
adhruve jīvite sati SUp_7.59b
adhvanaḥ ṣaḍapi kramāt SRtp_123b
adhvanyāse kṛte sati SvaT_4.100b
adhvabhāgāṃstato maṇīn SvaT_2.149d
adhvamadhye tu ye pāśā SvaT_10.357c
adhvaryuḥ parameśvaraḥ KubjT_3.26d
adhvavāgīśikalpanā SvaT_4.507d
adhvaśuddhirato bhavet SvaT_4.99d
adhvaṣaṭkaṃ vibhāvayet SvaT_4.103d
adhvaṣṭakavyavasthitam SvaT_4.223b
adhvaṣṭkaṃ yathā prāṇe SvaT_4.241c
adhvasaṃdhiḥ prakīrtitaḥ SvaT_4.93b
adhvasṛṣṭiṃ mahādeva SvaT_11.2a
adhvā cātrāraṇiryathā SvaT_10.370b
adhvātītaṃ nirāmayam SvaT_11.122d
adhvānaṃ yugapannyaset SvaT_4.508b
adhvānaṃ yugapannyaset SvaT_4.509b
adhvānaṃ vyāpya sarvaṃ tu SvaT_4.311a
adhvānaṃ saṃdhayedagnau SvaT_4.92a
adhvānaṃ saṃpravakṣyāmi SvaT_10.2a
adhvāntasthāṃ parāṃ śāntām SvaT_4.217a
adhvā bandhasya kāraṇam SvaT_10.358d
adhvāyamadha ūrdhvagaḥ SvaT_10.1234b
adhvāyamupavarṇitaḥ SvaT_10.618b
adhvāyaṃ tu mayā jñātas SvaT_11.1a
adhvāyaṃ tu mahādeva SvaT_10.1a
adhvā yuktyaviśeṣataḥ SRtp_144d
adhvāvalokanaṃ paścād SvaT_4.95a
adhvaitatprāpyate ṣoḍhā SRtp_6c
adhvopasthāpanaṃ bhavet SvaT_4.99b
anagnijvalanaṃ caiva Stk_21.1c
anagnijvalanaṃ pātaḥ KubjT_17.37a
anagnijvalane vṛkṣa- MrgT_4.25c
anagnijvalane hitam Stk_21.4d
anaṅgaścāṅgārodgāraḥ SvaT_10.40a
anaṇimālaghimā SvaT_11.157a
anadhyāye svatantrokta- MrgT_3.52c
anangadhenavīṃ dugdh[ v ]ā KubjT_9.20c
anantaguṇadātāraṃ KubjT_15.41a
anantaguṇadāyakam KubjT_19.99b
anantaguṇavīryās tāḥ KubjT_14.90c
anantaguṇasambhavāḥ KubjT_14.88d
anantaphaladāyinām SRtp_321b
anantamaṇḍalaṃ sandhau KubjT_16.77a
anantamāsanaṃ kalpyaṃ SvaT_3.133c
anantamāsanaṃ prāgvac SvaT_4.43c
anantarūpiṇī durgā ToT_8.18c
anantavibhavāstatra SvaT_10.261a
anantaśca caturthakaḥ SvaT_10.1175b
anantaśca suṣumneśas tv SvaT_11.18a
anantaścaiva deveśi SvaT_11.21c
anantaścaiva sūkṣmaśca SvaT_10.1161c
anantastrikalo goptā MrgT_1,13.153a
anantastritanuḥ sūkṣmaḥ SvaT_10.1103c
anantasyārthadarśane SRtp_47b
anantaṃ kalpayettatra SvaT_2.271a
anantaṃ kālamīśvaram SvaT_12.115b
anantaṃ cāntagaṃ kuryāt Stk_5.2a
anantaṃ caiva kālāgniṃ SvaT_10.346c
anantaṃ caiva vinyasya SvaT_2.161c
anantaṃ tad vijānīyāt KubjT_8.19a
anantaṃ parikalpayet SvaT_2.60d
anantaṃ pāramakṣobhyaṃ SvaT_10.708c
anantaṃ mūrtivigraham SvaT_3.59d
anantaṃ viśvato-mukham GorS(2)_21b
anantaṃ viśvaśaktibhiḥ SvaT_7.252b
anantaṃ sakalaṃ jñānaṃ KubjT_19.68c
anantaḥ kṣobhako mataḥ SRtp_47d
anantaḥ parameśvaraḥ SvaT_10.5d
anantaḥ parameśvaraḥ SRtp_28d
anantaḥ ṣaṣṭha ucyate SvaT_10.1126b
anantā eva yonayaḥ SvaT_11.171d
anantāṇḍasya ṣaḍ bahiḥ SRtp_91d
anantādiśikhaṇḍyantās SvaT_7.45c
anantādiśivāntakam SvaT_3.103d
anantādiśivāntakaḥ SvaT_4.459b
anantādiśivāntake SvaT_4.95d
anantādīnprakalpayet SvaT_2.263d
anantādyāsanaṃ dattvā SvaT_3.71c
anantādyāḥ śivāntādhvā KubjT_25.0*11a
anantānantasambhavam SvaT_10.1247b
anantānāthanāśritam SvaT_10.1246b
anantānāthanāśritā KubjT_5.143b
anantā nāma kīrtitā SvaT_10.996d
anantānāṃ vidhāyine BhStc_63b
anantāsanamuttamam SvaT_1.38b
anantāḥ śāstrakoṭayaḥ SvaT_4.340d
anante cākṣaye 'vyaye KubjT_24.117b
anantena supūjitāḥ SvaT_10.642b
anantenāpi śabdānu- SRtp_66c
ananteśo jagatpatiḥ SvaT_10.1127b
ananto bhuvanavrātas tv SvaT_10.684c
ananto rudra eva ca SvaT_11.19d
ananto vyomarūpiṇam SvaT_10.1262b
ananyāpi tathā śambhor SRtp_303c
ananyāpi vibhinnātaḥ SRtp_304c
ananyāpekṣasāmarthya- BhStc_18c
ananyāyāḥ kriyātmanaḥ SRtp_132d
anapekṣaḥ kṣaṇena ca SRtp_313b
anapekṣeṇa jāyate SRtp_54d
anambhā asalilā ca SvaT_11.155c
anayā sadṛśaṃ jñānaṃ GorS(2)_45c
anayā sadṛśī vidyā GorS(2)_45a
anayā sadṛśo japaḥ GorS(2)_45b
anayor madhye suṣumnā tu VT_146c
anarghyam arghaṃ pādebhyaḥ CakBhst_20c
analasya pradīpanam GorS(2)_101b
analārṇamadhaścordhve SvaT_9.62c
analena samopetāṃ KubjT_22.31c
an[al]odadhyalaṃkṛtām MrgT_1,13.37d
anavasthā manasyatha SvaT_11.135b
anahaṃkāravānsamaḥ SvaT_10.60d
anaṃśako 'pi yo mantro SvaT_8.15c
anākulena deveśi ToT_10.2a
anāgāmi ca tajjñeyaṃ MrgT_1,3.4a
anāthaścāpyananteśam SvaT_10.1262a
anāthaścordhvagastathā SvaT_11.18b
anāthaṃ tu jagatpatim SvaT_10.1261d
anātho 'nantarūpeṇa SvaT_11.22a
anātho viṣṇurityuktas tv SvaT_11.19c
anāditve 'pi viśvasya BhStc_63c
anādinidhanāśritaḥ SvaT_7.255d
anādinidhaneśānāc KubjT_11.4a
anādi nibiḍaṃ mahat MrgT_1,7.8b
anādibodho bhava ca SvaT_4.445c
anādibodho hyatulaḥ SvaT_7.256a
anādibhavavarjitam SvaT_11.194d
anādiyugaparyantaṃ KubjT_2.23a
anādivijñānamajaṃ purāṇaṃ Dka_59a
anādivimalamātaṅgī KubjT_17.60a
anādiṣṭasya śiṣyedaṃ KubjT_23.129a
anādiṣṭaṃ haranti tāḥ KubjT_18.72d
anādeśān na tad deyaṃ KubjT_23.127a
anādhītāni śāstrāṇi KubjT_10.88c
anāpannavikāro 'pi SRtp_311a
anābilaṃ parāṃ vyāptiṃ CakBhst_31c
anāmayamarūpakam SvaT_9.21b
anāmā karṇike yojyā KubjT_6.59a
anāmā tena gīyate KubjT_6.101b
anāmā dakṣiṇasya tu VT_88b
anāmā nāmarahitā KubjT_6.100c
anāmāmatam uttamam KubjT_25.207b
anāme kuñcayitvā tu SvaT_14.18c
anārogyaṃ prajāyate SUp_5.16b
anāśritakalā devī SvaT_10.1255a
anāśritasya devasya SvaT_10.1261a
anāśritasya devasya SvaT_11.307c
anāśritaḥ svayaṃ brahmā SvaT_11.19a
anāśrito madhyagastu SvaT_10.1254c
anāśrito mahādevi SvaT_11.22c
anāsādya phalaṃ tena SRtp_97a
anāsvādastvagandhaśca SvaT_11.135a
anāhatakamadhyasthā KubjT_15.70a
anāhatapadaṃ vrajet KubjT_12.29d
anāhatam atikramya GorS(1)_61a
anāhataṃ ca tac cakraṃ GorS(1)_60c
anāhatā nadaty antar CakBhst_23a
anāhatena saṃyuktā KubjT_10.43a
anāhate mahāpadme ToT_7.28c
anāhate mahāpadme ToT_9.30c
anāhitaviśeṣo 'pi SRtp_306c
anicchannapi medhāvī Dka_12c
anityā eva gatayaḥ SvaT_10.666a
anityā jalpakārakāḥ KubjT_4.67d
anibaddharavonmādī KubjT_10.83c
anirdiṣṭamasaṃjñaṃ ca Stk_8.29c
anirdeśyamanāmayam SvaT_3.27d
anivāritasandeham SvaT_12.31c
anivāryāvatiṣṭhate SRtp_159d
anivāryāṃ surāsuraiḥ SvaT_12.113b
anivedya na bhuñjīta SUp_7.24a
aniṣiddhaṃ ca bhojanam SUp_2.28d
anuktaṃ yadbhavetkiṃcit Stk_7.11a
anukteṣu pradarśayet SvaT_14.21b
anukrameṇa dātavyaḥ SvaT_4.539a
anugṛhṇāti cātmanaḥ SRtp_264d
anugṛhṇāti bhāskaraḥ SvaT_11.97b
anugṛhṇāti vai śivaḥ Stk_13.22b
anugrahakaraṃ devaṃ SvaT_1.3c
anugrahaṃ prakurvanti SvaT_11.56a
anugrahāya martyānāṃ SvaT_1.12a
anugrahārthaṃ lokānāṃ SvaT_10.992c
anuccāryamasandigdhaṃ Stk_19.12c
anuccāryaṃ tadeva syād ToT_6.13c
anuccāryaṃ prakīrtitam Stk_19.9d
anujñātaś ca guruṇā SUp_7.17c
anujñātaścaredbhaikṣaṃ MrgT_3.72a
anujñātastu devena SvaT_6.89c
anujñātotthito yāyād SvaT_3.88c
anujñāto 'bhiṣiktaśca Stk_9.5e
anujñāto 'bhiṣiktas tu KubjT_25.29a
anujñāto 'bhiṣiktasya KubjT_10.112a
anujñāṃ sādhakendrasya VT_48c
anutpādādasarvagam MrgT_1,12.33d
anuddhṛte kathaṃ yogaḥ SvaT_10.418a
anudhyātāḥ śivena tu SvaT_11.61b
anudhyānācchivecchayā SvaT_10.614d
anupādānarūpāṇāṃ SRtp_162c
anubhāvo bavettatra SvaT_4.384c
anumānasya sāphalyam SRtp_229a
anumānaṃ ca sādhayet SRtp_222b
anulomagataṃ devaṃ SvaT_6.95a
anulomavilomake SvaT_3.119d
anulomavilomataḥ SvaT_4.496b
anulomavilomena KubjT_17.93c
anulomair vidarbhitam VT_226d
anulomair vihanyas tu VT_153c
anulomaiḥ śatena tu VT_194d
anuviddhamiha jñānaṃ SRtp_85a
anuṣṭupchandasā baddhaṃ SvaT_8.31a
anuṣṭhānatapopāyair KubjT_10.111a
anuṣṭhānaṃ vinā priye KubjT_20.69b
anuṣṭhānād ṛte tasya KubjT_18.88a
anusmaraṇāmātreṇa VT_314c
anusvāravivarjitam Stk_1.10d
anusvāro bhavennetraṃ Stk_1.10a
anekaguṇaśālinīm KubjT_16.52b
anekaguṇasaṅkulam KubjT_11.59d
anekaguṇasañchannam KubjT_11.57c
anekaguṇasaṃpanno SvaT_10.196c
anekatattvasaṅkīrṇaṃ KubjT_14.63c
anekadoṣaduṣṭasya SUp_7.123a
anekabhuvanāvalim SRtp_134d
anekaracanādibhiḥ KubjT_2.68b
anekaratnasandīptam KubjT_1.5a
anekarudrakoṭībhir SvaT_10.12a
anekaśikharākīrṇam SUp_6.106c
anekasiddhasaṃchannaṃ KubjT_2.27a
anekasṛṣṭikartā ca KubjT_2.46c
anekākārarūpiṇam KubjT_1.2d
anekākārarūpiṇī KubjT_2.5b
anekākārarūpiṇīm KubjT_11.42d
anekākārarūpiṇīm KubjT_11.81b
anekākārasaṃsthitām SUp_7.127b
anekānandasampannaṃ KubjT_20.11c
anekārcisamākulam KubjT_11.60d
anekārthaguṇādhāraṃ KubjT_11.37a
anekārthaprabodhikā KubjT_7.45b
anekārthavidhāyinī KubjT_3.33b
anekārthasamākulam KubjT_11.52b
anekāścaryakartāraṃ KubjT_10.48a
anekāścaryasaṅkulam KubjT_11.57d
anekāścaryasaṅkulam KubjT_14.93d
anekāścaryasampannaṃ KubjT_11.64c
anekāścaryasaṃkulam KubjT_2.27d
anekopāyaracanā KubjT_2.40a
anena karaṇāntena KubjT_25.144c
anena kramayogena KubjT_5.79a
anena kramayogena KubjT_5.91c
anena kramaśaḥ sarve KubjT_5.81a
anena khagagāmitvaṃ KubjT_6.68a
anena khagagāmī 'sau KubjT_6.72c
anena jayate mṛtyuṃ KubjT_23.168a
anena jñātamātreṇa KubjT_6.29a
anena dṛḍhito hy ātmā KubjT_18.38a
anena nyāsamātreṇa KubjT_22.10a
anena parimāṇena SvaT_10.21c
anena parimāṇena SvaT_11.265a
anena parimāṇena SvaT_11.308a
anena manunā devi ToT_3.45c
anena manunā devi ToT_5.16a
anena yojayetsarvaṃ SvaT_1.38c
anena vidhinā kālaṃ KubjT_18.89a
anena vidhinā devi KubjT_18.48c
anena vai sa dehena SUp_5.27c
anena smṛtamātreṇa KubjT_8.89a
anena hīnā deveśi KubjT_9.29a
anenādhiṣthitaṃ devi VT_248a
anenānumitiḥ śiṣṭa- MrgT_1,5.5c
anenābdastu pūrvavat SvaT_11.208b
anenābhyāsayogataḥ KubjT_23.160d
anenābhyāsayogena KubjT_25.213a
anenāyaṃ dhanyo bhavati na ca te hānir iyatā Saul_57c
anenaiva ca yogena SvaT_4.260a
anenaiva tu kālena SvaT_4.442a
anenaiva tu dehena SvaT_12.137c
anenaiva tu bījena VT_75c
anenaiva prayogeṇa VT_164c
anenaiva mṛdā meṣaṃ VT_289c
anenaiva varārohe SvaT_10.387c
anenaiva vidhānena SvaT_4.539c
anenaiva śarīreṇa SRtp_318a
anenaiva śarīreṇa Dka_78c
anenaivākṣasūtreṇa KubjT_5.110c
anaiśvaryasya bhāvo 'yam SvaT_12.63a
anaiśvaryaṃ ca deveśi SvaT_11.158c
anaiśvaryaṃ ca prāgdiśaḥ SvaT_2.63d
anaiśvaryaṃ hi paiśāce SvaT_11.159c
anaiśvaryādibhiścaite SvaT_11.158e
anoghāvṛṣṭireva ca SvaT_11.155d
anaupamyaguṇānvitāḥ SvaT_10.7b
anaupamyamanāmayam SvaT_10.364d
anaupamyāmanāmayām SvaT_4.217b
antacārī sucārī ca KubjT_21.109c
antaraṅgaṃ na kartavyaṃ KubjT_3.75a
antaraṅgaṃ yadā śuddhaṃ KubjT_25.98c
antaraṅgī na sadbhāvī KubjT_3.66c
antaraṅge tathā hy evaṃ KubjT_25.152c
antaraṅge pravartate KubjT_5.145b
antarambahiraṅgayoḥ KubjT_25.97d
antarātmā sa vijñeyo SvaT_11.86a
antarā dṛḍhabandhanam SRtp_248d
antarā śaktidīpikām SRtp_302d
antarīkṣair diśo daśa KubjT_22.6b
antare samavasthitam SvaT_10.756d
antarjalagatāḥ sattvāste Stk_1.7a
antardehasthito yasmāt KubjT_15.32a
antardehe samācaret SvaT_3.10b
antardhānaṃ vinā guruḥ SUp_7.47b
antardhānordhvadarśanam KubjT_17.45b
antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ GorS(2)_2a
antarbhava bhavadguhām BhStc_12d
antarbhāvavinirmuktaṃ Dka_38c
antarbhāvaḥ kuruṣvabdhau MrgT_1,13.87a
antarbhuvanasaṃghātai SvaT_10.764c
antarbhuvanasaṃghātair SvaT_10.743c
antarbhūtā avīcau tu SvaT_10.85c
antarbhūtānvicintayet SvaT_10.92b
antarbhūtāḥ prakīrtitāḥ SvaT_10.1180d
antarbhūtāḥ sthitāścānye SvaT_10.1065c
antarmānavidhau te 'stu CakBhst_42c
antarmālā mahāmālā ToT_9.32c
antaryāgaṃ yathāpūrvam SvaT_7.292c
antarvedyāṃ supuṇyāyāṃ SvaT_9.38c
antasthaṃ taṃ vijānīyād Stk_19.9c
antasthaḥ sarvataḥ sthitaḥ Stk_20.2d
antasthā sarvabhūtānāṃ KubjT_25.161c
antaḥkaraṇamātmasthaṃ SvaT_10.932c
antaḥkaraṇavinyāsaṃ SvaT_4.227c
antaḥkaraṇavinyāso Stk_2.1a
antaḥ śavaśrutau dāhe MrgT_3.58a
antaḥsaṃjalparūpā tu SRtp_75a
antaḥsthaḥ kālarūpeṇa SvaT_7.146a
antimāmṛta-m-antimā KubjT_24.99d
antimāmṛta sūkṣmā ca KubjT_11.8a
antimaikā dvimadhyasthā KubjT_11.116c
ante ca saṃsthitā hy ekā KubjT_25.162a
ante cāpi punastathā SvaT_11.224b
ante jātiṃ prakalpayet SvaT_1.72b
ante divi vased bhogais SUp_6.211c
ante nirvāṇam āpnuyāt SUp_6.176d
ante muktim avāpnuyāt SUp_6.128d
ante muktiṃ ca śāśvatīm SUp_2.22b
anteṣṭhī ca pratiṣṭhā ca KubjT_21.74a
ante 'sya uddharenmantrān SvaT_1.37c
antyajāñchūdraviṭ kṣatra SvaT_10.384c
antyajānāṃ dvijānāṃ ca KubjT_25.154c
antyajān brāhmaṇāvadhi SvaT_10.385d
antyajā parameśvarī KubjT_25.162b
antyaṃ tairdaśabhiḥ smṛtam SvaT_11.262d
antyaṃ daśāhataṃ kṛtvā SvaT_11.263a
antyād antaṃ parāparam KubjT_8.104d
antramālā karālikā KubjT_21.55d
andhakāro divākṛtiḥ SvaT_10.310d
andhakūpe ca patanam SvaT_4.19c
andhatāmisramityāhur SvaT_11.139a
andhatvaṃ śrotrarogaṃ ca SvaT_7.308a
andhanī mohanī māyā KubjT_21.59c
andhavṛndena sau vṛtaḥ KubjT_20.71b
andhaś ca jāyamānaḥ syād SUp_4.48c
annapānapraveśane SvaT_12.7b
annapānaphalādikam SUp_6.38d
annapānaviśeṣaiś ca SUp_7.77a
annapānaṃ tathā bhakṣyam KubjT_25.154a
annapānauṣadhīnāṃ ca SUp_6.281c
annaprāśanacūḍakam SvaT_10.387b
[a]nnasya vā paridhitrayam SUp_5.4b
annaṃ vā yaj jugupsate KubjT_5.65b
annaṃ sādhanamityuktaṃ SvaT_15.11a
annārthaṃ homayet kṣīraṃ SUp_4.61a
anyakalpotthitāni ca SvaT_6.94b
anyakalpopacāreṣu KubjT_7.6a
anyakālakṛtaṃ karma VT_265c
anyagranthicatuṣṭayam KubjT_18.96b
anyac ca paramopāyaṃ KubjT_23.44a
anyac cānyaṃ carācaram KubjT_2.116d
anyac chīghragatis tasya KubjT_12.44c
anyajanmāvabodhanam KubjT_17.43b
anyatantrasamutthāśca SvaT_15.36a
anyatantroktalakṣaṇāḥ SvaT_10.1105b
anyat kāmāmbike kiñcid KubjT_2.101a
anyatkāle na kartavyam KubjT_23.111c
anyat tat paramopāyaṃ KubjT_25.222a
anyattantraprasiddhiṃ tu SvaT_4.159a
anyat parataro dehaḥ KubjT_18.99c
anyat paraśuśūladhṛk KubjT_8.21d
anyatra kṣapaṇākulam KubjT_19.71b
anyatra caiva sarpet tu SUp_7.36c
anyatra paripaṭhyate SvaT_10.728d
anyatra prasthitaḥ kvacit SUp_6.193b
anyatraikāṃśataḥ sthitāḥ SvaT_10.1034b
anyatsaṃcāraṇāddevi ToT_4.45c
anyathā kārakavrāta- MrgT_1,9.17a
anyathā kurute yas tu KubjT_23.102a
anyathā ca vilomakṛt KubjT_24.104d
anyathā jīvikārthaṃ tu KubjT_3.116c
anyathā tat kathaṃ tasya KubjT_10.82c
anyathā tilaghātakī KubjT_10.71b
anyathā tu pṛthak pṛthak SvaT_4.305b
anyathā tu pṛthakpṛthak Stk_8.28b
anyathā tu vilomakṛt KubjT_25.0*16d
anyathā dadate yas tu KubjT_23.104a
anyathā doṣam āvahet SUp_3.11b
anyathā na bhavet siddhiḥ KubjT_10.65a
anyathā na bhaveddevi SvaT_4.440a
anyathā nāmadhārakaḥ KubjT_3.114b
anyathā nāmadhārakaḥ KubjT_24.97d
anyathā nāmadhārakaḥ KubjT_24.105d
anyathā naiva jānanti SvaT_10.364a
anyathā naiva bhuktis tu KubjT_20.29c
anyathā naiva mucyante SvaT_6.39c
anyathā naiva mucyante Stk_8.22a
anyathā naiva yojayet SvaT_5.72d
anyathā nopapadyate SRtp_228b
anyathā pravahedyadā SvaT_7.171b
anyathā prāksvarūpeṇa SvaT_4.414c
anyathā mūtravat sarvaṃ ToT_5.40a
anyathā siddhibhāgbhavet SvaT_7.88b
anyathā sthitibhaṅgaḥ syān KubjT_10.145c
anyathā hānikṛd bhavet KubjT_18.54b
anyathaivopalambhanāt SRtp_295d
anyathoktaviśeṣaṇam SRtp_63b
anyadevaṃ pūjayitvā ToT_5.44a
anyad dagdhaṃ carācaram KubjT_2.67d
anyad yat te manasthaṃ tu KubjT_10.155c
anyad vā paścimaṃ vakṣye KubjT_23.130c
anyad vai hṛdayaṃ vakṣye KubjT_23.95c
anyaśāstrarato yastu SvaT_1.18a
anyaśāstravidaśca ye SvaT_12.120b
anyasārā yato loke VT_5c
anyasyājñāṃ dadāti ca KubjT_3.110b
anyasyānyatra sadbhāvaḥ SRtp_120c
anyasyāmaśubhaṃ viddhi SvaT_3.195a
anyaṃ ca paramaṃ devi KubjT_18.89c
anyā caiva mahābalā KubjT_25.173d
anyāni ca varānane SvaT_5.48b
anyāni tu smṛtā ye vai KubjT_5.123c
anyānyapi tvayuktāni SvaT_12.57c
anyānyapi viśeṣataḥ SvaT_12.26b
anyāyān narakaṃ vrajet KubjT_13.30d
anyā vṛttā prakartavyā SUp_4.15a
anyāśca siddhīrvividhā SvaT_15.35c
anyāsakto na bhuñjāno SUp_7.16a
anyāsu sarvavidyāsu ToT_1.19c
anye tu kathayantyatra SRtp_164c
anye tu guṇarūpakāḥ SvaT_12.155d
anye 'pi deśamadhyasthā KubjT_5.67c
anye vṛttiparīṇāma- SRtp_62c
anyeṣāmapi jantūnāṃ SvaT_10.367a
anyeṣām evam ādīnāṃ SUp_6.265a
anyeṣāṃ na kadācit syāl KubjT_5.72a
anyeṣāṃ varṇajātīnām KubjT_5.55c
anye saptasvarūpeṇa SvaT_11.165c
anyaiś cakṣuryutais tv evaṃ KubjT_20.75a
anyaiśca parivāritam SvaT_10.743d
anyaiś ca munisattamaiḥ SUp_1.7b
anyonyaguṇayogena KubjT_2.18a
anyonyavalayākāraṃ KubjT_18.57c
anyonyavalitāś caiva KubjT_4.14c
anyonyaṃ spardhayanti te KubjT_20.74d
anyonyādhyāsasādhyatvād SRtp_243c
anyonyābhibhavāste ca SvaT_11.169c
anvayī yas tu śāsane KubjT_5.62d
anvarthasaṃjñikā nāma KubjT_16.21c
anveṣṭavyaḥ prayatnataḥ SvaT_12.164d
anveṣyam api yatnataḥ SUp_6.249b
apakārakamāviśya MrgT_1,7.14c
apakāraśatairyuktaṃ SvaT_6.86a
apanīya samucchiṣṭaṃ SUp_6.220a
apabhraṣṭānunāsikā SvaT_12.10b
apabhraṃśo 'nunāsikyaḥ SvaT_12.20c
apamānya yadā hy etān KubjT_3.130c
apamṛtyur na tiṣṭhati KubjT_9.41b
aparasthāṃ sucihnitām SvaT_5.30b
aparasthena sūryeṇa SvaT_5.30c
aparaṃ kaṭāhadvīpaṃ KubjT_21.11c
aparaṃ kalanātmakam KubjT_23.7d
aparaṃ kalpayitvā tu SvaT_1.47c
aparaṃ cādhvamadhyagam SvaT_4.403b
aparaṃ cāpyāhutibhiḥ SvaT_2.210c
aparaṃ tu kalādhāraṃ KubjT_23.3c
aparaṃ tu trimūrtinā KubjT_18.28b
aparaṃ pāśavaṃ sarvaṃ KubjT_18.113c
aparaḥ śaktimūrdhastho SvaT_4.330c
aparaḥ ṣoḍaśo yāvat SvaT_4.329a
aparā kāryagocarā SRtp_272d
aparā brahmaṇo 'ṇḍaṃ vai SvaT_10.920c
aparārdhaṃ niśā bhavet SvaT_7.91d
aparā varṇarūpiṇī KubjT_6.6b
aparā sā tanuḥ sthūlā SvaT_4.407a
aparāsyatrirāhutyā SvaT_2.203c
aparāsyena tadvaktra- SvaT_2.240c
aparāṃ dehajair bhinnāṃ KubjT_22.2a
aparāṃ sṛṣṭikartārāṃ KubjT_16.50c
apareṇa tu mārgeṇa KubjT_18.119c
apareṇa nagāstatra SvaT_10.272a
apareṇa mahīdharau SvaT_10.209d
apareṇa samanvitaḥ SvaT_6.25b
apare brahmaṇaḥ sṛṣṭau KubjT_14.55c
apareyam imā vidyā KubjT_18.29c
apare vṛttiśālinīm SRtp_285d
apavargaphalapradāḥ SvaT_5.45b
apavargamabhīpsanti MrgT_1,2.27c
apavādaṃ ruṣitvā tu KubjT_12.6a
apavitraṃ bhavet toyaṃ SUp_5.14a
apasavyaṃ bhrāmayitvā SvaT_13.45e
apasavyena pūryeta SvaT_7.294c
apasavye visarjanam KubjT_25.0*13d
apākteyā asambhāṣyāḥ KubjT_25.168a
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām Saul_58d
apāṅgāt te labdhvā jagad idam anaṅgo vijayate Saul_6d
apāna-prāṇayor aikyāt GorS(2)_82 (=1|38, HYP 3.65)a
apānam ūrdhvam ākṛṣya GorS(1)_37c
apānam ūrdhvam ākṛṣya GorS(2)_81 (=1|37, HYP 3.61)c
apānayatyapānastu Stk_10.9a
apānastu kariṣyati SvaT_7.308b
apānastena kīrtitaḥ Stk_10.9d
apānaḥ karṣati prāṇaḥ GorS(1)_29a
apānaḥ karṣati prāṇaḥ GorS(2)_41 (=1|29)a
apānena vinirgatāḥ SvaT_6.68d
apāno guda-maṇḍale GorS(2)_34b
apāno rātrirucayte Stk_11.8b
apāno vāyukoṇe ca ToT_6.3c
apām asaṃbhave homaṃ SUp_4.63c
apāṃ nidherbhagavato SvaT_10.792a
apāṃ yoniṃ parāṃ prāptāḥ SvaT_10.799a
api kaṇṭakam uddhṛtya SUp_6.281a
api kāmān prayacchati SRtp_20b
api kāśakuśaṃ sūtraṃ SUp_6.283c
api gacched rasātalam SUp_7.29d
api cānyatvamadvaita- SRtp_230a
api jñānaśatairapi SvaT_10.705d
api tat kīrtanād yāti SUp_1.22c
api tasyāvabodhanāt SRtp_8b
api tiktaṃ vijānāti SRtp_235c
apidhānaṃ suśobhanam SUp_4.6b
api nityaṃ bruvanti tam Stk_1.7b
api paśyema gambhīrāṃ BhStc_12a
api pātakasaṃyuktaḥ VT_309c
api prāṇān parityajet SUp_7.28b
api binduvadiṣyate SRtp_200d
api bhedagrahe sati SRtp_229b
api māṣakamātrakam SUp_6.102b
api muktaṃ viṣaṃ ghoraṃ GorS(2)_61 (=HYP 3.16)c
api mūrtau na naḥ sthitim BhStc_78b
api yogyasya vastunaḥ MrgT_1,7.17b
api yojanamātrāya SUp_6.206a
api yo vittam arthinām SUp_6.254d
api vatsa vinā karaiḥ SUp_5.42b
api śūdrasya paṅktisthaḥ SUp_5.4c
api suptam acetanam VT_389b
apunarbhavakāraṇam SvaT_11.185b
apaiti svādhvasaṃhṛtau MrgT_1,4.8d
aptattvaṃ caiva tadadha SvaT_11.24c
aptattvāttu samārabhya SvaT_11.280c
aptattvādāvanukramāt SvaT_10.674d
aptattve tu sthito viṣṇū SvaT_11.38a
apy ekaṃ divasaṃ bhaktyā SUp_4.24c
aprakāśaḥ svadehastho SvaT_6.10c
aprakāśyam idaṃ guhyaṃ VT_395a
apratarkyamanaupamam SvaT_11.287b
aprabuddhapramattena KubjT_2.16a
aprameyaguṇānvitaiḥ SvaT_10.1209b
aprameyamasaṃkhyeyam SvaT_10.702c
aprameyaṃ tato jñeyaṃ SvaT_10.674a
aprameyā bhavāntare KubjT_5.134b
aprameyā varānane KubjT_4.108d
aprameyās tu yāḥ smṛtāḥ KubjT_6.85b
apramodo 'pramuditam SvaT_11.154c
apravāse pradātavyaṃ SvaT_6.62a
apraśastam itare jane KubjT_2.105d
aprasiddhagatā ṛjvī KubjT_18.116c
aprasiddhasya dharmasya SRtp_215c
aprasiddhena mārgeṇa KubjT_13.24c
aprasiddhojjhite siddhā KubjT_18.115a
aprasūtā mṛtā yoṣit VT_151a
aprāptaśivadhāmānas SRtp_23c
aprāptiraprākāmyaṃ cā- SvaT_11.157c
apreṣite na gantavyaṃ KubjT_10.109a
apsu vā yadi vādarśe KubjT_23.30a
apsu viṣṇoḥ puraṃ mahat KubjT_14.62d
abādhitaḥ pramāṇaiśca SRtp_240c
abudhaśca budhaścaiva SvaT_11.83c
abudhastiṣṭhate tatra SvaT_11.95c
abudhastu tadā bhavet SvaT_4.238b
abudhastu samākhyātaḥ SvaT_11.96a
abudhaṃ ca punardevi SvaT_11.91a
abudhānāṃ parā smṛtā SvaT_10.827b
abdadvayaṃ sa jīvettu SvaT_7.176c
abdam ekaṃ sa jīvati KubjT_23.32b
abdamekaṃ sa jīvati Stk_18.3b
abda-m-ekena deveśi KubjT_25.56a
abdaṃ māsaṃ tathā pakṣaṃ SvaT_7.204a
abdaṃ vai pūrvavat smṛtam SvaT_11.252b
abdāt sarvaṃ bhaviṣyati KubjT_17.57b
abdād ūrdhvaṃ bhavet siddho GorS(2)_54 (=HYP 1.59)c
abdān api ca lakṣakam SUp_4.43b
abdānāṃ tu śate pūrṇe SvaT_11.252c
abdenoktaphalaṃ labhet KubjT_18.126b
abdaikena jagat sarvaṃ KubjT_17.56c
abbindumiva puṣkare SvaT_12.109d
abrahmacārī cārī syād KubjT_9.61a
abhaktaṃ vā dviṣantaṃ vā KubjT_17.23a
abhaktānāṃ na saṅkramet KubjT_19.31d
abhakṣyabhakṣaṇaṃ kṛtvā KubjT_9.62a
abhakṣyasya tu bhakṣaṇe KubjT_5.46b
abhayaṃ sarvasattvebhyo SvaT_12.46a
abhayaḥ parikīrtitaḥ SvaT_14.10d
abhāgyasyāpi ṣaṇmāsāt KubjT_3.90c
abhāvapadam āśritaḥ KubjT_19.13b
abhāvaṃ bhāvanātītaṃ SvaT_11.191c
abhāvaṃ bhāvayettadā SvaT_4.141b
abhāvaṃ bhāvayettasmin SvaT_4.169a
abhāvaṃ bhāvayetsadā SvaT_4.277b
abhāvaṃ bhāvayetsadā SvaT_12.166b
abhāvaṃ bhāvyaṃ bhāvena SvaT_4.278a
abhāvaṃ labhate padam SvaT_4.278d
abhāvaḥ sa vidhīyate SvaT_4.268d
abhāvaḥ sa samuddiṣṭo SvaT_4.293a
abhāvād vastrajaṃ bhavet KubjT_24.157b
abhāve kāṣṭhabhasmanā SUp_5.6d
abhāve na tyajet karma SUp_4.65c
abhāve parame pade SvaT_11.191b
abhāve prāṅmukhaṃ kāryam SUp_4.5c
abhigacchet pratiṣṭhitam SUp_7.31d
abhicāraprasiddhidaḥ SvaT_7.161b
abhicāre praśasyate KubjT_5.124d
abhittāv eva tanvate BhStc_9b
abhinnā pāvanī tadvac KubjT_24.40a
abhinnā śikhivāhinī KubjT_24.48b
abhinnena kuto mokṣaṃ SvaT_4.376c
abhimantrya imair bījair VT_194c
abhimantrya yathākramam Stk_4.1d
abhimantrya varānane SvaT_2.9b
abhimantrya ṣaḍaṅgena SvaT_2.239a
abhimantrya sakṛtsakṛt Stk_3.2d
abhimantrya svavidyayā KubjT_10.56b
abhimānaṃ tathoccārya SvaT_5.54a
abhimānaṃ tu kārayet SvaT_4.423d
abhimukhakhaḍgani pātitaśūraśiraḥ śoṣitaṃ samādāya SvaT_13.9/a
abhilāṣo ' dhunā punaḥ KubjT_11.103d
abhilāṣo na kartavya Dka_73c
abhilāṣo malo 'tra tu SvaT_4.105d
abhivardhya tataḥ śeṣam SUp_6.160c
abhivyāptaḥ sa bindunā SRtp_118d
abhivyāptāṃ ca bindunā SRtp_165b
abhiṣiktastvadājñayā SvaT_4.474b
abhiṣiktā mahābalāḥ SvaT_10.277b
abhiṣikto 'nyavāsastu SvaT_4.468c
abhiṣikto mayācāryas SvaT_4.478a
abhiṣicya janā yasmin SUp_6.129c
abhiṣicya praveśyainaṃ SvaT_4.496c
abhiṣicya svabījais tu VT_47c
abhiṣiñcettu sādhakam SvaT_4.489d
abhiṣekaguṇānvitaḥ KubjT_13.44b
abhiṣekaṃ tu kārayet Stk_9.4b
abhiṣekaṃ tu pañcabhiḥ Stk_4.4b
abhiṣekaṃ purā kṛtvā Stk_3.7a
abhiṣekaṃ prakurvīta SvaT_2.20a
abhiṣekaṃ pradāpayet SvaT_4.467b
abhiṣekaṃ pravakṣyāmi KubjT_10.52a
abhiṣekaṃ pravakṣyāmi Stk_9.1a
abhiṣekaṃ varānane KubjT_10.61b
abhiṣekaṃ samācaret SvaT_4.462b
abhiṣecanamātreṇa ToT_3.46c
abhīpsitaṃ phalaṃ tatra SvaT_7.48c
abhīṣṭaṃ yogināṃ brūte GorS(2)_3c
abhūt pūrṇamanoratham KubjT_3.29d
abhedyaṃ parameśvari VT_301b
abhedyaṃ samprakāśitam KubjT_23.60d
abhyaṅgodvartanaṃ snānam SUp_6.219a
abhyaṅgodvartanaṃ snānaṃ SUp_7.33a
abhyarcya puṣpadhūpaiś ca SUp_6.81a
abhyasantasya deveśi KubjT_11.110c
abhyasantaḥ khageśvaraḥ KubjT_12.52b
abhyasantaḥ śriyaṃ labhet KubjT_12.49d
abhyasantaḥ śriyaṃ labhet KubjT_13.83b
abhyasantaḥ śriyaṃ labhet KubjT_17.33d
abhyasanto guṇān labhet KubjT_13.10d
abhyasanto guṇān labhet KubjT_13.48d
abhyasanto muhur muhuḥ KubjT_23.59b
abhyasan māsam ekaṃ tu KubjT_23.118Ac
abhyaset kramayogena KubjT_13.47c
abhyasedam ahar ahaḥ KubjT_23.56d
abhyased yāva yogeśi KubjT_13.25c
abhyasyantaḥ svarūpeṇa KubjT_12.26a
abhyasyanto 'nyathā yadi KubjT_23.98d
abhyāsādacirāllabhet SvaT_6.16d
abhyāsārthaṃ hi pārvati ToT_9.35b
abhyāso 'py asya kartavyaḥ KubjT_19.41a
abhyukṣayec chiras tena SUp_5.36c
abhramāla kulāsubhā KubjT_21.61d
amanaskaṃ mano'tītaṃ KubjT_19.90a
amanaske nirāmaye KubjT_25.85d
amanaske nirāmaye KubjT_25.130b
amante satataṃ priye SvaT_10.321b
amandaṃ saundaryaprakaramakarandaṃ vikirati Saul_28b
amandānandaniḥṣyanda- CakBhst_19a
amaratvaṃ prayacchati KubjT_9.56d
amaratvaṃ sa vindati ToT_9.19b
amarīśadvitayānvitam KubjT_18.9d
amarīśāsanasthitam KubjT_18.15b
amareśaśatātyaye SvaT_11.283b
amareśaścaturthakaḥ SvaT_10.1082b
amareśaṃ prabhāsaṃ ca SvaT_10.853c
amalaṃ te 'stu śekharam CakBhst_27d
amalīkaraṇe caiva KubjT_4.44a
amalīkurutesūryaś VT_372a
amalīkṛtadehas tu VT_363c
amalīkṛtaṃ tanmantraṃ VT_364a
amā caiva tṛtīyakā Stk_11.6d
amātraḥ paramo 'vyayaḥ SvaT_4.355d
amātsaryamamānitvaṃ SvaT_10.61c
amā nāma parā sūkṣmā KubjT_25.128c
amāvasyā tu sā jñeyā SvaT_7.68c
amāvasyāṃ viśecchaśī SvaT_2.256b
amāṃ kalāṃ tu candrasya SvaT_10.999a
amitrapaśudāriṇīm KubjT_22.42d
amī bhava bhavadbhakti- BhStc_55c
amīmāṃsyā hi guravaḥ SUp_7.30c
amīṣāṃ darśanāt sparśāt KubjT_18.73a
amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā Saul_32c
amukasya vaśaṃ yātu SvaT_9.70a
amuko 'tra varārohe SvaT_9.69c
amuñcantau dṛṣṭvā tava nvarasāsvādataralāv Saul_50c
amunoktakrameṇaiva SvaT_7.119c
amunoktena suvrate SvaT_7.125b
amunokte varārohe SvaT_7.142a
amū te vakṣojāv amṛtarasamāṇikyakutupau Saul_73a
amṛtatvaṃ dhruveṇa tu SvaT_2.198d
amṛtatvaṃ śivena tu SvaT_2.239b
amṛtadvīpam eva ca KubjT_21.13d
amṛtaṃ ca udāhṛtam KubjT_4.100d
amṛtaṃ tu nabhogatam KubjT_25.69d
amṛtaṃ dadhi-saṅkāśaṃ GorS(2)_97 (=1|44)a
amṛtaṃ dhyāyato jayaḥ SvaT_7.217d
amṛtaṃ pāratauṣadhīḥ SvaT_4.12b
amṛtaṃ mṛtyunāśanam SvaT_7.223b
amṛtaṃ yatparaṃ vatsa Stk_8.23a
amṛtaṃ sarvatomukham KubjT_9.8b
amṛtaṃ sarvatomukham Stk_12.5b
amṛtaṃ sādhakottamaḥ Stk_12.2d
amṛtaṃ sravate candro SvaT_7.71c
amṛtākhyā parā yonir KubjT_6.65c
amṛtākhyena pūritam KubjT_4.95b
amṛtākhye ruruś caṇḍe KubjT_24.131c
amṛtā tu phalāśinī KubjT_21.98b
amṛtātmā sthito nityaṃ GorS(1)_57c
amṛtādhāraśītalā KubjT_15.16b
amṛtāntargataṃ jñātvā VT_149a
amṛtānpūrvavat kuru SvaT_4.514b
amṛtāpūritaṃ dehaṃ SvaT_7.224c
amṛtāpūrṇa-dehasya GorS(1)_65a
amṛtāmbhodhimadhyasthā KubjT_19.61a
amṛtārthī varānane SvaT_7.71b
amṛtā vyāpinī dravā KubjT_15.27b
amṛtāsavadvīpe ca KubjT_21.103a
amṛtīkaraṇaṃ tathā SvaT_3.60d
amṛtīkaraṇe caiva KubjT_4.47a
amṛtena tu siñcanti VT_365a
amṛteśasamo bhavet SvaT_7.225b
amṛtotpādakaṃ priye KubjT_12.65b
amṛtodadhi-saṅkāśaṃ GorS(1)_44a
amṛtodbhavakāle tu VT_374a
amṛtodbhavā parṇajīvī KubjT_21.48c
amṛtodbhavo 'rtho divyaḥ SvaT_10.496a
amṛto nāma vai tatra SvaT_10.962a
amṛtopamāni svādūni SvaT_10.319a
amṛtaughataraṅgaughaiḥ KubjT_15.82c
amedhyāṅgārabhasmāni SUp_7.51c
amokṣe mokṣalipsayā SvaT_10.1141d
amokṣe mokṣalipsayā SvaT_12.121b
amoghavaśyatāṃ nayet VT_269d
amoghavīryāḥ sarvajñāḥ SvaT_10.1147a
amoghājñāprasādataḥ KubjT_2.114d
amoghā balaśālinī SRtp_190b
amoghā śakti vikhyātā KubjT_10.28c
amoghe vināyakā ghorā SvaT_10.444a
amoghe saṃpratiṣṭhitāḥ SvaT_10.434b
amoghotkaṭavarcasā KubjT_10.27d
ambakoṭiṃ śive loke SUp_6.30a
ambareṣo 'ṅgārarāśiḥ SvaT_10.36a
ambā ca salilā oghā SvaT_10.1069c
ambikā ca parārūḍhā KubjT_24.39c
ambikā jñānabhinnā vai KubjT_24.49c
ambikā dīpanīsaṃsthā KubjT_24.39a
ambikā bindunādaṃ ca KubjT_25.212a
ambikāyā samāyuktam KubjT_25.75a
ambikā raudriṇī jyeṣṭhā KubjT_16.68c
ambikā śūladaṇḍasthā KubjT_18.45a
ambikā śūladaṇḍasthā KubjT_24.37a
ambikā śūladaṇḍasthā KubjT_24.51c
ambuhartā ca nārīśaḥ SvaT_10.1050c
ambhasā vāruṇaṃ snānam SUp_5.32c
ambhā ca salilā odhā SvaT_11.147c
ambhodhiparimaṇḍalam KubjT_15.2d
ammayaṃ tu ghanaṃ cāpi SvaT_10.756a
ayatnādeva sarvadā SvaT_7.58d
ayanadvayaparyanta SvaT_7.121a
ayanadvayamākhyātaṃ SvaT_7.120c
ayanaṃ ca tribhistribhiḥ SvaT_11.206d
ayanaṃ vatsaraścaiva SvaT_4.284a
ayane viṣuve caiva VT_254a
ayane ṣaḍaṅgulaścāraḥ SvaT_4.323a
ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ Stk_10.23/a
ayamarkaguṇaṃ kālaṃ MrgT_4.34c
ayaṃ kālaḥ samākhyātas VT_262c
ayaṃ pañcākṣaro mantraḥ ToT_5.5a
ayaṃ brahmā mahendro 'yaṃ BhStc_34a
ayaṃ śabda udāhṛtaḥ SvaT_7.306b
ayaḥpaṭṭastathaiva ca SvaT_10.90b
ayuktasyāpi ca prāṇe SvaT_7.186c
ayuktaṃ śāstravādinām KubjT_25.156b
ayukto vāpi suvrate SvaT_7.263b
ayutaṃ taddhi kīrtitam SvaT_11.259d
ayutaṃ dve ca vijñeyāḥ VT_239a
ayutaṃ pūrvasevāyāṃ KubjT_23.156a
ayutānāṃ sahasrakam SvaT_10.4b
ayutāyutasaṃkhyayā SvaT_10.423d
ayutāyuṣo janāstatra SvaT_10.230c
ayute dve sahasraṃ tu Stk_11.10a
ayutena vimānānāṃ SUp_6.128a
ayutaikena siddhiḥ syāl KubjT_23.149c
ayogī yāni jānāti SvaT_7.263a
ayodhyāpurī saṃsthitā ToT_7.34b
ayorukmapuṭādūrdhvam MrgT_1,13.25a
arakasthā niveśayet SvaT_9.54b
araṇyādisamudbhūtaṃ SvaT_2.197c
arandhraṃ nirvraṇaṃ samam SvaT_9.57b
aramyakamathāpi ca SvaT_11.154d
arālaṃ te pālīyugalam agarājanyatanaye Saul_58a
arālā keśeṣu prakṛtisaralā mandahasite Saul_92a
arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ Saul_45a
arirjñeyaścaturthake SvaT_8.23b
ariṣṭacihnitaṃ jñātvā SvaT_9.59a
ariṣṭadarśanaṃ nāthe KubjT_23.80c
ariṣṭadarśanādy evam KubjT_23.98c
ariṣṭākhyā smṛtā mālā KubjT_5.134a
ariṣṭāni anekāni KubjT_5.133a
arisādhyau parityajya SvaT_8.23c
aruṇaścaiva sārathiḥ SvaT_10.497d
aruṇā ghoṣadevī ca KubjT_21.67c
aruṇā ghoṣā devī ca SvaT_9.25c
aruṇādityasaṃnibham SvaT_10.930d
aruṇānalasaṃkāśaṃ VT_256a
arundhatīṃ dhruvaṃ caiva KubjT_23.20a
arūpaṃ śabdatanmātraṃ SvaT_12.97c
arūpā rūpanirmuktaḥ SvaT_11.313c
arūpāṃ rūpasampannāṃ KubjT_16.52c
arkadīptaṃ tu kārayet SvaT_2.5b
arkabhābhyāṃ kuṇḍalābhyām SvaT_10.862a
arkamātryaḥ prakīrtitāḥ KubjT_15.22d
argalāny upadeśena KubjT_23.114c
arghatrayaprakalpanam SvaT_4.39d
arghapātraṃ niyojayet KubjT_23.135b
arghapūjādikaṃ kṛtvā SvaT_4.477c
arghahastaḥ subhāvitaḥ SvaT_2.183b
arghahasto digīśvarān SvaT_3.88d
arghaṃ dattvā maheśāni SvaT_2.105a
arghaṃ dattvā yathākramam KubjT_24.110b
arghinā pūrva sambhinnam KubjT_18.28a
arghīśānandanopari KubjT_16.60d
arghīśāsanam ārūḍhaṃ KubjT_18.31a
arghīśāsanasaṃsthaṃ hi KubjT_18.5a
arghīśāsanasaṃsthitam KubjT_18.7d
arghyapātrādisaṃśrayam SUp_3.4d
arghyapādyopahāraiśca SvaT_2.24c
arghyasthāpanameva ca ToT_3.74b
arghyaṃ dattvā tu mantrasya Stk_16.8c
arghyaṃ dattvā maheśāni ToT_3.69a
arghyaṃ saṃdhārya śirasi ToT_3.71a
arcanaṃ ca tataḥ kuryād Stk_8.17a
arcanaṃ caiva saṅkṣepād KubjT_8.3c
arcanaṃ prokṣaṇaṃ caiva Stk_8.16a
arcanaṃ vidhipūrvakam KubjT_24.58d
arcanaṃ vidhipūrvakam KubjT_24.109d
arcanaṃ havanaṃ dhyānaṃ KubjT_8.70c
arcayanti harātmajam SvaT_10.443d
arcayitvā niveśayet SUp_6.172d
arcayedbhūṣayetpunaḥ SvaT_2.104d
arcito 'yam ayaṃ dhyāta BhStc_22a
arjane bhogatallaye SvaT_4.510b
arjitaṃ yat purā dhanam KubjT_5.133d
arjite [ārjite] sati bhoktavyo SvaT_4.120a
arthadā muktidāyikā SvaT_2.266d
arthamokṣaprasādhanam KubjT_8.5d
arthasāmarthajaṃ jñānaṃ SRtp_210c
arthaṃ cāhutitrayam SvaT_4.65d
arthipratyarthibhāvena SvaT_4.340a
ardhakoṭyā adhaḥsthāne KubjT_11.78a
ardhacandrakṛtāṭopāṃ SvaT_1.40a
ardhacandra purākāraṃ KubjT_11.54c
ardhacandram anukramāt KubjT_11.9d
ardhacandravidhānataḥ SvaT_5.25b
ardhacandravinirmitam KubjT_11.85d
ardhacandraśca binduśca ToT_9.2c
ardhacandrastadūrdhve tu SvaT_10.1219c
ardhacandraṃ tu bhittvā vai SvaT_4.378a
ardhacandraṃ nirodhikām SvaT_5.70d
ardhacandraṃ vibhedayet SvaT_4.377b
ardhacandrākṛtīni ca SvaT_10.688b
ardhacandrānnirodhinyām SvaT_5.58c
ardhacandrānvitaṃ kṛtvā KubjT_5.40a
ardhacandre sthitāhyetā SvaT_10.1221a
ardhacandro nirodhikā SvaT_5.78b
ardhacandro nirodhī ca SvaT_4.255c
ardhacandro nirodhī ca SvaT_4.431a
ardhanārīśvaraścaiva SvaT_10.1084a
ardhanārīśvarastathā SvaT_10.1059d
ardhanārīśvaraṃ nābhau KubjT_12.34c
ardhanārīśvarāya ca ToT_5.6b
ardhanāryo hy umākānto KubjT_10.125a
ardhamātraḥ smṛto binduḥ SvaT_10.1222a
ardhamātrākṛtirnādo ToT_6.48c
ardhamātrā parā sūkṣmā Stk_23.9a
ardhamāsaṃ sa jīvati SvaT_7.281d
ardharātre caturthakam SvaT_7.169b
ardharātre tathā punaḥ KubjT_18.88d
ardharātro 'marāvatyām SvaT_10.337c
ardhavarṇānvitā priye KubjT_18.24b
ardhasaptākṣarā devī KubjT_18.25c
ardhahasto vrajedagnim SvaT_4.226c
ardhahomādi pūrvavat SvaT_4.161b
ardhaṃ dakṣiṇato vahet SvaT_7.165b
ardhaṃ savyāpasavyataḥ SvaT_4.523d
ardhāmācamanaṃ datvā SvaT_4.530c
ardhena sā bhagavatī SvaT_10.819c
ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ GorS(1)_70a
ardhendu binduśikhayā VT_65c
ardhendubinduśikhayā VT_66(em.)c
ardhenduśikhayā devi VT_136a
ardhenduśikharākāraṃ KubjT_14.63a
ardhyaṃ pādyaṃ ca dhūpaṃ ca SvaT_2.174c
ardhyaṃ pādyaṃ samāhitaḥ SvaT_2.172b
arpaṇaṃ khagamārgayoḥ KubjT_6.70d
arpayedviṣṇave sadā SvaT_4.167d
arbudatrayameva ca SvaT_11.227d
arbudānyatha vṛndāni SvaT_10.4c
arbudairdaśabhirvṛndaṃ SvaT_11.261a
aryanto 'pi hi suvrate SvaT_8.15b
aryamā indravaruṇau SvaT_10.494a
arvāksiddhe 'navasthā syān MrgT_1,2.4c
arśāsi stambha eva ca SvaT_7.194b
alakṣaṇam asaṃjño 'sau KubjT_25.28c
alakṣmīmalanāśanam SUp_5.1b
alakṣyo 'bhāva ucyate SvaT_4.277d
alabhya mama mantraṃ syād VT_379c
alambuṣā kuhūś caiva GorS(1)_19a
alambuṣā kuhūś caiva GorS(2)_28 (=1|19)a
alambuṣā kuhūścaiva Stk_10.4c
alambusā kuhūścaiva SvaT_7.16a
alaṃkṛtaśubhānanaḥ SvaT_10.862b
alaṃkṛtaḥ śuklavāsā SUp_6.162c
alākūrdhvasthitātmanaḥ VT_378b
alinā pūritaṃ pātraṃ KubjT_19.115a
alipātraṃ saphalguṣam KubjT_19.117b
alipuñjanibhaiḥ keśair SvaT_10.554c
aliphalgusamanvitaiḥ KubjT_24.108d
aliphalgvādibhiḥ kramāt KubjT_17.32b
aliṃ jugupsayed yas tu KubjT_5.64c
aluptaśaktivibhavaṃ SvaT_11.124c
aluptaśaktivibhavā SvaT_10.1137c
alepako viśuddhātmā SvaT_12.133a
aloko dahanastathā SvaT_10.43b
alaukikāni sūkṣmāṇi SRtp_18a
alpagranthaṃ mahārthaṃ ca SUp_1.8c
alpagranthaṃ mahārthaṃ ca Stk_1.3a
alpajñānakriyānvitāḥ SRtp_50d
alpaprajñāḥ kumatayo VT_328a
alpam apy akṣayaṃ tadvat SUp_6.42a
alpavīryaparākramāḥ SvaT_1.6b
alpavīryālpabuddhayaḥ Stk_1.2b
alpasattvālpavittāśca Stk_1.2c
alpasattvāśca śaṃkara SvaT_1.6d
alpāgame gurau tadvat SUp_7.3c
alpāyuṣastvime martyā Stk_1.2a
alpāyuṣo 'lpavittāśca SvaT_1.6c
alpīyāṃsaṃ samāvṛtya SRtp_256a
avakāśādivṛttimat MrgT_1,12.20b
avagāhya parānanda- SRtp_15c
avagūhya ca sarvāṅgair SvaT_10.564c
avajñārahitā satī KubjT_19.89d
avajñāṃ kurute yas tu KubjT_25.198a
avataṃsitasomāya BhStc_51c
avatāraṃ daśamameva hi ToT_10.12b
avatāritā tu sā devī SvaT_10.848a
avatāritā vadhārtāya SvaT_10.725c
avatārya mahādeva SvaT_10.179a
avatīryātmajanmānaṃ SvaT_10.973a
avadaṃśānyanekāni SvaT_2.134a
avadyotaḥ śivāgninā SvaT_2.236d
avadhārya jagaddhātrī SUp_6.144a
avadhyastridaśairapi SvaT_6.57b
avaniṃ vicaret sarvāṃ KubjT_9.59c
avanīṃ kramya pādayoḥ KubjT_6.71d
avantī dṛṣṭis te bahunagaravistāravijayā Saul_49c
avabodhābhimānataḥ SRtp_67d
avamānācca dakṣasya SvaT_10.998c
avayave mātṛrūpā tu KubjT_6.86c
avargeṇa prapūjayet SvaT_1.33d
avarge tu mahālakṣmīḥ SvaT_1.34c
avarṇaṃ raktavat piṇḍaṃ KubjT_25.38a
avarṇā varṇagā śubhā KubjT_25.35d
avarṇā varṇatāṃ gatā KubjT_25.39d
avarṇā varṇasaṃyogā KubjT_4.109c
avarṇā varṇasaṃyogā KubjT_5.99c
avarṇā varṇasaṃyogā KubjT_6.22c
avalambya bhaktimātraṃ SvaT_4.520c
avalambyonmanāsrucam CakBhst_41b
avaśitvaṃ tathā caivā- SvaT_11.158a
avaśiṣṭaṃ jale kṣipet VT_49d
avaśiṣṭaṃ tu bhāgārdhaṃ SvaT_2.4c
avaśyaṃ nānṛtaṃ vacaḥ KubjT_12.69d
avaśyaṃ yāti khecakre KubjT_12.28c
avaśyaṃ hitakāriṇi KubjT_12.2d
avasānaṃ bhaviṣyati KubjT_19.48b
avasīyeta sūribhiḥ SRtp_15b
avasthāguṇadāyakam KubjT_11.46b
avasthāntarasamprāptiḥ SRtp_36a
avasthābhedajanmanām SRtp_311d
avasthābhedamāsādya SRtp_309a
avasthāmapare bindor SRtp_154a
avasthālakṣaṇaṃ bhavet KubjT_12.13d
avasthā śubhadāyikā KubjT_12.20b
avasthāś copaśāmyante KubjT_12.11a
avasthā siddhidāyikā KubjT_12.25d
avasthāṃ jñānabodhikām KubjT_25.172b
avasthāṃ tyajate sarvāṃ KubjT_19.49c
avasthāṃ śṛṇu bhāvini KubjT_11.94d
avasthāḥ sambhavanti hi KubjT_11.110d
avākśirāḥ trirāvartaḥ SvaT_10.52a
a vāg vāgeśvarī matā KubjT_17.98d
a vāg vāgeśvarī matā KubjT_24.29d
avācyavācite devi KubjT_5.46c
avāntarapadasthasya KubjT_19.14c
avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ Saul_10c
avikāro 'pi bhāskaraḥ SRtp_313d
avikāro 'pi śaktimān SRtp_312d
avighnārthaṃ sadā bhava SvaT_3.88b
avighno vighnakartā ca KubjT_2.81a
avicāreṇa tad grāhyaṃ KubjT_4.5c
avicchinnastvasau bhavet SvaT_5.78d
avicchinnaṃ drutaṃ caiva VT_378c
avijñātā prapātayet KubjT_19.17d
avijñāya tvidaṃ samyaṅ Stk_16.7c
avijñāya na dātavyaṃ KubjT_17.59c
avijñāya na pūjyetāṃ KubjT_20.55a
aviditvā na mucyeta Stk_20.3c
aviditvā paraṃ tattvaṃ SvaT_4.391c
aviditvā vidhānena KubjT_8.82c
avidyākhyaṃ purā proktaṃ KubjT_12.84c
avidyānām antastimiramihiradvīpanagarī Saul_3a
avidyāprerito gacchet KubjT_13.3c
avidyāvṛtirugglāni- MrgT_1,7.7c
avinābhāvayogena KubjT_12.56c
avināśākṣayāvyayam KubjT_12.85b
avināśi ca tannityam SRtp_297c
avibhāgasvarūpiṇī SRtp_156d
avibhāgena varṇānāṃ SRtp_76a
avibhāgena sarvataḥ SvaT_4.402d
avimuktaṃ tu naiṣṭhikam SUp_6.192b
avimuktaṃ mahālayam SvaT_10.887b
aviraktaś ca bhogebhyaḥ SUp_4.30a
avirodhena kartavyaṃ KubjT_24.152c
avilambitam eva ca VT_378d
avivekakṛtodayaḥ SRtp_243d
avivekī bhavettasmād SvaT_4.546a
avivekena jānati SRtp_246c
avivekena deveśi SvaT_4.546c
aviveko niyantā cet SRtp_253a
aviśuddhajaḍatvena SRtp_41c
aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā Saul_64a
aviśrāntaṃ mahā-khagaḥ GorS(2)_77 (=HYP 3.56)b
aviśrāntaḥ punaḥ punaḥ KubjT_25.87b
aviśrāntaḥ punaḥ punaḥ KubjT_25.127b
avīciścaiva vikhyātaḥ SvaT_10.79c
avīciṃ śodhayetpriye SvaT_10.81d
avīciḥ kriminicayo SvaT_10.83c
avīcī rauravaścaiva SvaT_10.33a
avīcau kṛminarakān SvaT_10.91c
avaiti viṣayaṃ param MrgT_1,10.10d
avairāgyamanīśitā SvaT_10.1096b
avairāgyamanaiśvaram SvaT_2.162d
avairāgyamanaiśvaram SvaT_11.137d
avairāgyamanaiśvaram SvaT_12.42b
avairāgyaṃ ca rākṣase SvaT_11.159d
avairāgyādanaiśvaryaṃ SvaT_11.178a
avairāgye na khidyate SvaT_12.61b
avyaktaguṇacetasā KubjT_2.35b
avyaktadhvanirakṣaraḥ SvaT_10.1235d
avyaktamapi varṇāśca SRtp_99c
avyaktam puruṣas tathā VT_243b
avyaktaṃ triguṇaṃ vakṣye SvaT_12.63c
avyaktaṃ paramaṃ sūkṣmaṃ Stk_13.15c
avyaktāddaśabhirbhāgair SvaT_10.13c
avyaktāvyaktarūpiṇam KubjT_11.83d
avyaktāvyaktarūpiṇam KubjT_20.13b
avyaktā vyaktarūpiṇī KubjT_2.24d
avyakte ca dinaṃ proktaṃ SvaT_11.292a
avyaktena tu liṅgena KubjT_10.135a
avyakto navamaḥ smṛtaḥ KubjT_2.109d
avyayaṃ paramaṃ sūkṣmaṃ ToT_8.12a
avyāpāraḥ parārtheṣu SvaT_10.66c
avyāpi cetkutastatsyāt MrgT_1,9.5c
avyāpitvaṃ ca te jaguḥ MrgT_1,2.20b
avyucchedādvyavasthitaḥ SvaT_10.684d
aśaktah sādhane vīras KubjT_7.93a
aśaktaḥ kiṃ kariṣyati SRtp_303b
aśaktirapravṛttatvāt MrgT_1,11.6a
aśaktiḥ kārakāpāye MrgT_1,11.3a
aśanirvāyusaṃkṣobhāt SvaT_10.436c
aśaniśca sutaptaśca SvaT_10.88a
aśanī vṛṣṭimudgarau SvaT_10.45d
aśanī śaspahārikā KubjT_24.87b
aśanī sasyahārikā KubjT_9.6b
aśanī sasyahārikā KubjT_16.11d
aśanyaughaṃ nivārayet KubjT_17.38b
aśarīraṃ yadātmānaṃ Dka_51a
aśarīre mahābhāge KubjT_24.127c
aśitaṃ līḍhapītaṃ ca SvaT_7.308c
aśivaḥ sa tu vijñeyo SvaT_3.33a
aśivāḥ pāśasaṃyuktāḥ SUp_1.10a
aśītiyojanāyāmaṃ KubjT_2.26a
aśītoṣṇo mahīvāyvoḥ MrgT_1,12.28a
aśuddhabhāvaḥ snāto 'pi SUp_5.43c
aśuddhayoraśuddhaiva SRtp_175a
aśuddhaṃ dīrghameva ca SvaT_4.153d
aśuddhaṃ śodhayet sarvaṃ KubjT_10.21a
aśuddhaḥ svamarudrecyaḥ SvaT_2.33c
aśuddhādhvavyavasthitaḥ SvaT_2.58b
aśuddhena tu bhāvena KubjT_25.100c
aśubhaṃ kāmavahnigam KubjT_14.28b
aśubhaṃ tu tathā trikam KubjT_13.4b
aśubhaṃ tu rajaḥ sākṣāt KubjT_14.29a
aśubhānyapyaśeṣataḥ SvaT_7.206d
aśubhā hyevamākhyātā SvaT_4.28a
aśubhāṃśavināśanam SvaT_4.86b
aśubhāṃśca nibodha me SvaT_4.18d
aśubhāṃśca varānane SvaT_4.3b
aśubhe vā śubhe vātha KubjT_10.25a
aśubheṣu tu homayet SvaT_4.28d
aśūnyaṃ śūnyamityuktaṃ SvaT_4.292c
aśeṣakulajair sārdhaṃ SUp_4.53a
aśeṣakaiḥ sarūpaiś ca SUp_6.121a
aśeṣagaṇasaṃyutaḥ SUp_6.112b
aśeṣaguṇaśālinam KubjT_19.22b
aśeṣapāpanirmuktaḥ SUp_6.178a
aśeṣapāpanirmuktaḥ SUp_6.182a
aśeṣaphaladānena SUp_6.33c
aśeṣaphaladāyikām KubjT_22.46d
aśeṣaphaladāyikām KubjT_22.46d
aśeṣabhuvanādhāra- SvaT_11.279c
aśeṣabhogasampannaṃ SvaT_10.1245a
aśeṣarasadānasya SUp_6.72c
aśeṣarogaśamanaṃ ToT_2.22c
aśeṣasyāpi vastunaḥ SRtp_292d
aśeṣāmarapūjitam SUp_1.1b
aśeṣāmarasaṃyutam SUp_6.106d
aśeṣārtivināśinī KubjT_16.19b
aśeṣārthakriyāvidhau SRtp_195b
aśeṣārthapradātārā KubjT_7.45a
aśeṣārthaprabodhakam KubjT_1.70f
aśeṣārthaprasādhakam SUp_4.5b
aśeṣārthavido nāthaḥ KubjT_2.55c
aśeṣārthavido nāthaḥ KubjT_2.91c
aśeṣārthaviśodhikā KubjT_7.44b
aśeṣārthasuvistaram KubjT_8.1b
aśeṣāvaraṇonmukta- CakBhst_10a
aśokapallavākāraiḥ SvaT_10.556c
aśokastabakacchaviḥ SvaT_10.765d
aśokastavakānāṃ ca SvaT_10.856a
aśokastavakābhāni SvaT_10.699a
aśokaiḥ priyasaṃgamaḥ SvaT_2.283d
aśoko 'tha varāhaśca SvaT_10.271c
aśoko hariparvataḥ SvaT_10.218b
aśaucaṃ ca tataḥ param SvaT_11.151d
aśnato lākucaṃ phalam MrgT_1,13.88b
aśnanti yāvat tatpiṇḍaṃ SUp_6.198a
a śrīkaṇṭho lalāṭagaḥ KubjT_24.20b
aśrupātāṅgamoṭanam KubjT_10.85b
aśvatthapattravat kubjaṃ KubjT_17.49a
aśvatthasthāṃ mahāmāyām KubjT_22.27a
aśvatthe tadabhāvataḥ SUp_4.64b
aśvamārasya mūlaṃ tu SvaT_9.102a
aśvamedhasahasrāṇi ToT_6.35c
aśvamedhaṃ tataḥ paścāj SvaT_10.407c
aśvamedhāyutasya ca SvaT_12.126d
aśvavaktraiḥ śubhānanaiḥ SvaT_10.750d
aśvārūḍhāṃ mahābalām VT_105b
aśvāsyo gopalādaśca SvaT_10.43a
aśvinau tatra deveśi SvaT_10.162c
aṣṭakaṃ ca catuṣṭayam KubjT_24.96d
aṣṭakaṃ purato 'nyathā KubjT_17.91d
aṣṭakāḥ pārvaṇī śrāddhaṃ SvaT_10.399a
aṣṭakoṭiguṇāśrayam KubjT_2.41b
aṣṭakoṭisuvistīrṇaṃ KubjT_18.94a
aṣṭakoṭisuvistīrṇe KubjT_19.20c
aṣṭacatvāriṃśadguṇaṃ SvaT_11.162c
aṣṭatriṃśac ca granthyo vai KubjT_24.156a
aṣṭatriṃśatikoṣasthaṃ VT_132a
aṣṭatriṃśatkalā devi KubjT_24.119a
aṣṭatriṃśatkalair yutaḥ KubjT_4.58d
aṣṭatriṃśatkalopetaṃ Stk_22.2c
aṣṭadhā kuṇḍalākṛti GorS(2)_47 (=1|30)b
aṣṭadhā kuṇḍalākṛtiḥ GorS(2)_56 (=HYP 3.107)b
aṣṭadhā kuṇḍalī-kṛtā GorS(1)_30b
aṣṭadhā tu prapūrakam KubjT_15.32d
aṣṭadhā parikīrtitam SvaT_11.158d
aṣṭadhā pratyayo yathā Stk_21.1b
aṣṭadhā sa tu deveśi SvaT_11.6a
aṣṭapattrāsanāsīnaṃ KubjT_8.19c
aṣṭapattreṣu sādhakaḥ KubjT_18.35d
aṣṭapattroparisthitam KubjT_11.26d
aṣṭapatra sakarṇikam Stk_7.3d
aṣṭapatraṃ mahādīptaṃ SvaT_2.56c
aṣṭapatraṃ sakarṇikam SvaT_5.31d
aṣṭapatraṃ sakarṇikam SvaT_9.15d
aṣṭapatraṃ sakarṇikam SvaT_9.78d
aṣṭapatre kuśeśaye SvaT_9.47d
aṣṭaparvādhikaṃ budhaḥ SvaT_5.19d
aṣṭabhiḥ śodhayed āpaiḥ SUp_4.23c
aṣṭamam uddhṛtam bījaṃ KubjT_7.58c
aṣṭamaṃ parikīrtitam SvaT_10.1135b
aṣṭamaṃ parikīrtitam SvaT_11.150d
aṣṭamaṃ brahmaṇo rūpaṃ KubjT_19.8a
aṣṭamāsān sa jīvati KubjT_23.23d
aṣṭa māsān sa jīvati KubjT_23.37b
aṣṭamāṃśaḥ kṣaṇaḥ smṛtaḥ SvaT_11.201b
aṣṭamī ca kumārī syād SvaT_11.148c
aṣṭamīyaṃ vasundharā MrgT_1,13.25b
aṣṭamī sukṛtālayā KubjT_15.7d
aṣṭamūrtis tato devi ToT_5.34a
aṣṭamūrte kim ekasyām BhStc_78a
aṣṭame īśvarākhyaṃ tu KubjT_25.61c
aṣṭamena tu piṅgo'sau KubjT_16.101a
aṣṭame vṛṣarājastu SvaT_10.488a
aṣṭamyāṃ pakṣayordvayoḥ MrgT_3.53d
aṣṭamyāṃ vā samāhitaḥ MrgT_3.98b
aṣṭamyāṃ siddhadarśane MrgT_3.20b
aṣṭalakṣaṃ mahābhogaiḥ SUp_6.13c
aṣṭavargavibhinnā ca SvaT_10.1144a
aṣṭavidyeśvarairyukto SvaT_10.1152a
aṣṭasaṃkhyopalakṣitam SvaT_5.32b
aṣṭasiṃhāsanādhipāḥ KubjT_2.42d
aṣṭahastapramāṇataḥ SUp_3.3b
aṣṭākapāla ghorīśaṃ KubjT_8.74c
aṣṭākṣaraṃ samākhyātaṃ KubjT_5.3c
aṣṭāṅgapatanaṃ kṛtvā SvaT_4.518a
aṣṭāṅgaṃ mānasena tu KubjT_24.113b
aṣṭāṅgāni tathā trīṇi SvaT_2.213a
aṣṭātriṃśatkalābhedaṃ SvaT_2.86a
aṣṭātriṃśatkalāyutam SvaT_2.273b
aṣṭātriṃśatkalāvadhi SvaT_3.138d
aṣṭātriṃśattamaṃ taṃ tu SvaT_10.408c
aṣṭādaśaguṇānvitam SvaT_7.231d
aṣṭādaśabhiradhvāyaṃ SRtp_31c
aṣṭādaśabhujaṃ devaṃ SvaT_2.94a
aṣṭādaśam anantākhyaṃ KubjT_19.11c
aṣṭādaśādhikaṃ cānyac MrgT_1,1.25a
aṣṭādhikaṃ guror uktaṃ KubjT_24.156c
aṣṭādhikaṃ mahātape KubjT_24.158b
aṣṭānavatikoṭayaḥ SvaT_10.617d
aṣṭānāṃ devayonīnām SvaT_10.935c
aṣṭānāṃ paramāṇūnāṃ SvaT_10.16a
aṣṭābhirvyāpya tiṣṭhati SvaT_10.1036b
aṣṭābhiś ca mahākālair KubjT_24.159a
aṣṭāraṃ cakrakaṃ priye SvaT_11.186d
aṣṭāre paṅkaje kramāt KubjT_10.131b
aṣṭāvanantapūrvāste SRtp_28a
aṣṭāvaraṇasaṃyuktaṃ SUp_6.105c
aṣṭāvaṣṭau padānyeka- SRtp_101a
aṣṭāvātmaguṇāḥ smṛtāḥ SvaT_10.411b
aṣṭāviṃśatisaṃkhyasitu SRtp_94a
aṣṭāviṃśatiḥ padāni SvaT_4.103a
aṣṭāviṃśa tu pārvati KubjT_7.74b
aṣṭāviṃśa varānane KubjT_5.29b
aṣṭāvekaikayāhutīḥ Stk_8.10d
aṣṭāvete samākhyātā SvaT_11.138a
aṣṭāvevāhutīrdattvā SvaT_4.489c
aṣṭāśraṃ vedimadhyataḥ SUp_2.4b
aṣṭāṃśaśca nirodhikā SvaT_10.1222d
aṣṭotkṛṣṭaśatenaiva SvaT_3.112c
aṣṭotkṛṣṭaṃ varānane SvaT_2.276d
aṣṭottaraśataṃ japet ToT_2.21b
aṣṭottaraśataṃ japtvā KubjT_23.157a
aṣṭottaraśataṃ dhāmnā SvaT_4.29a
aṣṭottaraśataṃ dhāmnā SvaT_4.41c
aṣṭottaraśataṃ mūla- ToT_2.16a
aṣṭottaraśataṃ mūla- ToT_3.6a
aṣṭottaraśataṃ sudhīḥ ToT_4.39d
aṣṭottaraśataṃ hutiḥ SvaT_3.119b
aṣṭottaraśataṃ hutiḥ SvaT_3.120b
aṣṭottaraśataṃ hutvā SvaT_3.196c
aṣṭottaraśataṃ hutvā SvaT_4.530a
aṣṭottaraśatenaiva VT_184a
aṣṭottaraśatenaiva SvaT_2.147c
aṣṭottaraśatenaiva SvaT_4.461a
aṣṭottarasahasraṃ tu VT_366c
aṣṭottarasahasraṃ vā ToT_5.27c
aṣṭau caiva tripaṅktiṣu KubjT_10.114d
aṣṭau tāṃś ca prapūjayet KubjT_10.127d
aṣṭau te ca gaṇeśvarāḥ SvaT_7.44d
aṣṭau te mānasāḥ putrā KubjT_2.42a
aṣṭau te harayaḥproktās SvaT_10.594c
aṣṭau devān prapūjayet SvaT_5.40b
aṣṭau dvādaśa ṣoḍaśa KubjT_23.152d
aṣṭau putrā niveśitāḥ SvaT_10.282d
aṣṭau putrāḥ kariṣyanti KubjT_2.47c
aṣṭau mātryaś caritragāḥ KubjT_15.25b
aṣṭau mātryo 'ṇusambhavāḥ KubjT_15.13b
aṣṭau mudrā mahāmātryo KubjT_15.5a
aṣṭau mūrtīśvarāḥ kāryāḥ SUp_2.25c
aṣṭau yavā varārohe SvaT_10.18c
aṣṭau lakṣāṇi suvrate SvaT_11.217b
aṣṭau vasumahābalāḥ KubjT_20.65d
aṣṭau vai varavarṇini SvaT_1.56d
aṣṭau śabdāḥ prakīrtitāḥ SvaT_11.7b
aṣṭau samparikīrtitāḥ SvaT_1.59b
aṣṭau sṛṣṭiriyaṃ smṛtā SvaT_10.1033d
aṣtādhikena mantrajñaḥ VT_195a
asaṅkhyātā varānane KubjT_5.100b
asaṅkhyeyāśca saṃgrāmāḥ SvaT_10.826c
asajjaghanyaṃ sacchreṣṭham MrgT_1,2.18c
asataḥ prathayatyasau SRtp_204b
asatkarmaratānāṃ ca SvaT_10.54a
asattvaṃ sattvam eva vā BhStc_60b
asatsaṅgaṃ na kartavyaṃ KubjT_13.93c
asatsaṅgād vinaśyati KubjT_13.95b
asadāpramuditaṃ tad SvaT_11.155a
asadbhūtamidaṃ sarvaṃ Dka_22c
asadyuktivicārajñāḥ SvaT_10.1141a
asantoṣo 'nārjavaṃ ca SvaT_11.152a
asamiddhe sadhūme ca SUp_4.48a
asaṃkhyaśikharāṇi ca SvaT_10.692b
asaṃkhyātā vyavasthitāḥ SvaT_11.30d
asaṃkhyātāḥ sahasrāṇi SvaT_10.645c
asaṃkhyātāḥ sahasrāṇi SvaT_10.915a
asaṃkhyā ye 'pi suvrate SvaT_10.412b
asaṃkhyeyānyanekaśaḥ SvaT_11.31b
asaṃjñeyaṃ prayatnataḥ VT_236d
asaṃśraye ca satataṃ SUp_7.15c
asādṛśyaguṇaiḥ sthitam Stk_22.16d
asādhāraṇam evoktaṃ SUp_5.15c
asādhyaṃ sādhayatyāśu SvaT_9.75c
asādhyaṃ sādhayeddevi SvaT_13.6a
asāvapi tathocyate SRtp_275d
asitāṅgakuleśānam KubjT_15.21a
asitāṅgakuleśvaram KubjT_16.36b
asitāṅgatanūdbhūtā KubjT_17.81c
asitāṅgatanūdbhūtāḥ KubjT_16.14a
asitāṅgasamudbhavam KubjT_16.33d
asitāṅgādi dakṣiṇam MrgT_3.35b
asitāṅgo maheśānas KubjT_16.32c
asitāñjanaśailābhyāṃ SvaT_10.714c
asitotsaṅgagāminīm KubjT_16.51b
asiddhabhedakṛd bhavet KubjT_10.4d
asiddhasya tu karmāṇi KubjT_7.92c
asiddhaṃ sādhayed dhruvam KubjT_23.88d
asiddhānāṃ niyuñjayet KubjT_8.35b
asinā cābhimantraṇam SvaT_2.186d
asinaivāgnikuṇḍaṃ tad SvaT_2.188a
asipattragataṃ hṛdi KubjT_8.95b
asiparvata eva ca SvaT_10.84b
asiṣṭhādyāṃśakāstathā SvaT_10.1075b
asistālo drumaścaiva SvaT_10.35a
asīti jñānaśālinām BhStc_31b
asutāramasupāram SvaT_11.156a
asunetramataḥ param SvaT_11.156b
asurāṇāṃ vadhārthāya SvaT_10.165a
asurāṇāṃ vadhārthāya SvaT_10.1027a
asurendracakravartinamasurendraguruṃ vā tamānayatyanilavegāt SvaT_13.10/b
asūyaty atyantaṃ yad abhihananāya spṛhayate Saul_85c
asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam Saul_50d
asṛkpūyahradaścaiva SvaT_10.38a
asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi Saul_61a
astameti yamasya ca SvaT_10.337d
astādristha ivāṃśumān SvaT_10.784d
asti cet na smṛtistadā MrgT_1,6.6b
asti cen na sa tattvavit KubjT_25.171d
asti śaktiḥ śivāśrayā SRtp_293b
astu karma niyāmakam MrgT_1,10.17d
astu kārakavastunaḥ MrgT_1,9.15b
astu śakrādivācakam MrgT_1,1.13b
asteyaṃ ca pradakṣiṇam SUp_1.27d
astrajaptena deveśi SvaT_2.157a
astrajaptena bhāgena Stk_3.4a
astradarbheṇa collikhet SvaT_2.184b
astra dikṣvatha vinyasya Stk_7.8c
astraprākāracintanam SvaT_3.205b
astraprākāramāropya SvaT_4.38c
astrabījaṃ tadeva syād ToT_6.52c
astrabījena cābhyukṣya VT_40a
astrabījena mantrajño Stk_8.11a
astrabījena śodhayet Stk_1.17b
astrabījena ṣaṇmukha Stk_4.2b
astrabhūtāni cintayet SvaT_3.66b
astramantramanusmaran SvaT_2.202d
astramantramanusmaran SvaT_3.82b
astramantraṃ phaḍantagam SvaT_4.70b
astramantraṃ samuccaret ToT_3.26d
astramantreṇa kārayet SvaT_3.108b
astramantreṇa cālabhet SvaT_3.123d
astramantreṇa te sarve SvaT_2.220a
astramantreṇa bhāmini SvaT_2.184d
astramantreṇa saṃchedya SvaT_4.176a
astramantreṇa saṃharet SvaT_3.66d
astramuccārya saṃprokṣya SvaT_2.200c
astram etat samuddiṣṭam VT_130a
astrayugmaṃ vahnijāyā ToT_9.37a
astrasamkhyā vratottamā KubjT_25.53b
astrasya dūtikā hy eṣā KubjT_10.38a
astraṃ ca pravibhāgaśaḥ SvaT_2.109b
astraṃ ca śivasaṃyuktam Stk_2.3a
astraṃ caiva caturdaśam KubjT_7.32b
astraṃ caiva tu vinyasya VT_84a
astraṃ diśāsu vinyasya KubjT_8.28a
astraṃ na yojayeddehe Stk_3.7c
astraṃ navākṣaraṃ proktaṃ KubjT_7.42a
astraṃ pracaṇḍadaṇḍograṃ KubjT_10.20a
astraṃ māheśvaraṃ japan MrgT_3.101b
astrāṇi lokapālāśca SvaT_2.129a
astrāṇi lokapālāṃśca SvaT_3.18c
astrāntaṃ yāvadāvadhim KubjT_8.14b
astrābhimantritaṃ darbhaṃ SvaT_3.61c
astreṇa kṣālayettacca SvaT_3.55a
astreṇa pañcagavyena SvaT_3.64c
astreṇa pariśodhayet SvaT_2.30b
astreṇa pariśodhayet SvaT_3.132d
astreṇa prokṣayecchiṣyaṃ SvaT_4.69a
astreṇa prokṣayetkuṇḍaṃ SvaT_2.217a
astreṇa mārjayedadbhir SvaT_2.229a
astreṇa vījayedagnim SvaT_2.215c
astreṇājyaṃ kuśodakam SvaT_3.57d
astreṇaiva caturdikṣu SvaT_2.201c
astreṇaiva tu pūjayet SvaT_2.215d
astreṇaiva tu mantreṇa SvaT_2.236c
astreṇaiva prabodhayet VT_42b
astreṇaivāhutitrayam SvaT_2.216b
astreṇollekhanaṃ kuryād Stk_6.1c
asthigūthāvṛtaṃ cāpi KubjT_20.34a
asthibhaṅgapriyā nityaṃ KubjT_15.74a
asthibhaṅgaḥ krakacachedaḥ SvaT_10.86a
asthibhaṅgaḥ pūtimāṃsaḥ SvaT_10.41c
asnātaḥ snānam āpnuyāt KubjT_9.61b
asmatpreṣyo yathā janaḥ SRtp_62b
asmadādiśarīravat MrgT_1,1.11b
asmākam api saṃkṣepāt VT_329c
asmāt parataro na hi KubjT_8.88d
asmitākalayā yuktaṃ Dka_13a
asmitārahitaṃ cetaś Dka_13c
asmin jale ca saṃnidhiṃ ToT_3.37a
asmin taṃ tu cidākāśe KubjT_19.94c
asminnabdodaye bhūyo SvaT_7.122c
asminnevamahorātre SvaT_7.64c
asmiṃś codpadyate sarvaṃ VT_253a
asmiṃs tantre ca suvrate VT_130b
asmiṃstantre yathāsthitam SvaT_14.1b
asmiṃstu ye yathā rudrā SvaT_10.1129a
asya kālavibhāgasya KubjT_16.18c
asya tantrārthasadbhāvaṃ KubjT_1.36c
asya dūtī parā devyā KubjT_10.11a
asya dūtī mahāmāyā KubjT_10.22a
asya dūtīṃ pravakṣyāmi KubjT_10.5a
asya dharmaṃ pravakṣyāmi SvaT_12.64c
asya nāmnā pṛthaktantraṃ KubjT_10.31a
asya pūjāvidhānena KubjT_16.37c
asya bāhye ahaṃkāraḥ SvaT_10.888c
asya bāhye tamo ghoraṃ SvaT_10.340c
asya bhedopabhedāś ca KubjT_25.189c
asya madhye varārohe SvaT_10.335c
asya mantrasya māhātmyam ToT_5.3c
asya mantrasya māhātmyaṃ ToT_6.35a
asya mantraḥ purākhyāto SvaT_9.11a
asya mudrāṃ pravakṣyāmi Stk_1.15a
asya randhrāntarasthānam KubjT_13.78a
asya liṅgasya māhātmyaṃ KubjT_12.79a
asyāṅgasya tu māhātmyaṃ KubjT_10.50c
asyā devyārcane dhyāne KubjT_19.33a
asyā devyāḥ padaṃ rūpaṃ KubjT_17.31a
asyādhāraṃ tu vijñeyaṃ KubjT_11.19c
asyāntaṃ te pravakṣyāmi Stk_23.14a
asyāpi paramaṃ ca yat VT_324b
asyāpi paramaṃ smṛtam VT_310b
asyābhyāsāddivyasiddhyaṃśujālair MrgT_4.65a
asyā rūpaṃ ca māhātmyaṃ KubjT_15.83a
asyās tejaḥśikhā sūkṣmā VT_251c
asyāḥ kīrtir anekadhā KubjT_10.43d
asyāḥ pragopitaṃ rūpaṃ KubjT_19.65c
asyāḥ saṅkalpa-mātreṇa GorS(2)_44c
asyāḥ smaraṇamātreṇa KubjT_7.27c
asyoccaraṇamātreṇa SvaT_1.70a
asyoccāraṇamātreṇa KubjT_7.9a
asyoccāraṃ na kartavyam KubjT_25.207c
asyoddhāraṇam ekatra KubjT_19.108a
asyoddhāraṃ pravakṣyāmi KubjT_7.55a
asyopacāraḥ kartavyaḥ KubjT_10.14a
asyopari tathā cāṣṭau SvaT_10.1031a
asvatantraṃ śilādivat KubjT_21.4d
ahaṅkārajanānandā KubjT_15.67a
ahaṅkāratamolubdhaḥ KubjT_12.7c
ahaṅkāraparityāgāt Dka_46c
ahaṅkāravaśānugām KubjT_13.36b
ahaṅkārasamāvṛtam SvaT_2.41d
ahaṅkārastu vai tridhā SvaT_11.127d
ahaṅkārastridhā prokto SvaT_11.136c
ahaṅkārād vinaśyati KubjT_13.66d
ahaṅkāreṇa mohitaḥ SvaT_12.30d
ahaṅkāreṣu tāmasaḥ MrgT_1,12.6d
ahaṅkāro nibadhnāti SvaT_12.40a
ahani dvādaśa proktā SvaT_7.168a
ahamasmādyasambhinnaṃ Dka_28c
ahamaṃśena yacchūnyaṃ Dka_15a
aha-m-ūrdhvagatiḥ proktaḥ KubjT_6.105c
aham ekaḥ kulālo vai KubjT_3.94a
ahameko na me kaścin Dka_49a
ahameva paraṃ tattvaṃ SvaT_4.424a
ahameva paraṃ brahma Dka_50a
ahameva paro haṃsaḥ SvaT_4.399c
aharekaṃ vrajedyasya Stk_18.3c
aharhemāṇḍajanmanaḥ MrgT_1,13.182b
ahaṃ kartā ca bhoktā ca SvaT_12.82a
ahaṃkāraturaṅgas te CakBhst_38c
ahaṃkārastvanukramāt SvaT_11.25d
ahaṃkāraṃ ca trividhaṃ SvaT_10.1096c
ahaṃkāraṃ tathāpyevaṃ SvaT_4.191a
ahaṃkāraḥ tadūrdhvaṃ tu SvaT_10.669a
ahaṃkāraḥ pravartate SvaT_10.932b
ahaṃkārādathordhvaṃ tu SvaT_10.934c
ahaṃkārādadhaḥ priye SvaT_10.895d
ahaṃkāreśvaraḥ prabhuḥ SvaT_10.890d
ahaṃkāro 'dhidaivatam SvaT_15.29d
ahaṃkāro dhīrmanaśca SvaT_7.235a
ahaṃkāro bhavedyoddhā SvaT_12.143a
ahaṃkṛtāni yānyeva SvaT_12.164a
ahaṃ jāto mahākule SvaT_12.36d
ahaṃ te na vicāraṇāt KubjT_2.18d
ahaṃ dātā ca bhoktā ca SvaT_12.37a
ahaṃ devo maheśvaraḥ KubjT_8.68b
ahaṃ pāpī durācāro SvaT_12.38c
ahaṃ brahmā tathā viṣṇur KubjT_8.68a
ahaṃ yoddhā ca saṃgrāme SvaT_12.37c
ahaṃ vidvānahaṃ bhogī tv SvaT_12.36c
ahaṃ vai guravas tasya KubjT_19.124c
ahaḥ sūte savyaṃ tava nayanam arkātmakatayā Saul_48a
ahikañcukavat priye SvaT_6.31d
ahigaraviṣaśastra- VT_93a
ahiṃsā gomayaṃ proktaṃ SUp_1.25c
ahiṃsādyā yamāḥ pañca SUp_7.101a
ahiṃsā satyamasteyaṃ SvaT_10.1090c
ahiṃsā satyamasteyaṃ SvaT_11.145a
ahiṃsā satyam asteyaṃ SUp_7.100a
ahīnāṃ nicayaścaiva SvaT_10.44a
aheturbandhamokṣayoḥ SRtp_205d
aho kṣetrajñatā seyaṃ BhStc_43a
aho gambhīrasundarī BhStc_69d
aho tattaraṇopāyaḥ BhStc_90c
aho devyāḥ prabhāvas tu KubjT_1.80a
aho nisargagambhīro BhStc_90a
aho brahmādayo dhanyā BhStc_62a
aho mantrasya māhātmyaṃ KubjT_9.37c
aho mahad idaṃ karma BhStc_48a
ahorātragatiṃ prāṇe SvaT_7.26c
ahorātradvayena tu SvaT_7.176d
ahorātrapracāreṇa Stk_18.3a
ahorātravibhāgataḥ SvaT_7.21b
ahorātravibhāgena SvaT_4.280c
ahorātravibhāgo 'yam SvaT_7.49a
ahorātravivarjitaḥ SvaT_7.256d
ahorātraśataiścaiva SvaT_11.204a
ahorātrastu mānuṣaḥ SvaT_11.203d
ahorātrastu yaḥ proktaḥ SvaT_7.61a
ahorātrastu yaḥ prokto SvaT_7.125c
ahorātrastvato 'ṣṭabhiḥ SvaT_7.29b
ahorātrastvayaṃ proktaḥ SvaT_11.298a
ahorātraṃ bhramantyete SvaT_10.500c
ahorātraṃ sa jīvati KubjT_23.42d
ahorātraṃ sa jīvati Stk_18.4d
ahorātrākṣasūtrasya KubjT_18.123a
ahorātrāyanāni ca Stk_11.3b
ahorātrāyaneṣu ca SvaT_12.148b
ahorātrāstu ṣaṣṭyabde SvaT_7.138c
ahorātreṇa cānena SvaT_11.252a
ahorātreṇa bāhyena SvaT_7.55a
ahorātreṇa muktidam SvaT_7.169d
ahorātreṇa yogīndro Stk_11.10c
ahorātreṇa lakṣaikaṃ KubjT_18.120a
ahorātreṇa suvrate SvaT_7.31d
ahorātreṇa suvrate SvaT_7.176b
ahorātrodayastyaiva SvaT_7.32a
ahorātropadeśataḥ KubjT_18.119b
ahorātroṣito bhūtvā KubjT_22.60a
ahorātroṣito bhūtvā KubjT_22.60a
aho svabhāvaprakṛte VT_330a
aho svādutamaḥ śarva- BhStc_111a
ahni tiṣṭhanti te sarve SvaT_11.290c
aṃ-ka-madhye karapṛṣṭhe KubjT_4.94a
aṃ krūraṃ śirasi sthitam KubjT_18.8d
aṃ krūro madhyaghaṇṭānte KubjT_24.16c
aṃ-pūrveṇa tu bheditam KubjT_7.66d
aṃ-pūrveṇa samāyuktam KubjT_5.39c
aṃśakaṃ ṣaḍvidhaṃ devi SvaT_8.1a
aṃśakāpādanaṃ devi SvaT_8.14a
aṃśakāpādanaṃ dvidhā SvaT_8.2b
aṃśakāṃśca nibodha me SvaT_7.331b
aṃśena mānuṣaṃ lokaṃ SvaT_10.1026c
aṃśenaiva varārohe SvaT_10.975a
aḥ-au-madhya-m-alaṅkṛtam KubjT_5.36b
aḥ-kha-madhyagataṃ gṛhya KubjT_7.55c
aḥ-kha-madhyagataṃ punaḥ KubjT_7.69b
aḥ mahāsenarudras tu KubjT_24.16a
aḥ-hlā-bhīṣaṇasaṃyutā KubjT_24.77d
ā ananto maṇḍale vaktre KubjT_24.20a
ākarṣagrahaṇe tathā SvaT_4.161d
ākarṣaṇavidhikriyā KubjT_8.6b
ākarṣaṇavidhiṃ prati VT_341b
ākarṣaṇe bakulapuṣpaṃ VT_232c
ākarṣayed drumāṇy eṣa VT_340c
ākarṣayeddhruvaṃ yukto Stk_16.5c
ākarṣavaśam eva ca KubjT_6.48b
ākarṣaṃ kurute dhruvam Stk_16.7b
ākarṣyati tāṃ kṣipraṃ VT_196a
ākalayya svacakṣuṣā MrgT_4.52d
ākalayya svadṛkśaktyā MrgT_1,13.193a
ākāradvayasaṃvittir SRtp_292c
ākāraṃ vibhavaṃ caiva SvaT_10.675a
ākārāś ca tatho-kāro GorS(2)_87a
ākārodare pūjitā VT_294b
ākāśagaṅgā prathitā SvaT_10.475a
ākāśagamanaṃ tathā SvaT_4.8b
ākāśadhāraṇā mūrdhni SvaT_7.300c
ākāśadhāraṇāyukto SvaT_10.886a
ākāśamiva sarvaṃ tu Dka_29a
ākāśamūrtimantreṇa SUp_5.35c
ākāśavāyumārūḍhā SvaT_12.123c
ākāśastu bhavedīśaḥ Stk_22.13a
ākāśasthamatha śṛṇu Stk_19.6d
ākāśasya yathā nordhvaṃ SvaT_11.35a
ākāśaṃ dhārayetsadā Stk_2.3b
ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ GorS(1)_73a
ākāśaṃ sūrya eva ca SvaT_10.1033b
ākāśāt patitaṃ toyaṃ KubjT_10.136a
ākāśādi prayacchanti KubjT_9.39a
ākāśādiprasādhanam KubjT_8.3b
ākāśādiprasiddhyarthaṃ KubjT_8.77c
ākāśāvaraṇādūrdhvam SvaT_10.895c
ākāśe caiva suśroṇi KubjT_25.105c
ākāśe tu yathākāśaṃ SvaT_10.885a
ākāśe tu sadāśivaḥ SvaT_11.38d
ākāśena tvalaṅkṛtam Stk_19.7d
ākāśe ravimaṇḍalam KubjT_23.29b
ākāśe līyamānaṃ tam SvaT_5.65c
ākāśo kusumaṃ kutaḥ SvaT_7.238b
ākuñcayati vai kūrmaḥ SvaT_7.314c
ākṛṣṭo yoginīcakre KubjT_23.58c
ākṛṣṭyādiṣu karmasu KubjT_4.48b
ākṛṣto vidhinānena VT_206c
ākṛṣya ca punaḥ punaḥ KubjT_23.14b
ākṛṣyārkakaraiḥ śāktair CakBhst_29a
ākoṭanamathāstreṇa SvaT_3.64a
ākramed guhyacakraṃ tu KubjT_7.85c
ākramya gandhamārgaṃ tu KubjT_6.66a
ākramya pañcamaṃ tatra KubjT_6.73c
ākramya bhūmilikhitaṃ sādhyābhimukho 'rdharātrakāle tu SvaT_13.18/b
ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ Stk_10.14d
ākrāmetsarvalokāṃśca SvaT_12.141c
ākruṣṭas tāḍitas tasmād SUp_5.39a
ākruṣṭaḥ śatadhā vāpi KubjT_3.55a
ā-kṣā-maṅgalasaṃyutā KubjT_24.70d
ākṣipto bhuja-daṇḍena GorS(2)_38 (=1|27)a
ākṣipto bhuvi daṇḍena GorS(1)_27a
ākhkhilla bheṭṭā durvasa KubjT_10.6a
ākhkhille usi ānnidi KubjT_10.6b
ākhyātaṃ tava suvrate SvaT_10.882d
āgaccha surasundari SvaT_10.180b
āgacchet kṛpaṇaṃ punaḥ SUp_6.113b
āgacched ghaṇṭikāśrayam KubjT_9.19b
āgataṃ jñānamuttamam MrgT_1,1.22b
āgataṃ tu gajaṃ śrutvā KubjT_20.71a
āgataṃ tu mamāśrame KubjT_1.10d
āgataṃ na tyajed vastuṃ KubjT_3.47a
āgataṃ rakṣayet kālaṃ KubjT_10.2a
āgatā tu punas tatra KubjT_2.120c
āgatā soma-maṇḍalāt GorS(1)_56b
āgatya khecarīcakrāc KubjT_2.55a
āgatya khecarīcakrāt KubjT_2.41c
āgatya mama mūrdhānaṃ SvaT_10.180c
āgantukāśca bodhavyāḥ SvaT_10.1102a
āgantuṃ khecarīcakrāt KubjT_2.75c
āgamas tatra sūtrārtho KubjT_4.56a
āgamaṃ gopayet sadā KubjT_23.78d
āgamaṃ maṇḍalādyais tu KubjT_25.194c
āgamaṃ yaḥ paṭhed idam KubjT_19.120b
āgamaḥ kathamadvaitam SRtp_222a
āgamādhārabhāṇḍasya KubjT_25.199a
āgamādhyakṣavihatā MrgT_1,12.25c
āgamena tu labhyate SvaT_4.340b
āgame pūjite sarvaṃ KubjT_25.221a
āgamaiḥ sopapattikaiḥ SRtp_237b
āgamoktaṃ na jānatha KubjT_12.16b
āgamo jñānamiyuktam SvaT_4.340c
āgamo 'pi padaistaistaiḥ SRtp_220c
āgamo 'yaṃ tad eva hi KubjT_25.220d
āgamo vidhir eva ca KubjT_4.35b
āgastyaḥ sphāṭikaprabhaḥ SvaT_10.262d
āguṣṭhya snānamācaret SvaT_2.5d
āgopālāṅganā bālā Stk_1.6c
āgnīdhro nāma nṛpatir MrgT_1,13.96c
āgneyabhāgāt paritaḥ SUp_4.7a
āgneyaṃ cāgnihotraṃ ca SvaT_10.400c
āgneyaṃ tadanantaram SvaT_11.24d
āgneyaṃ paṅkavarjitam SUp_5.13d
āgneyaṃ bhuvanaṃ mahat SvaT_10.871b
āgneyaṃ raktavarṇābhaṃ SvaT_9.32a
āgneyaṃ rudramantreṇa SUp_5.32a
āgneyaṃ rogaśamanam SUp_5.16c
āgneyaṃ vāruṇaṃ māntraṃ SUp_5.31a
āgneyaṃ śivanirmitam SUp_5.29b
āgneyaṃ hiṅgum uttamam SUp_6.73d
āgneyādiṣu koṣṭheṣu VT_56a
āgneyā dhūmajā meghāḥ SvaT_10.455a
āgneyāmṛtakāraṇam VT_254b
āgneyāstu gaṇeśvarāḥ SvaT_10.864d
āgneyī cāṣṭamaṃ priye KubjT_5.15d
āgneyī nābhimadhyataḥ SvaT_7.299d
āgneyīṃ diśam āśritā KubjT_24.72b
āgneyīṃ dhāraṇāṃ dhyātvā SvaT_3.134c
āgneyaiśānarakṣaḥsu SvaT_2.170c
āgneyyādikrameṇa tu SvaT_2.162b
āgneyyādīśadiggatāḥ SvaT_2.62b
āgneyyāntāḥ prapūjyātha ToT_5.27a
āgneyyāmagnisaṃkāśo SvaT_10.649a
āgneyyāṃ kārayetkuṇḍaṃ Stk_7.5c
āgneyyāṃ tu yadā bhinnāṃ KubjT_19.82c
āgneyyāṃ tripurāntakam SvaT_2.179b
āgneyyāṃ diśi deveśi SvaT_10.1019a
āgneyyāṃ vāstukaṃ sthāpya SUp_6.83c
āgneyyāṃ śikhivāhanam SvaT_2.117d
āgneyyāṃ hṛdayaṃ nyasya KubjT_8.27a
āgneyyāṃ hṛdayaṃ nyasya Stk_7.7c
ācacakṣva prayatnena KubjT_11.38c
ācacakṣva prayatnena KubjT_16.16c
ācamya ca varānane SvaT_3.211b
ācamya dantakāṣṭhaṃ tu SvaT_3.193c
ācamya parameśvari ToT_3.54b
ācamya śiṣyam āhūya VT_21a
ācamya sakalīkṛtya SvaT_4.534a
ācaranti ca ye mūḍhāḥ KubjT_25.167c
ācarec chaktibhiḥ saha KubjT_25.154b
ācaretsa gururyataḥ MrgT_3.65b
ācaretsarvavarṇatvaṃ SvaT_7.254a
ācaretsvecchayā guruḥ SvaT_4.220b
ācāmet payasā tataḥ ToT_3.41d
ācārapathadarśakam SvaT_5.45d
ācārapālakaṃ dhīraṃ KubjT_3.46c
ācāraṃ kathyamānaṃ tu Dka_61c
ācāraṃ tu śivātmakam SvaT_4.408d
ācāraṃ parameśvara KubjT_25.156d
ācāro 'pi vidhīyate MrgT_3.22d
ācāryatanumāsthāya SvaT_10.369c
ācāryatanuvigrahaḥ SvaT_10.375d
ācāryatve niyuktā ye SvaT_4.414a
ācāryapadasaṃsthena SvaT_4.474c
ācāryastu mahītale Stk_23.26b
ācāryastu varānane SvaT_1.22d
ācāryastu varānane SvaT_10.1273b
ācāryastu śucirbhūtvā SvaT_1.30a
ācāryastena cocyate SvaT_4.409b
ācāryasya ca mantrasya SvaT_4.412c
ācāryasya yadṛcchayā SvaT_4.506d
ācāryaṃ daivataṃ tīrtham SUp_7.88a
ācāryaṃ pūjayed bhaktyā VT_50a
ācāryaṃ śubhalakṣaṇam SvaT_1.12d
ācāryaḥ karaṇaṃ proktaḥ SvaT_3.160c
ācāryaḥ kalaśaṃ paścād SvaT_3.81a
ācāryaḥ paśunā saha SvaT_4.64d
ācāryaḥ pāśahā bhavet Stk_9.5f
ācāryaḥ prayato bhūtvā SvaT_10.1272a
ācāryaḥ saha bindunā SvaT_4.376b
ācāryaḥ saha śiṣyeṇa Stk_22.4c
ācāryaḥ susamāhitaḥ SvaT_4.468b
ācāryaḥ susamāhitaḥ Stk_7.5b
ācāryaḥ svajānānāṃ ca SvaT_4.417c
ācāryāḥ sūtakeva hi KubjT_3.93b
ācāryaistatparāyaṇaiḥ SvaT_10.763d
ācāryaistairaśeṣādhva- SRtp_164a
ācāryaiḥ saha saṃvādaṃ SvaT_4.7c
ācāryo juhuyāt paścāt SvaT_3.195c
ācāryoṭhārdhahastastu SvaT_4.50c
ācchādya mīnamudrayā ToT_3.38d
ājalāntaṃ vyavasthitam SvaT_3.62d
ājānu nāsikāṃ nayet ToT_2.19b
ājñā kramati bhaktānām KubjT_19.31c
ājñākramaṃ vinā lokas KubjT_20.79c
ājñāguṇamahodayam KubjT_1.40b
ājñāguṇamahodayam KubjT_1.42b
ājñāguṇavidhāyinam KubjT_10.117d
ājñācakrācchivāntaṃ vai ToT_7.16a
ājñācakre ca japtavye ToT_9.31c
ājñātatparabhāvajñaḥ KubjT_25.184a
ājñātaḥ sampravartate KubjT_3.39b
ājñātaḥ sampravartate KubjT_19.67b
ājñātaḥ sampravartante KubjT_14.22c
ājñātaḥ sampravarteta KubjT_3.84c
ājñātaḥ sampravarteta KubjT_10.68c
ājñātaḥ sampravarteta KubjT_10.75c
ājñā tu dvividhā proktā KubjT_3.108a
ājñāto guṇam aiśvaryaṃ KubjT_1.36a
ājñāto guṇam aiśvaryaṃ KubjT_2.31c
ājñāto guṇasadbhāvaṃ KubjT_1.38a
ājñāto jñāpitaṃ tvayā KubjT_1.39d
ājñāto bhukti muktiś ca KubjT_3.107a
ājñāto bhuñjate kālaṃ KubjT_17.112c
ājñādvāreṇa me 'khilam KubjT_1.38d
ājñādhāragataṃ hy etat KubjT_10.49c
ājñādhyānaṃ tu śāmbhavam KubjT_13.78b
ājñānandakulārṇavam KubjT_20.81b
ājñānandakramārṇavam KubjT_22.67d
ājñānandaguṇojjvalam KubjT_1.32d
ājñānandasamāviṣṭā KubjT_2.6a
ājñānandasamekatvaṃ KubjT_2.57c
ājñānandāvabodhakam KubjT_2.120b
ājñānande samutpanne KubjT_10.107a
ājñānalavatī dīkṣā KubjT_10.70c
ājñāniṣṭho guṇaśreṣṭhaḥ KubjT_18.85c
ājñā netradvayāntare KubjT_11.35d
ājñāpurasya madhyasthā KubjT_15.54a
ājñāpuṣpaiḥ prapūjayet KubjT_17.11d
ājñāpuṣpopaśobhāḍhyaṃ KubjT_16.65c
ājñāpūrvaṃ kulodbhavam KubjT_11.33b
ājñāprārthanamaṅgāni ToT_3.66a
ājñā bhagavataś caiva VT_322c
ājñā bhagavataś caiṣā VT_359c
ājñābhedadvayaṃ nātha KubjT_11.38a
ājñābhedadvayaṃ nāthe KubjT_13.86c
ājñābhedadvayaṃ viduḥ KubjT_11.37d
ājñābhedam ataḥ śṛṇu KubjT_13.53b
ājñābhyāse na muktis tu KubjT_13.59a
ājñāmandiraśobhitā KubjT_15.76b
ājñāmātreṇa santuṣṭo KubjT_3.110a
ājñā me dīyatāṃ nātha SvaT_4.225c
ājñāmoghakuleśvaraḥ KubjT_14.52d
ājñāmoghakramaṃ viduḥ KubjT_3.118b
ājñāmoghapadaṃ khañji KubjT_17.62a
ājñā yadi pramāṇo 'sti KubjT_23.143a
ājñāyā guṇam aiśvaryaṃ KubjT_3.117a
ājñāyuktaḥ subhāvitaḥ KubjT_3.81b
ājñāyogaṃ kriyāmantraṃ KubjT_3.61a
ājñāyogena sarvathā KubjT_19.73b
ājñāyoniphalaṃ labhet KubjT_16.37d
ājñārūpojjvalaṃ param KubjT_19.68b
ājñārthī tu na vañcayet KubjT_10.144d
ājñālabdhaparo bhaktaś KubjT_13.44c
ājñālabdharasāsvādās KubjT_16.57a
ājñāvabodhajananī KubjT_19.65a
ājñāviddhas tathāpy evaṃ KubjT_3.104c
ājñāvedhādikā siddhiḥ KubjT_18.50c
ājñāśūladharaṃ vibhum KubjT_16.69d
ājñāśravaṇatatparaḥ KubjT_3.124d
ājñāśrutaṃ samastedaṃ KubjT_25.201a
ājñāsanasamārūḍhaṃ KubjT_1.33a
ājñāsamayagocare KubjT_2.12b
ājñāsiddhamasaṃśayam MrgT_3.38b
ājñāsiddhikulānvaye KubjT_25.175b
ājñāsiddhipradātārā KubjT_25.175a
ājñāsūtraprayoktā sā KubjT_16.107a
ājñāsphurantam ānandaṃ KubjT_3.68a
ājñāhīne parokṣatvaṃ KubjT_3.83a
ājñāṃ dattāṃ vibhāvayet SvaT_3.93b
ājñāṃ dattvā tu śāmbhavīm KubjT_2.30b
ājñāṃ dattvā prapūjitvā KubjT_19.45c
ājñeyaṃ sakalā devī KubjT_16.104c
ājyapātrasya madhye tu SvaT_2.248a
ājyapātraṃ nirīkṣayet SvaT_2.237b
ājyabhāgo hi hotavya SvaT_2.247c
ājyasaṃskaraṇaṃ kuryād SvaT_2.232a
ājyaṃ saṃprokṣya cāstreṇa SvaT_2.232c
ājyāktaṃ saṃprakalpayet SvaT_2.132d
ājyāktā yāvatī bhavet SUp_4.44b
ājyādhiśrayaṇādikam SvaT_2.232b
ājyābhāve prakalpayet SUp_4.60b
āṭṭi vasaṃ viha pūrvasa KubjT_10.6c
āṇavaṃ cinnabho muhuḥ SRtp_188d
āṇavaṃ raudra śāmbhavam KubjT_15.80b
ātapatram athāsmābhir CakBhst_37c
ātapatreṇa mahatā SvaT_10.783a
ātiṣṭhedavikhinnadhīḥ MrgT_4.34b
ātmakārye 'pi kīrtitaḥ SRtp_151d
ātmakīrtikumārikā KubjT_2.118b
ātmacāragatiṃ jñātvā KubjT_5.110a
ātmajñānakriyānvitaḥ SvaT_4.388b
ātmatattvagataṃ piṇḍaṃ KubjT_18.109c
ātmatattvagatiṃ yānti SvaT_4.392c
ātmatattvam iti khyātaṃ VT_60a
ātmatattvavibhāgena SvaT_4.210c
ātmatattvaṃ tatastyājyaṃ SvaT_4.393c
ātmatattvaṃ nyasenmūrdhni VT_81a
ātmatattvaṃ vicintayet KubjT_9.21b
ātmatattvānurañjitāḥ SvaT_4.392d
ātmatattve tu vai brahmā SvaT_11.49a
ātmatattve tu homayet SvaT_4.211b
ātmatulyas tvayā kila KubjT_1.24b
ātmatyāgaḥ prakartavyo SvaT_4.506a
ātmadīkṣā samāptau tu SvaT_4.514c
ātmadravyāpahāraṇam SvaT_4.24b
ātmanaś ca parasya ca KubjT_18.80b
ātmanaś ca parasya ca KubjT_23.1b
ātmanaś ca parasya vā KubjT_19.55d
ātmanaś ca parasyaiva KubjT_23.131c
ātmanaḥ kurute dhruvam KubjT_23.125b
ātmanaḥ sampravartate KubjT_12.44d
ātmanaḥ sammukhaṃ kṛtvā SvaT_14.5c
ātmanaḥ sādhyabījaṃ ca VT_163a
ātmanā ca dhanena ca SvaT_13.33d
ātmanā ca dhanena ca Stk_16.12d
ātmanā ca dhanenaiva KubjT_3.50a
ātmanā dvādaśaṃ devi SvaT_10.82a
ātmanā pūjayan devaṃ SvaT_4.16a
ātmanā badhyatehyātmā SvaT_10.360c
ātmanāma samālikhet KubjT_9.52b
ātmanāmākṣaraṃ tadvad SvaT_8.20c
ātmanā śrūyate yastu SvaT_2.146c
ātmanā saha yogataḥ SvaT_5.62d
ātmanirdahanaṃ caiva SvaT_3.34c
ātmano 'gre nidhāpayet SvaT_2.14b
ātmano niṣkaloccāraṃ SvaT_4.46c
ātmano 'py ardhakoṭyante KubjT_11.80c
ātmano 'bhibhavaṃ saṃkhya SvaT_4.24a
ātmano bhairavaṃ rūpaṃ SvaT_2.142c
ātmano bhairavaṃ rūpaṃ SvaT_6.91a
ātmano bhairavaṃ rūpaṃ SvaT_9.95a
ātmano recakaṃ kṛtvā SvaT_4.524c
ātmano recakenaiva SvaT_3.52c
ātmano revakenaiva SvaT_4.175c
ātmano vā parasya vā SUp_7.55d
ātmano hanane kṛte KubjT_23.110b
ātmano hyaśiracchāyāṃ SvaT_7.268a
ātmanyekaḥ samaraso SvaT_4.297a
ātmanyeva ca tuṣṭatā SvaT_10.66b
ātmaprāṇe niyojayet SvaT_5.53d
ātmabimbapurasthaṃ tu KubjT_12.26c
ātmabījasamanvitam SvaT_6.67b
ātmabījaṃ śivātmakam KubjT_4.98b
ātmabījena poṣayet SvaT_6.59b
ātma-bodha-karaṃ puṃsāṃ GorS(1)_1c
ātmabodhe sthitonmanāḥ SvaT_4.436d
ātmabhedaprakāśakaḥ KubjT_2.91b
ātmamātrodbhavā hy evaṃ KubjT_15.12a
ātmamātryaṣṭakaṃ proktam KubjT_15.14c
ātmayāge kṛte caiva SvaT_3.33c
ātmarakṣāstraprākāra- SvaT_4.37c
ātmalagnasvarūpeṇa KubjT_11.85a
ātmalālendriyairyuktaṃ SvaT_6.66a
ātmaliṅgoparisthitam KubjT_13.13d
ātmavanto mahotsāha KubjT_12.46c
ātmavargasya karmaṇaḥ SvaT_11.93b
ātmavargasya bhūtaye SvaT_10.667d
ātmavarṇātsamārabhya SvaT_8.21a
ātma-varṇena bhedena GorS(1)_91a
ātmavittatra pūrvavat SvaT_5.81b
ātmavittānusāreṇa KubjT_25.219a
ātmavido na manyante KubjT_23.109a
ātmavidyāśivavyāptim SvaT_4.233c
ātmavidyāśivais tattvair ToT_3.41c
ātmavyāpī tataścordhvaṃ SvaT_5.67c
ātmavyāptirbhavedeṣā SvaT_4.390c
ātmavyāptirbhavedeṣā SvaT_4.434c
ātmaśakticarāḥ sadā SvaT_7.11d
ātmaśaktiśivātmakam KubjT_12.56b
ātmasamarpaṇaṃ kṛtvā ToT_3.79a
ātmasambhāvitaḥ kudhīḥ KubjT_3.130d
ātmasambhāvitaḥ kudhīḥ KubjT_12.7b
ātmasavye 'tha digbhāge SvaT_3.147a
ātmasavyetha digbhāge SvaT_4.65a
ātmasākṣātkarī mudrā ToT_2.24a
ātmasthaṃ pūrakeṇaiva SvaT_4.166a
ātmasthaṃ pūrayedddhṛdi SvaT_4.134d
ātmasthaṃ pūrvavatkuru SvaT_4.176d
ātmasthā satataṃ nityaṃ KubjT_25.164a
ātmahṛtsthaṃ tu saṃkalpya SvaT_2.269a
ātmahṛtsthaṃ nitambagam KubjT_18.65b
ātmā kuṇḍalinī smṛtā KubjT_6.108b
ātmā caivāntarātmā ca SvaT_11.82c
ātmā tatra vyavasthitaḥ SvaT_10.1108b
ātmā tadgatimāpnuyāt SvaT_4.374b
ātmātīndriyādhārāṇāṃ VT_348a
ātmā deham iti smṛtaḥ KubjT_25.77d
ātmādau tv apare 'dhvani KubjT_11.76d
ātmā dhārayate śaktim KubjT_11.14a
ātmādhidevatā mantrāñ Stk_8.38a
ātmānamanupaśyati SRtp_316d
ātmānamīśvaraṃ dhyātvā SvaT_4.113a
ātmā na śṛṇute yaṃ tu SvaT_2.146a
ātmānaṃ guṇṭhayitvā tu SvaT_2.11c
ātmānaṃ ca tathaivaivaṃ SvaT_7.245a
ātmānaṃ ca manaḥ prāṇe SvaT_4.318c
ātmānaṃ ca varānane SvaT_11.94b
ātmānaṃ ca viḍambitaḥ KubjT_3.116d
ātmānaṃ ca samarpayet ToT_4.40d
ātmānaṃ ca samarpitam KubjT_12.75b
ātmānaṃ tāriṇīmayam ToT_4.17d
ātmānaṃ tu viśodhayet VT_69d
ātmānaṃ na paraṃ vetti GorS(1)_97c
ātmānaṃ nayate sadā KubjT_25.146d
ātmānaṃ pūjayen nityaṃ KubjT_19.102a
ātmānaṃ bhairavaṃ dhyātvā SvaT_2.55a
ātmānaṃ bhairavaṃ dhyātvā SvaT_2.199a
ātmānaṃ madhyato nyaset KubjT_23.133d
ātmānaṃ yojayettattve SvaT_4.513c
ātmānaṃ vikrayitvā tu KubjT_12.18c
ātmānaṃ veṣṭayeddṛḍham SvaT_10.361b
ātmānaṃ sa punaryathā SvaT_10.361d
ātmānaṃ sarvagaṃ dhyātvā GorS(1)_87c
ātmānaṃ haṃsam ity āhur KubjT_25.181a
ātmāntaḥkaraṇe yadvat SvaT_3.141a
ātmābhiṣekamācaret ToT_3.43d
ātmā manaś ca mantraś ca KubjT_5.92a
ātmā mantrairviśodhayet SvaT_10.975d
ātmārāmo bhavedyogī Dka_74a
ātmārthaṃ vātha sādhakaiḥ SvaT_2.262b
ātmārthaṃ vā parārthaṃ vā SvaT_7.172a
ātmā vai nirmalīkṛtaḥ SvaT_10.377b
ātmā vai vahnivajñeyo SvaT_10.371a
ātmā vai haṃsa ityuktaḥ SvaT_7.30a
ātmā vai hemavajjñeyo SvaT_10.376a
ātmā śaktiśca vijñeyau SRtp_49c
ātmā sañcarate tasmin KubjT_25.129a
ātmā samarasatvena SvaT_4.442c
ātmā saṃsaratihyatra SvaT_10.354c
ātmā haṃsoparisthitaḥ KubjT_11.14b
ātmī nāma dvitīyakā KubjT_15.6b
ātmīye devyaharmukhe SvaT_11.301d
ātmendriyārthanaikṛṣṭye MrgT_1,12.9a
ātmendriyeṇa saṃyuktaṃ SvaT_6.60c
ātmaiva sau paśyati sarvabhūtān KubjT_10.94b
ātmopakārakāṇyeva SvaT_11.82a
ātmordhvarandhramārgeṇa SvaT_7.222c
ādatte na ca bhuñjāno MrgT_1,10.12c
ādatsvācamanaṃ vibho CakBhst_19d
ādadāno 'parijñānāt MrgT_3.122c
ādadyāj jantuvarjitam SUp_5.8d
ādarśaṃ ca tathaiveha SvaT_10.1135a
ādāvante ca hṛdaya- Stk_16.5a
ādāvante ca hrasvasya Stk_16.4c
ādāvante ṣaḍānana Stk_14.4b
ādikalpasya madhyagam KubjT_15.14b
ādikūṭakrameṇaiva KubjT_7.37c
ādikūṭāvasāne tu KubjT_7.24a
ādikoṣṭhakabījaṃ tu VT_131c
ādikṣāntakrameṇa tu KubjT_5.75d
ādikṣāntakrameṇaiva KubjT_5.76c
ādikṣāntaś ca deveśi KubjT_4.57a
ādikṣāntāmanukramāt SvaT_1.31d
ādityagrahaṇaṃ caiva SvaT_7.72c
ādityagrahaṇaṃ budhaḥ Stk_11.9d
ādityacakramadhyasthaṃ VT_369a
ādityavacchivo jñeyaḥ SvaT_11.318c
ādityavarṇaṃ rukmābham SvaT_12.109c
ādityaśatasannibhe SvaT_10.1010b
ādityaśca smṛto brahmā SvaT_11.39a
ādityasya maṇeryadvat SvaT_11.317a
ādityaṃ cakṣuṣi dhyāyej SvaT_12.95c
ādityādighruvāntaśca SvaT_10.514a
ādityānāṃ purīkhyātā SvaT_10.138c
ādityābhimukho bhūtvā KubjT_8.100a
ādityāṃśca nibodha me SvaT_10.493d
ādityena vinā loke SvaT_7.84a
ādityoparisaṃsthitaḥ SvaT_10.501b
ādidevīcatuṣṭayam KubjT_14.42b
ādipīṭhasamanvitam KubjT_13.45b
ādimaṇḍalakaṃ hy etat KubjT_16.38a
ādimaṇḍalamadhyasthaṃ KubjT_16.36c
ādimaṇḍalamadhyasthām KubjT_16.51a
ādimadhyāntarahitā SRtp_185c
ādimadhyāntasaṃyutam SvaT_9.73d
ādimasya dvitīyena Stk_8.26c
ādimaṃ ca tṛtīyaṃ ca KubjT_25.210a
ādimaṃ tu punaryojyaṃ Stk_19.11a
ādimaṃ yojayetpunaḥ Stk_1.12d
ādiyonipurasthaṃ tu KubjT_16.37a
ādirantaśca kīrtyate SvaT_11.211d
ādirūpaṃ na saṃtyajet SvaT_4.287d
ādiroṃ ca namaścānte Stk_21.4c
ādi ṣaṭsu prakārataḥ KubjT_4.39d
ādiḥ ṣoḍaśabhedena SvaT_1.32a
ādeśaṃ śirasā dhṛtam KubjT_3.28b
ādeśo dīyatāṃ prabho KubjT_1.16b
ādau ṛṣyādikaṃ nyāsaṃ ToT_3.72c
ādau tāvatparīkṣeta SvaT_1.12c
ādau tu gandhatanmātraṃ SvaT_10.896c
ādau tryakṣaravinyāsaṃ SvaT_9.81c
ādau deśe same bhūmau VT_25c
ādau dvātriṃśakaṃ bījaṃ VT_124a
ādau dhruvaṃ smareddevi SvaT_2.221c
ādau pīṭhāni catvāri KubjT_24.66c
ādau liṅgaṃ pūjayitvā ToT_5.43a
ādau liṅgaṃ prapūjayet ToT_5.40d
ādau śaktiṃ nyaseddevi SvaT_4.107a
ādau śivaṃ pūjayitvā ToT_5.39a
ādau ṣoḍaśa pīṭhāni KubjT_20.22a
ādau sahasraṃ sarveṣām SvaT_11.224a
ādyakalpāvatāre tu KubjT_20.3a
ādyakṣaraṃ japen mantraṃ KubjT_8.69c
ādyagranthicatuṣṭayam KubjT_18.91b
ādyantasaṃsthitaṃ bhadre KubjT_20.50a
ādyantena vilakṣayet KubjT_12.47d
ādyabījaṃ dvitīyaṃ ca ToT_3.26c
ādyabhedacatuṣṭayam KubjT_18.92b
ādyabhedaṃ catuṣṭayam KubjT_11.48d
ādyam aṅgābhivardhanam SUp_7.84b
ādyasaṃpuṭaghaṭṭanāt CakBhst_32d
ādyaṃ caivātha pañcamam KubjT_2.104b
ādyaṃ piṇḍasthitā kubjī KubjT_17.51a
ādyaṃ mūrdhni tato bījaṃ VT_90a
ādyaṃ vahnisamāgatam ToT_3.23d
ādyā kuṇḍalinī tu yā Stk_12.1b
ādyā tu saṃvid vijñānaṃ SRtp_128a
ādyādau yāvad antimam KubjT_8.72b
ādyā śaktir maheśasya KubjT_6.4c
ādye vāyupathe meghān SvaT_10.424a
ādye vāyupathehyevaṃ SvaT_10.466a
ādhānādyāvadantyeṣṭiṃ SvaT_4.75c
ādhānāntyeṣṭitaḥ param SvaT_4.76d
ādhāra udaraṃ smṛtam SvaT_15.15b
ādhāragatacetasaḥ KubjT_13.51d
ādhāragṛhasaṅkulam KubjT_15.62b
ādhāradehaviṣayābhyudayāya vakṣye MrgT_1,12.34d
ādhārarūpaṃ naimittaṃ SvaT_3.176c
ādhāraśaktim ādau tu KubjT_14.19a
ādhārasthā tu ḍāmarī KubjT_15.52b
ādhāraṃ kramam ity uktaṃ KubjT_13.52a
ādhāraṃ caturaṅgulam KubjT_13.43d
ādhāraṃ caiva bhūrlokaṃ KubjT_14.20a
ādhāraṃ tu manaḥpuram KubjT_14.48b
ādhāraṃ puram ity uktaṃ VT_244c
ādhāraṃ prathamaṃ cakraṃ GorS(1)_78a
ādhāraṃ brahmaṇas tu tat KubjT_11.29b
ādhāraṃ yatra saṃsthitā SvaT_10.762d
ādhāraṃ yo nivedayet SUp_6.53d
ādhāraṃ sarvasṛṣṭes tu KubjT_11.59a
ādhāraḥ puramityuktam Stk_17.3a
ādhāraḥ prathamaṃ cakraṃ GorS(1)_10a
ādhāraḥ prathamaṃ cakraṃ GorS(2)_17 (=1|10)a
ādhārākhyaṃ guda-sthānaṃ GorS(2)_18 (=1|11)a
ādhārākhye guda-sthāne GorS(1)_11a
ādhārādheyapīṭhāya CakBhst_1c
ādhārādheyayogena KubjT_11.13a
ādhārādheyavitprājñaḥ Stk_17.2c
ādhārādheyasaṃsthitaḥ VT_253d
ādhārīśas tu oṃkāre KubjT_24.83a
ādhāre kāraṇe kārye MrgT_1,13.188a
ādhāro bhuvanānāṃ sā SvaT_10.1241c
ādhipatyādhikārikāḥ KubjT_2.74d
ādhūmraṃ kavacaṃ vidyāt SvaT_2.110c
ādheyagraha ādhāraṃ SvaT_3.182c
ādheyastvīśa ucyate Stk_17.3b
ādheyaḥ paramo hyātmā SvaT_7.230a
ādheyo dhyāyate sadā VT_244b
ādhyātmikamaghorataḥ SvaT_11.44b
ādhyātmikaṃ punardevi SvaT_7.5a
ādhyātmikāhorātreṇa SvaT_7.50a
ādhruvāntaṃ ca saptamaḥ SvaT_10.513d
ānandakṛdupasthaśca SvaT_12.13c
ānandadvīpavāsinyo KubjT_21.105c
ānandapadamāgatāḥ SvaT_10.525d
ānandapadasaṃprāptā SvaT_10.525c
ānandapadasaṃyuktaṃ KubjT_19.112a
ānandapadasaṃsthitam KubjT_18.57b
ānandapraṇayānvitam KubjT_10.65d
ānandaprabhṛterdevi SvaT_7.132c
ānandamavyayam [..] MrgT_4.62d
ānandam upajāyate KubjT_12.63b
ānandavipralabdhānām SRtp_14c
ānandaś cāvaliś caiva KubjT_1.43a
ānandaṃ tatsamatvaṃ hi KubjT_25.170a
ānandaḥ kaścid īkṣyate BhStc_61b
ānandaḥ satataṃ devi SvaT_10.168a
ānandā ca sunandā ca KubjT_21.85a
ānandādyāstu te jñeyāḥ SvaT_7.131a
ānandānandapūritam KubjT_3.29b
ānandā navame kalpe SvaT_10.995a
ānando nāma vikhyātaḥ KubjT_21.90a
ānandopahitā citiḥ SRtp_14d
ānayati mahāpuruṣaṃ kṣitipatimapi divasaśatabhāgāt SvaT_13.26/a
ānayati śacīmahalyāmathavā divasasya śatabhāgāt SvaT_13.13/b
ānayettaṃ yathānītaṃ SvaT_2.39a
ānayettena mārgeṇa ToT_2.16c
ānayettena mārgeṇa ToT_2.22a
ānayettena vartmanā ToT_3.6d
ānayet sarvayatnena SUp_7.27c
ānayedaṅkuśākhyena ToT_3.37c
ānayed ātmano 'ntikam VT_211b
ānītaṃ sāritaṃ jñeyaṃ SvaT_15.23c
ānupūrvyeṇa sarvāṇi SvaT_13.42c
-ānyānyāṃ sthitim ūhitum BhStc_80b
āpatkāle 'pi yaḥ kuryāc SUp_4.66a
āpadāṃ mocayanti tāḥ KubjT_15.17d
āpado rakṣayet sarvā KubjT_18.80a
āpado vātmanaḥ pare KubjT_19.51d
āpastejasi līyante SvaT_11.284c
āpādajānunī cānyaṃ VT_91a
āpāda-tala-mastakam GorS(2)_68d
āpādatalamastakāt SUp_5.20d
āpādatalamūrdhnāntaṃ KubjT_25.124c
āpādānmūrdhaparyantaṃ SvaT_4.242a
āpītaṃ pūrvavaktraṃ tu SvaT_2.95a
āpīya vadanairmukham SvaT_10.564d
āpūrakaṃ pradhānāder MrgT_1,10.18c
āpūritam idaṃ yena KubjT_11.65a
āpūritam idaṃ sarvam KubjT_2.68a
āpūritāś ca mahatā KubjT_11.19a
āpūrya pūrayet sarvaṃ KubjT_18.117a
āpūrya vadanaṃ tena KubjT_9.20a
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed GorS(1)_33c
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed GorS(2)_59 (=1|33)c
āpūrya savisargeṇa KubjT_25.143a
āpe teje tathānile KubjT_25.105b
āpo jātā rasāt punaḥ SvaT_11.78d
āptaścintāmaṇiryathā SRtp_20d
āptastu śiva evaikaḥ SRtp_11c
āptoktiratra siddhāntaḥ SRtp_10a
āptopadeśagamyo 'sau Stk_23.2c
āptoryāmastu saptamaḥ SvaT_10.403d
āpyamāvaraṇaṃ priye SvaT_10.758b
āpyaṃ caṇḍāsidhārādi MrgT_3.36a
āpyāyati tadāvasthaṃ KubjT_10.10a
āpyāyanavidhau hyeṣa Stk_21.9a
āpyāyanaṃ śarīrasya KubjT_8.3a
āpyāyane tathā puṣṭau SvaT_7.161c
āpyāyane plutaścaiva Stk_16.2c
āpyāyanti jagat sarvaṃ KubjT_15.16c
āpyāyayañjagatsarvaṃ SvaT_10.501c
āpyāyayati cāvyayaḥ SvaT_10.425d
āpyāyitamano hṛṣṭas KubjT_11.104a
ābaddhamaṇiparyaṅkaś SvaT_10.1251c
ābaddhāṃśukaparyaṅkā KubjT_16.49c
ābaddhya kīlayed yatnād SUp_6.150c
ābrahmakrimi yasmin no BhStc_48c
ābrahmabhuvanaṃ jagat VT_252d
ābrahmabhuvanāntikam KubjT_4.54b
ābrahmastambhagocaram KubjT_7.14b
ābhāti mūlasūtraṃ tad MrgT_3.50a
ābhāsaṃ paratālākhyaṃ MrgT_1,13.27c
ābhāsaṃ varatālaṃ ca SvaT_10.96a
ābhāsādyāvatsauvarṇaṃ SvaT_10.97c
ābhiḥ kalābhiḥ saṃyukto SvaT_12.157c
ābhūtasaṃplavaṃ yāvad SUp_4.53c
ābhūtassaṃplavaṃ yāvac SUp_6.227c
ābhyantareṇa recyeta SvaT_7.296c
ābhyo 'pyanyāḥ punaḥ punaḥ SvaT_7.9d
ābhyo viviktamātmānaṃ SRtp_81c
āmagokṣīrasaṃpiṣṭaṃ SvaT_9.101a
āmaṇibandhanāt pūrvaṃ VT_79c
āmantraṇapadenaiva SvaT_2.190c
āmantraṇapadenaiva SvaT_2.261a
āmantraṇavibhaktyā tu SvaT_4.139a
āmamāṃsasya bhakṣaṇam SvaT_4.3d
āmardakaṃ ca pūrvaṃ vai SvaT_2.177a
āmardakaṃ dharāpīṭhaṃ KubjT_18.94c
āmalakyāḥ phalāni ca SUp_6.21b
āmastakaṃ pādatalāvasānaṃ Dka_54a
āmahāpralayaṃ yāvat SUp_6.93c
āmeghādbhāskarātsomān SvaT_10.513a
āmoṭī tadgataṃ kṣīram KubjT_17.105a
āmoṭī tadgataṃ kṣīram KubjT_24.24c
āmodaś ca pramodaś ca KubjT_2.80c
āmnāyamaṇḍalaṃ hy etat KubjT_19.113c
āmramañjarisaṃyutam SUp_6.88b
āyāmas tan-nibandhanam GorS(1)_42b
āyāmaṃ ca suśobhanam SUp_2.10d
āyāmaḥ kriyate tasya Stk_11.19c
āyāmād vistareṇa ca SUp_3.6d
āyāmānte yadā cchinnaṃ Stk_8.31a
āyāme śaśinaḥ kramāt Stk_14.3b
āyāmo dehamadhyasthaḥ Stk_11.9a
āyāmodvartanakriyāḥ SUp_7.19b
āyāmo bhāskarasya tu Stk_8.41d
āyāmo 'sya prakhedanam MrgT_4.4b
āyudhaṃ suranāyike KubjT_25.133b
āyudhānāṃ ca nairṛtam SUp_2.19b
āyudhe cāpi vai phalam SUp_6.244b
āyudhaiḥ sahitāṃ devīṃ KubjT_22.20c
āyurjñeyaṃ tu mānuṣam SvaT_11.205b
āyurvai sarvadehinām SvaT_7.119d
āyuvṛddhir yavair hutaiḥ KubjT_8.45b
āyuṣā balavīryeṇa SvaT_7.215c
āyuṣo jñānam utkrāntir KubjT_9.82c
āyuṣmān balavāñ śrīmān SUp_3.11c
āyuḥ prajñāṃ tathā śaktiṃ SUp_1.6a
ārakūṭamayīṃ vāpi SUp_6.120c
āragvadhasya mūlaṃ tu SvaT_9.103a
āraṇyaṃ gomayakṛtaṃ SUp_5.6a
ārambhataḥ kriyānāśe Dka_45c
ārambhaḥ sarvakāryāṇāṃ BhStc_49a
ārambhe bhava sarvatra BhStc_45a
ārādhanam ihocyate ToT_3.32d
ārādhanavidhiṃ yajet KubjT_19.116d
ārādhayantaṃ deveśaṃ KubjT_1.70a
ārādhitā vidhānena SvaT_10.1160a
ārādhya ca pinākinam SvaT_10.847d
ārādhya parameśvaram SvaT_10.725b
ārādhyas tiṣṭhate yatra KubjT_3.123a
ārādhya smaraṇād evaṃ KubjT_10.85c
āriṣeṇa nivītinā SUp_5.50d
āruhya mastake yasya KubjT_23.26a
āropyātmani cidguṇam SRtp_246b
āropyātmani tadvṛtti- SRtp_244c
ārjavaṃ hrīrmanasvitā SvaT_10.63b
ārṇaveṣu ca sarveṣu KubjT_9.67a
ārtasya śivayoginaḥ SUp_6.219b
ārtānām ārtināśanī[ḥ] KubjT_21.73b
ārtānāṃ tasya vijñeyaṃ SUp_6.282a
ārtāya śivabhaktāya SUp_6.200a
ārdrayogo na saṃśayaḥ VT_278b
āryadeśasamutpannaṃ SvaT_1.13a
ālabdho mriyate drumaḥ Stk_21.7b
ālabhyaiva tu sāvitryā VT_22c
ālayaṃ ca kalevaram ToT_8.1b
ālayaḥ sarvasattvānāṃ KubjT_25.78a
ālābhūṣaṇabhūṣitaḥ SvaT_10.529d
ālikhenmaṇḍalaṃ prājñaḥ Stk_7.2c
ālikhya prakṣiped budhaḥ VT_181d
āliṅgayantyā ca diśaṃ vilokya KubjT_3.17d
ālokanena mahatā KubjT_2.115c
ālokaṃ kaṇṭhadeśataḥ KubjT_4.71b
āloke dhunanaṃ bhavet KubjT_4.72d
ā varṇaṃ parikīrtitam KubjT_24.24d
āvarṇaḥ parikīrtitaḥ KubjT_17.105b
āvartāc chudhyate tu saḥ KubjT_5.44d
āvalī pādam antimam KubjT_14.51d
āvahastu tato vāyur SvaT_10.463c
āvārya padasaṃprāptau SUp_7.11c
āvāhanaṣaḍaṅgakam ToT_3.65b
āvāhane nirodhe ca SvaT_14.20c
āvāhayettato devaṃ Stk_5.4a
āvāhayetsuhṛṣṭātmā SvaT_2.99a
āvāhya parameśvaram SvaT_2.100b
āvāhya sthāpya pūjayet SvaT_4.179b
āvāhya sthāpya saṃpūjyā- SvaT_4.155c
āvāhyāpy atra ropitam KubjT_13.33d
āviṣṭas tu sadā guroḥ KubjT_12.20d
āvṛtastairmahātejā SvaT_10.750a
āvṛtaṃ cakravartinām SvaT_10.1007b
āvṛtaṃ tena tatsarvaṃ SvaT_10.758c
āvṛtaṃ bhūtasaṃghātair SvaT_10.763c
āvṛtaṃ vaṃśaguhyāntaṃ KubjT_20.59c
āvṛtaḥ sa kuleśvaraḥ KubjT_16.79b
āvṛtaḥ sarva eva tu SvaT_10.1017b
āvṛtā candralekheva SvaT_10.720c
āvṛtā madhyasaṃsthitā KubjT_15.79b
āvṛtyāṇḍaṃ sthitāhyete SvaT_10.661a
āveśantī jagattrayam KubjT_17.19d
āśāmātravijṛmbhitā SRtp_220b
āśāsvekaikaśo daśa SRtp_92b
āśāṃ saṃśodhayet pūrvaṃ KubjT_8.50a
āśāḥ saṃśodhayitvā tu KubjT_8.13c
āśīviṣeva duṣprekṣyaḥ KubjT_2.7c
āśu dhruvapadaṃ śivam SvaT_4.224d
āśusiddhā sugopitā KubjT_10.38d
āśu siddhir yathā nṛṇām VT_327b
āśrame sati sarvatra KubjT_1.26a
āśramaikatamasthitaḥ SvaT_4.86d
āśrayaṃ devadevasya KubjT_9.15a
āśrayā pudgalasya tu KubjT_6.101d
āśrayālambanaṃ cittaṃ Dka_35a
āśrayāśrayivijñānaṃ Dka_43c
āśrayo dvandvamityuktaṃ Dka_44a
āśrtitopāśritaiḥ sarvair SUp_6.112a
āśvine śuklapakṣasya KubjT_25.217c
āṣāḍhiṃ ḍiṇḍimuṇḍiṃ ca SvaT_10.854a
āṣāḍhī diṇḍir eva ca KubjT_10.125b
āṣāḍhe śuklapakṣe tu KubjT_24.151c
āṣāḍhe śrāvaṇe caiva KubjT_25.218a
āsaktaṃ paramātmani GorS(1)_2d
āsaktaṃ paramātmani GorS(2)_5 (=1|2)d
āsanasthaṃ bhṛgor devi KubjT_18.20c
āsanasyopari nyaset SvaT_3.78d
āsanasyopari nyasyen SvaT_3.75a
āsanaṃ ca samabhyarcya ToT_3.59a
āsanaṃ tatra vinyasyed SvaT_3.103c
āsanaṃ tasya devasya SvaT_10.752c
āsanaṃ tasya saṃvṛtam SvaT_10.593b
āsanaṃ trijagatpate CakBhst_11d
āsanaṃ praṇavena tu SvaT_4.493b
āsanaṃ prāṇa-saṃyāmaḥ GorS(1)_4a
āsanaṃ prāṇa-saṃyāmaḥ GorS(2)_7 (=1|4)a
āsanaṃ bhairavasya tu SvaT_2.82d
āsanaṃ mandarasya tu KubjT_6.70b
āsanaṃ lakṣapatrāḍhyaṃ SvaT_10.1202a
āsanaṃvivṛtaṃtaistu SvaT_10.596a
āsanaṃ śayanaṃ pānaṃ SUp_7.90c
āsanaṃ svastikaṃ baddhvā SvaT_7.290c
āsanāni tu tāvanti GorS(1)_5a
āsanāni tu tāvanti GorS(2)_8 (=1|5)a
āsane tasya saṃsthitāḥ SvaT_10.1201d
āsanena rujo hanti GorS(1)_54a
āsanena samanvitam KubjT_12.27b
āsanena samāyuktaḥ GorS(1)_67a
āsane parame divye SvaT_10.839a
āsane parame divye SvaT_10.1010c
āsanebhyaḥ samastebhyo GorS(1)_7a
āsanebhyaḥ samastebhyo GorS(2)_10 (=1|7)a
āsane śayane tathā KubjT_25.140d
āsane suprabhe devī SvaT_10.716a
ā-sa-madhyagataṃ punaḥ KubjT_7.73d
ā-sa-randhragataṃ gṛhya KubjT_7.57a
āsavadvīpasaṃsthitāḥ KubjT_21.92d
āsavadvīpaṃ vikhyātaṃ KubjT_21.13a
āsavaṃ vividhaṃ tathā SvaT_2.134d
āsavairvividhaistathā SvaT_2.180d
āsāṃ dhyānādikaṃ sarvaṃ ToT_10.12e
āsīnairudravṛndaiśca SvaT_10.582c
āsīno gurum āsīnam SUp_7.31c
āste paramayā lakṣmyā SvaT_10.1030c
āste bhagavatī sākṣāt SvaT_10.152a
āste bhogairanuttamaiḥ SvaT_10.157d
āste maṇḍalake so hi KubjT_25.0*11c
āste sadā nirudvignaḥ SUp_1.23c
āsthitasya prasiddhyati MrgT_3.105d
āsvādaya jagatpate CakBhst_29d
āharen nirvraṇaṃ bhūrjaṃ KubjT_23.65a
āhāram anuyatnataḥ SUp_6.228b
āhāram ardhabhuktaṃ ca SUp_5.5a
āhāraṃ ca nṛṇāmadhaḥ Stk_10.9b
āhārācāradharmāṇāṃ SUp_7.39a
āhāro deśa eva ca SvaT_4.124b
āhitāgniḥ sa ucyate KubjT_9.22d
āhutitrayayogataḥ SvaT_2.217f
āhutitritayaṃ dhāmnā SvaT_4.129a
āhutitritayaṃ hutvā SvaT_4.206c
āhutitritayena tu SvaT_2.240b
āhutitritayena tu SvaT_3.155d
āhutitritayena tu SvaT_4.76b
āhutitritayena tu SvaT_4.187d
āhutitritayenaiva SvaT_2.212a
āhutiṃ pratipādayet SvaT_2.255d
āhutīnāṃ trayaṃ trayam SvaT_3.183d
āhutīnāṃ trayaṃ homyaṃ SvaT_4.511a
āhutīnāṃ trisaṃkhyayā SvaT_2.211b
āhutīnāṃ na saṃśayaḥ VT_184b
āhutīnāṃ śataṃ homyaṃ SvaT_4.121c
āhutīḥ pratipādayet SvaT_3.158d
āhutīḥ pratipādayet SvaT_4.447d
āhutyaṣṭasahasreṇa VT_162c
āhurātmavido janāḥ SRtp_80d
āhnikacchedasañjāte KubjT_5.45c
āhnikaṃ na vilumpettu SvaT_5.50c
āhlādodvegajanakaḥ SvaT_7.311c
āhvānādivisarjanam CakBhst_13d
āṃ hrīṃ kroṃ vahnibījāntaṃ ToT_4.11c
i-u-madhyena sambhinnam KubjT_5.36a
ikṣuparṇāni caikaikaṃ SUp_6.26c
ikṣuyantraḥ girerlatā SvaT_10.52d
icchayā krīḍate tāvad SUp_4.27c
icchayā krīḍate bhogaiḥ SUp_6.180a
icchayā paramātmanaḥ SvaT_11.268b
icchayā parameśvari SvaT_12.144d
icchayā bhuvanatrayam KubjT_2.86b
icchayā ramate śatam SvaT_12.93b
icchayā vā dvijottamaḥ SUp_4.30d
icchayā sārvakāmikān SUp_5.26b
icchākāryamanicchāpi SRtp_191c
icchā cājñā prakīrtitā SvaT_15.22b
icchājñānakriyātmikā KubjT_25.134b
icchājñānakriyādyā yat SRtp_276c
icchājñānakriyāviddhaḥ SvaT_7.148a
icchājñānaṃ parityajya KubjT_11.41a
icchā jñānī kriyā śāntā KubjT_5.109c
icchā jñānī kriyā sā tu KubjT_6.83a
icchānandāmṛtāplutā KubjT_17.76d
icchāyā eva yasyeyat BhStc_32a
icchāyuktaṃ padaṃ bhavet KubjT_24.39d
icchārūpadharaḥ śrīmān SvaT_10.1207a
icchārūpadharā devī KubjT_19.61c
icchārūpadharāṃ devīṃ KubjT_16.53a
icchārūpasvarūpataḥ SvaT_11.13d
icchāśaktir visargākhyā KubjT_17.106a
icchāśaktir visargākhyā KubjT_24.27a
icchāśaktisamāyuktam KubjT_11.40c
icchāśaktiḥ parādevi SvaT_10.1204a
icchāśaktiḥ paro rudraḥ SvaT_11.52c
icchāśaktiḥ samākhyātā SvaT_1.68c
icchāśaktyabhidhānāyāḥ SvaT_10.1180c
icchāśaktyā tvadhiṣṭhitaḥ SvaT_4.358d
icchāśaktyā samāviṣṭaḥ SvaT_11.58c
icchāsṛṣṭes tu saṃsthānam KubjT_20.9a
iccheyaṃ pārameśvarī KubjT_16.26d
ijyādi cānyatantre 'pi SvaT_3.38a
iḍayā pūrayettoyaṃ ToT_3.47c
iḍā ca candriṇī gaurī SvaT_10.1087c
iḍā ca piṅgalā caiva ToT_2.12c
iḍā ca piṅgalā caiva ToT_8.5a
iḍā ca piṅgalā caiva VT_260c
iḍā ca piṅgalā caiva SvaT_7.15a
iḍā ca piṅgalā caiva SvaT_10.1231c
iḍā ca piṅgalā caiva GorS(1)_18a
iḍā ca piṅgalā caiva GorS(2)_27 (=1|18)a
iḍā ca piṅgalā caiva Stk_10.3c
iḍā ca piṅgalā caiva Stk_11.6c
iḍā caiva tu vāmena SvaT_7.149a
iḍā tu vāmajā proktā VT_146a
iḍādyā tu kuleśvari KubjT_25.76b
iḍāpiṅgalamadhyasthe KubjT_24.121a
iḍāpiṅgalayoḥ sadā ToT_8.16b
iḍā-piṅgalā-suṣumṇā ca GorS(1)_23c
iḍā-piṅgalā-suṣumṇā ca GorS(2)_32 (=1|23)a
iḍābhāge tu yattejo SvaT_2.250c
iḍāmadhyagato bhavet VT_254d
iḍāmadhyagato vāpi VT_145a
iḍā vāme prakīrtitā Stk_11.7b
iḍā vāme sthitā bhāge GorS(1)_20a
iḍā vāme sthitā bhāge GorS(2)_29 (=1|20)a
iḍā śāntikapuṣṭyarthe VT_147a
iḍāsuṣumnāmārgeṇa SvaT_7.205a
iḍāsthaḥ śleṣmaṇā vyādhiṃ SvaT_7.195a
itarasya bahisthāni KubjT_20.27a
itarāṇyevameva hi SvaT_5.26b
itarebhyas tilebhyaś ca SUp_4.45c
itare vāpi suvrate KubjT_23.150b
itareṣāṃ na darśitaḥ KubjT_18.103b
itaścetaśca bahudhā SvaT_7.198c
itaḥ prabhṛty anugrahaḥ KubjT_2.122b
itāyāpravato ? padā VT_202b
iti kimpuruṣādīni MrgT_1,13.90c
iti kena pramīyate MrgT_1,2.17d
iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam Stk_10.28/b
iti cāṣṭavidhaṃ mantraṃ ToT_3.21a
iti cintā jagatpateḥ KubjT_1.80b
iti jānāti yaḥ śaktaḥ SRtp_64c
iti tatrābhidhīyate SRtp_134b
iti tathyaṃ mahādevi VT_321c
iti te kathitaṃ kānte ToT_5.45a
iti te kathitaṃ kānte ToT_7.38a
iti te kathitaṃ kānte ToT_9.21c
iti te kathitaṃ devi ToT_9.35c
iti te kathitaṃ devy ToT_10.12a
iti te kathitaṃ sarvaṃ ToT_9.26c
iti divyopacāraiś ca SUp_1.28a
iti deva tvayā pūrvaṃ VT_329a
iti dolāyate janaḥ BhStc_117d
iti dhījātra lakṣaṇā MrgT_1,13.178d
iti nātha numaḥ kiṃ tvāṃ BhStc_97c
iti nāmāmṛtaṃ divyaṃ SUp_7.131a
iti nyāyavido viduḥ MrgT_1,12.26b
iti pañcasu śabdo 'yaṃ MrgT_1,12.27c
iti pāśāḥ prakīrtitāḥ SUp_1.11d
iti pūjā prakīrtitā KubjT_25.231b
iti pravṛttaḥ karaṇaiḥ MrgT_1,10.13a
iti prāṇasya bhuvanam SvaT_10.882c
iti bāhye sthite sarvam MrgT_4.52c
iti buddhiprakāśo 'yaṃ MrgT_1,11.8a
iti brahmāṇḍagolakaḥ MrgT_1,13.120b
iti brūhi surottama MrgT_4.45b
iti bhaktirasādhmātā BhStc_68c
iti bhogaḥ samākhyātaḥ SRtp_148a
iti matvā paraṃ kālaṃ KubjT_23.6a
iti matvā prayuñjīta KubjT_23.148a
iti mātā surakṣitā KubjT_7.28b
iti māyādikālānta- MrgT_1,8.6a
iti meruradho 'syānte MrgT_1,13.63a
iti me saṃśayo hṛdi ToT_9.14d
iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ MrgT_1,13.198a
iti yaḥ pūjayen nityaṃ SUp_7.42a
iti labdho 'pi karhi tvaṃ BhStc_56c
iti liṅgaṃ tridhā sthitam SUp_2.3d
iti vastutrayasyāsya MrgT_1,2.8a
iti vādānuṣaṅgeṇa MrgT_1,1.17a
iti śaktilatā yasya BhStc_34c
iti śāntigṛhaṃ kṛtvā SUp_4.24a
iti śāstrasya niścayaḥ SvaT_9.70d
iti śāstrasya niścayaḥ SvaT_9.108d
iti śāstrasya niścayaḥ KubjT_25.33d
iti śāstrasya niścayaḥ Stk_2.9d
iti śāstrasya niścayaḥ Stk_16.11d
iti śāstrasya niścayaḥ Stk_18.4b
iti śāstrasya niścayaḥ Stk_23.12b
iti śāstre na saṃśayaḥ KubjT_6.15b
iti śāstre pracoditāḥ KubjT_25.61b
iti sarvartusukhadāś MrgT_1,13.55a
iti sādāśivaṃ tattvaṃ MrgT_1,13.175c
iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ Saul_22b
iti syānniścito mukto Dka_50c
itīndriyavadhāḥ khyātā SvaT_11.135c
itīṣṭaṃ maṇḍalādhyāyaṃ KubjT_25.0*13a
ito 'pi lakṣyate bindur SRtp_50a
ittham īśānacaraṇa- CakBhst_45a
itthaṃ śaktiḥ kurvatī dehakṛtyaṃ MrgT_1,3.14a
ityadvaitagrahāviṣṭāḥ SRtp_213a
ityadvaitaprasiddhaye SRtp_218b
ityadhvā caiṣa vai proktaḥ SvaT_10.1279c
ityanīśavacovāri- MrgT_1,1.10a
ityapi bruvate budhāḥ MrgT_1,2.18d
ityapi sthitamevāyaṃ MrgT_1,12.26c
ityahaṅkāracittānāṃ SvaT_12.39c
ityākhyātaṃ tu bhuvanaṃ SvaT_10.731a
ityākhyātā mahāmāyā SRtp_163c
ity ājñā pārameśvarī KubjT_3.111d
ity ājñā pārameśvarī KubjT_18.51b
ity ājñā pārameśvarī KubjT_23.122b
ity ājñā pārameśvarī KubjT_24.89d
ity ājñā pārameśvarī KubjT_25.0*23d
ity ājñā pārameśvarī KubjT_25.215d
ityātivāhikamidaṃ vapurasya jantoś MrgT_1,12.34a
ityādijagadudbhavaḥ SvaT_10.1264b
ityādityagatāgatam SvaT_10.339b
ityādyajñānamūḍhāṇāṃ MrgT_1,2.27a
ity ādyān aparān api SUp_6.208d
ity ādyān na vadec chabdān SUp_7.80c
ity āśaṃseha śobheta BhStc_102c
ityāha bhagavāñśivaḥ Stk_23.17d
ityukte 'pi paraṃ bhāvaṃ MrgT_1,1.7a
ityetaccādhvamaṇḍalam SvaT_4.200b
ityetat kathitaṃ devi ToT_4.46c
ity etat kathitaṃ devi VT_215a
ity etat paramaṃ snānam SUp_5.29a
ityetatsuramaṇḍalam SvaT_12.17b
ity etad akhilaṃ kāryaṃ SUp_4.32a
ityetadubhayaṃ vipra MrgT_1,10.7a
ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam Stk_10.14a
ity etāni sugandhīni SUp_6.51a
ity evam ādikaṃ tailam SUp_4.60a
ityevamādibhiścānyaiḥ SvaT_10.786a
ity evamādyān yo dadyāc SUp_6.61a
ity evam upaśobhayā SUp_6.177b
ityevaṃ trividho jñeya Stk_23.26a
ityevaṃ pañca homayet Stk_8.9d
ityevaṃ parikīrtitam SvaT_10.258d
ityevaṃ bhairavo 'bravīt SvaT_9.59d
ityevaṃ bhairavo 'bravīt SvaT_9.92b
ity evaṃ madhyamāṃ śeṣāṃ SUp_6.170a
ityevaṃ yaugapadyena MrgT_1,7.23a
ityevaṃvādināṃ teṣāṃ SvaT_10.680c
ityeṣa tāntriko nyāyaḥ SvaT_10.73c
ityeṣṭau tanavastvetāḥ SvaT_10.920a
idamandhatamaḥ kṛtsnam SRtp_302c
idamevaṃ mayā kṣubdham SRtp_64a
idaṃ kūṭaṃ tu yojayet KubjT_10.57d
idaṃ caturyugaṃ prāpya SvaT_10.1003a
idaṃ ca yo 'bhyasedevam Stk_12.5a
idaṃ tattvam idaṃ tattvam KubjT_12.16a
idaṃ tattvamidaṃ neti SvaT_10.1139c
idaṃ tu paramaṃ devyā SvaT_10.852a
idaṃ bījatrayaṃ cādyaṃ ToT_3.11a
idaṃ yogyeṣu siddhaye MrgT_1,1.26b
idānīṃ kathaya sphuṭam KubjT_11.1d
idānīṃ kim asau dakṣo KubjT_3.10a
idānīṃ khecarīṃ śṛṇu KubjT_15.83d
idānīṃ tāriṇīmantra- ToT_6.29c
idānīṃ dada me śīghraṃ KubjT_2.15c
idānīṃ noparoddhavyaṃ SvaT_4.209a
idānīṃ parameśāni ToT_9.36a
idānīṃ pṛthivīmānaṃ ToT_7.23c
idānīṃ pratyayaṃ śṛṇu KubjT_13.5d
idānīṃ brūhi deveśi KubjT_25.0*26c
idānīṃ mātarāṇāṃ ca KubjT_15.1c
idānīṃ yojane karma SvaT_4.225a
idānīṃ śiṣyadehe tu SvaT_4.53c
idānīṃ śṛṇu kalyāṇi KubjT_11.99c
idānīṃ śṛṇu kalyāṇi KubjT_20.81c
idānīṃ śṛṇu kalyāṇi KubjT_22.68a
idānīṃ śṛṇu sāmpratam KubjT_5.103b
idānīṃ śrotum icchāmi ToT_9.1c
idānīṃ śrotumicchāmi ToT_10.8a
idānīṃ śrotum icchāmi KubjT_22.1c
idānīṃ saṃsphuṭaṃ sarvam KubjT_1.42a
indunācchuritaṃ kṛtvā SvaT_9.56c
indunārkasya sannidhau SRtp_189b
indūrdhve lakṣamātreṇa SvaT_10.502c
indragopakavarṇāni SvaT_10.696c
indragopakasaṃkāśaḥ SvaT_10.784a
indragopakasaṃnibhaḥ SvaT_7.304d
indracāpasamaprabham SvaT_9.30d
indrajālapravartakam KubjT_17.40b
indrajālaṃ tu budhyate SvaT_11.114d
indrajidvṛṣakaḥ śivaḥ SvaT_10.1082d
indradvīpaprabhṛtayo MrgT_1,13.94a
indradvīpaṃ kaśeruṃ ca SvaT_10.252c
indradvīpaḥ kaśeruśca MrgT_1,13.94c
indranīlanibhaṃ divyaṃ SvaT_10.742c
indranīlanibhaḥ kiñcit SvaT_10.740c
indranīlanibhāni ca SvaT_10.696d
indranīlanibhairnālair SvaT_10.552c
indranīlanibhaiḥ stambhaiḥ KubjT_11.70c
indranīlapradānena SUp_6.98a
indranīlamayaṃ divyaṃ SvaT_10.711c
indranīlasamadyutiḥ SvaT_10.526b
indranīlasamaprabhā SvaT_10.538d
indranīlasamākāro SvaT_10.544a
indramātryaṣṭakaṃ vadet KubjT_15.14d
indramātryo 'ṣṭa vaiṣṇavī KubjT_15.15d
indraścandro bṛhaspatiḥ Stk_22.5b
indrasya parirakṣakāḥ SvaT_10.458b
indrasyabalamākramya SvaT_10.625a
indraṃ yāti narottamaḥ KubjT_9.43d
indraḥ pāṇāvabhidhyātaḥ SvaT_12.91a
indrāgniyamanirṛti- SvaT_2.124a
indrāṇī paryupasthitā SvaT_10.1024d
indrādyanantaparyantāṃl SvaT_3.90a
indrāścaiva caturdaśa SvaT_11.232b
indriyāṇāṃ ca nigrahaḥ SvaT_12.45b
indriyāṇi nibodha me SvaT_10.1093b
indriyāṇi śarāstasya SvaT_12.143c
indriyārthāstathaiva ca SvaT_7.235b
indriyārthe kadācana Dka_73d
indriyārtheṣu ca sthitaḥ SvaT_4.314b
indriyeṣv indriyārtheṣu CakBhst_15a
indreṇa ca supūjitāḥ SvaT_10.625d
indhanānām abhāvena SUp_4.62c
indhanāni yathā vahnis GorS(1)_66a
indhikādivṛto devaḥ SvaT_10.1228c
indhikā dīpikā caiva SvaT_10.1226a
ime netre gotrādharapatikulottaṃsakalike Saul_52c
ime bālāḥ kathaṃ tyājyā SUp_7.105a
iyamiṣṭirna prakāśyā Stk_8.12c
iyaṃ kuṇḍalinī parā SRtp_127b
iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam Saul_55c
iyaṃ nairvāṇakī dīkṣā SvaT_4.453c
iyaṃ vidyā samākhyātā KubjT_5.72c
iyaṃ saṃkhyā caturyuge SvaT_11.214b
iyaṃ saṃkhyā samākhyātā SvaT_10.523a
iyaṃ sā gaditā gatiḥ SvaT_10.823d
iyaṃ sā paramā yonir KubjT_6.108c
ilāvṛtamudāhṛtam SvaT_10.210d
ilāvṛtaṃ nīlagirer MrgT_1,13.67c
iva bhūtādikāraṇam SRtp_58b
iṣṭadevīṃ maheśāni ToT_3.54c
iṣṭamasmād vibhidyate SRtp_297d
iṣṭaliṅgasthaśaṃkaraḥ MrgT_3.99d
iṣṭaṃ caivāpyaniṣṭaṃ ca SvaT_7.171c
iṣṭaṃ sampādayed dhruvam SRtp_64b
iṣṭāni kurute nityaṃ SvaT_8.10c
iṣṭāniṣṭān viditvā tu VT_25a
iṣṭāniṣṭāṃ gurau ceṣṭāṃ VT_24c
iṣṭān lokān rorucāno vihṛtya MrgT_4.65b
iṣṭāpūrtaratā devi SvaT_10.170c
iṣṭāpūrtavidhau rataḥ SvaT_4.85b
iṣṭāpūrtaṃ tīrthasevā SvaT_12.45c
iṣṭā sā mama deveśa KubjT_1.27c
iṣṭena tu prasādena Stk_22.10c
iṣṭvā śivaṃ yajet sādhyaṃ MrgT_3.76c
iṣyetaiṣa karoti ca SRtp_67b
i sūkṣma dakṣacakṣugaḥ KubjT_24.19d
iha janmani kāmadam SvaT_7.115b
iha janmani nāpnoti SvaT_7.100c
iha tiṣṭha tato dvaṃdvaṃ ToT_5.19c
ihaloke daridraḥ syān ToT_5.12a
iha loke paratra ca SvaT_1.27d
iha loke parasmiṃśca SvaT_7.247c
iha sanni tato ruddha- ToT_5.20a
iha sapta padārthāḥ syur MrgT_1,2.16a
ihāgaccha dvayaṃ vadet ToT_5.19b
ihāmutra ca siddhidam SUp_6.192d
ihaiva tu kulāgame KubjT_24.169d
īkāraveṣṭitaṃ kṛtvā SvaT_9.54a
īkāraścārthadāyakam ToT_6.15b
īkāraṃ parameśāni ToT_6.11a
īkārākhyena veṣṭayet SvaT_9.55b
īkārādiḥ sa hau madhye Stk_21.10a
īkārādyantasaṃyuktaṃ Stk_21.12a
īkṣate ca mahattejaḥ SvaT_12.159a
īkṣate hāṭakeśvaram Stk_16.15d
ī guhyaśakti nādasthā KubjT_17.95c
ī guhyaśakti nādasthā KubjT_24.32a
ī-ta-madhye samāruddham KubjT_5.38a
ītayo vividhāś ca ye KubjT_23.169d
ītijvaravināśanam SvaT_12.129d
ītibhiśca vivarjitaḥ SvaT_12.87b
ītibhiśca vivarjitāḥ SvaT_10.324d
ītibhiḥ parivarjite SvaT_7.288d
ī trimūrtir vāmacakṣuṣi KubjT_24.19c
īdṛgrūpadharāṃ devīṃ KubjT_16.50a
īdṛśaṃ jñāninaṃ dṛṣṭvā Dka_82a
īdṛśaṃ tu guruṃ prāpya SvaT_1.15c
īdṛśo vai bhavecchiṣ.yaḥ SvaT_1.20a
īpsitā martyaloke tu SvaT_12.138c
īpsitāṃ labhate siddhiṃ SvaT_12.135a
īritaḥ sampravartate SvaT_5.75b
īrśyā dambho viṣādaśca SvaT_12.71a
īrṣā śokavatīty aṣṭau KubjT_15.18c
īrṣyayā rāgatṛṣṇābhir SvaT_10.324c
īrṣyāṃ paiśunyadambhe ca Dka_77a
ī-lā-carcikasaṃyutā KubjT_24.71d
īśagranthis tatordhvataḥ KubjT_17.75d
īśatattvāvadhisthitam KubjT_8.25d
īśatatpuruṣāghora- MrgT_1,3.9a
īśadghūrmiḥ pravartate KubjT_10.96b
īśapūrvayāmyasaumya- SvaT_2.169c
īśamāyāsamāviṣṭasy- SvaT_10.667c
īśamāvāhya pūjayet SvaT_4.189d
īśaśaktitrayaṃ mūrdhni SvaT_10.1180a
īśaśaktyātvadhiṣṭhitāḥ SvaT_10.640b
īśasya dakṣiṇebhāge SvaT_10.160c
īśaṃ vijñāya medhāvī Stk_17.3c
īśaḥ prāguttarāṃ diśam MrgT_1,13.122d
īśādhikakriyāśaktyor SRtp_130c
īśānakramayogena KubjT_15.29c
īśānatītya śāntāntaṃ MrgT_1,13.163c
īśānadiśa ārabhya SvaT_5.41c
īśānabindusaṃyuktaṃ ToT_3.25a
īśānamūrdhā puṃvaktro SRtp_281c
īśānaśca suraśreṣṭhaḥ SvaT_11.43a
īśānaścāpyumābhartā SvaT_10.1040c
īśānaścaiva bhīmaśca SvaT_10.1032a
īśānastu varārohe SvaT_11.41c
īśānastu śikhātmajaḥ Stk_22.9b
īśānasya kalā pañca SvaT_1.54c
īśānasya japellakṣaṃ MrgT_3.114a
īśānaṃ vahnisaṃyuktaṃ ToT_3.12a
īśānaḥ parameśvaraḥ SvaT_2.124d
īśānaḥ śivadaivatyo Stk_22.16a
īśānaḥ saṃvyavasthitaḥ SvaT_10.905d
īśānāttu vinirgatam SvaT_11.45b
īśānādyāstu sadyāntaṃ Stk_2.10c
īśānānumatā devāś SvaT_10.639c
īśānāntapadaṃ labhet VT_396b
īśānī samudāhṛtā KubjT_24.137b
īśāne cāvyaye tvaje SvaT_5.10b
īśānena śiraḥ snāyān Stk_4.3a
īśāne sthāvarabhayaṃ KubjT_19.84c
īśāne sphaṭikaprabham SvaT_2.122d
īśāno mantrarāḍenām SRtp_117c
īśāntaṃ vahnito nyaset Stk_5.3b
īśāvidyādyapekṣitvāt MrgT_1,8.3a
īśecchāpreritaḥ priye SvaT_10.906b
īśo 'hamevāsya carācarasya Dka_55a
īśvarapratimāṃ saumyāṃ SUp_6.116c
īśvarapratimāṃ hemni SUp_6.139c
īśvarapreritaḥ kuryāc SRtp_152a
īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt Stk_10.22/a
īśvaraśca sadāśivaḥ SvaT_6.24b
īśvaraśca sadāśivaḥ SvaT_11.27b
īśvaraś ca sadāśivaḥ KubjT_25.0*9b
īśvaraś ca sadāsivaḥ KubjT_24.119d
īśvaras tu sadāśivaḥ KubjT_25.43d
īśvarasya tathordhve tu SvaT_10.1190a
īśvaraṃ jñānapāragam SUp_1.1d
īśvaraṃ sā vinirdiśet SvaT_15.25b
īśvaraṃ sṛṣṭikartāraṃ SvaT_12.52a
īśvaraḥ kāraṇaṃ tatra SRtp_113c
īśvaraḥ kurute sṛṣṭiṃ SvaT_11.300c
īśvaraḥ parameśvaraḥ SvaT_12.80b
īśvaraḥ puruṣaḥ smṛtaḥ Stk_22.15d
īśvaraḥ prabhureva saḥ Stk_13.19d
īśvaraḥ śiva eva ca SvaT_4.304d
īśvaraḥ śiva eva vā Stk_23.9d
īśvaraḥ sa paro nityam KubjT_8.88c
īśvarākhyaṃ trayodaśam KubjT_19.9b
īśvarāṇāṃ śivānāṃ ca SRtp_4c
īśvarāṇāṃ śivānāṃ ca SRtp_277a
īśvarādhiṣṭhitaṃ karma SUp_7.113a
īśvarādhiṣṭhitaṃ devi SvaT_11.187a
īśvarānugatāḥ sarve SvaT_10.1168c
īśvarāya nivedayet SUp_6.5b
īśvarāya niveditam SUp_6.46d
īśvarī sarvadoditā SRtp_167d
īśvare ca dhruve sthitāḥ SvaT_11.184d
īśvarecchākaroddhṛte SvaT_11.96d
īśvareṇa nimittena SvaT_10.356c
īśvareṇa śivecchayā SvaT_8.32d
īśvareṇa samo bhavet SvaT_12.141d
īśvare sthirasaṃjñā tu KubjT_5.141c
īśvaraikaṃ diśāditaḥ KubjT_20.32d
īśvaro 'tha sadāśivaḥ KubjT_6.8b
īśvarobalavānaham SvaT_12.82b
īśvaro bindudevastu SvaT_5.74a
īśvaro vāyutattve tu SvaT_11.38c
īṣacchidrapidhānayā SUp_4.7d
īṣatkarālavadanā KubjT_2.4c
īṣatkarālavadanāṃ SvaT_2.116a
īṣatprasārite vaktre SvaT_5.79a
īṣatprasārya vaktraṃ tu SvaT_4.366a
īṣadaprāptayogatvān MrgT_1,4.4c
īṣadardhanivṛtte tu MrgT_1,5.8a
īṣadāropaṇaṃ citau KubjT_13.81d
īṣadudghāṭite vaktre SvaT_6.37a
īṣad yogimate sphuṭam KubjT_19.75d
īṣanmandagamārutā KubjT_5.86d
īṣanmātraṃ vijānāti KubjT_4.21a
īṣanmātraṃ vijānāti KubjT_4.25a
īṣṭe yena jagatsarvaṃ MrgT_1,3.9c
u amarīśas tu dakṣiṇe KubjT_24.19b
ukāracaraṇena tu SvaT_4.258b
ukārastu dvimātro vai SvaT_4.351a
ukārākṣarasambhavā Stk_13.4d
ukāro viṣṇuvācakaḥ SvaT_4.263d
uktakālaṃ kuleśvari KubjT_12.28d
uktakālād avāntare KubjT_12.3d
uktakālād avāntare KubjT_13.63b
uktakālārdhamānena KubjT_12.12c
uktakālena cādeśā- KubjT_12.21a
uktakālena sidhyanti KubjT_12.69c
uktalakṣaṇasaṃyutam KubjT_22.10d
uktaṃ tu brahmaṇā hy evaṃ KubjT_3.26a
uktaḥ mokṣakaraḥ paraḥ SvaT_12.104d
uktāni yāni puṇyāni SUp_6.126a
uktānuktaṃ ca yatkiñcit Stk_5.5c
uktānuktaṃ tu deveśi KubjT_19.50c
uktānuktaṃ vadāmi te KubjT_17.4d
uktānuktaṃ varānane SvaT_9.23b
uktānuktāni karmāṇi Stk_16.10c
uktānuktāni gṛhṇāti SvaT_12.21c
uktānuktāśca ye cātra SvaT_10.1105a
uktānukteṣu kāryeṣu KubjT_3.65c
uktānukteṣu vastuṣu KubjT_4.49b
uktānukteṣu vastuṣu KubjT_7.2d
uktāḥ kāmapradāḥ sarve KubjT_4.15c
ukthaḥ ṣoḍaśikā tathā SvaT_10.403b
ugradravyaiḥ samāhitaḥ KubjT_7.104d
ugravyādhijayārthibhiḥ KubjT_9.74b
ugraḥ pracaṇḍadṛk ceśo MrgT_1,13.147a
ugreśasamadhiṣṭhitam SvaT_10.916d
ugreśena pracoditāt SvaT_10.918b
ugro bhīmaḥ paśoḥ patiḥ ToT_5.23d
uccabhāṣyavijṛmbhaṇam SUp_7.13b
uccaranto 'nupūrvaśaḥ KubjT_17.67b
uccaranto hanec chailān KubjT_19.32c
uccaranto hanet sṛṣṭiṃ KubjT_13.85c
uccaraṃ sahajaṃ devi KubjT_6.37a
uccaret kṣurikāmūle KubjT_23.117a
uccarettaṃ varānane SvaT_6.34b
uccaret tu layāntasthaṃ KubjT_8.65c
uccāṭanaṃ pravakṣyāmi SvaT_6.72a
uccāṭayet trirātreṇa VT_167c
uccātane kākapakṣaṃ VT_231c
uccātayet sarvaduṣtān VT_384c
uccāte dhūmravarṇaṃ tu VT_350c
uccārayanti tad bhaktyā SUp_1.9c
uccārayettato devaṃ SvaT_3.20c
uccārayettu praṇavaṃ Stk_11.11c
uccāravaśavartinī KubjT_6.36d
uccārastrividho devi SvaT_6.34c
uccāraṃ ca tato jñātvā SvaT_6.34a
uccāraṃ tasya cāveśaṃ KubjT_18.53a
uccārākṛṣṭikārakam KubjT_6.27d
uccārāt kalmaṣāpaham KubjT_5.43d
uccārāt kṣobhakṛd bhavet KubjT_18.73d
uccārād ay utaṃ japet KubjT_25.207d
uccārādikriyāsu ca SUp_5.17d
uccārād bhavate sphuṭam KubjT_18.60b
uccārāntāvasāne tu KubjT_5.87c
uccārālambanādṛte SvaT_7.237b
uccārāveśinī parā KubjT_17.22d
uccāreṇa pravarteta KubjT_6.105a
uccāreta tato mantraṃ KubjT_5.86a
uccārya jagataḥ kramāt SUp_6.160b
uccārya narakaṃ vrajet SUp_7.37d
uccārya bhairavaṃ pātre SvaT_2.249a
uccārya vāmaśaktiṃ tu KubjT_6.67a
uccāryaṃ ca paraṃ tathā SvaT_7.292d
uccāryā sānunāsikā KubjT_5.87b
uccāryāstraṃ krameṇāgre SvaT_3.79c
uccāvacāni cānyāni SUp_6.80c
uccāsanasthaḥ prāgvaktraḥ VT_51c
uccaiḥśabdapralāpitam KubjT_5.60d
ucchiṣṭaṃ śivayoginām SUp_6.221b
ucchuṣmā devagāndhārī KubjT_21.112c
ucchuṣmāḥ śambarāścaṇḍā MrgT_1,13.158c
ucchritenātapatreṇa SvaT_10.719a
ucchritenātapatreṇa SvaT_10.772a
ucyate maṇḍalenaite KubjT_25.0*9c
ucyamānaṃ nigadyate KubjT_23.98b
ucyamānaṃ nibodha me MrgT_1,13.27b
ujjainyāṃ pāśadhāriṇīm KubjT_22.27b
uḍumbaratalāvasthāṃ KubjT_22.28a
uḍḍapīṭhe punaḥ sthātuṃ KubjT_2.122c
uḍḍiyāna-jayo bandho GorS(1)_35c
uḍḍiyānaṃ jalandharam GorS(1)_32b
uḍḍiyānaṃ jalandharam GorS(2)_57 (=1|32)b
uḍḍiyānaṃ pracakṣate GorS(1)_35b
uḍḍīnaṃ kurute yasmād GorS(2)_77 (=HYP 3.56)a
uḍḍīyanasya bandho'yaṃ GorS(2)_78c
uḍḍīyānaṃ tadūrdhvake ToT_7.32d
uḍḍīyānaṃ tad eva syāt GorS(2)_77 (=HYP 3.56)c
utkarṣārtham athāpi vā KubjT_25.205b
utkrāntiṃ vā salakṣaṇam KubjT_23.1d
utkrāntyutkramaṇaṃ priye KubjT_23.111d
utkṣiptaṃ kalpayed budhaḥ SUp_4.20d
uttamaṃ parayā bhaktyā KubjT_12.20c
uttamaṃ parikīrtitam SvaT_8.19d
uttamaṃ bhogam icchatā SUp_6.39b
uttamaḥ puruṣottamaḥ KubjT_14.65b
uttamādhamamadhyamāḥ KubjT_12.41d
uttamādhamamadhyamāḥ KubjT_25.219b
uttamādhamamadhyasya KubjT_10.56c
uttamāni varānane SvaT_13.7b
uttamāmbhasikā caiva SvaT_10.1070c
uttamāmbhasikā tathā SvaT_11.148d
uttamāmbhasikā tathā SvaT_11.156d
uttamā siddhirucyate SvaT_10.825b
uttame triguṇā mātrāḥ GorS(1)_48c
uttamottamatāṃ yānti KubjT_19.103c
uttamottamamadhyasthā KubjT_8.57c
uttamottamasiddhībhiḥ KubjT_18.128a
uttamo madhyamaś ceti KubjT_11.111c
uttaraddakṣiṇaṃ yadā SvaT_7.162b
uttarayaṇamatraitad SvaT_7.99a
uttarasthāḥ prakurvanti KubjT_15.81c
uttarasya ca ṣaṭkasya KubjT_19.69a
uttarasya tu mārgasya KubjT_11.44a
uttaraṃ gopitaṃ rūpaṃ KubjT_19.70c
uttaraṃ cābhimantryaivaṃ SvaT_2.9c
uttaraṃ cāyanaṃ dinam SvaT_11.207d
uttaraṃ tūttarāyaṇe SvaT_7.164b
uttaraṃ te prakāśitam KubjT_11.31d
uttaraṃ te prakāśitam KubjT_11.40d
uttaraṃ dakṣiṇaṃ jñeyaṃ Stk_11.5a
uttaraṃ dhavalaṃ jñeyaṃ SvaT_9.34c
uttaraṃ paścimaṃ caiva SvaT_2.48c
uttaraṃ paścimaṃ tathā SvaT_1.48b
uttaraṃ sampravakṣyāmi KubjT_24.81a
uttaraṃ sarvasiddhaye VT_332d
uttaraṃ hṛdayaṃ hyetat VT_128c
uttaraṃ hṛdayaṃ hy eṣāṃ VT_7a
uttarāddakṣiṇāyāṃ tu SvaT_7.164c
uttarānandam īśānāḥ KubjT_2.62a
uttarāntaṃ niveśyaṃ tu SvaT_2.64a
uttarāntaṃ niveśyaṃ tu SvaT_2.171a
uttarāpyāvasānakam SvaT_2.106d
uttarābhimukho bhūtvā KubjT_23.18a
uttarāyaṇaje kāle SvaT_7.186a
uttarāyaṇasaṃjñitaḥ SvaT_7.158d
uttarāṃ tāvat tat sarvaṃ KubjT_2.25c
uttare kṛṣṇapuṣpakaiḥ KubjT_22.57d
uttare kṛṣṇapuṣpakaiḥ KubjT_22.57d
uttare cāparājitām VT_32b
uttare cāpi merustu SvaT_10.200a
uttare caiva catvāri KubjT_24.112a
uttareṇa tu bhāgena SvaT_2.10c
uttareṇa prakīrtitam SvaT_10.337b
uttareṇa yajurvedaḥ SvaT_10.527c
uttareṇa vyavasthitau SvaT_10.210b
uttareṇāpi somasya SvaT_10.135c
uttaretvamarāvatyā SvaT_10.163a
uttare lavaṇodadheḥ SvaT_10.239d
uttare vāpi tālikīm SUp_6.84d
uttare viniyojayet SvaT_2.70b
uttare saṃvyavasthitā SvaT_7.96b
uttare homayetsadā SvaT_2.246d
uttarottarayogena VT_122a
uttarottarayogena SvaT_10.668c
uttarottaravṛddhyā ca SvaT_10.611c
uttavāraṇimūlaṃ tu SvaT_6.60a
uttānakarayogataḥ SvaT_4.423b
uttānamañjaliṃ kṛtvā SvaT_14.1c
uttānam ūrdhvavaktragam KubjT_4.96d
uttānaṃ tu samāhitaḥ SvaT_14.14d
uttānāgramukhaṃ samam SvaT_4.420d
uttānordhvamukhaḥ sthitaḥ KubjT_23.116b
uttānau tu samāhitaḥ SvaT_14.18b
uttirṇamāyamātmānaṃ SRtp_176c
uttiṣṭhaty uttame yogī GorS(1)_49c
uttiṣṭhed dūratas tvaram SUp_7.17b
uttīrṇamāyāmbudhayo SRtp_23a
uttīryodakamadhyāttu SvaT_2.6a
uttīryodakamadhyāttu SvaT_2.13a
utthāpane prayuñjīta Stk_21.13a
utthāpya ca tataḥ śiṣyaṃ SvaT_3.156a
utthāpya ca tato nītvā SvaT_4.60a
utthāpya dattvā puṣpaṃ tu SvaT_3.143c
utthāpya pañcagavyādīn SvaT_3.191c
utthāpya sādhakaṃ brūyāt SvaT_4.504c
utthāpya hastān saṃgṛhya SvaT_3.129c
utthāpya hastau saṃgṛhya SvaT_4.473a
utthāya śirasā dhāryaṃ KubjT_25.0*21c
utthitā vāsukī yadā ToT_2.11b
utpatantaṃ yadā paśyet KubjT_12.27c
utpateta na sandeho KubjT_5.98c
utpated gaganāmbhobhiḥ KubjT_11.96a
utpaten nātra saṃśayaḥ KubjT_4.74b
utpattināśau māyeya- SRtp_35a
utpattipralayaṃ jñātvā KubjT_8.64c
utpattipralayāntikam KubjT_9.87d
utpattisthitikartāraṃ KubjT_9.85c
utpattisthitisaṃhārāṃs SvaT_10.1204c
utpadyate naśyati vā SRtp_196c
utpadyante layaṃ yānti SvaT_4.248c
utpadyante hy anekadhā KubjT_25.106b
utpannaḥ prabhurīśvaraḥ SvaT_11.53d
utpannā kṛṣṇapiṅgalā SvaT_10.1003d
utpannā sumahātejā KubjT_1.72c
utpāṭaṃ caiva kāṇaṃ ca SvaT_7.189a
utpāteṣv aśanīṣu ca KubjT_9.66b
utpādayatu sarvasmāt MrgT_1,9.15c
utpāditāstu śarveṇa SvaT_10.771a
utpūyanakaro hyeṣa SvaT_2.38a
utplavaṃ tena saṃplavam SvaT_2.235b
utphullakiṃśukacchāyaṃ SvaT_10.856c
utsargaparidhānaṃ ca SUp_7.19c
utsarge pardite caiva SvaT_12.13a
utsave ca punar brūmaḥ SUp_4.32c
utsṛjya pravicārataḥ SUp_7.116b
udakaṃ kṣīrakusumaṃ SvaT_3.46a
udakaṃ pāṇinā gṛhya SUp_5.36a
udakādibhiraṣṭāṅgaḥ SvaT_3.45c
udakādiśivāntakam SvaT_10.668b
udakena ca peṣayet SvaT_9.103b
udakena tu peṣayet SvaT_9.102b
udakṣeṇordhvavaktreṇa SRtp_16c
udaksaṃkrāntayaḥ pañca SvaT_7.160a
udagarvāk cchritāṃ kiṃcic SUp_3.5c
udagdakṣiṇato na ca SUp_4.5d
udaṅmukhaṃ tūpaviṣṭaḥ SvaT_4.39a
udapādi na tatpunaḥ SRtp_210b
udayantaṃ divākaram KubjT_23.28b
udayanti kramā hy etāḥ KubjT_11.116a
udayanti krameṇa tu KubjT_25.183d
udayanti yathākramam SvaT_7.64b
udayanti śubhāvasthāḥ KubjT_12.23a
udayastasya dṛśyate SvaT_10.338d
udayastha ivādityo SvaT_10.718c
udayaḥ kesaraścaiva SvaT_10.316c
udayādityasaprabhā SvaT_10.985b
udayādityasaṃnibhaḥ SvaT_10.765b
udayo 'bhijito bhavet SvaT_7.48b
udaram uddhṛtaṃ 'naghe KubjT_4.101b
udaraṃ pūrayitvā tu Stk_11.12a
udarāt paścime bhāge hy GorS(2)_78a
udare arthanāśaṃ tu KubjT_19.54c
udare ca tathā pāyau ToT_8.3a
udaredaṃ prakīrtitam KubjT_14.93b
udarordhvam avasthitam KubjT_11.100b
udānapreritena tu KubjT_6.61d
udānasya viceṣṭitam SvaT_7.309b
udānaḥ kaṇṭha-madhyagaḥ GorS(2)_34d
udānī vyāni kṛkarā KubjT_15.20c
udānena tu deveśi KubjT_25.88c
udāno 'ṅkuśakoṇe ca ToT_6.4a
udāno nāma mārutaḥ Stk_10.11d
udāno vyāna eva ca SvaT_7.17b
udāno vyāna eva ca GorS(1)_24b
udāno vyāna eva ca Stk_10.5d
udāno vyānau ca vāyavaḥ GorS(2)_33 (=1|24)b
uditādityasaprabhe SvaT_10.811d
uditārkasamaprabham SvaT_10.857b
udīcīṃ somayakṣeśāv MrgT_1,13.122c
udgāre nāga ityuktaḥ Stk_10.13a
udgāre nāgākhyātaḥ GorS(2)_35a
udgirantī[ ṃ ] mahaughena KubjT_6.33a
udgiren nātra saṃśayaḥ KubjT_6.34d
udgīrṇā na svabuddhitaḥ MrgT_3.43b
udghaṭayet kapātaṃ tu GorS(2)_51a
udghāṭya paramaṃ sthānam KubjT_8.74a
udghātadvayaśodhitaḥ SvaT_5.65b
udghātastu tṛtīyakaḥ SvaT_5.58d
udghātaḥ prathamaḥ smṛtaḥ SvaT_5.56d
udghātaḥ sa tu kīrtitaḥ SvaT_5.77b
udghātaḥ sa tu deveśi SvaT_5.57c
udghātaḥ sa tu deveśi SvaT_5.59c
udghātaḥ sa tu deveśi SvaT_5.60c
udghātāṣṭaśatena tu Stk_21.20d
udghātāṣṭaśatenaiva Stk_21.18a
udghātāṣṭaśatenaiva Stk_21.21e
udghātena tu cintayet SvaT_5.65d
udghātaikena yogavit SvaT_5.68b
udghātaikena yojayet SvaT_5.66b
udghātairayutena tu Stk_21.16d
udghātaiśca tato 'dhvānaṃ SvaT_5.54c
udghātaiḥ pūrvavadguha Stk_8.39d
uddiśya śaktirīśasya SRtp_177a
uddīpayāmi bhagavan CakBhst_24c
uddhatasya yaśasvini VT_197b
uddhatā yā mṛtā yoṣit VT_194a
uddharāmi parāparām KubjT_22.16b
uddhared akṣaraṃ śubham KubjT_4.88d
uddhared upadeśataḥ KubjT_7.97b
uddharen mālinīṃ śubhām KubjT_4.81b
uddhartuṃ bhavato 'nyasya BhStc_46c
uddhārakaraṇātmastha- SvaT_4.189a
uddhārāyāhutīstisraḥ SvaT_4.133c
uddhāre cātmatattvasthe SvaT_4.513a
uddhāreṇa samuddhṛtam KubjT_4.96b
uddhāre prokṣaṇe caiva Stk_8.19c
uddhūtodaṃ mṛdaṃ dadhi SUp_7.88b
uddhṛtastu yathā vahnir SvaT_10.366a
uddhṛtaṃ tu navākṣaram KubjT_24.49b
uddhṛtaṃ paramaṃ priye KubjT_18.31d
uddhṛtaṃ paramākṣaram KubjT_5.35b
uddhṛtaṃ paramākṣaram KubjT_18.28d
uddhṛtaṃ paramākṣaram KubjT_18.45d
uddhṛtaṃ bījam uttamam KubjT_7.67d
uddhṛtaṃ mantram uttamam KubjT_4.98d
uddhṛtaṃ vastramādāya SvaT_13.38c
uddhṛtaṃ ṣaṭkanirṇayam KubjT_23.97d
uddhṛtā tu vilomataḥ KubjT_18.23d
uddhṛtā mālinī priye KubjT_4.106d
uddhṛtāyāṃ tu mucyate SvaT_13.38b
uddhṛtena bhaven mokṣaṃ VT_278c
uddhṛtya dakṣiṇaṃ pāṇim SUp_5.49c
uddhṛtya prokṣayetpaścād SvaT_2.184c
uddhṛtya vimalīkṛtam BhStc_10b
udplavaṃ saṃplavaṃ tataḥ SvaT_2.234b
udbaddhastrītanuvāmāṅghreḥ pāṃsulīṃ samādāya SvaT_13.14/a
udbodhito yathā vahnir SvaT_10.371c
udbhavasthā duhitrī tu KubjT_25.159c
udbhavastho vijānataḥ KubjT_4.59b
udbhavaṃ bhāvayitvā tu SvaT_10.1127c
udbhave śatabhedas tu KubjT_5.108a
udbhave śuddham ity ukto KubjT_4.69a
udbhijjaśca samākhyāto SvaT_10.303a
udbhrāntapatrasahitān SvaT_6.75a
udyatā vāk sadā mama CakBhst_4d
udyato mana nābhistho KubjT_25.68c
udyadādityasaṃkāśaṃ ToT_4.18a
udyadbhāskarasannibham SvaT_12.158d
udyantaṃ ravibimbavat KubjT_4.18d
udyānabhairavāmbhobhiḥ KubjT_20.7c
udyānavanamaṇḍitam KubjT_1.5b
udyānas tena ucyate KubjT_25.69b
udyānārṇavamadhyagam KubjT_20.18b
udyānārṇavamadhyataḥ KubjT_20.3b
udyāne devakule 'pi vā KubjT_25.46d
udyānairvividhaiścāpi SvaT_10.804a
udyānopavane caiva KubjT_25.104a
udvartanāṅgasaṃskāra- MrgT_3.69a
udvartano 'bhayo hy eṣa VT_285a
udvahantī śaśiprabham SvaT_10.836b
udvāsyaṃ kavacena tu SvaT_2.233b
udvāhaṃ ca tathā svapne SvaT_4.27c
udvegajananaṃ param SvaT_2.153b
udvegā śokavardhanī KubjT_21.82b
udvejayati marmāṇi Stk_10.11c
unnataiśca payodharaiḥ SvaT_10.559b
unmattakāsidhāraṃ ca SvaT_10.391c
unmatto jāyate sādyo SvaT_9.77a
unmanatvaṃ kṣanāt kṣanāt KubjT_11.97b
unmanatvaṃ parāntikam KubjT_10.79d
unmanatvaṃ hi tat padam KubjT_9.14d
unmanatve sadā priye KubjT_25.73b
unmanatve sadā yuktaḥ KubjT_25.72c
unmanatve sadā līno KubjT_6.16c
unmanastvaṃ tadā bhavet SvaT_4.239d
unmanaḥpadam āśritāḥ KubjT_14.80b
unmanaḥ samanaś caiva KubjT_11.78c
unmanā ca tato 'tītā SvaT_4.256c
unmanā ca tathā devi SvaT_6.26c
unmanā ca paraścaiva SvaT_5.71c
unmanā ca paraṃ tattvaṃ SvaT_6.38c
unmanātītasarvage SvaT_5.9d
unmanātītasarvage SvaT_5.68d
unmanātīto deveśi SvaT_11.15c
unmanā tvaparo bhāvaḥ SvaT_4.269a
unmanādicatuṣkasya KubjT_11.88c
unmanāntaḥ paro bhavet SvaT_4.335b
unmanāpadamārohan SvaT_5.83c
unmanā parato devi SvaT_4.332a
unmanāyāṃ tathā ṣaṣṭhaṃ SvaT_4.290c
unmanāyāḥ prakīrtitam KubjT_25.82d
unmanāśca manogrāhyaḥ SvaT_4.436c
unmanāsamanāsthānaṃ SvaT_11.16a
unmanā sā tu vijñeyā SvaT_4.394a
unmaneṣv atha ghoreṣu VT_295c
unmanyantaṃ varānane SvaT_11.23d
unmanyantāni yāni tu SvaT_7.327d
unmanyante niyojayet SvaT_5.84b
unmanyante pare yojyo SvaT_4.287a
unmanyante sadā sthitaḥ SvaT_7.121b
unmanyante sthito nityaṃ SvaT_7.87a
unmanyā tu paraṃ sūkṣmam SvaT_4.277a
unmanyā mūrdhni saṃsthitaḥ SvaT_11.314d
unmānaṃ yugapatsthitam SvaT_4.394d
unmīlanakṛduttamam SvaT_10.681d
unmīlya yogasaṃskāraṃ MrgT_4.61a
unmīlyākṣāṇi saṃcintya SvaT_2.139a
unmṛṣṭatamasaṃ ramyām BhStc_12c
upakāraṃ hi kurvanti KubjT_3.72c
upakāraḥ parasparam SUp_7.112b
upakṣetrāṇy ataḥ sṛṇu KubjT_25.112b
upakṣetrāṇy anekadhā KubjT_2.117d
upakṣetropasandohe KubjT_20.24a
upagītā ca gandharvair SvaT_10.817c
upacāraṃ tataḥ kṛtvā SvaT_10.1267a
upacāraiḥ prapūjayet ToT_4.22b
upacāraiḥ prapūjayet ToT_4.34d
upadeśapragamyās tāḥ KubjT_15.56a
upadeśasamanvitam KubjT_10.33b
upadeśasamāyuktaṃ KubjT_13.71c
upadeśas tridhā smṛtaḥ KubjT_4.69d
upadeśas tribhedataḥ KubjT_4.37d
upadeśaṃ prapūjayet KubjT_3.77b
upadeśaḥ surārcite KubjT_4.31d
upadeśena jānīyād KubjT_17.8c
upadeśena deveśi KubjT_19.56a
upadeśopacāreṇa KubjT_12.13c
upadrutās tu balinā KubjT_3.5a
upadvāravivarjitam KubjT_18.106b
upadvīpāni ṣaṭ priye SvaT_10.257d
upadvīpāny ataḥ śṛṇu KubjT_20.14b
upadvīpāruṇaṃ cādyaṃ KubjT_20.15a
upabhoktuṃ ya udyatāḥ BhStc_20d
upamanyurharaṃ dṛṣṭvā MrgT_1,1.15a
upamardya guroḥ sthānaṃ KubjT_3.131c
upayogād varānane KubjT_5.72d
uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ Stk_10.19/a
upari tvayi yā sthitiḥ BhStc_110b
upariṣṭātkapālotthāḥ SvaT_10.465a
upariṣṭātprasādena Stk_4.4c
upariṣṭāddvitīyābjaṃ SvaT_7.220c
upariṣṭādbhavenmāyā SvaT_10.1122c
upariṣṭādyojanaśatād SvaT_10.457c
upariṣṭād vilakṣayet KubjT_10.122d
upariṣṭādvyavasthitaḥ SvaT_10.91b
upariṣṭādvyavasthitā SvaT_10.1047d
upariṣṭānnirālambā Stk_20.7a
upariṣṭān mayā śambhor CakBhst_34c
uparistho 'ntare sthitaḥ KubjT_15.34b
uparodhaprasaṅgena KubjT_13.63a
uparyaṇḍasya saṃsthitaḥ SvaT_10.658d
uparyāvaraṇaṃ mahat SvaT_10.755d
uparyuparitaḥ kramāt SvaT_4.373d
upary upari dhāvanti BhStc_33c
upary upari vittena SUp_6.169a
upary upari sarvāṇi SUp_6.147c
upalabhyeta nānyathā KubjT_3.78d
upalipya śivāmbhobhir SvaT_4.34a
upalipya śubhe deśe VT_94a
upavāsaparaḥ kṣamī SUp_6.181b
upavāsaṃ japaṃ tīrthaṃ SvaT_12.53c
upavāso japo maunam SvaT_12.44a
upaviśya karanyāsaṃ SvaT_4.58a
upaviśya tato yāgaṃ SvaT_4.522a
upaviśya dvitīye tu SvaT_3.193a
upaviśya varānane SvaT_3.8d
upaviśyāsanaṃ baddhvā SvaT_2.29c
upaviśyāsane mantrī ToT_2.18a
upaviśyāsane mantrī ToT_3.2c
upaviṣṭasya pārśve tu KubjT_3.74a
upaviṣṭaḥ svayaṃ prabhuḥ SvaT_10.863d
upaviṣṭātra sā nityaṃ SvaT_10.813c
upaviṣṭo mahātejā SvaT_10.1011a
upavītaṃ śiśordadet SvaT_4.75b
upavītī sadā budhaḥ SUp_5.49d
upavīty ucyate tadā SUp_5.51b
upaveśya kare darbhaṃ SvaT_3.148a
upaveśya tataḥ kṛtvā SvaT_3.131c
upaśabdasamopetam KubjT_18.106a
upaśānto vahaty asau VT_256d
upaśobhā sahasraśaḥ SUp_6.183d
upaśobhāṃ ca tanmānāṃ SvaT_5.34a
upasargagrahādibhyaḥ KubjT_22.62a
upasaṃhṛtakāmāya BhStc_51a
upaskarān mahādevi SvaT_5.49c
upasthaśceti pañcamam SvaT_11.80b
upasthaśceti pañcamaḥ SvaT_10.923b
upasthaṃ ca tathā viduḥ SvaT_11.131d
upasthaḥ karmasaṃjñakam SvaT_10.1093d
upasthānaṃ tataḥ kuryād SvaT_10.347c
upasthānaṃ tu kārayet Stk_3.6d
upasthānaṃ divākare SvaT_2.15b
upasthāpanamantro 'yaṃ SvaT_4.101c
upasthāya tataḥ sūryaṃ SUp_5.52c
upaspṛśya kṛtanyāso SvaT_2.13c
upaspṛśya yathākramam SvaT_2.6b
upaspṛśya vidhānataḥ SvaT_2.21d
upaspṛśya vidhānena Stk_3.6a
upahāre mahādhipe VT_352b
upādānamato binduḥ SRtp_40a
upādānamanaśvaram SRtp_38d
upādānaṃ kalādīnām SRtp_165a
upādānaṃ kalādīnāṃ SRtp_150a
upādānaṃ tu tatproktaṃ SvaT_11.4c
upādānaṃ śarīrāṇāṃ SRtp_158a
upādeyaṃ ca tatsthiteḥ MrgT_4.9b
upādhiguṇagocarā KubjT_15.75d
upādhi-tattva-yuktāni GorS(1)_88c
upādhir anyathā-jñānaṃ GorS(1)_90a
upādhiviṣayo yathā KubjT_14.32b
upādhiś ca tathā tattvaṃ GorS(1)_89a
upādhiḥ kāryamīśituḥ SRtp_300d
upādhiḥ procyate varṇas GorS(1)_89c
upādhyāyaśca kīrtitaḥ SvaT_10.1079d
upānacchattravastrāṇi SUp_7.90a
upānacchattraśayanaṃ SUp_7.12a
upāyaḥ kathitastava SvaT_5.85d
upāyaḥ ko 'sti sāmpratam KubjT_3.12b
upāyaḥ sakalastadvad Stk_23.7c
upāyādaravaiśiṣṭyān MrgT_1,5.7a
upāyāḥ saphalāstadvac MrgT_1,2.11c
upāsate tu tāṃ devīṃ SvaT_10.991c
upāsate mahātmānaṃ SvaT_10.879a
upāsate sadā bhaktyā SvaT_10.797c
upāsīnastu tāṃ devīṃ SvaT_10.773a
upāsīnāstu tāṃ devīṃ SvaT_10.723c
upāste parameśvaram SvaT_10.1022b
upāste parameśvaram SvaT_10.1025d
upāsya guravaṃ priye KubjT_20.24d
upāsyamāno divyābhir SvaT_10.775a
upāsyaitāni ghorāṇi SvaT_12.54a
upāṃśuḥ pauṣṭike smṛtaḥ SvaT_2.145b
upāṃśūccarayogena SvaT_4.213a
upekṣāṃ naiva kārayet KubjT_3.65d
upetastiṣṭhati priye SvaT_10.12b
upetaṃ yavaparvatam SUp_6.68b
upeyaścaiva niṣkalaḥ Stk_23.7d
upeyasya mahātmanaḥ KubjT_16.62d
uptaṃ bhavati satphalam SUp_6.41d
uptaṃ śubhāśubhaṃ karma SvaT_11.110c
upvītāñjanaṃ caiva SvaT_4.12a
ubhayatra vivarjitaḥ KubjT_6.20d
ubhayasya parityāgād KubjT_6.14a
ubhayātma manaḥ proktaṃ SvaT_11.81c
ubhayārthaphalepsayā SvaT_5.52b
ubhayor api kubjike KubjT_14.30b
ubhayorapi saṅghṛṣya SvaT_14.15c
ubhayor viniveditam SUp_6.11b
ubhayoś candramadhye tu KubjT_9.77a
ubhayos taṭayos tasthā KubjT_2.84c
ubhayoḥ saṅgamād eva GorS(2)_74c
ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī Saul_82b
ubhābhyām etābhyām ubhayavidhim uddiśya dayayā Saul_41c
ubhābhyāṃ melakaṃ tv iha KubjT_2.119d
ubhe ṣaṣṭhena saṃyute SvaT_6.20d
ubhau jighrati nāsāgre SvaT_12.30a
ubhau tau sādhyasādhakau VT_175d
ubhau netrau virājate KubjT_24.33d
ubhau bhāvasamāyogāt KubjT_14.31c
umākāntaṃ tataḥ punaḥ KubjT_18.12b
umākhye hṛdgate gauri KubjT_24.122c
umā tu lalitekṣaṇā SvaT_10.607b
umā tvameyā viśvasya SvaT_10.984c
umādevi sarasvati KubjT_24.133b
umāpatirjagannāthaḥ SvaT_10.1008c
umāmaṇḍalakaṃ nakhe KubjT_16.76b
umāmāheśvaraṃ cakraṃ KubjT_5.1a
umāmāheśvaraṃ priye KubjT_5.98b
umāmāheśvaraṃ priye KubjT_5.101b
umāskandagaṇādhipān MrgT_4.18b
umaiva saptadhā bhūtvā SvaT_10.1029c
urasā tu mahāhāram SvaT_10.836a
uraḥsthena virājate SvaT_10.862d
urodoṣā bhavanti ca SvaT_7.193b
urdhve caiva mṛto bhavet SvaT_7.240d
ulūkaḥ paraśurdaṇḍaḥ SvaT_10.42a
ulūke saṃsthitāṃ devīṃ VT_103c
ulkāmukhasamopetāṃ KubjT_22.41a
ulkāhasto yathā kaścid Stk_23.5a
ullikhan labhate citim SRtp_59b
ullikhyoddhṛtya sāvitryā VT_39c
ullekhā ca patākā ca KubjT_21.96a
uvāca kubjikā nāthaṃ KubjT_14.43a
uvāca kubjike tubhyaṃ KubjT_15.59c
uvāca bhagavān devas KubjT_15.39a
uvāca bhagavān nāthaḥ KubjT_1.17a
uvāca bhagavān nāthaḥ KubjT_14.2a
uvāca bhagavān nāthaḥ KubjT_14.44a
uvāca bhairavo hy evaṃ KubjT_7.20a
uvācedaṃ kujeśvarī KubjT_2.39d
uvācedaṃ kujeśvarī KubjT_15.58b
uvācedaṃ kuleśvaraḥ KubjT_1.29d
uvācedaṃ tadā kāle KubjT_3.16a
uvācedaṃ pitāmahaḥ KubjT_3.9b
uvācedaṃ pitāmahaḥ KubjT_3.9d
uvācedaṃ punaḥ kubjī KubjT_10.66a
uvācedaṃ mahādevī KubjT_2.70a
uvācedaṃ sureśvaraḥ KubjT_1.20b
uvācedaṃ harir brahmā KubjT_3.22c
uvācaivaṃ mahāsattvā KubjT_2.7a
uśīrasya tadardhakam SUp_4.37d
uṣṭragrīvo mahākāyo SvaT_10.37c
uṣṇaṃ ca picchilaṃ loṣṭaṃ SvaT_12.23a
uṣṇādaḥ piṅgalastathā SvaT_8.9d
uṣṇīṣam astu te rudra CakBhst_26c
uṣṇīṣarahitaṃ datvā SvaT_4.498c
uṣṇīṣaṃ mukuṭādyāṃśca SvaT_4.470a
ū arghīśo vāmakarṇe KubjT_24.19a
ū ī siddhikarī nṛṇām(?) VT_345d
ū u bhūṣaṇa-m-īkṣagau KubjT_24.32d
ūkārādhaḥ sabindukaḥ SvaT_1.82d
ūkāro vācakaḥ smṛtaḥ SvaT_5.5b
ūcus tv evaṃ kuleśvarī KubjT_25.200b
ūcus tv evaṃ punar bhadre KubjT_19.89a
ūcus tv evaṃ punaḥ paścād KubjT_3.12a
ūcus tv evākṣiyuktena KubjT_20.76c
ū-ḍha-madhyagataṃ gṛhya KubjT_4.91c
ū-ḍha-madhyagataṃ gṛhya KubjT_23.92a
ūnacatvāriṃśatir devi VT_343a
ūnatriṃśam udāhṛtam KubjT_5.29d
ūnarātraṃ kṣutaṃ jñeyam Stk_11.4a
ūnarātraṃ dhanaṃ tathā Stk_11.3d
ūnaviṃśaty adhaḥ smṛtaḥ VT_338b
ū-paścimaṃ samuddhṛtya KubjT_23.96a
ūbījena samanvitām SvaT_12.84d
ūrukau darśayeddevi SvaT_15.30c
ūrubhyāṃ urageśvaraḥ KubjT_12.46d
ūrumārge bhaved rogaṃ KubjT_19.54a
ūrṇātantusamākārā VT_355a
ūrdhvakāya ṛjugrīvaḥ SvaT_4.420a
ūrdhvakāyamudaṅmukham SvaT_3.130d
ūrdhvakeśi dvitīyakam KubjT_5.17d
ūrdhvakeśīṃ gadāyudhām KubjT_22.29b
ūrdhvakeśovirūpākṣo SvaT_10.630c
ūrdhvagā tu kalā tasya SvaT_10.1229a
ūrdhvagā tu samākhyātā SvaT_10.1226c
ūrdhvagāminyasau smṛtā SvaT_5.80b
ūrdhvagāmī sadātmakaḥ VT_245b
ūrdhvageśaḥ sthitaḥ prabhuḥ SvaT_10.1227b
ūrdhvagranthir adhaḥkando KubjT_13.80c
ūrdhvagrīvaṃ yathā bhavet KubjT_7.103b
ūrdhvataḥ siddhasantānaṃ KubjT_24.82c
ūrdhvadṛṣṭiṃ parāṃ kṛtvā KubjT_23.167c
ūrdhvanāḍīnirodhena KubjT_12.59c
ūrdhvanādasya kṣīṇasya Stk_19.7a
ūrdhvanādī suvāhinī KubjT_21.109d
ūrdhva-nābhir adhas tālu GorS(1)_59a
ūrdhvanālā hyadhomukhāḥ Stk_8.38d
ūrdhvapade pravṛttasya KubjT_4.64a
ūrdhva-bhānur adhaḥ śaśī GorS(1)_59b
ūrdhvam ākṛṣya cāpānaṃ GorS(1)_52a
ūrdhvamāyāpuṭasthāstu SvaT_10.1126c
ūrdhvamunmanaso yacca SvaT_11.311c
ūrdhvamūrdhnā tu saṃyuktaṃ SvaT_1.48c
ūrdhvamūlam adhaḥśākhaṃ ToT_2.1c
ūrdhvarandhrāṅkuratrayam KubjT_14.68b
ūrdhvaretā mahāyogī ToT_9.6a
ūrdhvaliṅgavirūpākṣa- MrgT_1,13.129a
ūrdhvavaktrakapālaṃ tu KubjT_4.95a
ūrdhvavaktrasya mukhyatā SvaT_2.243d
ūrdhvavaktraṃ maheśāni SvaT_2.94c
ūrdhvavaktraṃ śivānvitam SvaT_2.242b
ūrdhvavaktrāditaḥ kramāt KubjT_7.43b
ūrdhvavaktre tu paścime SvaT_2.247d
ūrdhvaśaktinipātena KubjT_11.42a
ūrdhvaśabdena cāśuddhaṃ SvaT_10.414a
ūrdhvaśabdena tajñeyaṃ SvaT_10.417a
ūrdhvaśūnyamadhaḥśūnyaṃ SvaT_4.289a
ūrdhvaśūnyamadhaḥ śūnyaṃ Stk_20.7c
ūrdhvastūpikayā yuktā SUp_4.7c
ūrdhvasrotā nirupamā VT_355b
ūrdhvasrotā bhavanti hi ToT_2.11d
ūrdhvasrotā bhavanti hi ToT_2.15b
ūrdhvasroto bhavanti te SvaT_4.369b
ūrdhvasroto bhavetpadmaṃ Stk_11.16c
ūrdhvasrotovyavasthitam Stk_11.17d
ūrdhvaṃ kalāyā vidyādhaḥ MrgT_1,13.178a
ūrdhvaṃ kālāgnirīkṣate SvaT_11.233d
ūrdhvaṃ gacchanti te sarve SvaT_11.61c
ūrdhvaṃ pūrvaṃ ca dakṣiṇam SvaT_2.48b
ūrdhvaṃ prayāti sā dīptā SvaT_11.235a
ūrdhvaṃ pravartate reto'py GorS(1)_65c
ūrdhvaṃ prāṇo hyahaḥ proktaḥ Stk_11.8a
ūrdhvaṃ bindukabhūṣitam VT_75b
ūrdhvaṃ binduḥ pravartate SvaT_6.15b
ūrdhvaṃ meḍhrād adho nābher GorS(1)_35a
ūrdhvaṃ meḍhrād adho nābheḥ GorS(1)_16a
ūrdhvaṃ meḍhrād adho nābheḥ GorS(2)_25 (=1|16)a
ūrdhvaṃ yāvattu mastakam Stk_1.15d
ūrdhvaṃ rudraḥ kramād vāpi SUp_2.5c
ūrdhvaṃ vāme paśutvatā KubjT_16.28b
ūrdhvaṃ vai brahmaṇo 'ṇḍasya SvaT_10.710a
ūrdhvaṃ sadāśivo devaḥ SvaT_11.48a
ūrdhvaṃ sahasradhā jñeyaṃ SvaT_10.669c
ūrdhvādau pūrvapaścimam KubjT_10.115d
ūrdhvādhaḥ kathayāmi te SvaT_10.122d
ūrdhvādhaḥ pāśasaṃsthitaḥ SvaT_9.67b
ūrdhvādhaḥ saṃsthitāv etau GorS(1)_29c
ūrdhvādhaḥ saṃsthitāv etau GorS(2)_41 (=1|29)c
ūrdhvādho 'gnipradīpitām SvaT_2.50b
ūrdhvādho 'gniyutena ca SvaT_2.37b
ūrdhvādho vikireddhānyāny SvaT_3.66a
ūrdhvādhoviṣayāloko MrgT_1,13.170c
ūrdhvāntaṃ saṃvyavasthitāḥ SvaT_10.1197b
ūrdhvāmnāye mayoditam ToT_5.3d
ūrdhvāsyena tribhistribhiḥ SvaT_2.209d
ūrdhvāsyenāhutīstisraḥ SvaT_2.225a
ūrdhve caiva tu saṃrodhya SvaT_9.56a
ūrdhve tu viniyojayet SvaT_10.413d
ūrdhvena spṛśataścordhvaṃ SvaT_7.197a
ūrdhvenotkramaṇaṃ bhavet KubjT_18.88b
ūrdhve brahmā hariradhaḥ MrgT_1,13.123a
ūrdhve vā yadi vā tiryak KubjT_6.10a
ūrdhve saṃhāra ucyate SvaT_7.240b
ūrdhvordhvaṃ ca samantataḥ SvaT_11.30b
ūrmigrasto hy ahaṅkārī KubjT_13.66c
ūrvākāraṃ bhaved bījaṃ KubjT_4.103a
ū-hā-yogīsamanvitā KubjT_24.72d
ūho 'bhivīkṣaṇaṃ vastu- MrgT_4.8c
ṛ-ṝ-ḷ-ḹ nivṛttyādyā KubjT_17.94c
ṛkṣayogādayaśca ye SvaT_7.155d
ṛkṣavānaradarśanam SvaT_4.21b
ṛkṣāṇi rāśayaścaiva SvaT_7.31a
ṛgyajussāmātharvākhyaṃ VT_109a
ṛgvedomūrtimāṃstasminn SvaT_10.526a
ṛcaṃ ca trir japet sudhīḥ ToT_4.26d
ṛcchikā gṛdhratuṇḍī ca KubjT_21.32c
ṛjukāyaṃ pareśāni ToT_2.20c
ṛjukāyena deveśi ToT_2.19a
ṛjugrīvāśirovakṣā MrgT_4.18c
ṛjvīṃ kṛtvā pradeśinīm SvaT_14.2d
ṛṇaṃ ca kāso vijñeyo Stk_11.4c
ṛṇaṃ caiva bhavetkāso SvaT_7.66a
ṛtarddhirnāma mārutaḥ SvaT_10.424d
ṛtavāksamadṛṣṭiśca SvaT_12.67a
ṛtukāla ivottānāṃ SvaT_2.195a
ṛtukālamitādvṛkṣāt SvaT_11.319a
ṛtudvayaviśuddhena KubjT_25.144a
ṛtudvayena kālaḥ syād SvaT_11.206c
ṛtumaccārulocanām SvaT_2.193d
ṛtumekaṃ sa jīvati SvaT_7.278b
ṛtuyuktas tu sādhakaḥ VT_263b
ṛturatnā suśītalā KubjT_15.15b
ṛturdviguṇa eva saḥ SvaT_11.206b
ṛtuṣaṭkasamīritam SvaT_7.105d
ṛddhāī jānunī sahāṃ KubjT_18.37Ab
ṛddhirmāyā ca rātriśca SvaT_1.57c
ṛddhir vṛddhir dhṛtiḥ kāntir KubjT_21.97a
ṛddhivṛddhyādibhiḥ pūtair SvaT_4.456c
ṛ bhārabhūti piṅgalā KubjT_24.18d
ṛbhuḥ sanatkumāraśca MrgT_1,13.117a
ṛṣabhaścaiva gokarṇo SvaT_10.1055a
ṛṣayaścaiva siddhāśca SvaT_10.517c
ṛṣayaḥ pañcaviṃśatiḥ SvaT_10.1085d
ṛṣayaḥ saṃprakīrtitāḥ SvaT_10.506d
ṛṣayaḥ saṃśitavratāḥ SvaT_11.169b
ṛṣayo 'tha vināyakāḥ SvaT_10.214d
ṛṣidevaiḥ sagandharvair SvaT_10.515a
ṛṣibāṇenduvarṣāntaṃ ToT_7.36a
ṛṣibhirmānuṣādyaiśca SvaT_11.278c
ṛṣibhiś ca tathā sarvair KubjT_9.73a
ṛṣibhiś ca mahābhāgair VT_3a
ṛṣibhiḥ parivāritā SvaT_10.126d
ṛṣibhyo manujeṣvapi SvaT_8.38d
ṛṣiyogeśvarākulaḥ SvaT_10.520d
ṛṣir yaḥ parikīrtitaḥ ToT_1.19d
ṛṣiśṛṅgaṃ tṛtīyakam KubjT_18.96d
ṛṣisaptakanirdeśād SvaT_10.513c
ṛṣisaṃkhyasahasrakam ToT_7.15b
ṛṣisiddhāḥ saguhyakāḥ KubjT_3.21d
ṛṣīṇāṃ guruśiṣyayoḥ SvaT_10.1086d
ṛṣīṇāṃ caiva sarveṣāṃ SvaT_10.850c
ṛṣyātreyasagotreṇa SUp_7.140c
ṛṣyātreyaḥ samuddhṛtya SUp_7.132c
ṛṣyātreyaḥ suniścitam SUp_7.131d
ṛṣy ātreyaḥ susaṃyataḥ SUp_1.2b
ṛṣy ātreyeṇa dhīmatā SUp_1.4b
ṛṣy ātreyo munitrayam SUp_7.135d
ṛṣyādikaṃ karāṅgaṃ ca ToT_3.62a
ṛṣyādinyāsamācaret ToT_4.22d
ṝ tithīśa iḍāyāṃ tu KubjT_24.18c
ṝ-pūrvāsanam ārūḍhaṃ KubjT_7.69c
ṝ-sā-siddhiharānvitā KubjT_24.73d
ḷ sthāṇur dakṣagaṇḍagaḥ KubjT_24.18b
ḹ ḷ ṛ ṝ tu śāntyādyāḥ KubjT_24.34c
ḹ-ṣā-bhaṭṭasamanvitā KubjT_24.74d
ḹ haro vāmagaṇḍe tu KubjT_24.18a
e ai jānū kriyā jñānī KubjT_24.22a
e ai jñānīkriyāv ubhau KubjT_17.107d
e-o-madhye samuddhṛtya KubjT_5.34c
eka eva varānane SvaT_10.898d
eka eva varānane SvaT_10.900d
eka eva śivastadvac SRtp_283a
eka eva śivo naika- SRtp_144a
eka evāvatiṣṭhate SvaT_10.902d
eka evāvatiṣṭhate SvaT_10.909b
eka evāvatiṣṭhate SvaT_10.912b
eka evāvatiṣṭhate SvaT_10.914b
ekacittaḥ prasannātmā VT_225c
ekacittaḥ samāhitaḥ VT_376b
ekacittaḥ samāhitaḥ SvaT_1.31b
ekacittaḥ samāhitaḥ SvaT_3.107d
ekacittaḥ samāhitaḥ SvaT_3.212b
ekacittaḥ samāhitaḥ SvaT_12.165d
ekacittaḥ samāhitaḥ SvaT_13.4b
ekacittaḥ samāhitaḥ KubjT_23.150d
ekacitto dṛḍhavrataḥ KubjT_24.61b
ekacitto vyavasthitaḥ KubjT_24.62d
ekacaitanyabhāvanā SvaT_4.132b
ekacchattrām avāpnuyāt SUp_6.216d
ekatra carubhojanam KubjT_25.154d
ekatra yugapattejas SvaT_10.810a
ekatra samatāṃ yānti Stk_8.28a
ekatra samudāhṛtā KubjT_5.11b
ekatra saṃsthitānandaṃ KubjT_6.24c
ekatroccāraṇāt satyaṃ ToT_9.4c
ekatroccāraṇāddevi ToT_6.16a
ekatvaṃ bhāvayitvā tu SvaT_4.154a
ekadiksaṃdhilakṣitau MrgT_1,13.85b
ekadeśe 'pi yo dharmaḥ MrgT_1,9.11a
ekadvitricatuṣpañca- SvaT_7.301a
ekadhā pañcadhā vibhuḥ SvaT_10.879d
ekanavatikoṭistu SvaT_11.253c
ekanetraikarudrau ca SvaT_10.1162a
ekanetraikarudrau ca MrgT_1,4.3c
ekapakṣaḥ samākhyātaḥ KubjT_13.67a
ekapaṅktibhujaḥ sarve SvaT_4.541c
ekapādaṃ tathāparam KubjT_21.9d
ekapādaṃ tathā saumye SvaT_2.179a
ekapādo 'tha jahnuśca SvaT_10.519a
ekapiṅgekṣaṇeśānā- MrgT_1,13.151c
ekapiṅgekṣaṇeśānau SvaT_10.1044c
ekapregīvakena vā SUp_4.11d
ekabhāgaikamātrakam SUp_6.100b
ekamabhyupagamyatām MrgT_1,9.6d
ekamastreṇa mantrayet Stk_3.3b
ekamātrastathaiva ca Stk_23.8d
ekamātraḥ sa vijñeyo SvaT_4.350c
ekam āmraphalaṃ pakvaṃ SUp_6.6a
ekamindumanekāṃstān SRtp_234c
ekam ekam udāhṛtam GorS(1)_6b
ekam ekam udāhṛtam GorS(2)_9 (=1|6)b
ekameva tu gṛhṇīyād SvaT_12.155c
ekameva tridhā sthitam Stk_13.13b
ekam eva paraṃ tattvaṃ KubjT_25.86c
ekarātroṣitasyāpi SUp_5.19a
ekarudrastathāparaḥ SvaT_10.1104b
ekarudraḥ suśarmā ca KubjT_11.101a
ekarudro vyavasthitaḥ KubjT_24.14d
ekalakṣaṇamākāśaṃ SvaT_12.8a
ekaliṅgaṃ samākhyātaṃ KubjT_25.87c
ekaliṅge tathā ṣaṇḍe KubjT_25.48c
ekavaktraṃ prapūjayet ToT_1.14b
ekavaktrā caturbhujā KubjT_17.18b
ekavaktrāṃ trilocanām KubjT_16.51d
ekavaktrāṃ dvibāhukām KubjT_6.41b
ekaviṃśakulopetaḥ SUp_5.25a
ekaviṃśatirudrāstu SvaT_10.1061c
ekavīravidhānaṃ tu KubjT_4.111*a
ekavīraḥ pracaṇḍadhṛt SvaT_10.1040b
ekavīrāṅgapañcakam KubjT_8.26d
ekavīrā smṛtir yasya BhStc_81c
ekavṛkṣas tu caryayā KubjT_25.86b
ekavṛkṣaṃ samākhyātam KubjT_25.84c
ekavṛkṣe 'tha kānane KubjT_25.48b
eka-śvāsa-mayī mātrā GorS(1)_42c
eka-stambhaṃ nava-dvāraṃ GorS(2)_14a
ekas tiṣṭhati pañcadhā KubjT_9.21d
ekasmin maṇḍale viṣṭaḥ SvaT_3.192c
ekasminsurasundari SvaT_7.131d
ekahastaṃ dvihastaṃ vā SvaT_9.14a
ekahastaṃ dvihastaṃ vā Stk_7.4a
ekaṃ trīṇi tathā pañca KubjT_4.77c
ekaṃ daśaguṇaṃ pūrvaṃ SvaT_11.258c
ekaṃ vaṭaphalaṃ pakvaṃ SUp_6.7a
ekaṃ vā brahmamadhyagam MrgT_3.121d
ekaṃ siddhāsanaṃ proktaṃ GorS(1)_7c
ekaṃ siddhāsanaṃ proktaṃ GorS(2)_10 (=1|7)c
ekā eva parā proktā KubjT_25.40a
ekā eva parā mudrā KubjT_6.96c
ekā eva parā śaktis KubjT_25.133c
ekā eva parā śaktiḥ KubjT_5.144a
ekā eva parā sūkṣmā KubjT_5.139c
ekā eva-m-udāhṛtā KubjT_6.83d
ekākini viśuddhātme KubjT_24.114c
ekākī kālavarjitaḥ SvaT_6.11b
ekākī cāhamevaiṣa SvaT_11.116c
ekākṣaram ataḥ param VT_310d
ekākṣaraṃ paraṃ guhyaṃ VT_324c
ekākṣaraṃ vā satataṃ SUp_1.21c
ekākṣaraḥ punaś cāyam SUp_1.19c
ekākṣarā dvyakṣarāś ca KubjT_4.10a
ekākṣarī mahāvidyā ToT_3.24c
ekākṣarī mahāvidyā ToT_3.25c
ekākṣarī mahāvidyā ToT_6.44a
ekākṣarīvihīno yo ToT_6.44c
ekākṣaḥ piṅgalo haṃsaḥ SvaT_10.1176a
ekāṅgulapramāṇena SUp_4.35a
ekāṅgulaṃ dvihastāntaṃ MrgT_3.App.2a
ekā caiva anekadhā KubjT_5.145d
ekā tvaṃ tu kuleśvari KubjT_16.21d
ekādaśa tathāpy evaṃ KubjT_4.78a
ekādaśa tu tatkramāt SvaT_11.135d
ekādaśa tu vai koṭyas SvaT_10.461c
ekādaśa-m-athāpi vā KubjT_25.55b
ekādaśamam etad dhi KubjT_5.13a
ekādaśamaḥ saṃyuktas VT_341c
ekādaśa sa māsāni KubjT_23.33c
ekā daśasahasrā tu MrgT_1,13.44c
ekādaśa smṛtā rudrāḥ SvaT_10.492a
ekādaśākṣaraṃ proktam KubjT_7.60c
ekādaśākṣarā śikhā KubjT_7.31c
ekādaśāṅgule caiva SvaT_4.346c
ekādaśānāṃ rudrāṇāṃ SvaT_10.143a
ekādaśānāṃ rudrāṇāṃ SvaT_10.710c
ekādaśāntarvijñeyāḥ SvaT_10.88c
ekādaśendriyavadhā SvaT_11.127c
ekādaśe varārohā SvaT_10.995c
ekādaśaiva rudrāṃśca SvaT_10.1177c
ekādaśo mahākāyai SvaT_10.659a
ekādaśyāṃ yajed yas tu VT_18a
ekād ekona kartavyaṃ KubjT_5.56c
ekānaṃśāparā mūrtiḥ SvaT_10.1002c
ekānekavibhāgena KubjT_19.60c
ekānekavibhāgeva SRtp_190c
ekānekāyate bhramāt SRtp_204d
ekāntaritayogataḥ SvaT_5.32d
ekāntikaṃ sukhaṃ yatra Dka_11a
ekānte ca ratirdhyānam SvaT_10.66a
ekānte vihitaṃ sarvaṃ KubjT_10.145a
ekābdaṃ jīvitaṃ jñeyam SvaT_7.176a
ekāmekāṃ vahetsadā SvaT_7.170d
ekāmrakavanāntagāḥ KubjT_15.28b
ekāmrakaṃ bhavec chippī KubjT_25.109a
ekāmrake mahākṣetre KubjT_24.76c
ekāmraṃ kaṇḍanī smṛtā KubjT_25.111d
ekāmraṃ śaktimadhye tu KubjT_25.94c
ekārodarayāgena VT_296a
ekārthaṃ caiva saṃdhayet SvaT_2.276b
ekārdhadaśasaptabhiḥ MrgT_4.15b
ekāvaraṇametattu Stk_5.6a
ekā viṣṇupure sthitā SvaT_10.176b
ekā śaktir ihocyate KubjT_25.84d
ekāśītipadā devī SRtp_93c
ekāśītipadānyatra SvaT_4.199c
ekāśītipadānyeva SvaT_4.252a
ekāśītipadāvṛtā KubjT_15.64b
ekāśītipadāś cānye KubjT_4.11a
ekāśītipadair vyāptam KubjT_14.93c
ekāśītivibhāgena KubjT_14.92c
ekāsanasthito mantrī VT_225a
ekā saṃjñā yaśasvini KubjT_13.68b
ekā sā paramā śaktiḥ KubjT_6.80a
ekā strī bhujyate dvābhyām GorS(1)_56a
ekāhaṃ tasya jīvitam KubjT_23.50d
ekāṃ pūrṇāhutiṃ hutvā SUp_4.52a
ekāṃ saparivārāṃ vā SUp_6.122a
ekikasyāḥ kalāyāśca SvaT_4.98a
ekīkṛtya tu peṣayet SvaT_13.31b
ekīkṛtya trayaṃ budhaḥ KubjT_7.83b
ekīkṛtya vicakṣaṇaḥ VT_163d
ekībhāvagato devi KubjT_5.92c
ekībhūtaṃ tayā saha KubjT_4.18b
ekībhūtā bhavanti tāḥ SvaT_4.301b
ekībhūtā vyavasthitāḥ SvaT_4.302b
ekena varṇiteneha SvaT_11.31c
ekenāpi suputreṇa KubjT_9.47c
ekenāṃśena vīrāṇāṃ KubjT_9.33a
ekenoccārayettattvaṃ SvaT_4.361a
ekaikakalaśe paścāt SvaT_4.491c
ekaikakalaśo vyāpyo hy SvaT_4.459a
ekaikatra ca pātāle SvaT_10.113c
ekaikanāḍimadhyasthe KubjT_24.118c
ekaikamadhipaṃcaiva SvaT_10.647a
ekaikaromakūpeṣu KubjT_6.93a
ekaikaśrutireteṣāṃ MrgT_1,10.21c
ekaikasmin parijñeyam SUp_6.244a
ekaikasmin phale bhogān SUp_6.22c
ekaikasmin vyavasthitam KubjT_20.25d
ekaikasya krameṇa tu KubjT_24.111b
ekaikasya tu dvīpasya SvaT_10.251a
ekaikasya parīvāraḥ SvaT_10.978c
ekaikasya parīvāraḥ SvaT_10.1186a
ekaikasya parīvāro SvaT_10.1149a
ekaikasya punardevi SvaT_11.214c
ekaikasya pṛthak pṛthak Stk_14.4d
ekaikasya vinirdiṣṭā SvaT_10.1111c
ekaikasya śataṃ homyam Stk_8.9c
ekaikasya sahasraṃ tu SvaT_10.644c
ekaikasyātra mantrasya SvaT_3.155c
ekaikasyāntaraṃ jñeyaṃ SvaT_10.98c
ekaikasyocchrayaḥ smṛtaḥ SvaT_10.93b
ekaikaṃ kalaśaṃ tataḥ SvaT_4.492d
ekaikaṃ kalaśaṃ priye SvaT_4.460d
ekaikaṃ cakrarūpiṇam KubjT_19.12d
ekaikaṃ ca pṛthak pṛthak KubjT_20.22d
ekaikaṃ cintayec cakraṃ KubjT_12.41a
ekaikaṃ caikaviṃśānāṃ KubjT_16.80c
ekaikaṃ taṃ caturdhā tu KubjT_14.36c
ekaikaṃ tu catuṣṭayam KubjT_14.39b
ekaikaṃ tu purottamam SvaT_10.98b
ekaikaṃ tu yathākramam SvaT_5.55d
ekaikaṃ tu vijāyate SvaT_10.406d
ekaikaṃ tu śatena ca SvaT_10.659d
ekaikaṃ pañcakāvṛttaṃ KubjT_23.11c
ekaikaṃ pañcaviṃśakam KubjT_16.68b
ekaikaṃ parito devi SvaT_10.1208a
ekaikaṃ bhuvanaṃ paśyet KubjT_10.95a
ekaikaṃ māsakāvadhim KubjT_16.95d
ekaikaṃ rakṣitaṃ ratnaṃ KubjT_18.68a
ekaikākṣarabheditā KubjT_22.7b
ekaikākṣarasambhinnām KubjT_22.16a
ekaikā cāṣṭadhāṣṭadhā KubjT_15.9b
ekaikā navadhātmānaṃ KubjT_14.72a
ekaikānugrahanty etā KubjT_14.5a
ekaikā phaladāyinī KubjT_17.53b
ekaikāyāḥ samarpayet KubjT_23.141b
ekaiko bhairavaḥ sthitaḥ SvaT_4.280b
ekaiva khalu cicchaktiḥ SRtp_180c
ekaiva sā smṛtā jātir SvaT_4.543a
ekaiveśa bhavacchaktiḥ BhStc_106c
ekoccāraśataṃ jñeyaṃ KubjT_6.1c
ekoccāraśatānte tu KubjT_5.103c
ekoccārād vada prabho KubjT_3.39d
ekoccāreṇa coccaret ToT_9.22d
ekoccāreṇa deveśi ToT_6.40a
ekoccāreṇa śudhyeta KubjT_5.65a
ekoccāreṇa suvrate KubjT_7.28d
eko devastridhā bhavet SRtp_181d
eko doṣo hi mantrasya KubjT_9.45a
ekonaṣaṣṭirbhuvanaṃ SvaT_10.1185a
eko 'py anekadhā sthitaḥ KubjT_3.96d
eko vāmiśrako guṇaḥ MrgT_1,10.22d
e jhaṇṭīśo ' dhapaṅktis tu KubjT_24.17c
eta eva trayo guṇāḥ SUp_2.6b
eta eva trayo lokā SUp_2.6a
eta eva trayo vedā SUp_2.6c
eta eva viparyastā SvaT_11.144a
eta eva susaṃkīrṇā SvaT_11.166a
etac catuṣṭayaṃ devi KubjT_14.39c
etaccatuṣṭayāntasthaṃ KubjT_16.69a
etac cānyat sthitaṃ tridhā SUp_2.6d
etaj japavidhānaṃ tu KubjT_5.105c
etaj jñātvā tu mantrajñaḥ VT_362c
etaj jñānaṃ samākhyātaṃ SvaT_11.147a
etatkāraṇaṃ saṃvyāpya ToT_9.18c
etat kālasya vañcanam GorS(1)_2b
etat kālasya vañcanam GorS(2)_5 (=1|2)b
etat kulākulaṃ divyaṃ KubjT_18.98c
etat kulālikāmnāye KubjT_17.59a
etat kuleśvaraṃ liṅgaṃ KubjT_13.31a
etat kaulikabhāṣāyāṃ KubjT_7.33a
etat kaulikam ākhyataṃ KubjT_4.57c
etat kaulikam ākhyātam KubjT_5.98a
etat kaulikam ākhyātaṃ KubjT_4.55c
etat kauleśvaraṃ tanum KubjT_16.25b
etat kauleśvaraṃ nāma KubjT_16.63a
etat kramaṃ samākhyātaṃ KubjT_15.50c
etattattvena deveśi ToT_9.27c
etat tat pañcakaṃ proktaṃ KubjT_11.10a
etattatparamaṃ guhyam Stk_23.16c
etat tat paramaṃ brahma KubjT_12.66c
etattatparamākṣaram Stk_23.16d
etat tat paramārthataḥ KubjT_13.86d
etattantroktavidhinā SvaT_3.37c
etat te kathitaṃ devi KubjT_10.155a
etat te kathitaṃ devi KubjT_23.78a
etat te kathitaṃ sarvaṃ KubjT_13.29a
etat te kathitaṃ sarvaṃ KubjT_13.96c
etatte daśadhā kāryaṃ SvaT_11.131a
etat te pañcakaṃ proktaṃ KubjT_16.108c
etat te paramaṃ kālaṃ KubjT_23.60a
etat te śāmbhavaṃ jñānaṃ KubjT_10.80a
etatte śivasadbhāvaṃ Stk_23.19a
etat te sarahasyaṃ tu KubjT_11.99a
etat te saṃsphuṭaṃ sarvaṃ KubjT_17.50a
etat paramasamayaṃ KubjT_7.4c
etat pādyaṃ maheśāni ToT_5.22a
etatpāśupataṃ divyaṃ Stk_1.13c
etat puryāṣṭakaṃ devyā KubjT_18.35a
etatpraśāntaviṣuvat SvaT_4.326a
etatriguṇamavyaktaṃ SvaT_12.73c
etat ṣaṭkaṃ paraṃ śāktaṃ KubjT_13.87c
etat ṣaṭkaṃ samākhyātaṃ KubjT_11.15c
etat ṣaṭkaṃ samuddhṛtam KubjT_23.93b
etatṣaṣṭhaṃ samākhyātaṃ SvaT_4.331c
etat saṅkhyānvitaṃ mantra GorS(2)_43c
etatsamastaguhyānāṃ MrgT_4.63c
etatsamyagviditvā tu SvaT_12.74a
etat sarvaṃ yathānyāyaṃ KubjT_2.81c
etat sarvaṃ vada prabho KubjT_20.20d
etat sarvaṃ vidhānataḥ KubjT_3.113d
etatsarvaṃ samākhyātaṃ VT_258c
etat sarvaṃ samākhyātaṃ KubjT_19.97c
etat sarvaṃ samākhyātaṃ KubjT_24.171c
etat smaraṇam ucyate KubjT_5.93d
etadaṇvarthasādhanam MrgT_1,12.32d
etad antaram āsādya KubjT_3.21a
etad antaram āsādya KubjT_14.33a
etadanyanna kartavyaṃ ToT_5.35a
etadanyaṃ mahāyogaṃ ToT_9.24c
etad astraṃ prakīrtitam VT_343d
etad ācakṣva niścayam KubjT_20.58d
etad ācakṣva bhairava KubjT_19.105d
etad ācakṣva yatnena KubjT_3.36c
etad ādyaṃ samākhyātaṃ KubjT_4.111c
etad ādhāram ity uktam KubjT_13.53a
etad āmnāyam ākhyātaṃ KubjT_19.110c
etad ālabhanaṃ caiva VT_85c
etad icchāmi veditum KubjT_4.40d
etad icchāmi veditum KubjT_24.140d
etad utkrāntilakṣaṇam KubjT_23.113b
etad eva paraṃ jñānaṃ SUp_1.17a
etadeva parā kāṣṭhā SRtp_8c
etad eva phalaṃ jñeyaṃ SUp_6.96a
etadeva mataṃ bījaṃ SRtp_7a
etadeva hi pāṇḍityaṃ SvaT_10.73a
etadguṇaviśiṣṭo 'yaṃ KubjT_3.115a
etad guptataraṃ kāryam KubjT_5.113c
etad guhyaṃ samākhyātaṃ VT_362a
etaddivyena mānena SvaT_11.220c
etaddevi samākhyātaṃ SvaT_11.257c
etad devi samākhyātaṃ KubjT_4.50a
etad devyāṅgaṣaṭkaṃ tu KubjT_10.40a
etad devyāstraparamaṃ KubjT_10.54c
etad dehaṃ kulātmakam KubjT_17.82d
etaddhi kathitaṃ devi SvaT_6.97a
etad bījavaraṃ divyaṃ VT_134c
etad bījavaraṃ prāpya VT_359a
etad brahmāṇḍam ity uktaṃ KubjT_14.19c
etad rūpapadair vyāptaṃ KubjT_19.4a
etadrūpaṃ na saṃśayaḥ ToT_6.19b
etadrūpaṃ na saṃśayaḥ ToT_6.19d
etadrūpaṃ mahāmāyāṃ ToT_6.18c
etad varṇadvayaṃ punaḥ KubjT_7.56d
etadvijñānasāro 'yaṃ KubjT_23.126c
etad vidyāvrataṃ proktaṃ KubjT_25.42a
etad vimukti-sopānam GorS(1)_2a
etad vimukti-sopānam GorS(2)_5 (=1|2)a
etadvirahito mantrī KubjT_6.28c
etad vai bījapañcakam VT_128b
etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate GorS(1)_9d
etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate GorS(2)_12 (=1|9)d
etan nāḍi-mayaṃ cakraṃ GorS(1)_19c
etan nāḍi-mayaṃ cakraṃ GorS(2)_28 (=1|19)c
etan maṇḍalam ākhyātaṃ KubjT_25.0*26a
etanmānaṃ kaleḥ proktaṃ SvaT_11.218c
etanmānaṃ samākhyātaṃ SvaT_7.171a
etanme brūhi tattvena Stk_20.1c
etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate GorS(1)_8d
etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate GorS(2)_11 (=1|8)d
etallaukikamānena SvaT_11.258a
etasmātkāraṇāddevi SvaT_6.13a
etasmād sārvakāmikam SUp_5.16d
etasmiñśuddhimāpane SvaT_4.200c
etasmin paṭhite devi KubjT_18.49c
etasmin samaye devi ToT_2.15c
etasmin samaye devi ToT_3.68c
etasyāḥ sadṛśī vidyā ToT_3.16a
etasyāḥ sadṛśī vidyā ToT_6.25a
etā aṣṭau mahāmātryaḥ KubjT_15.8a
etā eva mahānadyo SvaT_10.295a
etā gomedamaṇḍale KubjT_21.83d
etā nāḍyaḥ pareśāni ToT_8.7a
etāni pañca khyātāni SvaT_11.77c
etāni vai vijānāti SvaT_12.24a
etāni surayonīnāṃ SvaT_10.972c
etānyāvaraṇāni tu SvaT_2.129d
etānyāvaraṇāni hi SvaT_3.19b
etābhiḥ kurute śarvo SvaT_10.1032c
etā mudrā mahādevi SvaT_14.20a
etā mudrāḥ samākhyātā KubjT_6.57c
etāvatī te baddhatva- MrgT_1,7.3c
etāvatyeva ghoreyaṃ MrgT_1,13.155a
etāvasthāḥ samākhyātā KubjT_25.183c
etāścaiva vyavasthitāḥ SvaT_10.1254b
etāsāmuttare devi SvaT_10.136c
etāsāṃ dakṣiṇe bhāge ToT_1.2a
etāsāṃ pūjanād devi ToT_10.12c
etāsu ramate yena ToT_1.10c
etāḥ pratyakṣamātarāḥ KubjT_25.174d
etāḥ prāṇavahāḥ proktāḥ SvaT_7.16c
etāḥ sapta mahāmātṛḥ SvaT_1.36c
ete cānye ca bahavo Stk_22.6c
ete cāṣṭau guṇāḥ aṣṭau SvaT_7.236a
ete 'tighorā narakās SvaT_10.53c
ete tu āyudhāḥ śreṣṭhāś KubjT_25.52c
ete tu āyudhāḥ sūkṣmāḥ KubjT_25.150c
ete te praṇavāḥ pañca KubjT_8.60c
ete 'tra samatāṃ yānti SvaT_4.305a
ete dve tu mahāsthāne SvaT_10.1220a
ete dharmāḥ prakīrtitāḥ SvaT_10.67b
ete nāḍi-sahasreṣu GorS(1)_25c
ete nirodharūpās tu KubjT_5.70c
ete pañca mahāpretāḥ KubjT_24.120a
ete pañca smṛtā varṇā KubjT_4.89a
ete parivṛtā devi SvaT_10.1135c
ete pravrajitāstrayaḥ SvaT_10.276d
ete bhedāḥ samākhyātā Stk_19.12a
ete yogavarā devi VT_291c
ete rudrā mahādevi SvaT_10.1120a
ete vargādhipāḥ proktā KubjT_20.65c
ete vai praṇavāḥ pañca SvaT_6.24c
ete vai praṇavāḥ pañca SvaT_6.27c
eteṣām akhilān bhedān GorS(1)_5c
eteṣām akhilān bhedān GorS(2)_8 (=1|5)c
eteṣāmupariṣṭāttu SvaT_10.94a
eteṣāṃ narakāṇāṃ tu SvaT_10.75c
eteṣāṃ parato devi SvaT_10.702a
eteṣāṃ prārthitaṃ caikaṃ VT_193c
eteṣāṃ śodhanaṃ devi SvaT_4.124c
eteṣāṃ saṃsthitis teṣāṃ KubjT_25.119a
eteṣu tatparaṃ tattvam SvaT_7.237a
ete sarvāsu nāḍīṣu GorS(2)_36 (=1|25)c
ete sarve sahasreṇa SvaT_10.407a
ete sthānā daśa smṛtāḥ KubjT_6.9b
ete sthānā mayā proktā KubjT_25.95c
ete sthānā vratasyaiva KubjT_25.44a
ete hy aṃśāḥ smṛtāḥ sapta KubjT_6.88c
etairnāsti parā muktiś Dka_67c
etairnivartitairdevi SvaT_10.388a
etair mahātmabiḥ proktāḥ SUp_7.136a
etais tu paryaṭen mantrī KubjT_25.50a
etais tu bhūṣito mantrī KubjT_25.46a
etaiḥ śuddhairime śuddhāḥ SvaT_10.115c
etaiḥ śuddhaistu śuddhyanti SvaT_10.412a
etaiḥ saha vijānīyād SvaT_10.400a
enombudhi-mahā-setuḥ GorS(1)_53c
endryāmaiśyāṃ tathaiva ca SvaT_4.461d
e-pūrvākṣaracatuṣkaṃ KubjT_4.82c
ebhir ādhārabhūtais tu VT_244a
ebhir deśair yajet sudhīḥ KubjT_21.9b
ebhirmuktaḥ śivaṃ vrajet Stk_17.6f
ebhiś ca bahubhiś cānyaiḥ KubjT_24.107c
ebhistu śodhitairvatsa Stk_8.21c
ebhistu sahitaṃ hyekaṃ SvaT_10.393a
ebhiḥ saha vijānīyāt SvaT_10.402c
ebhiḥ sārdhaṃ ramet tu saḥ KubjT_11.102d
ebhyaḥ parataraṃ cāpi SvaT_10.921a
ebhyaḥ parataraṃ cāpi SvaT_10.928a
ebhyaḥ parataraṃ cāsti SvaT_10.926a
ebhyaḥ prakāśakaṃ nāma SvaT_10.923c
ebhyo 'pi cottaraṃ yasmāt VT_6a
elāpure kharāsyāṃ tu KubjT_22.34a
eva kṛte maheśāni ToT_9.46a
eva bījātprajāyate MrgT_1,9.7d
evam andhaganā mūḍhā KubjT_20.74c
evam anyāni karmāṇi KubjT_10.27a
evam anye 'pi ye proktās KubjT_5.126c
evamanye 'pi ye yogāḥ SvaT_9.109a
evamabhyasatastasya SvaT_7.326c
evam abhyasate yāvat KubjT_17.55c
evamabhyasyamānastu SvaT_12.86c
evam abhyāsayen nityaṃ KubjT_23.119c
evamaṣṭādaśaitāni SvaT_11.263c
evamastvityanujñātaḥ SvaT_4.54c
evamasminsthito devo SvaT_10.1034c
evamākarṣayetsādhyaṃ Stk_16.6a
evam ākṣepayitvā tu KubjT_2.32a
evamācarate yastu SvaT_4.408c
evam ājyāhutiṃ hutvā SUp_4.50a
evamātiṣṭhataḥ samyag MrgT_4.61c
evamādikrameṇaiva SvaT_6.36a
evamādikrameṇaiva SvaT_10.422a
evamādi varānane SvaT_5.39b
evamādi varānane SvaT_10.248d
evam ādiṣu cānyeṣu SUp_6.191a
evam ādīni cānyāni SUp_6.21c
evam ādīni cānyāni SUp_6.276c
evam ādīni cānyāni SUp_7.53a
evamādīnyanekaśaḥ SvaT_3.44b
evamādīnyanekaśaḥ SvaT_10.5b
evam ādīyate bhaktyā SUp_6.174a
evamādyā mahānadyaḥ SvaT_10.796c
evamādyāḥ sthitā devyaḥ KubjT_5.16a
evamādyāḥ smṛtā ye tu KubjT_5.115a
evamādyāḥ smṛtā ye tu KubjT_5.135c
evamādyairasaṃkhyātair SvaT_10.215c
evam āpyāyanaṃ kṛtvā VT_366a
evam āpyāyito mantraḥ VT_365c
evamāpyāyito mantraḥ Stk_16.10a
evamuktavidhānajño SvaT_4.418c
evamuktavrameṇa tu SvaT_7.262d
evam uktvā gatā tūrṇaṃ KubjT_2.24a
evam uktvā gatā dūraṃ KubjT_2.36c
evam uktvā gatā śīghraṃ KubjT_2.82c
evam uktvā gatā śīghraṃ KubjT_2.115a
evam uktvā tu vṛddhena KubjT_3.27a
evam uktvā punas tatra KubjT_2.123a
evam uktvā maheśānī KubjT_2.63c
evam uktvā vasantasya KubjT_3.13c
evametacchataṃ jñeyaṃ SvaT_10.343c
evam etat samabhyaset KubjT_23.167d
evametatsamākhyātaṃ SvaT_7.89a
evameva na saṃśayaḥ SvaT_10.82d
evam eva purā kṛtvā VT_308a
evam eva prayojayet VT_293b
evam eva magarbhasthaṃ VT_292c
evamevaṃ tyajetpriye SvaT_4.267d
evameṣa samākhyāto SvaT_11.153a
evam niṣpannadehasya KubjT_18.40c
e-va-randhragataṃ gṛhya KubjT_7.61c
evaṃ karṇamukhe nāsā KubjT_17.9a
evaṃ kalanti taṃ kālaṃ KubjT_23.10a
evaṃ kālaṃ sadā dhyāyet SvaT_12.116c
evaṃ kuryād vidhānena KubjT_24.109c
evaṃ kṛte na yasyāsti KubjT_3.55c
evaṃ kṛte bhavet siddhiḥ KubjT_25.123c
evaṃ kṛte viśeṣeṇa SUp_7.79c
evaṃ kṛtaistu taiḥ sarvais SvaT_10.408a
evaṃ kṛtvā tataḥ paścād KubjT_19.123c
evaṃ kṛtvā tataḥ paścād KubjT_23.73a
evaṃ kṛtvā śarīrasthaṃ KubjT_18.75c
evaṃ koṭiśataṃ jñeyaṃ SvaT_10.620c
evaṃ krameṇa deveśi ToT_2.12a
evaṃ krameṇa deveśi ToT_7.19c
evaṃ krameṇa deveśi ToT_7.26c
evaṃ krameṇa deveśi ToT_9.12c
evaṃ krameṇa deveśi KubjT_4.26a
evaṃ guṇādisargāṇāṃ MrgT_1,13.189a
evaṃ gurutvam āpnoti KubjT_3.116a
evaṃ cāmnāyiko mārgaḥ KubjT_19.127a
evaṃ jānuni abhyāsād KubjT_12.45c
evaṃ jñāte hanet kālam KubjT_17.67a
evaṃ jñātvā ca dhyātvā ca SvaT_12.168c
evaṃ jñātvā tataḥ siddhir KubjT_20.54c
evaṃ jñātvā tu medhāvī Stk_23.22c
evaṃ jñātvā tu yojayet SvaT_4.233d
evaṃ jñātvā tu vidhivat Stk_21.3c
evaṃ jñātvā varārohe SvaT_4.356c
evaṃ jñātvā varārohe SvaT_5.86a
evaṃ jñātvā varārohe SvaT_10.378a
evaṃ jñātvā varārohe SvaT_10.1236c
evaṃ jñātvā varārohe SvaT_10.1280e
evaṃ jñātvā varārohe SvaT_11.36c
evaṃ jñātvā varārohe KubjT_6.6c
evaṃ jñātvā varārohe KubjT_24.170c
evaṃ jñātvā vimucyante SvaT_6.39a
evaṃ jñānena ca jñeyaṃ SvaT_4.337a
evaṃ tattvatrayaṃ nyasya VT_83a
evaṃ tattvāni bhāvāśca MrgT_1,13.193c
evaṃ tadgraha-m-ākhyātaḥ KubjT_5.100c
evaṃ tad bhairavaṃ vākyaṃ KubjT_2.14a
evaṃ tantravaraṃ divyaṃ SvaT_8.39a
evaṃ tasyāmṛtadhyānāt SvaT_7.226a
evaṃ taṃ bhairavaṃ devaṃ SvaT_9.10a
evaṃ tāṃ varadāṃ nityāṃ ToT_9.42a
evaṃ tiṣṭha mamānande KubjT_2.114a
evaṃ tu pañcadhā devi VT_337a
evaṃ tu praṇavaṃ divyaṃ KubjT_8.62a
evaṃ tu mānasaṃ yāgaṃ SvaT_3.40a
evaṃ tu saṃmukhīkṛtya SvaT_4.171a
evaṃ te kathitaṃ mayā SvaT_7.186b
evaṃ te kathitaṃ śubham SvaT_7.205d
evaṃ te kathitaṃ sarvaṃ KubjT_23.125c
evaṃ te kathitā devi SvaT_10.112c
evaṃ te kathito mayā SvaT_7.49b
evaṃte 'tramahātmāna SvaT_10.659c
evaṃ te trividhaḥ kālaḥ KubjT_23.15a
evaṃ te 'nubhavāḥ proktāḥ SvaT_4.373a
evaṃ te samudāhṛtaḥ SvaT_12.63b
evaṃ te sūcitaṃ sarvaṃ KubjT_2.49a
evaṃ tai racitaṃ sarvaṃ KubjT_3.14c
evaṃ tribhāgaṃ saṃkalpya SvaT_2.251a
evaṃ dagdghā jagatsarvaṃ SvaT_11.242c
evaṃ dattvā varaṃ tebhyaḥ KubjT_2.50a
evaṃ daśavidho dharmaḥ SvaT_11.145c
evaṃ daśavidho dharmo SvaT_10.1091c
evaṃ dine dine kuryād SvaT_13.41a
evaṃ dīkṣāṃ tu nirvartya SvaT_4.505c
evaṃ devi tataḥ śīghraṃ VT_206a
evaṃ devi mayāsau tu KubjT_13.1a
evaṃ devi samastedaṃ KubjT_18.128c
evaṃ devi samākhyāto KubjT_6.21c
evaṃ devī virājate KubjT_17.102d
evaṃ devyā virājate KubjT_24.31b
evaṃ daivastvahorātras SvaT_11.208c
evaṃ dvāram upāśritya GorS(1)_22c
evaṃ dvāram upāśritya GorS(2)_31 (=1|22)c
evaṃ dviguṇavṛddhyātra SvaT_10.287c
evaṃ dhyātvā mahāpadmaṃ SvaT_2.59c
evaṃ dhyātvā viśālākṣi VT_111a
evaṃ dhyānaparo yastu SvaT_9.35c
evaṃ dhyānasamāviṣṭaḥ KubjT_6.33c
evaṃ nigraham ākhyātaṃ KubjT_7.109a
evaṃ niṣpadyate piṇḍaṃ KubjT_14.41c
evaṃ niṣpādayitvā tu KubjT_24.161a
evaṃ nyāse kṛte devi KubjT_4.81a
evaṃ nyāse kṛte devi KubjT_5.145a
evaṃ pañca varās tubhyaṃ KubjT_1.23c
evaṃ pañca viparyayāḥ SvaT_11.139b
evaṃ pārampareṇaiva KubjT_10.7a
evaṃ pāśatrayasyāpi SvaT_4.131c
evaṃ pāśatrayaṃ bhāvyaṃ SvaT_4.106a
evaṃ pudgala-ātmā vai KubjT_25.23a
evaṃ pūjādikaṃ kṛtvā SvaT_4.32a
evaṃ pūjā prakartavyā ToT_5.30c
evaṃ pūjāṃ vidhāyādau ToT_5.38c
evaṃ pūjitamātrās tu VT_222a
evaṃ pṛṣṭaḥ prasannātmā SUp_1.4a
evaṃ prabuddho deveśi SvaT_11.120c
evaṃ praśnavaraṃ guhyaṃ SvaT_11.316c
evaṃ babhūva tasmād vai KubjT_1.28a
evaṃ bahuvidhākāraṃ ToT_5.7a
evaṃ bindukalā jñeyā SvaT_4.245a
evaṃ bījena dehas tu VT_91c
evaṃ budhyeta yo naraḥ SvaT_12.77d
evaṃ brāhmaṇyamāpnuyāt SvaT_10.409b
evaṃ brūte tadā devyā KubjT_2.20a
evaṃ brūtha punaḥ kiñcid KubjT_1.25a
evaṃbhāvaṃ samāsthāya SvaT_4.325c
evaṃ bhāvānusāreṇa SvaT_4.150a
evaṃ bhuṅkte tu vai yasmāt SvaT_11.106c
evaṃ bhūtādyāvaraṇa- SvaT_11.283c
evaṃ matvā gurūṇāṃ ca KubjT_3.106c
evaṃ matvā varārohe KubjT_3.73a
evaṃ madhye 'vasāne tan SUp_2.25a
evaṃ mantragatiṃ jñātvā KubjT_4.68c
evaṃ mantragatiṃ jñātvā KubjT_4.74c
evaṃ mantradvayenaiva SvaT_2.216c
evaṃ mantrapramāṇaṃ tu KubjT_4.111a
evaṃ mantraviśuddhas tu VT_373a
evaṃ mantrā varārohe KubjT_4.13a
evaṃ mantrāstu pañcaite Stk_22.9c
evaṃ mantreśamukhyeṣu MrgT_1,13.191a
evaṃ māyaikadeśena SRtp_178c
evaṃ mudrā samākhyātā KubjT_6.96a
evaṃ mudrā samākhyātā KubjT_6.112c
evaṃ mṛtyujayaḥ khyātaḥ SvaT_7.217c
evaṃ yaṣṭvā yathānyāyaṃ VT_36c
evaṃ yaḥ sthāpayel liṅgaṃ SUp_2.30a
evaṃ yuktaḥ sadā tiṣṭhen KubjT_25.169a
evaṃ yo vetti tattvena SvaT_4.401a
evaṃ vaktraṃ caturdhā tu SvaT_1.49a
evaṃ varṇavibhāgaṃ tu VT_357c
evaṃ varṇāstathā mantrān SvaT_5.42c
evaṃ vigatarakṣaṃ tu VT_213a
evaṃ viditvā medhāvī Stk_16.7a
evaṃ viddhi jayaṃ nāma SvaT_10.724a
evaṃvidhaṃ guruṃ prāpya KubjT_3.49a
evaṃ vidhānavid yas tu VT_309a
evaṃvidhānyadho 'dho vai SvaT_11.30a
evaṃ vidhividhānajño Stk_7.11c
evaṃvidhairadhaścordhvaṃ SvaT_10.165c
evaṃvidhairasaṃkhyātair SvaT_10.572a
evaṃ vibhūtir ākhyātā KubjT_3.101c
evaṃ viraktadehas tu KubjT_23.144a
evaṃ vilayatāṃ yāti VT_363a
evaṃ viśuddhatattvo 'pi KubjT_13.95a
evaṃ viśuddhadevena KubjT_11.93c
evaṃ viṃśatibhirlakṣaiḥ Stk_16.13a
evaṃ vai kurute sṛṣṭiṃ SvaT_11.272a
evaṃ vai nityayuktātmā SvaT_7.225a
evaṃ vai prakriyāṇḍaṃ tu SvaT_11.29c
evaṃ vai prakriyāṇḍāni tv SvaT_11.31a
evaṃ vai bhavate kālo KubjT_7.108c
evaṃ vai mṛtyuliṅgāni SvaT_7.261c
evaṃ vai vartate yogī SvaT_7.258a
evaṃ vai śivatattvaṃ tu SvaT_10.1255c
evaṃ vai sapta saptasu KubjT_6.90d
evaṃ vyaktakriyāśaktir MrgT_1,10.8a
evaṃ vyāptiṃ bhāvayitvā SvaT_4.99a
evaṃ śatasahasrāṇi SvaT_6.94a
evaṃ śataṃ samākhyātaṃ KubjT_17.110c
evaṃ śarīraje kāle SvaT_7.206a
evaṃ śāntyādikān pāśān SvaT_3.180c
evaṃ śivamahāśāntim SUp_6.160a
evaṃ śuddhyati nānyathā SvaT_5.61d
evaṃ śrutvā mahādevī KubjT_2.10c
evaṃ śrutvā maheśāno KubjT_1.32a
evaṃ sa krīḍate yogī SvaT_12.144a
evaṃ sañcintya manasā KubjT_16.97a
evaṃ sa bhagavāndevo SvaT_10.1030a
evaṃ samarasaḥ prokto SvaT_4.316a
evaṃ samarasībhavet SvaT_4.303b
evaṃ samāpyate dīkṣā Stk_8.11c
evaṃ samāhitamanās ToT_3.63a
evaṃ sampādayet sarvaṃ KubjT_10.108c
evaṃ samyagvidhānena KubjT_1.71a
evaṃ samyagvidhānena KubjT_4.106c
evaṃ sarvagato devaḥ SvaT_11.35c
evaṃ saṃkṣepataḥ proktaṃ SvaT_15.36c
evaṃ saṃtarpayitvā tu SvaT_4.503a
evaṃ saṃnyasya karmāṇi SvaT_12.77a
evaṃ saṃśodhayitvā tu KubjT_23.121c
evaṃ saṃsmaraṇād eva KubjT_13.82a
evaṃ saṃsmṛtya vidhivat KubjT_8.70a
evaṃ sādhanakaṃ kṛtvā SvaT_4.48c
evaṃ surakṣitā devi KubjT_23.128c
evaṃ susūtritaṃ kṛtvā SvaT_9.16c
evaṃ sṛṣṭāni tattvāni SvaT_11.195c
evaṃ sṛṣṭiḥ samākhyātā SvaT_11.200c
evaṃ saumyasya vaktrasya SvaT_2.241a
evaṃ 'sau rajasālipto KubjT_12.16c
evaṃ stutā mahādevī KubjT_2.3a
evaṃ sthitaṃ tadaiśvaryaṃ SvaT_11.165a
evaṃ hṛdambujāvastho SvaT_2.154c
evaṃ homānusāreṇa SvaT_2.288c
evāṃ samarasaṃ jñātvā SvaT_4.315a
evopacārayogena KubjT_23.139c
evopalambhitāḥ sarve KubjT_3.11c
eṣa ekākṣaraḥ proktas VT_339a
eṣa ekākṣaro devi VT_344c
eṣa eva vidhikramaḥ Stk_8.21b
eṣa kāpāliko yogo SvaT_6.63c
eṣa krodho mahādevi KubjT_22.9a
eṣa te kāraṇatyāgaḥ SvaT_4.279a
eṣa te kauliko mārgaḥ KubjT_19.128a
eṣa te prākṛto yoga SvaT_12.104c
eṣa te maṇipūras tu KubjT_12.67c
eṣa toṣita ity ayam BhStc_22b
eṣa devaḥ paraḥ sūkṣma VT_253c
eṣa devi samāsena KubjT_20.67a
eṣa devo gatiś caiva VT_257c
eṣa devo 'pi sargastho Stk_13.18c
eṣa bandhas tu mudrāyāḥ KubjT_6.47a
eṣa bhairavarājastu SvaT_1.73a
eṣa maṇḍalavṛkṣo 'yaṃ KubjT_16.91c
eṣa muṣṭyā gṛhīto 'si BhStc_68a
eṣa mṛtyuñjayo yogo KubjT_23.162c
eṣa yogavaro divyo SvaT_6.67c
eṣa vidveṣaṇaṃ param VT_199b
eṣa saṃskāra uttamaḥ Stk_8.13b
eṣa sāṅketiko hy arthaḥ KubjT_11.39c
eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā GorS(1)_72d
eṣā cājñā na kasyacit KubjT_2.19b
eṣā te kathitā mayā SvaT_7.60b
eṣā te khañjikā khyātā KubjT_16.21a
eṣā dīkṣā ya thānyāyaṃ VT_45c
eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā GorS(1)_70d
eṣā nirodhanī proktā VT_87a
eṣā netragatā dūtī KubjT_10.19a
eṣānyat pañcakaṃ devi KubjT_16.40c
eṣā parāparā devī KubjT_18.23c
eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate GorS(1)_33d
eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate GorS(2)_59 (=1|33)d
eṣāmantargatāścānyā SvaT_11.171c
eṣāmaparisaṃkhyeyaḥ SvaT_10.660c
eṣāmapi niyantāro MrgT_1,13.123c
eṣā mudrā mahāmudrā Stk_1.16a
eṣā mudrā samākhyātā KubjT_6.75c
eṣām ekatamaṃ puṇyaṃ SUp_6.132a
eṣām ekatame snātaḥ SUp_5.43a
eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā GorS(1)_73d
eṣā rājeśvarī devī KubjT_7.7c
eṣāvasthā samāsādya KubjT_12.29a
eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā GorS(1)_71d
eṣā vidyā tathā proktā KubjT_18.24c
eṣā vai dhāraṇādīkṣā SvaT_5.87c
eṣā vai viṣusaṃkrāntir SvaT_7.96a
eṣā sarasvatī devī SvaT_10.843c
eṣā sāṅketikā proktā KubjT_19.29c
eṣā sā paramā vṛttiḥ KubjT_12.66a
eṣā sā samayā devi KubjT_7.6c
eṣā sā samayā devī KubjT_7.43c
eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā GorS(1)_69d
eṣā hi pariṇāminī SRtp_69b
eṣā hy ekā parā yonir KubjT_4.107c
eṣāṃ dvīpādhipānāṃ ca KubjT_21.15a
eṣāṃ nirbījikā dīkṣā SvaT_4.88a
eṣāṃ puṭānāṃ narakaiḥ MrgT_1,13.20c
eṣāṃ madhye tu bhagavān SvaT_10.1127a
eṣāṃ saṅkhyā na vidyate KubjT_6.95b
eṣu vyastasamasteṣu MrgT_4.10a
eṣu saṃkrāntirucyate Stk_11.7d
eṣu saṃpūjayec chivam SUp_7.75b
eṣu sthāne 'rgalaṃ yojya KubjT_23.114a
eṣopāyo mahāntāryā KubjT_19.30a
eṣo'vatāro vividhaḥ KubjT_2.98a
ai-au-madhyena āhatam KubjT_7.62b
aikye hi na tayorhetu- SRtp_217c
ai-ṭha-madhyagataṃ dadet KubjT_7.60d
aindraṃ dhanur maṇidhanur SUp_7.82a
aindrāṇyāḥ sapta eva tu KubjT_6.90b
aindrādīśāna-m-antasthāḥ KubjT_15.10c
aindrādyāśāsthitāśca ye SvaT_3.208d
aindrī caiva tu āgneyī KubjT_24.136c
aindrī caiva yavargasthā SvaT_1.36a
aindrī pādyena sampūjyā KubjT_24.76a
aindrī ṣaṣṭhamakaṃ bhavet KubjT_5.15b
aindrī hutāśanī yāmyā KubjT_14.81a
aindry ākāśapadasthā tu KubjT_20.62c
aindryādhiṣṭhitacakrasthāḥ KubjT_15.26a
aindryāṃ diśi ca sā devī SvaT_10.1024c
aindryāṃ vai sthānalābhaṃ ca KubjT_19.85a
aindryāṃśā ca tathānaghe KubjT_6.87d
ai-pūrveṇa tu sambhinnaṃ KubjT_7.72c
ai-pūrveṇa vibheditam KubjT_5.38b
ai bhauktī dvija-m-ūrdhvagaḥ KubjT_24.17b
airāvato 'ñjanaścaiva SvaT_10.470c
airāvato vināyakṣaḥ KubjT_2.45c
airuḍyām agnivaktrāṃ tu KubjT_22.32a
ailāvṛtaṃ tayorāyuḥ MrgT_1,13.86c
ai-śa-madhye śiro devyāḥ KubjT_4.83a
ai-śā-kilakilānvitā KubjT_24.75d
aiśānī kaulikeśvarī KubjT_14.81d
aiśānī saptamaṃ proktam KubjT_5.15c
aiśānīṃ diśamāśritya SvaT_3.70c
aiśānyabhimukhaṃ sthitam SvaT_4.465b
aiśānyabhimukhānyeva SvaT_3.67a
aiśānyādikramād devi VT_56c
aiśānyādiṣu koṣṭheṣu VT_57c
aiśānyādiṣu tatkramāt VT_55d
aiśānyāmīśarājasya SvaT_10.136a
aiśānyāṃ tu varānane SvaT_10.1019d
aiśānyāṃ tu śirastathā Stk_7.7d
aiśānyāṃ diśi bhūṣitā KubjT_24.78b
aiśānyāṃ pūrvato yāmyāṃ SvaT_2.106c
aiśānyāṃ bhīmavaktraṃ tu SvaT_2.180a
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_3.70c
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_3.79c
aiśānyāṃ maṇḍalaṃ kṛtvā ToT_4.42c
aiśānyāṃ viniyojayet SvaT_2.70d
aiśānyāṃ vai pratiṣṭhitaḥ SvaT_10.655d
aiśvaraṃ padamāpnuyāt SvaT_7.216b
aiśvaraṃ paramaṃ padam SvaT_11.71b
aiśvarīṃ mūrtimāsthāya SvaT_4.163a
aiśvarīṃ sārvakāmikīm SUp_6.160d
aiśvaryajñānavairāgya- BhStc_92a
aiśvaryabhāvamāpannaḥ SvaT_12.58a
aiśvaryabhāvamāpanno SvaT_12.55c
aiśvaryamaṇimādikam SvaT_10.824b
aiśvaryamaṣṭaguṇitaṃ SvaT_11.164c
aiśvaryamaṣṭadhā caiva SvaT_11.151a
aiśvaryaṃ ca kramānnyaset SvaT_2.61d
aiśvaryaṃ ca caturthakam SvaT_11.137b
aiśvaryaṃ ca catuṣṭayam SvaT_12.41d
aiśvaryaṃ ca tataḥ param SvaT_10.1095d
aiśvaryaṃ cāṣṭadhā viduḥ SvaT_11.143d
aiśvaryaṃ brahmaṇi sthitam SvaT_11.161b
aiśvaryārthe tu sādhayet SvaT_12.56d
aiśvaryāṣṭakasaṃyuktaḥ SvaT_10.536a
aiṣṭakaṃ kalpayed yatnāc SUp_4.11a
aiṣṭikaṃ pārvikaṃ caiva SvaT_10.395a
aisvaryaṃ ca caturthakam SvaT_10.1163d
aihikā pātrikā na hi KubjT_18.115d
aihikāmuṣmikī siddhir SvaT_7.120a
aihikīsiddhivarjitam SvaT_7.99b
aihiṃ pāratrikaṃ ca yat KubjT_15.41d
aiṃ cāmuṇḍe padaṃ pūrvam KubjT_5.17c
aiṃ namo bhagavate rudrāya KubjT_5.2a
aiṃpādādyantayojitam KubjT_8.35d
o oṣṭhe sadyadevas tu KubjT_24.17a
o au jaṅghau prakīrtitau KubjT_17.108d
okāroparidīpitam KubjT_9.56b
oghasṛṣṭes tu saṃsthānaṃ KubjT_20.4a
oghādhāram idaṃ divyam KubjT_19.120a
oghānandaṃ jayānandaṃ KubjT_18.91c
o-jā-pū-kā-kramaṃ madhyād KubjT_17.7a
o-jā-pū-kā-kramād dhṛtsthaṃ KubjT_17.8a
o-jā-pū-kā-kramān bhittvā KubjT_4.19a
o-jā-pū-kā-matatvaṃ tu KubjT_13.42c
o-jā-pū-kāmabhedena KubjT_15.50a
o-jā-pū-kāma-madhyasthaṃ KubjT_18.90c
o-jā-pū-kāmarūpiṇyaś KubjT_14.10c
o-jā-pū-kāmuko bhedo KubjT_14.8a
oḍḍitā yena aṅghribhyāṃ KubjT_2.40c
oḍḍiyānagataṃ devi KubjT_4.80a
omityanena kamalaṃ Stk_2.6a
omityādyaṃ padaṃ mantrāḥ SRtp_116a
om ity evaṃ vyavasthitaḥ SUp_1.19d
oṣadhākhyāpanāya ca KubjT_5.62b
oṣadhīnāṃ balaṃ tathā SvaT_10.425b
oṣadhyakṣatapūritaiḥ SvaT_4.456d
o-ṣa-madhyagataṃ punaḥ KubjT_7.72b
oṣṭhairutpalagandhibhiḥ SvaT_10.555d
oṣṭhau naiva parasparam KubjT_23.161d
oṃkāradalamadhyastham KubjT_15.62c
oṃkāradīpitāṃ devīṃ SvaT_2.161a
oṃkārapīṭhamadhyasthaṃ KubjT_24.68c
oṃkārapuṭamadhyasthaṃ SvaT_9.61a
oṃkārapūrvato mantraṃ VT_382a
oṃkāraprathamāṃ rekhāṃ Stk_13.3a
oṃkārabindunādānāṃ SvaT_3.28c
oṃkāramāditaḥ kṛtvā Stk_21.19c
oṃkāramuccaretpūrvam SvaT_1.41a
oṃkāramuccaretpūrvaṃ SvaT_1.63a
oṃkāramūrdhni madhyastha Stk_13.2c
oṃkāramūrdhni saṃyuktā Stk_13.6a
oṃkārayojitasyādau VT_385a
oṃkāravigrahāvasthe KubjT_24.116c
oṃkāravyāpakastathā Stk_13.2d
oṃkāraś ca rakāraś ca VT_387c
oṃkārasamputaṃ kṛtvā VT_390c
oṃkārasamputaṃ piṇḍaṃ VT_386a
oṃkārasādhyadhātāro SvaT_10.1133a
oṃkārasya ukārābhā Stk_13.4a
oṃkāraṃ ca samuccārya ToT_3.35c
oṃkāraḥ sarvato 'dhastād Stk_21.6a
oṃkārādinamontagān SvaT_3.89b
oṃkārādi śivaṃ japtvā SvaT_4.70a
oṃkārādi svanāmnā tu SvaT_3.166c
oṃkārādyayutena tu SvaT_6.50d
oṃkārādyā varānane SvaT_14.26d
oṃkārād raktapaṅkajam ToT_4.12b
oṃkāreṇa tu te guptā KubjT_4.9a
oṃkāreṇa śivāntaṃ ca SvaT_2.271c
oṃkāreṇāhutistisro SvaT_4.109c
oṃkāreśaḥ śivo dīptaḥ SvaT_10.1196a
oṃkāreśādibhiḥ kramāt SvaT_10.1195d
oṃkāro dīpanasteṣām SvaT_1.72a
oṃkāro haṃ yakāreṇa Stk_21.16a
oṃ tārāyai vidmahe iti ToT_3.55a
oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ToT_5.17c
oṃ svāhā namo 'ntais tu VT_229c
oṃ harāya namaskāraṃ ToT_5.14c
oṃ hāsvā ṭpha 2 hūṃ 2 sagra 2 yaramā kaṃmu-a 2 capa 2 madha 2 hada 2 n KubjT_7.96/b
oṃhūmātmapadopetaṃ SvaT_4.447a
au o jaṅghau prakīrtitau KubjT_24.21d
aukāramadhyasaṃyuktaḥ Stk_21.9c
autathyānāṃ manoḥ kule MrgT_1,13.103b
audāsīnyamanāgasaḥ SvaT_10.66d
au 'nugrahīśordhva-oṣṭhake KubjT_24.16d
aupacārikamṛcchati SRtp_288b
au-paścimavibhūṭitam KubjT_5.39d
au-paścimasamanvitam KubjT_4.102d
au-pūrveṇa tu bheditam KubjT_7.60b
aumam nāma prakīrtitam SUp_5.48b
aumaṃ śraikaṇṭhamantataḥ MrgT_1,13.144d
aumaṃ śraikaṇṭhameva ca SvaT_10.983b
aumā iti samākhyātāḥ SvaT_10.991a
auṣadhaṃ saṃsmṛtis tava BhStc_24b
kakārasya imā devyaḥ KubjT_21.22c
kakārasyordhvakoṇeṣu ToT_6.3a
kakāraṃ toyarūpakam ToT_6.10b
kakāraṃ dharmadaṃ devi ToT_6.15a
kakāraṃ parameśvari ToT_6.13b
kakāraṃ brahmarūpaṃ ca ToT_6.12a
kakārādau maparyantaṃ KubjT_16.43a
kakāre kusumālikā KubjT_24.79d
kakubhaṃ nāma bhuvanaṃ SvaT_10.936a
kakubhām antarāleṣu SUp_6.76a
ka krodhaḥ śikhare sthitaḥ KubjT_24.15d
ka-ga-madhyagataṃ punaḥ KubjT_4.87d
kaṅkagṛdhrabakeṣu ca SvaT_4.24d
kaṅkaṭā kālikā śivā KubjT_17.97d
kaṅkaṭā vikaṭā caiva KubjT_21.107a
kaṅkālī ca karaṅkiṇī KubjT_21.37b
kaṅkālī ca karālinī KubjT_21.42d
kaṅkāleśvaramūrdhnisthā KubjT_16.85a
kacordhvapiṅgakeśī ca SvaT_12.118c
kaccit syāmāpi karhicit BhStc_17d
kaṭakaṅkaṇakeyūraiḥ KubjT_3.99c
kaṭaṅkaṭaścavikhyātaḥ SvaT_10.53a
kaṭasya pṛṣṭaṃ sarvatra SUp_6.151a
kaṭaṃ kuryād bharakṣamam SUp_6.145b
kaṭaṃ māṃsaṃ palaṃ kravyaṃ KubjT_25.227a
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam Saul_50b
kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ Saul_102b
kaṭāhaśceti bhūtalam MrgT_1,13.37b
kaṭāhastu adhaścordhvaṃ SvaT_10.618c
kaṭāhaḥ saṃvyavasthitaḥ SvaT_10.2d
kaṭiyaṣṭer adhobhāgaṃ SUp_6.150a
kaṭiṃ sandarśayedyā tu SvaT_15.30a
kaṭutiktakaṣāyāmlaṃ KubjT_13.11c
kaṭutailaviṣaṃ raktaṃ VT_166c
kaṭutailaṃ tu tīkṣṇakam KubjT_25.228b
kaṭūni madhurāṇi ca SvaT_2.134b
kaṭe 'smiṃs tāni vastrāṇi SUp_6.147a
kaṭṭārikā parāparā KubjT_25.144d
kaṭyūrdhve ca tataś cānyaṃ VT_90c
kaṭv-amla-lavaṇa-tyāgī GorS(1)_50c
kaṭv-amla-lavaṇa-tyāgī GorS(2)_53 (=1|50)c
kaṭhinaṃ tvasthi viddhi hi SvaT_15.15d
kaṭhinā vajralāñchitā SRtp_95d
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam Saul_30b
kaṇikā śiravākhyaṃ tu KubjT_25.115c
kaṇṭakair madanodbhavaiḥ VT_270d
kaṇṭhakūpāditaḥ kṛtvā KubjT_19.2a
kaṇṭhakūpopadeśataḥ KubjT_19.46d
kaṇṭha-duḥkhaugha-nāśanaḥ GorS(2)_79 (=HYP 3.71)d
kaṇṭhaprāvṛtiniṣṭhīva- MrgT_3.68a
kaṇṭhamaṣṭāṅgulaṃ viddhi SvaT_4.344a
kaṇṭha-saṅkoca-lakṣaṇe GorS(1)_36b
kaṇṭha-saṃkoca-lakṣaṇe GorS(2)_80 (=1|36, HYP 3.72)b
kaṇṭhasthaṃ ca tathaiveha SvaT_7.324a
kaṇṭhasthā tāluke 'nyathā KubjT_17.75b
kaṇṭhasthānaṃ viśuṣyati KubjT_23.31b
kaṇṭhasthāne samuccaret SvaT_4.351b
kaṇṭhastho niṣkalo devi KubjT_4.59c
kaṇṭhastho viramecchabdaḥ SvaT_4.371a
kaṇṭhasthau cānunāsikau KubjT_23.116d
kaṇṭhaṃ tu saṃspṛśeyā sā SvaT_15.27c
kaṇṭhaṃ prāpya varānane SvaT_4.371b
kaṇṭhādadhastato dehī SvaT_7.111a
kaṇṭhādhaścaturaṅgulam SvaT_7.117b
kaṇṭhādhastāt kuleśasya KubjT_11.100a
kaṇṭhādhastātṣaḍaṅgule SvaT_4.342d
kaṇṭhānte saṃvyavasthitā KubjT_20.62b
kaṇṭhīmudrāṅgulīyakaiḥ KubjT_3.99d
kaṇṭhe cāṣṭapurī tathā ToT_7.33d
kaṇṭhe tu garalaṃ devi ToT_5.7c
kaṇṭhe tu garalaṃ devi ToT_5.11c
kaṇṭhe tyāgo bhavettasya SvaT_4.264a
kaṇṭhe bāhau ca dhārayet SvaT_9.91d
kaṇṭhe viṣṇuḥ samāśritaḥ Stk_23.10d
kaṇṭhe śabdaḥ pravartate SvaT_5.74b
kaṇṭhe syāt ṣoḍaśa-dalaṃ GorS(2)_16a
kaṇṭhordhvaṃ dvyaṅgulaṃ tyaktvā SvaT_7.117a
kaṇṭhordhve dvyaṅgulaṃ tyaktvā SvaT_7.94c
kaṇṭhoṣṭhāliṅganānvitā KubjT_17.54b
kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ Stk_19.2d
kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam Stk_19.11d
kaṇṭhyauṣṭhyaścāṣṭamaḥ smṛtaḥ SvaT_10.1194d
kaṇḍanī peṣaṇī caiva KubjT_21.63a
kathanād yogaḥ pravartate KubjT_3.83d
kathamatra ramāmyaham SvaT_11.119b
kathamanyatra tadguṇaḥ MrgT_1,12.23d
kathamanyādṛśo bhavet MrgT_1,2.21b
katham apy eṣa tanniṣṭho KubjT_23.58a
katham ārādhanānyatra KubjT_3.87c
kathayataḥ śṛṇuṣva me KubjT_8.9b
kathayanti mahāvidyāḥ KubjT_23.57c
kathayanti śubhāśubham KubjT_23.71b
kathayasva ṛṣīṇāṃ ca SvaT_8.38c
kathayasva dayānidhe ToT_3.1d
kathayasva dayānidhe ToT_7.10d
kathayasva dayānidhe ToT_10.1b
kathayasva prasādataḥ SvaT_1.7d
kathayasva prasādataḥ SvaT_5.1d
kathayasva prasādataḥ SvaT_11.2b
kathayasva prasādataḥ SvaT_11.316d
kathayasva prasādataḥ KubjT_24.2b
kathayasva prasādena SvaT_10.1c
kathayasva prasādena SvaT_10.172c
kathayasva prasādena KubjT_3.38a
kathayasva prasārataḥ SvaT_7.1d
kathayasva mayi prabho ToT_1.2d
kathayasva mayi prabho ToT_8.10b
kathayasva maheśvara VT_329d
kathayasva maheśvara Stk_8.26b
kathayasva maheśvara Stk_22.1d
kathayasva yathārthataḥ Stk_23.13b
kathayasva yathāvidhi Stk_8.14b
kathayasva yathā sphuṭam KubjT_20.19d
kathayasva vidhānataḥ KubjT_25.0*1d
kathayasva sadānanda ToT_8.20a
kathayasva suvistarāt ToT_10.8b
kathayāmi ca mānataḥ SvaT_10.1174d
kathayāmi tataḥ param SvaT_7.60d
kathayāmi tavākhilam Stk_11.11b
kathayāmi tavādhunā Dka_2b
kathayāmi tvataḥ param SvaT_10.871d
kathayāmi tvataḥ param SvaT_10.1087b
kathayāmi na sandehaḥ KubjT_24.3a
kathayāmi na sandehaḥ Stk_11.2c
kathayāmi nibodha tān SvaT_10.188d
kathayāmi nibodha me SvaT_7.5b
kathayāmi yathākramam SvaT_11.128d
kathayāmi yathānyāyaṃ KubjT_19.6a
kathayāmi yathārthataḥ KubjT_14.9d
kathayāmi yathā sthitam SvaT_12.8b
kathayāmi yathāsthitān SvaT_10.424b
kathayāmi yathāsthitām SvaT_11.167b
kathayāmi yuge yuge SvaT_11.211b
kathayāmi varānane SvaT_10.647b
kathayāmi varānane SvaT_10.711b
kathayāmi varānane SvaT_10.855d
kathayāmi varārohe KubjT_12.2a
kathayāmi varārohe KubjT_16.71a
kathayāmi varārohe KubjT_17.86a
kathayāmi sapratyayam KubjT_10.82b
kathayāmi samāsataḥ SvaT_8.14b
kathayāmi samāsataḥ SvaT_8.18d
kathayāmi samāsataḥ SvaT_8.22b
kathayāmi samāsataḥ SvaT_8.27b
kathayāmi samāsataḥ SvaT_10.95d
kathayāmi samāsataḥ SvaT_10.409d
kathayāmi samāsataḥ SvaT_10.505d
kathayāmi samāsataḥ SvaT_10.512d
kathayāmi samāsataḥ SvaT_10.615b
kathayāmi samāsataḥ SvaT_10.855b
kathayāmi samāsataḥ SvaT_10.1066d
kathayāmi samāsataḥ SvaT_10.1109b
kathayāmi samāsataḥ SvaT_10.1122d
kathayāmi samāsataḥ SvaT_10.1177d
kathayāmi samāsataḥ SvaT_10.1181b
kathayāmi samāsataḥ SvaT_10.1183b
kathayāmi samāsataḥ SvaT_11.37b
kathayāmi samāsataḥ SvaT_11.83b
kathayāmi samāsataḥ SvaT_11.91b
kathayāmi samāsataḥ SvaT_12.2d
kathayāmi samāsataḥ KubjT_6.50b
kathayāmi samāsena KubjT_6.58c
kathayāmi samāsena KubjT_25.157c
kathayāmi suniścitam KubjT_5.1b
kathayāmi surārcite KubjT_3.40d
kathayāmi svarūpataḥ KubjT_25.209b
kathayāmyadhunā tava SvaT_4.419d
kathayāmyadhunā tava SvaT_7.54b
kathayāmyanupūrvaśaḥ SvaT_5.4d
kathayāmyanupūrvaśaḥ SvaT_8.1b
kathayāmyanupūrvaśaḥ SvaT_8.3b
kathayāmyanupūrvaśaḥ SvaT_10.350d
kathayāmyanupūrvaśaḥ SvaT_10.623d
kathayāmyanupūrvaśaḥ SvaT_10.883b
kathayāmy anupūrvaśaḥ KubjT_15.59d
kathayāmy anupūrvaśaḥ KubjT_25.2d
kathayāmy avaśeṣakam KubjT_17.3d
kathayāmy upadeśataḥ KubjT_23.126b
kathayiṣyāmi te 'naghe ToT_3.7d
kathayiṣyāmi te sarvaṃ SvaT_10.736c
kathayiṣyāmi suvrate SvaT_10.173b
kathayiṣyāmi suśroṇi KubjT_13.5c
kathaṃ kasmācca te punaḥ SRtp_141d
kathaṃkāraṃ brūmas tava cibukam aupamyarahitam Saul_67d
kathaṃ gaṅgāsamutpannā SvaT_10.172a
kathaṃ tat parameśvara KubjT_11.38b
kathaṃ tanmaṇḍalāgaṇaḥ KubjT_16.15d
kathaṃ tan mokṣalakṣaṇam KubjT_10.102d
kathaṃ tasya vaco mithyā MrgT_1,1.15c
kathaṃ tu kubjikā nātha KubjT_7.19a
kathaṃ tu pallavo yoga KubjT_4.39c
kathaṃ dīrghāyuṣaṃ bhavet ToT_9.6d
kathaṃ deva sthitā dehe KubjT_20.58a
kathaṃ devyāḥ śikhāsaṃsthā KubjT_8.1c
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām Saul_88b
kathaṃ bhaktyā na sidhyati KubjT_9.35d
kathaṃ bhidyeta deveśa Stk_19.1c
kathaṃ bhūtopakārārthaṃ MrgT_1,7.14a
kathaṃ maheśvarādetad MrgT_1,1.22a
kathaṃ muktirbhavedasmāt SvaT_11.120a
kathaṃ mucyeta bandhanāt Stk_17.5d
kathaṃ me kubjikā nāma KubjT_3.36a
kathaṃ yuñjīta sādhakaḥ Stk_12.6b
kathaṃ rūpaṃ maheśānyāḥ KubjT_16.16a
kathaṃ vā jñāyate jñānaṃ Stk_17.1c
kathaṃ vā jñeyamucyate Stk_17.1d
kathaṃ vā bāhubhyām upayamanakāle purabhidā Saul_88c
kathaṃ vāyaṃ bhavet kartā SRtp_301c
kathaṃ vyāpī adhaścordhvaṃ Stk_20.1a
kathaṃ śuddhim avāpnuyāt KubjT_22.19b
kathaṃ sā kurute sṛṣṭiṃ KubjT_16.31c
kathaṃ sā pratyayātmikā KubjT_10.102b
kathaṃ sidhyanti yoginaḥ GorS(2)_13d
kathaṃ sidhyanti yoginaḥ GorS(2)_14d
kathaṃ syāccittasaṃsthitiḥ MrgT_4.56d
kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham Stk_10.28/c
kathitastava suvrate SvaT_11.3b
kathitastu mayā tava SvaT_10.340b
kathitastu varānane SvaT_11.145d
kathitastu samāsataḥ SvaT_10.73d
kathitas tu suvistaraḥ KubjT_23.15b
kathitas te kuleśvari KubjT_6.47b
kathitaṃ guruṇātmanā VT_329b
kathitaṃ cānupūrvaśaḥ SvaT_10.1180b
kathitaṃ tava śobhane KubjT_4.111b
kathitaṃ tava śobhane KubjT_5.105d
kathitaṃ tava śobhane KubjT_6.11b
kathitaṃ tava śobhane KubjT_10.87d
kathitaṃ tava sundari SvaT_10.1255d
kathitaṃ tava suvrate SvaT_12.9b
kathitaṃ tava suvrate KubjT_24.6b
kathitaṃ tava suśroṇi KubjT_13.89a
kathitaṃ tu tapodhane KubjT_6.74d
kathitaṃ tu mayā tava SvaT_11.149b
kathitaṃ tu mayā priye KubjT_25.64b
kathitaṃ tu mayā śrutam KubjT_20.19b
kathitaṃ tu yathā nātha KubjT_10.81c
kathitaṃ tu varānane SvaT_11.151b
kathitaṃ tu varānane KubjT_24.7d
kathitaṃ tu viśeṣataḥ KubjT_24.55d
kathitaṃ tu sapratyayam KubjT_7.33b
kathitaṃ tu samāsataḥ SvaT_10.1176b
kathitaṃ tu suvistaram KubjT_15.1b
kathitaṃ te varānane SvaT_7.234b
kathitaṃ devi te kramāt VT_66b
kathitaṃ nābhijānanti SvaT_6.9c
kathitaṃ nāmataḥ śṛṇu SvaT_10.32d
kathitaṃ niravadyaṃ te KubjT_20.80a
kathitaṃ mantrarājasya ToT_6.21c
kathitaṃ me purā tava ToT_10.12f
kathitaṃ mokṣasiddhaye Dka_61b
kathitaṃ vratasaptakam SvaT_10.393d
kathitaṃ sarahasyaṃ tu KubjT_14.42c
kathitaṃ sarahasyaṃ tu KubjT_18.129a
kathitaṃ sarahasyaṃ tu KubjT_23.172c
kathitaṃ sarahasyaṃ tu KubjT_25.24c
kathitaṃ sarahasyaṃ te SvaT_8.26c
kathitā nāvadhāritāḥ KubjT_1.41d
kathitāni yathārthataḥ SvaT_11.82b
kathitāni yathaitāni GorS(1)_88a
kathitānekadhā mayā KubjT_7.5d
kathitānyatra varṇāstu SRtp_110a
kathitā parameśvara SvaT_5.1b
kathitā parameśvari KubjT_6.76d
kathitā parameśvarī KubjT_25.159b
kathitā mantravādinām KubjT_6.102d
kathitā meghacāriṇaḥ SvaT_10.466d
kathitāś ca kuleśvari KubjT_5.136b
kathitāś ca mahāyaśāḥ KubjT_21.102d
kathitā saptadhā sṛṣṭiḥ KubjT_14.44c
kathitās tava śobhane KubjT_5.16b
kathitās tu mayā devi KubjT_25.151c
kathitāste varānane SvaT_10.113d
kathitāhyanupūrvaśaḥ SvaT_10.31d
kathiteyaṃ mahāmudrā GorS(2)_63 (=HYP 3.18)a
kathito devadevena Stk_23.18c
kathito malayadvīpe SvaT_10.259a
kathitau vīranāyike KubjT_6.107b
kathyate granthipāśasya MrgT_1,9.1c
kathyate viplavo mā bhūt MrgT_1,11.1c
kathyante dharmalopakāḥ VT_321b
kathyante bhāratādayaḥ MrgT_1,13.97b
kathyante leśato 'dhunā MrgT_1,7.1b
kathyamānaṃ na budhyasi KubjT_11.39d
kathyamānaṃ na budhyasi KubjT_19.106d
kathyamānaṃ nibodhata KubjT_6.69b
kathyamānāni me śṛṇu SvaT_12.25b
kathyamāno 'vadhāryatām MrgT_1,13.181d
kathyam utkrāntikāraṇam KubjT_23.130b
kadambakusumaṃyadvat SvaT_10.661c
kadambakusumākārāṃ SvaT_2.83c
kadambakesaranibhaṃ SvaT_10.686a
kadambagolakākāraṃ SvaT_3.170c
kadambajambvāvaśvattha- MrgT_1,13.73c
kadambaṃ vṛndamityāhur SvaT_15.21c
kadalyardhadhvajair yuktaṃ SUp_6.138a
kadahāntam apaścimam KubjT_23.54d
kadā kāle mātaḥ kathaya kalitālaktakarasaṃ Saul_90a
kadācitkarṇamūle 'pi MrgT_1,12.24c
kadācit kurute kiñcin SRtp_306a
kadācittridaśādhipaḥ MrgT_1,1.3b
kadācitsaṃpravartayet SvaT_10.427d
kadācidapi mohataḥ ToT_5.31d
kadācidvetti vā na vā SvaT_5.82b
kadācin [']nekarūpābhā KubjT_15.75c
kadā nu syām upasthitaḥ BhStc_113d
kanakareṇupiñjarā KubjT_21.98d
kanakaṃ devabhūṣaṇam SvaT_10.192d
kanakīkṛtya tāṃ mahīm MrgT_1,13.74d
kaniṣṭhādyaṅgulitrayam SvaT_14.2b
kaniṣṭhānāmamadhyamāḥ SvaT_14.19b
kaniṣṭhā madhya yojayet KubjT_6.55d
kaniṣṭhāmāditaḥ kṛtvā Stk_1.17c
kaniṣṭhikāṃ samākrāmed SvaT_14.13a
kandabhūto 'ṅkuro 'sau vai KubjT_14.46c
kandamūlaphalāni ca SUp_7.94b
kandamūlākṛtir bhavet VT_140b
kanda-yoniḥ khagāṇḍavat GorS(2)_25 (=1|16)b
kanda-yoniḥ sva-gāṇḍavat GorS(1)_16b
kandaścijjaḍavastunoḥ SRtp_247d
kandaṃ tu tadanantaram SvaT_2.60b
kandaṃ vai saptalaukikam KubjT_14.25b
kandaṃ śaktimayaṃ tatra SvaT_2.57a
kandaḥ saptavidhaś ca yaḥ KubjT_14.56d
kandāt sañjāyate 'ṅkuraḥ KubjT_14.26a
kandāt sañjāyate sṛṣṭiḥ KubjT_14.25a
kandānalollasacchakti- CakBhst_24a
kandukaṃ mallakoṣāḍhyā KubjT_5.65c
kandordhvaṃ kuṇḍalī śaktir GorS(2)_47 (=1|30)a
kandordhvaṃ kuṇḍalī śaktir GorS(2)_56 (=HYP 3.107)a
kandordhvaṃ yāva saṃsthitam KubjT_20.60b
kandordhve kuṇḍalī-śaktir GorS(1)_30a
kanyadvīpādhikariṇī[ḥ] KubjT_21.22d
kanyayā piṣitaṃ kṛtvā VT_280a
kanyasas tu tṛtīyakaḥ KubjT_11.111d
kanyasāntavyavasthitā KubjT_8.57d
kanyase tāmasāvasthā KubjT_11.112a
kanyase tu dvitīyakā KubjT_11.114d
kanyākartitasūtrakam SvaT_3.163b
kanyākartitasūtreṇa VT_287a
kanyāmaṇḍalakaṃ padbhyām KubjT_16.76a
kanyā manepsitān kāmān KubjT_22.63a
kanyāvṛndaiḥ samāvṛtā SvaT_10.541b
kanyāṃ saṃkramate punaḥ SvaT_7.113d
kapardī kalanātmikā KubjT_14.91d
kapardī meghavāhanaḥ SvaT_10.635b
kapardyabdeśapañcānta- MrgT_1,13.131a
kapāla-kuhare jihvā GorS(1)_34a
kapāla-kuhare jihvā GorS(2)_64 (=1|34)a
kapālakhaṭvāṅgadharaṃ SvaT_9.8c
kapālakhaṭvāṅgadharo SvaT_10.27a
kapālatrayasaṃsthitaḥ VT_156b
kapāladvayamādāya SvaT_6.86c
kapālapuṭamadhyagam KubjT_25.228d
kapālamarbudaṃ sthaulyād MrgT_1,13.9a
kapālamālābharaṇaṃ SvaT_2.90c
kapālamālābharaṇaṃ SvaT_9.7c
kapālamālābharaṇaṃ SvaT_9.31c
kapālamālābharaṇāḥ SvaT_2.120c
kapālavratamāsthāya SvaT_11.73c
kapālavratino ye ca SvaT_11.184a
kapālaśakalaiḥ sarvaṃ KubjT_23.137a
kapālasampuṭasthaṃ tad SvaT_6.87a
kapālahasto mahābalaḥ KubjT_21.52d
kapālaṃ caṇḍalokeśaṃ KubjT_14.70a
kapālaṃ ca bhagālaṃ syāt SUp_7.81c
kapālaṃ caiva khaṭvāṅgam SvaT_14.21a
kapālaṃ caiva khaṭvāṅgam KubjT_8.21c
kapālaṃ dhavalaṃ jñeyaṃ SvaT_14.21c
kapālaṃ parikīrtitam SvaT_14.1d
kapālaṃ mantravit sudhīḥ KubjT_7.103d
kapālāvaraṇe mama SvaT_10.175d
kapālāsanasaṃsthitaḥ SvaT_6.90b
kapālāhi vibhūṣitam SvaT_12.128d
kapālinī vāmakare KubjT_17.101c
kapālinī vāmakare KubjT_24.26c
kapālī triśiras tathā KubjT_20.65b
kapālī bhūrbhuvaścaiva SvaT_10.1060a
kapālīśakuleśānaṃ KubjT_15.28c
kapālīśapramardanāḥ MrgT_1,13.125d
kapālīśasya garbhe tu SvaT_9.60a
kapālīśaṃ tu pūrvāyām SvaT_2.117c
kapālīśohyajobadhno SvaT_10.624a
kapāleśaḥ prakīrtitaḥ SvaT_1.77b
kapālair guṇḍayed aṅgaṃ VT_284c
kapicchukasamāvṛtam SUp_4.2b
kapittham ekaṃ yaḥ pakvam SUp_6.5a
kapirvai nārikīlena SvaT_4.376a
kapilaścāsuristathā SvaT_10.519b
kapilaśceti rājāno SvaT_10.304a
kapilaṃ piṅgalaṃ babhru SvaT_12.26a
kapilaḥ karkaṭaścaiva SvaT_10.593c
kapilaḥ kāśa evaca SvaT_10.1074d
kapilāgomayena tu KubjT_22.54d
kapilāgomayena tu KubjT_22.54d
kapilāyāḥ pradānasya SUp_6.70c
kapiśaṃ cāstrameva ca SvaT_2.110d
kapolatalabhūṣitā SvaT_10.767d
kapolatalamaṇḍale SvaT_10.815b
kapolāntaṃ samālikhet SvaT_5.34b
kaphapittabharākrānto KubjT_25.16a
kaphākrāntabharo yadi KubjT_25.11b
kaphāsṛgāmamūtreṣu SvaT_12.4c
kabandhapūjanāddevi ToT_1.13a
kabandhaṃ pūjayecchivam ToT_1.12d
kamaṇḍaludharo devi SvaT_2.75a
kamaṇḍalur iti smṛtaḥ KubjT_25.150b
kamaṇḍalusahāyatā MrgT_3.18d
kamalasya dalāni tu VT_28b
kamalaṃ praṇavena tu SvaT_3.136d
kamalānandasaṃyuktam KubjT_18.92a
kamalā barbarā caiva KubjT_24.100c
kamalāyā dakṣiṇāṃśe ToT_1.16a
kamalairaṃśumaprabhaiḥ MrgT_1,13.79d
kampate ḍāmarīgaṇam KubjT_19.30d
kampate bhuvanaṃ sarvaṃ KubjT_7.9c
kampate bhramate caiva KubjT_10.87a
kampate bhramate rodec KubjT_10.83a
kampane dhvaṃsane devi KubjT_5.126a
kampo bhavati madhyame GorS(1)_49b
kam-ba-mā-lam-vi-kā devyaḥ KubjT_14.3a
kam-ba-mā-lam-vi-kāntābhir KubjT_15.79a
kambalīyaṃ kuleśvarī KubjT_17.13d
kambalyā kṣīrasādhitam VT_283d
kamsinsthāne kathaṃ sthitāḥ Stk_8.25b
kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ Saul_71c
kayā vā prajñayā prabho BhStc_41b
karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute Saul_67c
karajaiśchādite mama SvaT_10.174b
karañjamadhukākṣajam SUp_4.59b
karaṇatvavivakṣayā MrgT_1,11.11b
karaṇasyaiti karmatām MrgT_1,11.14d
karaṇaṃ ca na śaktyanyac MrgT_1,3.4c
karaṇaṃ cordhvamūlakam KubjT_7.85d
karaṇaṃ cordhvamūlaṃ syād KubjT_6.73a
karaṇaṃ tu tataḥ kṛtvā SvaT_4.365a
karaṇaṃ divyamucyate SvaT_4.367b
karaṇaṃ paramātmanaḥ MrgT_1,10.9d
karaṇaṃ viparītākhyaṃ GorS(1)_59c
karaṇātmavyavasthitam KubjT_25.136b
karaṇāni tayostathā SRtp_250d
karaṇāni daśa trīṇi SvaT_11.127a
karaṇānyanugṛhṇāti SvaT_11.97c
karaṇīṃ kartarīṃ khaṭikāṃ SvaT_4.471a
karaṇīṃ kartarīṃ caiva SvaT_3.42c
karaṇīṃ khaṭikāṃ caiva SvaT_4.35a
karaṇena phaḍantena KubjT_25.143c
karaṇena vicakṣaṇaḥ SvaT_4.361b
karaṇena vinā kāryaṃ SRtp_299c
karaṇenāhataujasā MrgT_1,4.1b
karaṇendriyasaṃyutaḥ SvaT_12.48d
karaṇendriyahīnaśca SvaT_12.75a
karaṇaistu vivarjitam SvaT_2.34d
karatalau smṛtau devyāḥ KubjT_4.93a
karanyāsaṃ purā kṛtvā Stk_1.16c
karanyāsaṃ yathāpūrvaṃ SvaT_3.9a
karapuṣkaramadhye tu SUp_5.47c
karapṛṣṭhāv ubhāv api KubjT_24.27b
karayor ubhayor api VT_80d
karayor ubhayor api VT_86b
karavādyāni yāni ca SvaT_12.19d
karavīrakubjakuṇḍaiś ca KubjT_24.106c
karaśuddhistataḥ param ToT_3.72d
karaśuddhiṃ ca tālaṃ ca ToT_3.59c
karaśuddhyādi pūrvavat SvaT_4.39b
karasaṃskāram ādau tu VT_68a
karastho mantravigrahaḥ SvaT_3.51d
karasphoṭamahāśabdaiḥ SvaT_10.586c
karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā Saul_67a
karāṅganyāsamācaret ToT_4.23b
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume Saul_71b
karābhyāṃ gṛhya bhūtalāt KubjT_24.147d
karābhyāṃ caiva tarjanyāṃ KubjT_6.69c
karābhyāṃ caiva tarjanyāṃ KubjT_7.84c
karābhyāṃ caiva śūlini KubjT_6.73d
karābhyāṃ sampuṭaṃ kāryaṃ KubjT_6.54a
karālavadanaḥ kruddho MrgT_1,13.24a
karālavadanā dīptā SvaT_10.1025a
karālavadane tubhyaṃ KubjT_2.54a
karālaṃ ca samāgatā KubjT_2.50b
karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā Saul_29c
karālaḥ piṅgalastathā SvaT_10.1049b
karālāgnisamaprabham KubjT_20.5d
karālī tava santāne KubjT_2.63a
karālīduhitājanam KubjT_2.57d
karālena samopetāṃ KubjT_22.36a
karālair bhīmabhīṣaṇaiḥ KubjT_22.5d
karālo bhīmanirhrādaḥ MrgT_1,13.32a
karālo rākṣaseśo vai SvaT_10.943c
kariṣyati śikho[j]jvalā KubjT_7.112d
kariṣyaty upalepanam KubjT_1.26d
kariṣyanti nirākulam KubjT_2.107d
kariṣyanti yuge yuge KubjT_2.62b
karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm Saul_82a
karīṣaṃ vā praśasyate SUp_5.6b
kare kaṇṭhe nidhāpayet SvaT_9.107b
karoti kārayedvāpi ToT_5.9c
karoti guruṇā sārdhaṃ KubjT_12.15c
karoti ca paritrāṇaṃ SUp_7.96c
karoti ca bahūnyapi SvaT_12.58b
karoti ca śivecchayā SvaT_10.608b
karoti tamasotkaṭān SvaT_11.247b
karoti prāktanaṃ karma SUp_7.111c
karoti mantratattvajñaḥ SvaT_4.152c
karoti yadi pāmaraḥ ToT_5.10d
karoti vividheṣvapi SvaT_12.43b
karoti sarvadā kṛtyaṃ MrgT_1,4.1c
karotyaṣṭādaśaṃ śatam MrgT_1,4.9d
karotyunmīlanaṃ yābhiḥ MrgT_1,13.165c
karau dhanakarau jñeyau SvaT_15.8a
karkaṭasthe divākare KubjT_24.152b
karkaṭādeḥ samārabhya SvaT_7.103a
karkaṭādau sa varṣettu SvaT_7.110c
karkaṭīm īśadaivate SUp_6.79b
karkandhako hiraṇyākṣo MrgT_1,13.30a
karkaśaṃ śītalaṃ tathā SvaT_12.22d
karkaśāḥ kaṭhinā bhakṣā SUp_7.107a
karṇakālañjarāvapi MrgT_1,13.142b
karṇakubjaṃ mahāpuram KubjT_11.19d
karṇakubjād vinirgatam KubjT_11.26b
karṇakubjāntare sthitau KubjT_19.10d
karṇaprāvaraṇaṃ cānyaṃ KubjT_21.8c
karṇabhūṣaṇavāmakam KubjT_10.53d
karṇabhūṣaṇavāmasthaṃ KubjT_18.66a
karṇabhūṣasthitāv iha KubjT_4.86d
karṇamātre ca dhārayet SUp_7.44d
karṇamoṭīṃ vaṭasthāṃ tu KubjT_22.30a
karṇarandhrakṛtāṅguṣṭho SvaT_7.187a
karṇarandhraviśiṣṭaṃ khaṃ MrgT_1,12.16c
karṇalagnās tu sūrpeva KubjT_20.73a
karṇaśodhanakaṃ dattvā SUp_6.235a
karṇāddhemādrigarbhataḥ MrgT_1,13.109b
karṇāprāvṛtamaṇḍale KubjT_21.30b
karṇikākāravigraham SvaT_7.219b
karṇikā padmamadhyasya VT_141c
karṇikābījarājitam SvaT_2.58d
karṇikāyāṃ tu saṃsthāpya SvaT_3.26c
karṇikāyāṃ niveśayet SvaT_2.71b
karṇikāyāṃ niveśayet SvaT_2.73b
karṇikāyāṃ yajed devaṃ KubjT_21.7c
karṇikāyāṃ vicintayet KubjT_9.10d
karṇikāyāṃ sadāśivam Stk_7.8d
karṇikāyāṃ sthito devaś KubjT_15.30a
karṇikāsuṣirānte tu VT_142a
karṇikā hemasaṃkāśā SvaT_2.67c
karṇikāṃ ca tathā madhye VT_29a
karṇikāṃ puṣkarāṇi ca SvaT_2.163d
karṇikopari dīpyantaṃ KubjT_8.18c
karṇe nandinikā sahauṃ KubjT_18.37Cb
karṇau mukhe tu nāsādyaṃ KubjT_18.93a
kartanaṃ karṇanāsābhyām SvaT_4.20c
kartanī kākinī devī KubjT_21.54a
kartarī kartṛrūpeṇa KubjT_25.138c
kartarī kāryasādhikā SvaT_15.9b
kartarī jñānaśaktis tu KubjT_25.137c
kartarīmabhimantrayet SvaT_10.1271b
kartarīṃ śikhayāmantrya SvaT_4.218c
kartaryāṃ karaṇau tathā SvaT_3.113b
kartavyam atiśobhanam SUp_4.9d
kartavyam idam astu naḥ BhStc_15b
kartavyaścāpyanukramāt Stk_8.19b
kartavyaṃ kulajaiḥ priye KubjT_24.151b
kartavyaṃ ca pavitrakam KubjT_25.218d
kartavyaṃ cānupūrvaśaḥ Stk_8.20b
kartavyaṃ tattvavedibhiḥ KubjT_5.70b
kartavyaṃ tatpramāṇataḥ SvaT_5.27d
kartavyaṃ tu kuleśvari KubjT_18.9b
kartavyaṃ tu kṛśodari SvaT_2.3b
kartavyaṃ tu tathā gopyam KubjT_25.215c
kartavyaṃ tu tvayā bhadre KubjT_25.191a
kartavyaṃ tu mṛdambhasā SvaT_2.1d
kartavyaṃ tu yathākramam Stk_8.20d
kartavyaṃ dhāraṇāyutam Stk_8.22d
kartavyaṃ na ca taiḥ saha KubjT_25.168d
kartavyaṃ bhīvane gatvā KubjT_23.132a
kartavyaṃ mantrasādhanam SvaT_7.123d
kartavyaṃ mārjanādikam KubjT_3.74b
kartavyaṃ yattadāyātam SvaT_4.475a
kartavyaṃ vidhipūrvakam KubjT_19.104b
kartavyaṃ vidhivedinā SvaT_4.193b
kartavyaṃ śivapūjanam Dka_71b
kartavyaṃ satataṃ devi KubjT_4.49c
kartavyaṃ sādhakenaiva KubjT_25.155a
kartavyaṃ siddhim icchatā VT_349b
kartavyaṃ siddhim icchatā KubjT_5.69b
kartavyaṃ surasundari SvaT_8.13b
kartavyaṃ hi yathāvidhi KubjT_4.78d
kartavyaḥ śivayoginaḥ MrgT_3.17d
kartavyā cātra jagatī SUp_4.14a
kartavyā cābhicārake KubjT_5.126b
kartavyā tu śivārthinā SvaT_4.415d
kartavyā paṭṭake 'pi vā SUp_6.144d
kartavyā yoginātra tu SvaT_5.87d
kartavyās tu yaśasvini KubjT_18.29b
kartavyo daiśikottamaiḥ SvaT_4.399b
kartavyo vidhivedinā SvaT_9.30b
kartavyo hi japo nityaṃ KubjT_5.111a
kartavyau bhairaveṇa ca SvaT_2.12d
kartā tatraikako bhavān BhStc_45d
kartānumīyate yena MrgT_1,9.3a
kartāramasya jānīmo MrgT_1,3.1c
kartāraṃ kulapaddhatau KubjT_14.54d
kartāraṃ sādhayet tataḥ SRtp_159b
kartāro nātra saṃśayaḥ ToT_6.40d
kartā vai vyāpyasau prabhuḥ SvaT_10.1263b
kartā śuddhādhvano mataḥ SRtp_133b
kartā sargādikāryāṇām SRtp_312c
kartāsya śiva eva yat SRtp_262b
kartā heturmaheśvaraḥ SRtp_151b
kartur bhogāḥ śive pure SUp_2.21b
kartuṃ duḥkhaṃ sukhāni ca SUp_7.111b
kartṛtvaṃ tadabhinnatvāt MrgT_1,5.17c
kartṛbhūtā vyavasthitā SvaT_10.1257d
kartṛbhedo 'vadhāryate SRtp_69d
kartṛśaktiraṇornityā MrgT_1,10.3a
kartrā kenāpyadhiṣṭhitā SRtp_149d
kardamaṃ vālukāstathā SvaT_12.23b
kardamaḥ durduraścaiva SvaT_10.49c
kardamo jaladurgāṇi SvaT_12.12a
karpāsāsthipramāṇaṃ ca SUp_4.33c
karpūrakṣodacarcitām SvaT_9.90b
karpūrakṣodadhūsaraḥ SvaT_10.598d
karpūrakṣodadhūsarāḥ SvaT_10.568b
karpūrasya śive gurau SUp_6.52d
karmakarmāṇurūpeṇa KubjT_23.153c
karmakāle tu sakalān SvaT_6.46a
karmakāle prakartavyaṃ KubjT_19.115c
karma kuryād yathepsitam VT_388b
karma kuryādyathepsitam Stk_1.7d
karmakṛtphalamākāṅkṣañ SvaT_4.85c
karma kṛtvā kujeśāni KubjT_8.71a
karmajñānena saṃsiddhā SvaT_10.525a
karmaṇaścokta eva saḥ MrgT_1,7.23d
karmaṇaḥ kevalasyoktaṃ MrgT_1,11.17a
karmaṇā manasā vācā GorS(1)_75a
karmaṇā vartate param SRtp_317d
karmaṇā sunibaddhaṃ ca SUp_6.135c
karmaṇā svena pālyate SUp_7.108d
karmaṇaiva nivartyeta SRtp_239a
karmaṇo viṣayasya ca SvaT_3.187d
karmaṇo 'sti mṛṣā citaḥ MrgT_3.26b
karmaṇoḥ sannipātena SRtp_315c
karma tatra niyojayet SvaT_10.415d
karmatantratayā jaguḥ MrgT_1,10.15b
karmataḥ sarvalokasya SvaT_11.245c
karma tiṣṭhati yad vinā SUp_6.282d
karma tveṣāṃ nibodha me SvaT_7.311b
karmadāyādasaṃbandhād SUp_7.112a
karmadevāḥ pravartante SvaT_10.922c
karma dharmādikaṃ tacca MrgT_1,13.186a
karmabandhena badhnāti SvaT_12.112c
karma brūhi mama prabho SvaT_7.286b
karmabhūḥ kāraṇaṃ yataḥ MrgT_1,13.93b
karmabhedo na vidyeta SvaT_4.484c
karmayogavidhau sthitaḥ SUp_4.65d
karmayogasamāvṛttaḥ SUp_1.29b
karmayogasya yan mūlaṃ SUp_1.37a
karmayogād vadāmy aham KubjT_7.92d
karmayogyo bhavettataḥ Stk_16.10b
karmarūpādiśabdānāṃ MrgT_1,1.13c
karmarūpā sthitā māyā SvaT_10.1263c
karmavallyohyanantāśca SvaT_10.360a
karma vā karaṇādi vā BhStc_45b
karma vidhivinākṛtam KubjT_24.167d
karmavṛttau niyāmitaḥ KubjT_25.8b
karmavṛttau niyojayet KubjT_10.25b
karmavyaktidvayaṃ samam MrgT_1,5.6b
karma vyañjakamapyetad MrgT_1,8.6c
karma vyāpārajanyatvād MrgT_1,8.3c
karma saṃjīvanaṃ kuryād MrgT_3.25a
karmasevānusārataḥ KubjT_10.56d
karmasopānamālayā BhStc_33b
karmasvetāni vartante SvaT_12.14a
karmānantyaprabhedataḥ SvaT_11.172d
karmānvayādrajobhūyān MrgT_1,12.4c
karmābhāvādvipadyate SvaT_4.146b
karmāstu vyāpakaṃ kalpyaṃ MrgT_1,11.16c
karmendriyāṇi jātāni SvaT_11.79c
karmeśānādikārakāḥ SvaT_10.360b
karmaivāstu śarīrādi MrgT_1,10.16c
karmopabhogaṃ kurute SRtp_55c
karṣayen nikhilān sarvān KubjT_13.19a
karṣecchaktyavadhi kramāt SvaT_3.171d
kala ityeṣa yo dhātuḥ MrgT_1,10.6a
kalakalāraveti ca KubjT_21.29d
kalakālī kalāntikā KubjT_21.104b
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ Saul_95a
kalaṅkādhāra ucyate SvaT_7.229d
kalaṅkojjhitacetasaḥ CakBhst_13b
kalaṅko deha ucyate SvaT_7.228b
kalate ca sahasradhā KubjT_6.14d
kalate prāṇagā nityaṃ KubjT_6.7c
kalate lakṣadhā priye KubjT_6.17d
kalatraputramitrāṇi SUp_6.166a
kalatraputramitrādyair SUp_6.127c
kalatraputramitrādyaiḥ SUp_2.31a
kalatraputramitrādyaiḥ SUp_4.25a
kalatraputramitraiś ca SUp_6.111c
kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ Saul_97a
kalanī kṛntanī kālī KubjT_21.73c
kalanti sakalaṃ sarvaṃ KubjT_17.64a
kalayannā samutthānān MrgT_1,10.14c
kalayā ṣaṣṭhayā yutam VT_66(em.)b
kalavikaraṇīṃ devīṃ SvaT_2.69a
kalaśasthasya vāmena SvaT_4.47a
kalaśāgnisamaṇḍalam SvaT_4.517d
kalaśe tu vinikṣipet SvaT_3.201b
kalaśe 'pyevamevaṃ tu SvaT_3.117a
kalaśeṣu mahādevi SvaT_4.458a
kalaśe hyagnimadhyataḥ SvaT_10.1280d
kalaśairdvāranyastaiśca SvaT_10.576c
kalaśair vāripūrṇaiś ca VT_35c
kalaśaiścābhiṣicyate SvaT_4.443d
kalaśaiḥ pañcabhiḥ kuryāt SvaT_4.490a
kalahaṃ ca vivarjayet SUp_7.14d
kalahāśca vivarjayet Dka_75d
kalākamalamāline CakBhst_2b
kalākarmasamāyogāt KubjT_11.28a
kalākalaṅkanirmuktaṃ SvaT_7.227c
kalākalitadehasya KubjT_12.70c
kalākalitaśekharam BhStc_13b
kalākalitasaṃtānaḥ SvaT_4.243a
kalākālavidhāyikāḥ KubjT_14.88b
kalākālavivarjitaḥ KubjT_4.59d
kalākeśaṃ maheśāni ToT_6.30a
kalākṣityantagocare SvaT_11.91d
kalākhyaṃ taijasaṃ haraḥ MrgT_1,10.4b
kalā candrakalā ca te CakBhst_28d
kalā cāmṛtavāhinī KubjT_25.128d
kalāḍhyaṃ khamalaṅkṛtam Stk_19.2b
kalāḍhyaṃ taṃ vijānīyād Stk_19.6c
kalāḍhyaḥ khamalaṅkṛtaḥ SvaT_10.1194b
kalātattvapavitrāṇu- MrgT_3.5a
kalātattvasamanvitām SvaT_4.107b
kalā tattvasya sarvadā SvaT_4.338b
kalātattvaṃ samākhyātaṃ SvaT_10.1119c
kalātattvādajījanat MrgT_1,10.19b
kalātattve mahādevi SvaT_10.1118c
kalātītaṃ tu kālāntam KubjT_19.68a
kalātītā kalākalā KubjT_17.13b
kalātīto varānane KubjT_4.36d
kalātveṣā tu pañcamī SvaT_10.1226d
kalādibhyo maheśvaraḥ MrgT_1,13.1d
kalādiṣvajarāmaram SRtp_88d
kalādīkṣā sureśāna SvaT_5.1a
kalādergranthitastathā MrgT_1,9.21f
kalādyavaniparyantaṃ SvaT_11.295c
kalādyā piṇḍasambhavā KubjT_14.22b
kalādyā bhūtakāvadhi SvaT_4.129d
kalādyārabdhadehānāṃ MrgT_1,4.9c
kalādvayavinirmuktaḥ SvaT_4.169c
kalādhāraḥ sadāśivaḥ1 KubjT_6.14b
kalādhiṣṭhānaśāsanam KubjT_13.2b
kalādhvabhairavādīni SvaT_3.75c
kalādhvaṃ kulanāyakam KubjT_12.86d
kalādhvānasamāvṛtā KubjT_15.73b
kalādhvānaṃ tu homayet SvaT_4.476b
kalādhvānaṃ nyaset paścāc SvaT_3.139a
kalādhvā bindumāśritaḥ SRtp_88b
kalādhvā varṇitaḥ pūrvaṃ SRtp_89c
kalādhveti prakīrtitaḥ SRtp_118b
kalādhvaivaṃ samākhyāto SvaT_4.246c
kalā nānyaḥ patiḥ śivāt MrgT_1,13.164b
kalānāmavibhāgo 'yaṃ SRtp_272a
kalānāṃ nityaśuddhayoḥ SRtp_162d
kalānāṃ pañca cāhutīḥ SvaT_4.476d
kalānāṃ yāvatī vyāptis SvaT_5.13c
kalāntarbhāvinaste vai SvaT_4.97a
kalāpañcasthitāni tu SvaT_4.485d
kalāprāntāni maṇḍalam MrgT_1,13.2b
kalābhāge jaṭājūṭaṃ ToT_6.5a
kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam Saul_95b
kalābhiḥ kalayañjagat SvaT_7.146b
kalābhiḥ pañcabhirvyāptam SvaT_4.508a
kalābhṛttanudevasya KubjT_11.50a
kalābhedaṃ yathāpūrvaṃ SvaT_2.49a
kalābhedena vinyaset SvaT_1.47d
kalāmātraṃ kathaṃ tava BhStc_39b
kalāmutpādayāmāsa Stk_13.2a
kalāmūrtistato bhavet SvaT_2.213d
kalāmeva janikṣamām MrgT_1,10.9b
kalāyatheṣṭhayā yutam VT_65b
kalāyāmavanīṃ vinā SRtp_98b
kalā yāvattu suvrate SvaT_10.670d
kalāyoniḥ karoti kim MrgT_1,11.9d
kalālambitahāraughā KubjT_16.48a
kalā leḍhi kalāṃ māyā MrgT_1,13.189c
kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ Saul_78b
kalāvidyādikāraṇam SRtp_160b
kalāvidyāsamāśritam SvaT_2.39d
kalāvidhi samāśrayet SvaT_5.43b
kalāvyāptasvarūpā ca SRtp_154c
kalāvyāptasvarūpiṇī SRtp_150b
kalāśuddhyavasāne tu SvaT_4.136c
kalāśuddhyā viśuddhyati SRtp_160d
kalāśca pañca vijñeyās SvaT_4.198c
kalāślāghyāya śūline BhStc_9d
kalāṣoḍaśakānvitam SvaT_7.218d
kalāsaṃdhānakaṃ kuryāc SvaT_4.153a
kalāsaṃdhānakaṃ pūrvaṃ SvaT_4.192a
kalāsaṃdhānakaṃ smṛtam SvaT_4.155b
kalāsaṃdhānametaddhi SvaT_4.156a
kalāsaṃdhiryathāpūrvaṃ SvaT_4.168c
kalāsaṃdhiśca pūrvavat SvaT_4.180d
kalā sūkṣmātināyikā KubjT_25.151b
kalāsūtracitaṃ divyaṃ KubjT_16.2a
kalāstā binduvṛttayaḥ SRtp_86b
kalā hi śodhitāḥ pañca SRtp_161a
kalā hy amṛtavāhinī KubjT_5.119b
kalāṃ nārghanti ṣoḍaśīm KubjT_24.166b
kalāṃ nārhanti ṣoḍaśīm ToT_6.39d
kalidvandvapriyā nityaṃ KubjT_12.5a
kalimāsādya sidhyanti SvaT_1.11a
kalevaraśca vikhyātas SvaT_10.1050a
kalestu kathayāmi te SvaT_11.217d
kalair dvādaśabhir yutam KubjT_12.38b
kalonmīlitacaitanyo SvaT_11.98a
kalopasthāpanaṃ paścād SvaT_4.193c
kalo vikaraṇastathā SvaT_10.1117b
kalau cāpi śataṃ jñeyaṃ SvaT_11.212c
kalau prāpte bhaviṣyati KubjT_2.98b
kalpakoṭiśataṃ bhogān SUp_6.214c
kalpakoṭiśataṃ sāgraṃ SUp_6.67c
kalpakoṭiśataṃ sāgraṃ SUp_6.69a
kalpakoṭiśatāni ca SUp_6.63d
kalpakoṭiśatairapi SvaT_7.258d
kalpakoṭiśatairapi SvaT_10.571d
kalpakoṭisahasrāṇi SUp_6.63c
kalpakoṭisahasreṇa ToT_6.45a
kalpakoṭiṃ naraḥ sāgraṃ SUp_6.32a
kalpakoṭiṃ naraḥ sāgraṃ SUp_6.35c
kalpakoṭiṃ pramodate SUp_6.2d
kalpakoṭiṃ pramodate SUp_6.100d
kalpakoṭiṃ śive pure SUp_6.98d
kalpakoṭiṃ śive pure SUp_6.180b
kalpakoṭiṃ śive pure SUp_6.203d
kalpakoṭyayutaṃ naraḥ SUp_6.103d
kalpakoṭyayutaṃ sāgraṃ SUp_6.207c
kalpakoṭyayutaṃ sāgraṃ SUp_6.262a
kalpadrumāṃśca caturaḥ SvaT_10.188c
kalpanā hy atra kāraṇam KubjT_13.32d
kalpapādapapallavāḥ BhStc_55d
kalpamanvantarādiṣu SvaT_10.870b
kalpamanvantareṣvapi SvaT_10.646b
kalpam ekaṃ vasen naraḥ SUp_6.273b
kalpayann api ko 'py eko BhStc_112c
kalpayitvānusāreṇa SUp_6.195c
kalpayecca yathākramam Stk_8.15d
kalpayeta vidhānataḥ SvaT_2.176d
kalpayet koṣamaṇḍale VT_51d
kalpayettu varānane SvaT_5.6d
kalpayed āgatānāṃ ca SUp_2.29a
kalpayed yaḥ śivāśrame SUp_6.131b
kalpayenmaṇḍalaṃ priye SvaT_3.102d
kalpavṛkṣaḥ kururnāma SvaT_10.226c
kalpavṛkṣaḥ prayacchati SRtp_193d
kalpavṛkṣāya śambhave BhStc_16d
kalpaśākhiṣu satsvapi MrgT_1,13.76b
kalpaścaiva mahākalpaḥ SvaT_4.284c
kalpasthāyī bhavet tu saḥ KubjT_12.46b
kalpaṃ ceti mahākalpaṃ KubjT_12.39c
kalpaṃ śivapure bhogān SUp_5.30c
kalpaḥ saṃhāra ucyate SvaT_11.231d
kalpāñ chivapure naraḥ SUp_6.219d
kalpādau brahmaṇaḥ purā SvaT_10.848d
kalpānāṃ krīḍate koṭim SUp_6.176c
kalpānāṃ viṃśatīr narāḥ SUp_6.187d
kalpāntavahnivapuṣaṃ SvaT_9.3a
kalpānte caiva tādṛśam SvaT_11.313b
kalpāyutaṃ naraḥ sāgraṃ SUp_6.218a
kalpārdhasaṃmitaṃ kālaṃ SUp_4.42c
kalpāvāntaram āsādya KubjT_15.17a
kalpāśītiṃ pramodateä SUp_6.182d
kalpitaṃ vastrasūtrādyais SUp_6.274a
kalpitāṇuvapuḥsthitiḥ MrgT_1,13.162d
kalpite 'pītaratra yat MrgT_1,11.16d
kalpe kalpee vinirgatāḥ SvaT_10.915b
kalpe kalpe tvayā deva KubjT_1.41a
kalpe kalpe punaḥ punaḥ SvaT_10.729b
kalpe kalpe varānane SvaT_10.912d
kalpe kalpe sthitāni hi SvaT_10.917d
kalpe caturdaśe caiva SvaT_10.996c
kalpe trayodaśe devi SvaT_10.996a
kalpe parāpare kāle KubjT_23.5a
kalpe pūrve jaganmātā SvaT_10.993a
kalpoktaṃ karma kārayet VT_305b
kalpoktena tu karmaṇā VT_304b
kalpo brahmadinaṃ proktaṃ SvaT_11.224c
kalpo manvantare bhavet SvaT_11.222d
kalyāṇaś caturānanaḥ KubjT_2.97d
kalyāṇaḥ piṅgalo babhrur SvaT_10.1115a
kalyāṇānandavardhanam KubjT_12.30d
kalyāṇārthaprabodhakam KubjT_3.41b
kallolāmṛtapūritam SvaT_7.220b
kallolālīsamākulam KubjT_20.7d
kallolairnādayannabhaḥ SRtp_189d
kavacasya tu māhātmyaṃ KubjT_10.1a
kavacaṃ tu samākhyātam KubjT_10.4c
kavacaṃ tu samākhyātaṃ KubjT_10.8a
kavacaṃ yasyā mahādevyā KubjT_7.16c
kavacaṃ vāyugocare Stk_7.8b
kavacaṃ vāyunā saha Stk_2.2d
kavacāntaṃ caturvaktraṃ KubjT_7.42c
kavacena tu kārayet SvaT_4.188b
kavacena tu secanam SvaT_3.63d
kavacena trayaṃ punaḥ SvaT_2.225b
kavacenāvaguṇṭhanam SvaT_4.38d
kavacenāvaguṇṭhayet SvaT_2.232d
kavacenāvaguṇṭhayet SvaT_3.55b
kavacenāvaguṇṭhayet SvaT_3.101b
kavacenāvaguṇṭhayet SvaT_3.103b
kavacenāvaguṇṭhayet SvaT_3.125b
kavacenāvaguṇṭhayet SvaT_3.164b
kavacenāvaguṇṭhayet SvaT_3.167d
kavacenāvaguṇṭhayet SvaT_3.173b
kavacenāvaguṇṭhayet SvaT_4.60d
kavacenāvaguṇṭhayet SvaT_4.71b
kavacenāvaguṇṭhitam SvaT_3.74d
kavacenāvaguṇṭhyāpi SvaT_2.197a
kavacenāvaguṇṭhyaitad SvaT_2.184a
kavacenāvaguṇṭhyaitau SvaT_2.30c
kavacenāvaguṇṭhyaitau SvaT_2.228c
kavacenāvaguṇṭhyaitau SvaT_3.133a
kavacenāvaguṇṭhyaiva SvaT_3.45a
kavacenāvaguṇṭhyaiva SvaT_3.205c
kavacenopacāraṃ tu SvaT_2.224c
kavargaścaṭavargau ca SvaT_1.32c
kavarge uttarāpathe KubjT_21.33d
kavarge kamalodbhavā SvaT_1.34d
kavarge daśanās tīkṣṇā KubjT_24.31a
kavarge daśanās tīkṣṇāḥ KubjT_17.97c
kavarge dasanā[ḥ ] śubhāḥ KubjT_17.98b
kavitvaṃ tasya jāyate KubjT_18.50b
kavīnāṃ kāvyamāsthitā SvaT_10.849d
kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā Saul_75d
kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ Saul_50a
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ Saul_16a
kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ Saul_12b
kaścid viśramya tāpasaḥ CakBhst_47b
kaśyapasya suto balī KubjT_24.143d
kaśyapo nāsiketuśca SvaT_10.1075c
kaṣantau dormūle kanakakalaśābhau kalayatā Saul_80b
ka-ṣa-madhyagataṃ punaḥ KubjT_7.76b
kaṣamadhye varārohe SvaT_9.53c
ka-ṣākhyaṃ tattvarājānaṃ KubjT_4.101c
kaṣākhyaṃ madhyakoṣṭhake VT_54d
ka-ṣākhyaṃ mantrarājānaṃ KubjT_4.80c
kaṣākhyaṃ yat smṛtaṃ bījaṃ VT_74c
kaṣāyamiśraṃ svāduṃ ca SvaT_12.28c
kaṣṭaiś cāndrāyaṇādibhiḥ KubjT_4.4b
kas taṃ na pratipūjayet SUp_7.41d
kas tena puruṣaḥ samaḥ SUp_6.197d
kas tvāṃ na śaraṇaṃ gataḥ BhStc_101d
kasmāc cūlīgatas tu saḥ KubjT_8.11b
kasmāt tena vimūḍhātmā SUp_7.121c
kasmāt pīṭheṣu adhipāḥ KubjT_20.51c
kasmāt pratyakṣarūpeṇa KubjT_10.137c
kasmāt sāmarthyahetvarthaṃ KubjT_10.107c
kasmāt sidhyati śīghredam KubjT_19.71a
kasmāt so 'pi tadudbhavaḥ KubjT_3.8b
kasmādutpadyate punaḥ MrgT_1,9.5b
kasmād bhraṣṭakriyā teṣāṃ KubjT_10.146c
kasmin kāle kathaṃ kāryaṃ KubjT_24.142c
kasminsthāne tu vicchedyāḥ Stk_8.25c
kasya kena kathaṃ vyāptir SRtp_218a
kasya neśas tvam īśituḥ BhStc_74b
kasya śaktiḥ kṛpāthavā BhStc_46d
kasya siddhir na jāyate KubjT_9.9b
kasyāpi vinivedayet SUp_6.54d
kasyedaṃ siddhasantānaṃ KubjT_2.13a
kasyaiṣā racanā divyā KubjT_2.53a
kaṃcitkālaṃ videhatā SvaT_12.79b
kaṃ śarīram iti khyātaṃ KubjT_6.99c
kaṃ śarīram iti khyātaṃ KubjT_25.148c
kaṃ śarīram iti proktaṃ KubjT_25.66a
kaṃsadhvanis tathā saumyā KubjT_25.177c
kaḥ karoti budhaḥ sthāṇor CakBhst_13c
kaḥ kleśaṃ deva vāgjāleṣv BhStc_40c
kaḥ panthā yena na prāpyaḥ BhStc_21a
kaḥ parampārate mama VT_327d
kākapakṣāgrapicchakam VT_166b
kākapakṣāṃśca suvrate SvaT_6.74d
kākamāṃsaṃ gṛhītvā tu VT_197c
kākaraktena lepayet SvaT_6.73b
kākavad bhramate mahīm VT_173b
kā kasya pathayāyinī KubjT_15.58d
kākaḥ kaṅkumamukhaścaiva SvaT_10.50c
kākākhyaśca tathaiva ca SvaT_10.42b
kākinī śākinī tathā KubjT_23.91b
kākinīsahito haraḥ ToT_7.28d
kākīcañcuṃ mahāmudrāṃ ToT_10.1a
kākīcañcuṃ samabhyaset ToT_10.3b
kākī medavasālubdhā KubjT_15.70c
kākolūkakapotānāṃ KubjT_5.47a
kākolūkasya pakṣāṃśca SvaT_6.72c
kākolūkasya pakṣāṃśca SvaT_6.73c
kā gatis tasya deveśa KubjT_22.19a
kā ca vāṅ nocyase yayā BhStc_21b
kāñcanī hāṭakā tathā KubjT_14.83b
kāñcīḍoraiḥ suraktaiśca SvaT_10.558c
kāñcīnūpuraśabdena SvaT_10.589a
kāñcīpīṭhaṃ kaṭīdeśe ToT_7.34c
kāñcīmekhalamaṇḍitaiḥ SvaT_10.112b
kāṇayogo bhaveddhi saḥ SvaT_7.192b
kāṇo vidveṣajananaḥ SvaT_1.24a
kātyāyanīti durgeti SvaT_10.1004a
kā tvaṃ kasmād ihāgatā KubjT_2.86d
kāthayāmi samāsataḥ SvaT_10.197b
kādambarī prasannā ca KubjT_25.224a
kādipaṭktiṃ purākṛtya VT_59a
kādivarṇaiḥ prapūjyaitāḥ KubjT_24.88a
kādye cāsphālayedbhṛśam SvaT_6.92d
kādraveyāḥ kuṭilako MrgT_1,13.30c
kānanaṃ tena cākhyātaṃ KubjT_25.67a
kānanaṃ bhadrako hradaḥ MrgT_1,13.80b
kānanāntargatena tu KubjT_25.144b
kānicidbhuvanāni ca SvaT_10.701b
kānicidvaravarṇini SvaT_10.696b
kāni prāṇādivṛttīnāṃ MrgT_4.44c
kānīyasyādi lāñchayet SvaT_4.479b
kāpālisaṅkare trīṇi MrgT_3.114c
kāpālyannāśane matam MrgT_3.113d
kā-pū-jā-o-vyatikramāt KubjT_15.50b
kāmakāritayānyaistu SRtp_12c
kāmakārmukanirghoṣa- SvaT_10.541c
kāmakrodhābhibhūtatvaṃ SvaT_12.70c
kāmakrodhau bhayaṃ śokaṃ Dka_77c
kāmagranthir gudādhāre KubjT_17.72c
kāmagrahagrahāviṣṭā SvaT_10.562c
kāmatṛṣṇā kṣudhā mohā KubjT_21.82c
kāmato dviguṇaṃ devi KubjT_5.69a
kāmadatvātkāmiketi MrgT_1,1.27c
kāmadā śubhadānanā KubjT_21.74d
kāmadevasamo 'pi tat VT_281b
kāmadevasamo 'pi yaḥ SvaT_6.79b
kāmadevo bhaviṣyati KubjT_2.92b
kāmadevyā samanvitam KubjT_11.71d
kāmadvādaśakānvitam KubjT_14.15d
kāmanānāṃ paraṃ phalam BhStc_28d
kāmanāśana eva ca SvaT_10.1061b
kāmapattrāntare gatā KubjT_15.66b
kāmapīṭhordhvamadhyagam KubjT_2.110d
kāmaprasādalakṣmīśa- MrgT_1,13.132a
kāmabhogakṛtāṭopāṃ KubjT_2.85c
kāmamaṇḍalakaṃ skandhe KubjT_16.72a
kāmarūpanivāsitāḥ KubjT_21.61b
kāmarūpaṃ tato 'gre tu KubjT_24.69c
kāma-rūpaṃ nigadyate GorS(1)_10d
kāma-rūpaṃ nigadyate GorS(2)_17 (=1|10)d
kāmarūpād akārādau KubjT_4.79a
kāmarūpāditaḥ kṛtvā KubjT_24.100a
kāmarūpāntaradhyānaṃ KubjT_17.40c
kāmarūpī sa gacchati SvaT_12.125b
kāmavatyapsaraḥ purī SvaT_10.137b
kāmavṛkṣaphalāśanaḥ MrgT_1,13.84b
kāmaśakti-r-adhisthitam KubjT_6.45d
kāmaśāstrasupeśalaiḥ SvaT_10.110b
kāmasandīpanī devī KubjT_21.66a
kāmasya guṇaśālinaḥ KubjT_3.13d
kāmaṃ caredanujñātaḥ MrgT_3.73a
kāmaḥ krodhaśca lobhaśca SvaT_10.1099c
kāmā kopā tamotkaṭā KubjT_15.18b
kāmākṣā siddha-vanditā GorS(2)_18 (=1|11)d
kāmākhyā siddha-vanditā GorS(1)_11d
kāmāṅkuśavinirgataḥ VT_285d
kā mātā kaḥ pitāmahaḥ KubjT_3.25b
kāmātiśayasampannaḥ MrgT_1,13.118a
kāmādyaṃ sampravartate KubjT_11.73b
kāmānandajanākīrṇaṃ KubjT_20.11a
kāmānandaphalāvāptis KubjT_2.89a
kāmānandasuvihvalā KubjT_21.87d
kāmānande dagdhe prītiratī rodanātmike duḥsaham KubjT_3.19/a
kāmānapi bahūnekaḥ SRtp_193c
kāmāyatim atanvate BhStc_51b
kāmārthaś ca yathepsitam VT_386d
kāmāṃśo rūpavāṃścaiva SvaT_8.8a
kāmike kāmukas tubhyaṃ KubjT_2.92a
kāmikena vimānena SUp_6.52a
kāminaḥ kāmarūpaistu SvaT_10.109c
kāminīparyupāsitā SvaT_10.1021b
kāminyāliṅgitasya ca GorS(2)_69d
kāmī ca lobhasampannaḥ SvaT_1.21a
kāmī harṣasamāviṣṭo SvaT_12.69a
kāmukaḥ subhago bhavet KubjT_22.63d
kāmukā cāpalāyinī KubjT_11.114b
kāmena kṣubhitaṃ tattvaṃ KubjT_11.74c
kāmo vidhyati bhairavam KubjT_3.16b
kāmo hataḥ kāmanirīkṣaṇena KubjT_3.18d
kāmyā tṛṣṇā matiḥ kriyā SvaT_1.57b
kāmyārthe diggatāstu yāḥ SvaT_2.265d
kāyakaṃkālakandale CakBhst_8d
kāyakleśasahā narāḥ KubjT_13.30b
kāyavākśodhanaṃ kṛtvā ToT_4.5a
kāyaṃ samunnataṃ kṛtvā SvaT_4.367a
kāyānte saṃsthitaṃ priye KubjT_25.67b
kāyo 'pyacittvādānyārthyaṃ MrgT_1,6.4a
kārakaṃ ca kriyāśrayam MrgT_3.32b
kāraṇajñānavarjitaḥ SRtp_301d
kāraṇatyāgameva ca SvaT_4.232b
kāraṇatvād yatheśvaraḥ SRtp_200b
kāraṇaṃ ca sadāśivam SvaT_4.207b
kāraṇaṃ jñānamajitaṃ MrgT_3.44a
kāraṇaṃ taṃ nigadyate KubjT_20.16d
kāraṇaṃ timirādivat SRtp_238b
kāraṇaṃ na vijānāti SvaT_11.94c
kāraṇaṃ pañca eva tu KubjT_25.136d
kāraṇaṃ pañcakaṃ devi SvaT_11.17a
kāraṇaṃ paramāṇavaḥ MrgT_1,9.9b
kāraṇaṃ śaktirāśritā SRtp_289b
kāraṇaṃ śuddhavartmanaḥ SRtp_173b
kāraṇaṃ sarvagaḥ śivaḥ SvaT_11.2d
kāraṇaṃ sasadāśivam SvaT_3.127d
kāraṇaṃ seyamāśritā SvaT_10.1261b
kāraṇaṃ svamanāśrayam SvaT_11.308d
kāraṇādīn samāharet ToT_3.68d
kāraṇānalamadhyagam KubjT_17.69d
kāraṇānāṃ pañcakaṃ ca SvaT_10.1246c
kāraṇānāṃ punarvyāptiṃ SvaT_11.37a
kāraṇāni ca mantrāśca SvaT_7.232c
kāraṇāniyamo 'nyathā MrgT_1,9.4d
kāraṇāni ṣaḍeva tu SvaT_4.323d
kāraṇānte mahādevo KubjT_19.16a
kāraṇānyaṅgule 'ṅgule SvaT_4.323b
kāraṇā bhuvanāni ca SvaT_4.270b
kāraṇeśo daśeśakaḥ SvaT_10.1196b
kāraṇaiśca vivarjitaḥ SvaT_7.242b
kāraṇaiśca samanvitaḥ SvaT_4.262d
kāraṇaiśca samanvitāḥ SvaT_10.1253d
kāraṇaiḥ ṣaḍbhirākrāntaṃ SvaT_4.432c
kāraṇaiḥ ṣaḍbhirākrāntaḥ SvaT_7.147c
kāraṇaiḥ samadhiṣṭhitam SvaT_4.270d
kāraṇaiḥ svaiḥ samopetāṃ SvaT_12.161a
kārayitvā mukhāni tu SUp_6.124b
kārayīta varānane KubjT_5.117b
kārayec chubhalakṣaṇam KubjT_4.83b
kārayet paṭasaṃvṛtam SUp_6.151b
kārayet puruṣocchritām SUp_6.116d
kārayeddeśakaṃ prati SvaT_4.412b
kārayenmaṇḍalaṃ guruḥ SvaT_4.56b
kārayen maṇḍalāni tu KubjT_22.55b
kārayen maṇḍalāni tu KubjT_22.55b
kārayen mantravit sadā VT_289d
kāravellāṃś ca nairṛtyāṃ SUp_6.80a
kārikākośamuttamam SvaT_13.8b
kāri saṃkalpadharmi ca MrgT_1,12.7b
kāruṇyaṃ kuru vatsale KubjT_2.2d
kāruṇyāt kāmarūpaṃ tu KubjT_2.89c
kāruṇyāttvaṃ maheśvara Stk_20.1d
kārkoṭako 'tha kālāṅgo MrgT_1,13.31a
kārtikeyāya dhīmate SRtp_1d
kārtikeyo 'ṣṭamaḥ smṛtaḥ SvaT_10.1103b
kārpaṇyasya ca varjanam SvaT_10.62b
kārpāsāsthituṣāṇi ca SUp_7.51b
kārmāṇavamalānvayaiḥ SRtp_42b
kāryakāraṇakartṛtve KubjT_24.126a
kāryakāraṇabhāvena KubjT_1.7a
kāryakāraṇayogataḥ KubjT_2.18b
kāryakāraṇayogataḥ KubjT_4.54d
kāryakāraṇarūpiṇaḥ SvaT_3.175d
kāryadṛṣṭau praśastaṃ tu KubjT_2.105c
kāryaputrādirūpāṇām SRtp_295c
kāryabhedādadhiṣṭhāna- SRtp_270a
kāryabhedād vibhāvyate SRtp_190d
kāryabhedāya ghaṭate SRtp_310c
kāryabhedo 'pi kāryasya SRtp_307a
kāryamadhvā viśeṣataḥ SRtp_161d
kāryam uttarato 'pi vā SUp_3.2b
kāryarūḍhaiḥ sabhauvanaiḥ MrgT_1,10.13b
kāryavādavicakṣaṇaiḥ SRtp_164b
kāryasiddhiś ca jāyatām SUp_6.158d
kāryasyācittvadarśanāt MrgT_1,9.4b
kāryasyānādisaṃsthiteḥ MrgT_1,3.4b
kāryaṃ kṣityādi karteśas MrgT_1,6.2a
kāryaṃ ca karaṇaṃ caiva SvaT_10.1089a
kāryaṃ ca daśadhā priye SvaT_11.127b
kāryaṃ tatkāraṇaṃ tathā MrgT_1,3.2d
kāryaṃ na sthitijanmādi MrgT_1,3.5c
kāryaṃ maṇijapārthivaiḥ SUp_3.8b
kāryaṃ maṇḍalakatrayam SvaT_3.192b
kāryaṃ vāyavyakaṃ snānam SUp_5.34c
kāryaṃ vāruṇamūrtinā SUp_5.32d
kāryaṃ śisyeṇa sādarāt KubjT_25.0*22b
kāryaṃ saṃmārjanāñjanam SUp_7.34b
kāryā jālagavākṣakāḥ SUp_4.7b
kāryāṇāṃ heturucyate SRtp_278d
kāryātmikā sā māyeyaṃ SRtp_158c
kāryāya mahate satām BhStc_43b
kāryāścābhyantarāstrayaḥ SvaT_7.297b
kārye kāraṇabuddhitaḥ MrgT_1,2.15b
kārye kāraṇasaṃśrayaḥ MrgT_1,11.6d
kāryeṇaiva vihīnaṃ ca SvaT_2.35a
kārye vātha akārye vā KubjT_7.2c
kāryotpanne kutas tu saḥ KubjT_3.10d
kāryopādhivaśācchakti- SRtp_298c
kālakālakṛtiṃ kṛtvā SUp_6.130a
kālakūṭaṃ samutthitam ToT_1.5b
kālakūṭo daśaivaite KubjT_2.60a
kālakṣepo na cātra vai KubjT_13.73d
kālagranthis tu gulphādho KubjT_17.71c
kālaghnaṃ śrīmahākālam SUp_1.1c
kālacakramiti khyātaṃ Stk_18.1c
kālacakravidhānaṃ tu Stk_18.1a
kālacakraṃ yathāsthitam KubjT_20.81d
kālacakraṃ yathā sthitam KubjT_22.68b
kālacakraṃ varārohe KubjT_23.1a
kālacakraṃ samabhyaset KubjT_23.55b
kālacakraṃ samākhyātaṃ Stk_18.5c
kālacāravivarjitam SvaT_7.227b
kālajñasya yaśasvini VT_233b
kālajñaṃ nipuṇaṃ dakṣaṃ KubjT_3.43a
kālajñaḥ kālalakṣaṇam KubjT_23.46d
kālajñānaṃ kujeśvari KubjT_22.66d
kālajñānaṃ varānane Dka_3b
kālajñānaṃ varārohe Dka_84e
kālañjaravane tathā SUp_6.190d
kālañjaraṃ mahākālaṃ KubjT_25.116a
kālañjaraṃ śaṅkukarṇaṃ SvaT_10.889c
kālatattvaṃ ca vijñeyaṃ VT_234c
kālatattvaṃ vidur budhāḥ VT_235d
kālatattvaṃ vinirdiśet SvaT_15.27d
kālatattvātmavigraham VT_238b
kālatattvātmavigraham VT_258d
kālatattvātmavigrahaḥ VT_257d
kālatattve layaṃ vrajet SvaT_11.280b
kālatattve varānane SvaT_10.1110d
kālatattve śivā jñeyā SvaT_10.1109a
kālatyāgaṃ nibodha me SvaT_4.279b
kālatyāgo bhavedevaṃ SvaT_4.288c
kālatrayaṃ vijānāti SvaT_7.209c
kāladehāpahāriṇe CakBhst_1b
kāladhāmāvadhisthitān MrgT_1,4.11d
kāladhyānavivarjitāḥ SvaT_12.116b
kālanirṇāśanaṃ devi KubjT_8.12c
kālapāśapitṛvyādi- MrgT_1,13.49c
kālaprāṇasaśukragāḥ KubjT_17.92d
kālabaddhānilair bījaiḥ VT_65a
kālabaddho hi rūpavān SvaT_12.110d
kālabhāvavaśena ca KubjT_3.103b
kālamaṇḍalakaṃ hṛdi KubjT_16.79d
kālamūrdhni sthitā śāntā KubjT_17.13a
kālamṛtyujayo bhavet SvaT_7.226b
kālamṛtyuviyojakāḥ MrgT_1,13.127d
kālayantropariṣṭhitāḥ KubjT_23.12d
kālayuktastu yogavit SvaT_7.209d
kālayogaḥ sa eva hi KubjT_23.52b
kālarātrī ca bhaṭṭikā KubjT_2.43d
kālarātrī ca vetālī KubjT_21.37a
kālarātryā ca au-va-kā KubjT_24.76d
kālarūpaṃ ṣaḍānanam KubjT_11.12b
kālarūpaṃ ṣaḍānanam KubjT_11.65d
kālarūpaḥ smṛto bindus KubjT_4.63c
kālarūpāmṛtātmakam KubjT_20.38d
kālarūpās tu tāḥ kālaṃ KubjT_17.66c
kālarūpī maheśvaraḥ SvaT_11.282d
kālavat kulasiddho 'sau KubjT_10.2c
kālavarṣī tu parjanyaḥ SUp_6.158a
kālavahnyanilair bījaiḥ VT_66(em.)a
kālavelāditaḥ kramāt KubjT_17.93d
kālavelāvinirmuktā KubjT_10.19c
kālavelāvivarjitaḥ SvaT_7.256b
kālaśca ṛtavastathā SvaT_7.3d
kālasaṅkhyākaraṃ devaṃ KubjT_12.38a
kālasaṅkhyākarī tu sā KubjT_18.117d
kālasaṅkhyāṃ karoti saḥ KubjT_18.120b
kālasaṃvartanī kalā KubjT_21.73d
kālasiddhiḥ pravartate VT_227d
kālasūtrastathaiva ca SvaT_10.34b
kālasūtrāṣṭamā hyete MrgT_1,13.15c
kālasūtro mahāpadmaḥ SvaT_10.89c
kālastu varavarṇini SvaT_11.305b
kālastu sa vidhīyate SvaT_7.127b
kālasthānaṃ na me prabho KubjT_3.35b
kālasya karaṇaṃ tu tāḥ SvaT_4.282b
kālasya kālarūpiṇī KubjT_10.28b
kālasya kālalakṣaṇam KubjT_23.57d
kālasya vaśasaṃsthitam KubjT_23.3d
kālasya viṣuvasya ca SUp_6.195d
kālahantā kalātītā KubjT_17.13c
kālahaṃsaṃ sa tu japan SvaT_7.210a
kālahīnānṛtaṃ manye VT_237c
kālaṃ kalāṃ lakāreṇa SvaT_5.6c
kālaṃ caiva samāsataḥ SvaT_1.9b
kālaṃ jānāti tattvataḥ KubjT_23.44d
kālaṃ tatra vijānīyāt VT_227c
kālaṃ tu trividhaṃ proktaṃ KubjT_23.3a
kālaḥ kalati sarvathā KubjT_18.121b
kālaḥ saptadaśaḥ paraḥ SvaT_4.329b
kālaḥ syāt paramāvadhiḥ SvaT_11.309d
kālākhyaṃ tu nibodha me SvaT_4.327b
kālākhyaṃ paścime tathā SvaT_2.178d
kālāgnigopurāṭṭālaṃ KubjT_11.63c
kālāgniriti viśrutaḥ MrgT_1,13.10d
kālāgnir iva varcasam KubjT_16.3d
kālāgnirnarakāścaiva SvaT_9.43a
kālāgnirnarakāścaiva SvaT_9.109c
kālāgniśikharāṭopaṃ KubjT_22.4c
kālāgniḥ parameśvaraḥ SvaT_10.860b
kālāgner daṇḍapāṇyantam SvaT_10.617c
kālāgnestāvadeva hi MrgT_1,13.9d
kālāgnau tu susūkṣmagaḥ KubjT_11.81d
kālāgnyādi śivāntaṃ tu SvaT_5.43a
kālātītaṃ paraṃ sthānaṃ KubjT_23.164c
kālātyayāpadiṣṭatvād MrgT_1,12.26a
kālānalāntare dūtyaḥ KubjT_14.90a
kālānte muditekṣaṇā KubjT_2.68d
kālāmraphalabhojanāḥ SvaT_10.220b
kālāvadhisthitān dvīpān KubjT_23.10c
kālāvabodhanaṃ devi KubjT_23.79a
kālāṃśakavidaḥ priye SvaT_15.33b
kālāṃśakaṃ ca deveśa SvaT_7.1c
kālikākhye mahātantre KubjT_7.51c
kālikā guhyakālikā ToT_3.18d
kālikā ca kumārikā KubjT_1.27d
kālikā jihvayā yuktā KubjT_24.45c
kālikādyā mahāvidyā ToT_3.32a
kālikā nāma viśrutā KubjT_7.51b
kālikāmantramuttamam ToT_3.9b
kālikā mokṣadā nityā ToT_6.29e
kālikāyāśca tārāyā ToT_3.32c
kālikāyāśca bhairavam ToT_1.3b
kālikāyāḥ sudurlabham ToT_3.8d
kālikāyai tato vadet ToT_3.51b
kālikālālayaṃ śivam KubjT_25.115d
kālikā siddhikāṅkṣiṇā KubjT_7.79d
kāliṅgaṃ pūrvato nyaset SUp_6.78b
kālindīṃ caiva saṃpūjya SvaT_2.25c
kālī vikaraṇī tathā SvaT_10.1145b
kālīṃ nairṛtagocare SvaT_2.68d
kāle karmāṇi kārayet VT_117d
kāle karmāṇi kārayet VT_266b
kāle kalanaśaktimān MrgT_1,13.150d
kāle jagatsamutpādya MrgT_1,13.185c
kālena kalitaṃ tathā SvaT_2.40b
kālena kalitaṃ priye SvaT_9.58d
kālena kalitaḥ priye SvaT_4.235b
kālena nahi kalyate SvaT_12.115d
kālena prathamāditaḥ KubjT_12.47b
kālena bahunā kālīm KubjT_1.29c
kāleyakaṃ tu kusumaṃ SvaT_15.17a
kāle hitvāpāsravaṃ dehamāste MrgT_4.65c
kāle hy aharmukhe prāpte KubjT_15.4a
kālo 'ṅkuraniyojakaḥ SvaT_11.319b
kālo dvādaśalocanaḥ SvaT_10.23b
kālo dvidhātra vijñeyaḥ SvaT_7.2a
kālo niyatitattvaṃ ca SvaT_11.64a
kālonmeṣāt parāparaḥ KubjT_23.4b
kālo bhrūkṣepamātrastu SvaT_4.328a
kālo māyāsamudbhavaḥ MrgT_1,10.14b
kālo vai kalayatyenaṃ SvaT_11.99a
kālo vai yena bhakṣitaḥ KubjT_9.13d
kālyādīn paripūjayet ToT_3.66b
kāvarṇā kāmarūpe pur eva purigatā jālapīṭhe jikā yā KubjT_1.81a
kā vā devī kathaṃbhūtā ToT_10.8c
kā vārtā nākhiladhvaṃso MrgT_1,9.10c
kāvyakartā na saṃśayaḥ KubjT_4.27b
kāvyakartā na saṃśayaḥ KubjT_6.30b
kāśaiḥ kuśaiḥ prakartavyaṃ KubjT_24.169a
kāśmaryāṃ caiva gokarṇāṃ KubjT_22.35a
kāśyapeyānvidustvetān SvaT_10.495c
kāśyāditīrthaṃ deveśi ToT_6.36a
kāṣṭhapāṣāṇapūjanam Dka_72d
kāṣṭhapāṣāṇavārijāḥ SvaT_12.20b
kāṣṭhavat kṣubhitekṣaṇaḥ KubjT_10.86b
kāṣṭhavat tiṣṭhate tadā KubjT_4.21d
kāṣṭhavad upalakṣyate KubjT_13.26d
kāṣṭhā caiva kalā tathā SvaT_4.283b
kāṣṭhā caiva prakīrtitā SvaT_11.202d
kāṣṭhāvasthā tu jāyate KubjT_4.23b
kāṣṭhe vahniryathā tathā SvaT_10.365d
kāṣṭhair agniṃ samindhayet SUp_4.49d
kāsahāsādi sannidhau MrgT_3.68b
kāhalākūjitena ca SvaT_10.584d
kāhaṃ kasya varapradā KubjT_2.6d
kāṃ dātuṃ sampadaṃ na vā BhStc_87b
kāṃsyapātre sakāñcanān SUp_6.71b
kāṃsye vābhojanaṃ bhaikṣaṃ MrgT_3.13c
kiṅkarāśca sahasrasaḥ SvaT_10.867b
kiṅkiṇī caṇḍaghoṣā ca KubjT_21.37c
kiṅkiṇījālamaṇḍitam SvaT_2.77d
kiṅkiṇījālamukharais SvaT_10.100c
kiṅkiṇī tu mahābalā KubjT_25.178b
kiñca māyā prayojyena SRtp_149c
kiñca śabdāḥ parityajya SRtp_223a
kiñcāgṛhītamapi ced SRtp_300c
kiñcātiśāyikaṃ prāhus SRtp_57a
kiñcic cājñā bhavet tasya KubjT_13.63c
kiñcic cāṃśena saṅkramet KubjT_13.62d
kiñcijjñaḥ paścimānvaye KubjT_10.65b
kiñcijjñā guravo yadi KubjT_3.58b
kiñcit kāryaṃ na sādhayet KubjT_8.82d
kiñcit kālam apekṣayā KubjT_1.7b
kiñcitkālasya paryāye KubjT_2.52a
kiñcit kenacideva yat SRtp_252b
kiñcitsāmānyato 'nyatra MrgT_1,11.3c
kiñcidalisamāyuktam KubjT_23.135a
kiñcidalisamāyuktaṃ KubjT_23.139a
kiñcidāpāṇḍulohitaḥ SvaT_10.739d
kiñcid duḥkhaṃ na jāyate KubjT_20.45b
kiñcid dravyaṃ na gṛhṇayet KubjT_23.146d
kiñcidbhṛṅganibhākṛtiḥ SvaT_10.740d
kiñcidyuktyāpi leśataḥ MrgT_1,9.1d
kiñjalkasthaṃ vipaścitā SvaT_5.25d
kiṇkiṇiṃ taṃ pracaṇḍograṃ KubjT_7.17a
kintu tacchaktayo 'nekā MrgT_1,7.10c
kintu yatkriyate kiñcit MrgT_1,7.15c
kintv īśvaranibhaṃ kṛtvā SUp_6.40a
kinnarendra sagandharvo KubjT_12.50a
kinnareṣu tadardhataḥ SvaT_10.845d
kinniyogaratā deva KubjT_25.1c
kim atra pravicāryate KubjT_4.14b
kim anena na paryāptaṃ KubjT_1.15c
kim anyat paripṛcchasi KubjT_24.171d
kimanyat paripṛcchasi Dka_84f
kim anyat pṛcchase devi KubjT_6.113a
kimanyat śrotumicchasi ToT_4.46d
kim anyaṃ kathayāmi te KubjT_25.0*26d
kim anyālambanaiḥ phalam BhStc_19d
kim anyena mahādeva KubjT_1.24a
kim anyair bandhubhiḥ kiṃ ca BhStc_75a
kim abhyāsaḥ punas tasya KubjT_19.98c
kimarthaṃ te na sidhyanti KubjT_4.4c
kimarthaṃ nānuvartyate MrgT_1,1.4d
kimarthaṃ vada me prabho KubjT_24.142d
kimarthaṃ hasitā vayam KubjT_20.76b
kim aśaktaḥ karomīti BhStc_52a
kimākāraṃ pratiṣṭhati ToT_7.3b
kimākāreṇa saṃsthitāḥ ToT_7.4b
kimādhāre padmamadhye ToT_8.7e
kimādhāre sthitā nātha ToT_7.2c
kim āmnāyaṃ kathaṃ pūjā KubjT_19.105c
kim āścaryaṃ kujeśvara KubjT_1.34d
kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato Saul_96c
kimu citraṃ vapurdāntair MrgT_4.58a
kimu tadvastudānataḥ SUp_6.284f
kimutānyaṃ mahāguṇam SUp_6.281b
kim u dātuṃ jagatpate BhStc_98d
kim u bāhyārthabhāvanaiḥ CakBhst_33d
kimpramāṇaṃ vyavasthitāḥ KubjT_25.1d
kimpraśnāsi punaḥ 'punaḥ VT_330b
kiyat tvam iti vetti kaḥ BhStc_74d
kiyad bhuvaṃ tu brahmāṇḍaṃ ToT_7.10a
kiraṇaṃ vātulaṃ param MrgT_3.47b
kiraṇānantabhāsvarā SvaT_10.1266b
kiraṇair uparañjitaḥ CakBhst_42b
kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ Saul_20a
kiriṭī kuṇḍalī dīptaḥ SvaT_10.944a
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ Saul_42b
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ Saul_30a
kirīṭinaḥ kuṇḍalino SvaT_10.959c
kirīṭī kuṇḍalī dīpto SvaT_10.863a
kirīṭī kuṇḍalī dīpto SvaT_10.877a
kirīṭīkuṇḍalīśaṅkhī SvaT_10.545a
kirīṭī kuṇḍalī śrīmān SvaT_10.785c
kirīṭī kuṇḍalī sragvī SvaT_10.791c
kirīṭī cāṅgadī maulī SvaT_10.939c
kila gopyaṃ tu kārayet KubjT_5.116d
kilbiṣaṃ bhuñjate tu saḥ KubjT_3.125d
kiṣkindhākhyam anugrahet KubjT_2.32d
kiṃ karomīti so 'bravīt VT_191d
kiṃ kartavyaṃ puroditam KubjT_24.146b
kiṃkiṇījālamukharaiḥ SvaT_10.575a
kiṃ kurmaḥ kā gatir mahyam KubjT_1.16a
kiṃ kurvāma upadrutāḥ KubjT_3.6b
kiṃ kurvāmaḥ kulojjhitāḥ KubjT_3.25d
kiṃ kṛtaṃ me maheśāna KubjT_1.19a
kiṃ khañjī pūrva sūcitā KubjT_3.36b
kiṃ guñjāto na vidhyati KubjT_3.102b
kiṃ ca cetasi saṃsthāpya MrgT_1,1.22c
kiṃ ca vyastasamastānāṃ MrgT_4.40a
kiṃcicchiṣṭe ca dehinām MrgT_1,5.8d
kiṃcic dīrghaṃ prakalpayet SUp_3.3d
kiṃcid api na recayet ToT_3.5b
kiṃcid aśnāti kasyacit SUp_6.39d
kiṃcidūrdhvaṃ na saṃspṛśet SvaT_4.365d
kiṃcidoṣṭhau na saṃspṛśet SvaT_4.366b
kiṃcid vastu tadantarā SUp_7.68d
kiṃcid vāyuṃ na recayet ToT_2.20b
kiṃ tasya kartuṃ sa karoti śiṣyaḥ KubjT_3.71d
kiṃ tu cārādhitā kiñcit KubjT_19.32a
kiṃ tu jīvavivarjitāḥ KubjT_4.11d
kiṃ tu jyeṣṭhacatuṣkasya KubjT_12.1a
kiṃ tu tat prakaṭaṃ na hi KubjT_25.190d
kiṃ tu tatsthānayogataḥ KubjT_20.35d
kiṃ tu taddviguṇenaiva KubjT_12.47a
kiṃ tu tvayā na vaktavyā KubjT_7.20c
kiṃ tu devābhayaṃ dada KubjT_1.24d
kiṃ tu noccāritaṃ tasya KubjT_19.22c
kiṃ tu pīṭhacatuṣṭaye KubjT_25.191b
kiṃ tu pītena tattvākṣaś KubjT_13.20c
kiṃ tu prāṇāyatiṃ vinā MrgT_3.120d
kiṃ tu bhūtavatī bhavet KubjT_10.75d
kiṃ tu maṇḍalakānvitam KubjT_19.110d
kiṃ tu maṇḍalayogyās te KubjT_3.119a
kiṃtu yaḥ patibhedo 'smin MrgT_1,13.164c
kiṃ tu yuktaṃ na kena cit VT_125d
kiṃ tu raktāruṇena tu KubjT_13.17b
kiṃ tu rephavivarjitaḥ Stk_21.8d
kiṃ tu lajjāyase devi KubjT_2.15a
kiṃ tu vāmena jaṅghāyā KubjT_25.211a
kiṃ tu sthānavikalpanā KubjT_13.79d
kiṃ teṣāṃ jīvitaṃ bhavet KubjT_4.12d
kiṃ te siddhaṃ mahādeva KubjT_2.11a
kiṃ tairiti vilupyatām SRtp_56b
kiṃ tv abaddhapralāpinaḥ KubjT_11.96d
kiṃ tvaṃ niviśase kim u BhStc_117b
kiṃtveko 'stu mama praṣṭā MrgT_1,1.20c
kiṃ tvedaṃ na prakāśayet KubjT_23.173d
kiṃ tv evaṃ hi sa muktibhāk KubjT_20.27d
kiṃtvaindavavrataprānte MrgT_3.113c
kiṃ dhyānaṃ yena na dhyeyaḥ BhStc_21c
kiṃ na jīryati bhakṣyavat SUp_7.107d
kiṃ na budhyasi cātmani KubjT_2.17b
kiṃ na budhyasi pārvati KubjT_16.17b
kiṃ na budhyasi mūḍhadhīḥ KubjT_17.3b
kiṃ na sampādayiṣyasi BhStc_114d
kiṃ na sevyati deveśi KubjT_9.86a
kiṃ nindāmo na manmahe BhStc_97d
kiṃ nimittaṃ ca kasyārthe KubjT_3.1c
kiṃ punarbrahma kevalam ToT_6.40b
kiṃ punar mānuṣādikam VT_158d
kiṃ punaryo dine dine SvaT_3.37b
kiṃ punaś cittayuktānāṃ KubjT_13.92a
kiṃ punas tv itareṣu ca KubjT_12.69b
kiṃ punas tv itarair janaiḥ KubjT_11.62b
kiṃ punaḥ puramadhyasthaṃ KubjT_25.193a
kiṃ punaḥ śaraṇāyātaṃ SRtp_320a
kiṃ punaḥ śivatatparaḥ SvaT_3.36b
kiṃ phalaṃ labhate naraḥ ToT_9.28b
kiṃphaleti tvayocyatām BhStc_108d
kiṃ mayā kathyate'dhunā ToT_2.25b
kiṃ mayā kathyate'dhunā ToT_6.35b
kiṃ mayā kathyate'dhunā ToT_6.43d
kiṃ mayā na prakāśitam ToT_6.57b
kiṃ vaktuṃ śakyate mayā ToT_6.16d
kiṃ vaktuṃ śakyate mayā ToT_8.12d
kiṃ vaktuṃ śakyate mayā ToT_9.33b
kiṃ vā kiṃ nāsi yat prabho BhStc_21d
kiṃśukābhaṃ tathā pāśaṃ SvaT_2.127c
kiṃ smayeneti matvāpi BhStc_37a
kīṭakeśādidūṣitam SUp_5.5b
kīṭapakṣaṃ mahāśuddhaṃ SUp_6.101a
kīṭapakṣaṃ suvarṇaṃ ca SUp_6.90c
kīṭalūtās tu bhūtāś ca KubjT_9.41a
kīdṛśaṃ vai guruṃ vidyāt SvaT_1.8a
kīdṛśaḥ sa bhaved devo VT_139a
kīrtane 'py amṛtaughasya BhStc_98a
kīrtayanti vipaścitaḥ SRtp_202d
kīrtayāmāsa tadvidām KubjT_2.23b
kīrtayed yaḥ samāhitaḥ KubjT_22.47d
kīrtayed yaḥ samāhitaḥ KubjT_22.47d
kīrtitaṃ tava kalyāṇi KubjT_19.75a
kīrtitaṃ tena maṇḍalam KubjT_25.0*6d
kīrtitaṃ nāmasaṃkhyayā SvaT_11.131b
kīrtitaṃ paramā tanuḥ SvaT_10.852d
kīrtihetoḥ prakartavyā KubjT_23.112a
kīrtihetoḥ śarīrasya KubjT_23.103a
kīrtyādibhir alaṃkṛtaḥ VT_180b
kīryante pulakāṅkuraiḥ BhStc_82d
kīlake ca ravīndusthe MrgT_3.56a
kīlakau dvau nidhāpayet KubjT_23.120d
kīlayed darpaṇānvitam SUp_6.129b
kīlayed yaḥ śivāśrame SUp_6.130b
kukarmāpi yam uddiśya BhStc_67a
kukkuṭaśca pramardakaḥ SvaT_10.49b
kukkuṭaṃ śārikāṃ śukam SUp_6.208b
kukṣimārgagate cakre KubjT_12.49c
kuṅkumākṣatasammiśrais KubjT_24.63c
kuṅkumābhaṃ ca nāreśaṃ SvaT_12.125c
kuṅkumārdhena kīrtitam SUp_4.37b
kuṅkumena tu cākṣataiḥ KubjT_10.115b
kuṅkumena likhed devi KubjT_9.51c
kuṅkumodakasaṃnibham SvaT_2.96b
kuṅkumodakasecitam SvaT_10.583d
kucayugme ca devīnām VT_271c
kucaryāṃ kunivāsaṃ ca SUp_7.117c
kucābhogo bimbādhararucibhir antaḥ śabalitāṃ Saul_74c
kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam Saul_23d
kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ Saul_97d
kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau Saul_80a
kujākhyamantram uccārya KubjT_22.15a
kujeśāya nivedayet KubjT_8.71b
kuñcikā ghaṇṭikā caiva KubjT_9.82a
kuñcikodghāṭayed bilam KubjT_8.73d
kuñcikordhvaṃ niyojayet KubjT_23.114b
kuñcitāṅgo viśed yasmāt KubjT_16.23c
kuṭilā caiva kaṅkaṭā KubjT_21.45b
kuṭile cārdhacandrike KubjT_24.121d
kuṭumbaṃ naiva pīḍyate KubjT_9.49d
kuḍyaṃ dvihastavistīṛṇaṃ SUp_4.9a
kuḍye vā phalake vāpi SUp_6.121c
kuṇṭhayitvā tataḥ snāyāc Stk_3.5a
kuṇḍagolodbhavaṃ śukraṃ KubjT_25.226c
kuṇḍagolodbhavais tathā KubjT_24.108b
kuṇḍaladvayamaṇḍitā SvaT_10.836d
kuṇḍalābharaṇopeto SvaT_10.939a
kuṇḍalābhyāmalaṅkṛtā SvaT_10.713b
kuṇḍalābhyāmalaṃkṛtaḥ SvaT_10.958b
kuṇḍalinīṃ samutthāpya ToT_4.30a
kuṇḍalinīṃ samutthāpya ToT_6.26c
kuṇḍalinyā tathā yogī GorS(2)_51c
kuṇḍalī gaganaṃ caret ToT_7.23b
kuṇḍalīcakragaṃ bhavet ToT_6.27d
kuṇḍalī ca kramaṃ caret ToT_2.13d
kuṇḍalī ca paraḥ śivaḥ KubjT_25.212b
kuṇḍalī tu samākhyātā KubjT_25.181c
kuṇḍalī nābhideśasthā KubjT_5.139a
kuṇḍalīpadamadhyagam KubjT_23.170d
kuṇḍalī vyāpinī caiva KubjT_6.8c
kuṇḍale raśmisaṃkule SvaT_10.1012d
kuṇḍalairdīptisaṃkāśair SvaT_10.963a
kuṇḍalyācchādya saṃsthitā ToT_8.15d
kuṇḍalyā veṣṭitaṃ sadā ToT_8.15b
kuṇḍalyā saha cātmānaṃ ToT_4.8a
kuṇḍalyā sahitaṃ gurum ToT_6.28b
kuṇḍavaccārcayettataḥ SvaT_3.105d
kuṇḍasthāḥ pūjitā ye tu SvaT_3.154c
kuṇḍasya cottare bhāge SvaT_2.259a
kuṇḍasya dakṣiṇe bhāge SvaT_2.189a
kuṇḍasya parito devi SvaT_2.233c
kuṇḍaṃ tu lakṣaṇopetaṃ SvaT_2.183c
kuṇḍe 'tha maṇḍale vātha KubjT_22.52a
kuṇḍe 'tha maṇḍale vātha KubjT_22.52a
kuṇḍe saṃkalpya saṃśodhya- SvaT_4.94a
kutaścilliṅgino 'pi vā MrgT_3.81d
kutaḥ puṣpaphalādikam KubjT_3.48d
kutaḥ sarve gatā varṇā KubjT_1.78c
kutra kālakalāmātre BhStc_111c
kutra tiṣṭhati kasyaiṣā KubjT_3.25a
kutra mūle mahāpīṭhe ToT_7.31a
kutsitaṃ kathitaṃ deva KubjT_25.156a
kunaṭyā tālakena ca KubjT_7.105b
kundapuṣpaiḥ sutārthāya SvaT_2.283c
kundalinyāḥ samudbhūtā GorS(2)_46a
kupathabhrāntadṛṣṭibhiḥ SvaT_10.675d
kupitaḥ pātayec chailān KubjT_7.48c
kupitaḥ pātayet sarvaṃ KubjT_17.23c
kupitānṛtadrohitā SvaT_10.1101b
kuprāvaraṇabhojanam SUp_7.117b
kuberasya mahātmanaḥ SvaT_10.156d
kubjatvaṃ śabdarūpeṇa KubjT_3.34c
kubjarūpā vṛkodarā KubjT_2.4b
kubjaḥ uttaptatailākhyaḥ SvaT_10.45c
kubjānalena yogena KubjT_17.48c
kubjāmnāyamahādhvare KubjT_25.208d
kubjāmbīnāṃ catuṣṭayam KubjT_17.50b
kubjāśabdaṃ kathaṃ proktaṃ KubjT_16.15c
kubjikāṅgasamudbhūtāḥ KubjT_16.8c
kubjikā nāma vikhyātā KubjT_7.12a
kubjikā parameśvaram KubjT_15.38b
kubjikāmnāyanirgatā KubjT_10.38b
kubjikāyāyutadvayam KubjT_3.126b
kubjikā yā varārohe KubjT_25.208a
kubjikāyāś ca yā dūtī KubjT_7.51a
kubjikāyāḥ kuleśvari KubjT_7.86d
kubjikāyāḥ śikhā raudrā KubjT_8.10a
kubjikāyutam ekaṃ tu KubjT_3.128a
kubjikāstrasya māhātmyaṃ KubjT_10.32c
kubjikāṃ parameśvarīm KubjT_10.128d
kubjikāṃ śṛṇu kubjike KubjT_7.20b
kubjike 'timahāprājñe KubjT_17.3a
kubjike 'nyatra gopitam KubjT_11.31b
kubjikodarasambhūtāḥ KubjT_15.54c
kubjigranthipadāntastho KubjT_18.1c
kubji tubhyaṃ prakāśitam KubjT_12.68b
kubjidehaphalapradāḥ KubjT_17.53d
kubjinī kamalānanā KubjT_17.52d
kubjinīkulam ārūḍhām KubjT_17.33c
kubjinīti kujāmbikā KubjT_19.61d
kubjinī[ṃ] śṛṇu sāmpratam KubjT_16.21b
kubjipiṇḍaṃ caturvidham KubjT_17.48d
kubjirandhre na saṃśayaḥ KubjT_4.72b
kubjīśaguṇatulyo 'sau KubjT_7.46c
kubjīśapadam āśritaḥ KubjT_19.73d
kubjīśānapadaṃ prāptaṃ KubjT_4.20c
kubjīśāni mayā tava KubjT_14.44b
kubjīśāni vadāmy aham KubjT_14.2b
kubjīśānīṃ japed yas tu KubjT_7.3a
kubjīśo yaṃ yadāyātaḥ KubjT_10.93a
kubje te prītipūrveṇa KubjT_24.55c
kubjenaiva tu rūpeṇa KubjT_3.32c
kubjeśi śrūyatāṃ sṛṣṭir KubjT_16.32a
kubjeśīti kuleśvarī KubjT_17.51b
kubhāṣitasubhāṣitān Dka_76b
kumārāv adyāpi dviradavadanakrauñcadalanau Saul_73d
kumārikākhyo navamo MrgT_1,13.95c
kumāridvitayaṃ gṛhya SvaT_9.100a
kumārī ca tataḥ param SvaT_10.1070b
kumārīdvīpam āśritāḥ KubjT_21.57d
kumārī nālinī tathā SvaT_10.317d
kumārī lokabhāvinī SvaT_10.728b
kumārīśas tathāparaḥ KubjT_21.17d
kumārīsaṃjñake priye SvaT_10.255d
kumārī siṃhaladvīpaṃ KubjT_21.8a
kumārendrayamāditya- SvaT_1.2a
kumāry āveśapūrvikā KubjT_7.54b
kumāryāhvaṃ prakīrtitam SvaT_10.254b
kumāryāḥ pratipāditaḥ SvaT_10.283b
kumāryo vai pratarpeta KubjT_23.69c
kumudaśconnataścaiva SvaT_10.315c
kumudaścorvadaścaiva SvaT_10.299a
kumudaṃ ca varāhaṃ ca SvaT_10.258c
kumudaḥ puṇḍarīkaśca SvaT_10.471c
kumudotpalavarṇāśca SvaT_10.721a
kumbha eva tu bhairavam SvaT_3.201d
kumbhakaṃ recakaṃ kṛtvā SvaT_2.34a
kumbhakaḥ praṇavātmakaḥ GorS(1)_47b
kumbhakāreṇa mṛd yathā SRtp_45d
kumbhakena japenmantraṃ ToT_9.12a
kumbhakena nirodhitam Stk_11.16d
kumbhakena varārohe ToT_4.9c
kumbhakena samopetāṃ KubjT_22.38a
kumbhakenāmṛtāmbudhim ToT_4.11b
kumbhako recakaśceṣṭo MrgT_4.27a
kumbhamaṇḍalavahnisthaś SvaT_4.92c
kumbhayitvā vidhānena GorS(1)_45c
kumbhayitvā vidhānena GorS(2)_98 (=1|45)c
kumbhayedrecayettataḥ SvaT_4.112b
kumbhavaccārcayitvā tām SvaT_3.78c
kumbhasnātaḥ śubhe dine MrgT_3.77b
kumbhaṃ candanalepitam SvaT_3.72b
kumbhaḥ saṃjīvanekṣukau SvaT_10.89d
kumbhitaścaiva yaḥ prāṇo SvaT_4.368a
kumbhitvā recya saṃgṛhya SvaT_4.135a
kumbhīpākaśca dāruṇaḥ SvaT_10.79d
kumbhīpākaśca vijñeyas SvaT_10.87a
kumbhīpākastathaiva ca SvaT_10.35d
kumbhīpākasya dāruṇāḥ SvaT_10.88d
kumbhīpākasya śrūyatām SvaT_10.85d
kumbhīpākaṃ viśodhayet SvaT_10.82b
kumbhīpākaḥ sarauravaḥ MrgT_1,13.19d
kumbhīpāke sudāruṇān SvaT_10.91d
kumbhe puṣpaṃ samādāya ToT_4.25c
kumbhe saṃkramate punaḥ SvaT_7.94b
kuraṅgīśas tu jālake KubjT_24.83b
kuravonāmalokāste SvaT_10.223a
kuru kāryaṃ yadṛcchayā KubjT_10.133b
kurukṣetragayākhalāḥ MrgT_1,13.138d
kurukṣetre varānane SvaT_9.37d
kurutas tatpracoditau SUp_7.110d
kurute karmasañcayam Dka_21b
kurute gati-r-āgatim KubjT_25.76d
kurute 'cintyavaibhavā SRtp_193b
kurute tadaśeṣataḥ SRtp_142d
kurute nātra saṃśayaḥ Stk_16.3d
kurute pratyayān bahūn KubjT_13.82d
kurute mantriṇaḥ sadā VT_259d
kurute mohitātmanaḥ KubjT_3.87d
kurute yatra saṃsthānaṃ KubjT_20.28a
kurute yādṛśaṃ guruḥ KubjT_3.72d
kurute vividhāścaryaṃ KubjT_7.50a
kurute vividhāścaryaṃ KubjT_7.90c
kurute vividhāścaryaṃ KubjT_7.92a
kurute vividhāścaryaṃ KubjT_10.4a
kurute vividhāścaryaṃ KubjT_12.46a
kurute vividhāṃ sṛṣṭim KubjT_11.42c
kurute vividhāṃ sṛṣṭiṃ KubjT_11.13c
kurute satataṃ ceṣṭām KubjT_25.140c
kurute sāhasānyapi SvaT_12.55b
kuruvarṣanivāsinaḥ SvaT_10.222d
kuruvarṣaṃ taducyate MrgT_1,13.70d
kuruvarṣaṃ suśobhanam SvaT_10.227b
kuruvṛkṣaphalāśinaḥ SvaT_10.223b
kuru śabdamatho vadet ToT_3.37b
kuru sṛṣṭim anekadhā KubjT_2.122d
kurdanī jhaṅkarī caiva KubjT_24.27c
kurparau tu tadūrdhvagau KubjT_23.115d
kuryāc codghāṭanaṃ kvacit KubjT_23.112d
kuryātkarmasahasrāṇi SvaT_12.88a
kuryāt tac ca ṣaḍuttaram KubjT_24.155b
kuryāttānītarāṇyataḥ MrgT_3.28d
kuryāt [tu] sakalāṃ tanum VT_85b
kuryāt tenābhiṣecanam KubjT_10.132b
kuryāt tenaiva śodhanam VT_42d
kuryātteṣvabhiṣecanam SvaT_4.454b
kuryātparigrahaṃ vidvān MrgT_3.98a
kuryātpūjājapādikam MrgT_3.88b
kuryāt pradakṣiṇaṃ devi KubjT_25.0*13c
kuryāt sarvāṇi kāryāṇi VT_304c
kuryāt saṃmārjanaṃ prājño SUp_1.26a
kuryāt snānaṃ tu tailāktā KubjT_10.17a
kuryāt snānābhiṣecanam SUp_5.48d
kuryāt svasthaṃ punaḥ punaḥ Dka_33d
kuryād anyad dinedine SUp_3.10b
kuryādaṣṭottaraṃ śatam SvaT_4.49d
kuryād asaṃbhave hemnas SUp_6.120a
kuryādastreṇa daiśikaḥ SvaT_4.188d
kuryād āntaramātṛkām ToT_3.60d
kuryād āyatane śobhāṃ SUp_7.75c
kuryād ārādhane vidhau KubjT_19.117d
kuryād utkrāntikāraṇam KubjT_23.101d
kuryād utkrāntikāraṇam KubjT_23.102d
kuryād ekonapañcāśat VT_53c
kuryād evāvikalpataḥ SUp_6.122d
kuryād aindrīṃ diśaṃ sthitaḥ SUp_5.35b
kuryādyatnamataḥ param MrgT_3.24d
kuryādvidhyuditaṃ ca yat MrgT_3.72d
kuryādvai pūrvavattadā SvaT_5.54b
kuryādvai sādhakasya ca SvaT_4.62d
kuryān nāma śivātmakam SUp_1.22b
kuryānnaimittikaṃ budhaḥ SvaT_4.36d
kuryānno vidhṛtaściram MrgT_3.83d
kuryān mantraparigraham VT_347d
kuryānmantrī samāhitaḥ ToT_3.72b
kurvatī tamasaḥ kalā MrgT_1,10.6d
kurvato 'pi kuṭīṃ buddhiḥ SRtp_70a
kurvan kartā bhavediti SRtp_299d
kurvantasya parā vyāptiḥ KubjT_19.119c
kurvanti kalakalārāvaṃ KubjT_1.8c
kurvanti pañcakṛtyāni SRtp_287a
kurvanti vividhāṃ sṛṣṭim KubjT_15.17c
kurvanti vividhāṃ sṛṣṭiṃ KubjT_15.8c
kurvanti vividhāṃ sṛṣṭiṃ KubjT_16.14c
kurvantī vividhopāyaiḥ KubjT_2.66a
kurvanto 'pi vyayaṃ nityam VT_185c
kurvantyanugrahaṃ puṃsāṃ MrgT_1,4.6c
kurvanty aṣṭa-guṇodayam GorS(1)_88d
kurvantyudayameva te SvaT_4.280d
kurvanty etāḥ kulākule KubjT_14.12d
kurvannapānaśabdena MrgT_1,11.24c
kurvansamāna ityukto MrgT_1,11.25c
kurvansiddhimavāpnuyāt SvaT_7.67b
kurvāṇaṃ na hased gurum KubjT_3.63b
kurvāṇecchā cidavyayā SRtp_191d
kurvīta na janākule KubjT_10.145b
kurvīta pūrvavat pūjāṃ VT_208c
kurvīta bhaginīpriyam VT_17d
kurvīta manasā pūjām VT_202a
kurvīta rathayātrāyāṃ SUp_6.186c
kulakoṭisahasraśaḥ SvaT_4.417d
kulakaulaṃ samāśrayet KubjT_10.151b
kulacakrasamāyuktaṃ KubjT_20.23a
kulajānāṃ maheśāna KubjT_24.142a
kulajais tu varānane KubjT_24.167b
kulatriṃśakam uddhṛtya SUp_2.30c
kulatriṃśakam uddhṛtya SUp_6.178c
kulatriṃśakasaṃyuktaḥ SUp_6.92a
kulatriṃśakasaṃyuktaḥ SUp_6.111a
kuladivyorumadhyataḥ KubjT_16.76d
kuladīpā śirasthāsyāḥ KubjT_7.14c
kuladehaṃ parityajya KubjT_18.112c
kulanāthamaheśasya KubjT_12.32a
kulabhāṣāsurakṣitā KubjT_10.13d
kulamaṇḍalakaṃ pṛṣṭhau KubjT_16.78c
kulamārgagatā deva KubjT_4.39a
kulamārgaprabodhakam KubjT_11.15d
kulamārgaṃ kulakramam KubjT_19.128d
kulamārge vyavasthitā KubjT_7.43d
kularatnaṃ tridhā priye KubjT_6.24d
kularūpaṃ prakāśitam KubjT_19.59d
kulavāgeśvarī smṛtā KubjT_13.70b
kulavidyā kulādhvare KubjT_16.40d
kulavidyāsamāyuktaṃ KubjT_16.96a
kulavīrāṅgasambhavaḥ KubjT_13.95d
kulaṣaṭkanivāsinyo KubjT_14.4c
kulasāre vadāmy aham KubjT_20.67d
kulasiddhādhipo deva KubjT_14.52c
kulasiddhāḥ kulotthitāḥ KubjT_14.52b
kulasiddhāḥ samākhyātāḥ KubjT_14.50c
kulaṃ ca kulavidyāṃ ca KubjT_19.128c
kulaṃ tad eva vijñeyaṃ KubjT_10.138c
kulaṃ tu ṣaḍvidhaṃ jñeyaṃ KubjT_4.34c
kulaṃ bhavati siddhidam VT_114b
kulaṃ śaktyāntadakṣiṇam KubjT_11.34b
kulākulam idaṃ ṣaṭkam KubjT_11.31c
kulākulavinirṇayam KubjT_11.5b
kulākulasamāśritāḥ KubjT_14.76d
kulākule pare sthāne KubjT_17.11a
kulākhyaṃ puruṣaṃ vyome KubjT_19.88a
kulā[c] cādes trimadhyagam KubjT_8.53b
kulātītaśarīrasya KubjT_11.90a
kulādyā yā parā śuddhā KubjT_25.149c
kulādhāraṃ guṇānvitam SUp_6.222b
kulādhvarapadaṃ hṛtsthaṃ KubjT_18.124c
kulānte ca cared yena KubjT_25.70a
kulāmṛtānandavidhau pravṛttam KubjT_3.31b
kulālakaranirmukta- VT_274c
kulālādhiṣṭhitā satī SRtp_124b
kulālālayabhasmanā SUp_5.7b
kulālītantranirgatam KubjT_10.32d
kulālena tathā hyasau SRtp_150d
kulāṣṭakam ataḥ śṛṇu KubjT_24.70b
kulāṣṭakavibhūṣite KubjT_24.136b
kulāṣṭakaṃ tato bāhye KubjT_10.131a
kulāṣṭe cāṣṭatantukam KubjT_24.159d
kulīśo 'haṃ kṣitītale KubjT_3.96b
kulūtadeśavāsinyo KubjT_21.36c
kulūtam oḍḍiyānaṃ ca KubjT_21.9a
kuleśānām avasthānāṃ KubjT_12.1c
kuleśvaraṃ kubjibhṛtānurāgaṃ KubjT_3.31c
kuleśvaryāṅgasambhūtā KubjT_10.39a
kulaikaviṃśakopetaḥ SUp_7.97a
kulaikaviṃśad uttārya SUp_4.25c
kuśadvīpaprapālakaḥ KubjT_21.50b
kuśadvīpaṃ ca śālmalī KubjT_21.10b
kuśadvīpe vyavasthitāḥ KubjT_21.49d
kuśapādakam ākramya SUp_7.47c
kuśamūle ca homayet SUp_4.64d
kuśalaśceti te smṛtāḥ SvaT_10.309d
kuśalo harimardaśca SvaT_10.305a
kuśasarṣapataṇḍulāḥ SvaT_3.46b
kuśaṃ krauñcaṃ ca śālmalim SvaT_10.284b
kuśān saṃstīrya sarvataḥ VT_39d
kuśe vapuṣmatā pūrvaṃ SvaT_10.297c
kuśo 'bhūtkāñcanaḥ kauśe MrgT_1,13.99a
kuśo marakataprabhaḥ SvaT_14.23b
kuṣṭharogaviśiṣṭo'pi ToT_2.25c
kuṣṭhasyaiva sadā homāt KubjT_8.45c
kusumasyānale hutam SUp_4.36b
kusumaṃ ca rajaṃ raktaṃ KubjT_25.223a
kusumādibhirabhyarcya SvaT_3.201c
kusumānandamāyānti SvaT_7.106a
kusumāni nivedayet SUp_6.245b
kusumāni samāharet SvaT_13.39d
kusumāyudhadīpakam SvaT_7.106b
kusumāstra ivāparaḥ SvaT_10.777d
kusuminyā sahaikatvam KubjT_23.133c
kusumairbhūṣitāḥ sadā SvaT_10.558d
kusumbhaguṇaśālinī[ḥ] KubjT_15.49b
kusumbhamaṇḍale vāpi VT_115c
kusumbharaktasaṃkāśau VT_176c
kusumbharajasāloḍyaṃ VT_219c
kusumbharajaḥsammiśraṃ VT_267a
kusumbhaśākam aiśānyāṃ SUp_6.85a
kusumbhodakasannibham KubjT_20.6b
kusumbhodasamudbhavāḥ KubjT_15.48d
kustumbaryāḥ pradeyāḥ syur SUp_6.75c
kuhakaṃ mantrajālaṃ ca Dka_17a
kuhakāni tu yāni vai KubjT_9.42b
kuhadrakaṃ ca vāyavyām SUp_6.84c
kuhudyāṃ tu mahābalām KubjT_22.41b
kuhūś ca liṅga-deśe tu GorS(2)_31 (=1|22)a
kuhūś ca śaṅkhinī caiva ToT_8.6a
kūjate 'nandarūpadhṛk KubjT_17.30b
kūṭadehā vyavasthitāḥ VT_311b
kūṭabhūtaṃ tu tanmadhye KubjT_16.26a
kūṭamantrāś ca ye kecit KubjT_4.10c
kūṭayugmaṃ dviraṣṭakam KubjT_5.23b
kūṭarūpaṃ kuleśvaram KubjT_16.63b
kūṭasthaṃ vā samekataḥ KubjT_20.41b
kūṭasthās tu smṛtā bījāḥ VT_66c
kūṭaṃ bindusamanvitam KubjT_23.97b
kūṭedaṃ maṇḍaleśvaram KubjT_16.61d
kūpaścāpi kaṭaṅkaṭaḥ SvaT_10.86b
kūrcabījaṃ tu sundari ToT_6.18d
kūrcabījādikā caiṣā ToT_3.30a
kūrcayuktena haṃsena ToT_4.7c
kūrcavidyā tathaiva ca ToT_6.49b
kūrma unmīlane smṛtaḥ GorS(2)_35b
kūrma unmīlane smṛtaḥ Stk_10.13b
kūrmapṛṣṭhe vyavasthitā SvaT_10.768d
kūrmayantreṇa pīḍayet KubjT_19.58d
kūrmayantreṇa pīḍayet KubjT_23.118Ab
kūrmaś caivaikanetraś ca KubjT_10.123c
kūrmākārāṇi citrāṇi SvaT_10.981c
kūrmākārāṇi sarvataḥ SvaT_10.895b
kūrmākārāṇi sarveṣāṃ SvaT_10.1112c
kūrmākhyonakulastathā SvaT_10.39b
kūrmādau śarmakāvadhim KubjT_17.89d
kūrmānandaṃ ca painākaṃ KubjT_13.69a
kūśmāṇḍaṃ madhyataḥ sthāpya SUp_6.78a
kūṣmāṇḍa iti vikhyātaḥ MrgT_1,13.23c
kūṣmāṇḍahāṭakādyāstu SvaT_11.238c
kūṣmāṇḍādhipatiḥ sthitaḥ SvaT_10.94d
kūhuś ca liṅga-deśe tu GorS(1)_22a
kṛkarastu kṣute caiva Stk_10.13c
kṛkaraḥ kṣuta-kṛj jñeyo GorS(2)_35c
kṛkalāsaḥ sthirībhavet KubjT_23.26b
kṛcchrajīvī ca satatam SvaT_12.61a
kṛcchraṃ vā pratiṣaṇmāsaṃ MrgT_3.127a
kṛḍate sa śive pure SUp_6.13d
kṛtakā hy acetanā śūnyā KubjT_4.67c
kṛtakṛtyasya yoginaḥ KubjT_25.171b
kṛtakṛtyaḥ prasannadhīḥ SvaT_3.1d
kṛtakṛtyaḥ prasannātmā SvaT_7.247a
kṛtakṛtyaḥ prahṛṣṭātmā SvaT_3.129a
kṛtakṛtyaḥ prahṛṣṭātmā SvaT_4.452c
kṛtaghnaṃ duṣṭacetasam SvaT_6.86b
kṛtacittavyavasthitiḥ MrgT_4.34d
kṛtanyāsaḥ patet padbhyāṃ KubjT_18.83a
kṛtanyāsaḥ patet pādau KubjT_18.87a
kṛtapraṇāmo 'nujñāto MrgT_3.66c
kṛtayatnasya yoginaḥ MrgT_4.10b
kṛtarakṣaḥ smarannastraṃ MrgT_3.83a
kṛtarakṣāvidhānena SvaT_7.285a
kṛtavarṇaparigrahā SRtp_73d
kṛtasyaitadbhavenmānaṃ SvaT_11.215c
kṛtaṃ tu bhārate varṣe KubjT_2.118a
kṛtaṃ vai mokṣadaṃ bhavet SvaT_7.34b
kṛtāñjalis trisaṃdhyaṃ ca SUp_7.5c
kṛtāñjaliḥ sthitaḥ śiṣyo SUp_7.63a
kṛtāni yāni karmāṇi SvaT_4.485a
kṛtānto jananāśakaḥ SvaT_10.977b
kṛtānto vāhane kṣamaḥ KubjT_23.13d
kṛtām aiśvaryam īśa yat BhStc_86d
kṛtārtha iti nirdiśet SvaT_6.33d
kṛtārthaṃ prāgudaṅmukhaḥ MrgT_3.33b
kṛtārthaḥ paramārthataḥ Dka_7b
kṛtārtho 'smīti yā matiḥ MrgT_1,11.2d
kṛtāvāsaḥ sadā janaḥ MrgT_1,13.106d
kṛtā vai cakravartibhiḥ SvaT_10.826d
kṛtā vai sukṛtā bhavet SvaT_5.88b
kṛtā śrīkaṇṭhasūriṇā SRtp_322b
kṛte karmaṇi bālānāṃ KubjT_5.61c
kṛte coḍḍamaheśāno KubjT_2.47a
kṛte phalaṃ maheśāni ToT_3.7c
kṛto ghorastvasaṃkhyeyaḥ SvaT_10.826a
kṛto 'haṃ tat kim anyena KubjT_1.24c
kṛtyajātaṃ tu bandhanam Dka_65b
kṛtyabhedena bhedo 'syā KubjT_5.144c
kṛtyabhedopacāreṇa MrgT_1,13.165a
kṛtyaṃ cāsya na vidyate SvaT_7.247b
kṛtyaṃ tadādiviṣayaṃ MrgT_1,13.176c
kṛtyaṃ sakārakaphalaṃ MrgT_1,2.3c
kṛtyaṃ so 'pyasmadādivat MrgT_1,3.7d
kṛtyeṣu teṣu kartāsau SRtp_265a
kṛtrimaś caiva saṃyogāt KubjT_11.82c
kṛtrimaṃ mukhamaṇḍale KubjT_11.92d
kṛtrimāneva manyeta SvaT_11.114a
kṛtrimāpi bhavadbhaktir BhStc_108a
kṛ-tre-dvā-ka-kramād evam KubjT_13.43c
kṛ-tre-dvā-kam anukramāt KubjT_14.10b
kṛtvā kapālasampuṭamatha mṛtasūtreṇa veṣṭayet samyak SvaT_13.21/a
kṛtvā kartavyaṃ muhur muhuḥ VT_348b
kṛtvā kāraṇasaṃśrayam MrgT_1,4.13b
kṛtvā kuṇḍalikās tisro KubjT_23.152c
kṛtvā kumbhe niveśayet SvaT_4.46d
kṛtvā kṛṣṇājine naraḥ SUp_6.70b
kṛtvāgneyīṃ tu dhāraṇām SvaT_10.868d
kṛtvā ca naityakaṃ sarvam SUp_7.25c
kṛtvā ca vyabhicāriṇām MrgT_3.24b
kṛtvā cājñāṃ punar dadet KubjT_2.121d
kṛtvā caiva kṣamāpayet KubjT_24.165b
kṛtvā caiva tato vrajet SvaT_2.182d
kṛtvā caiva tyajetpunaḥ SvaT_4.330b
kṛtvā caiva tvadhomukham SvaT_14.12b
kṛtvā caiva nirāśrayam KubjT_23.161b
kṛtvā caivamadhomukham SvaT_4.421b
kṛtvā caiva yathākramam SvaT_10.346b
kṛtvā caiva varānane SvaT_2.103b
kṛtvā caiva sudāruṇam SvaT_9.95b
kṛtvā japavidhiṃ samyak CakBhst_30c
kṛtvā jñānavivarjitāḥ SvaT_10.515d
kṛtvājñāṃ prāpnuyān muktiṃ SUp_7.28c
kṛtvā tasminstu dhāraṇām SvaT_10.881d
kṛtvā tu caturaṅgulam VT_277b
kṛtvā tu vidhipūrvakam SvaT_8.16d
kṛtvā tu vidhivan mantrī VT_79a
kṛtvātmānaṃ niyojayet SvaT_4.508d
kṛtvā triguṇam āditaḥ SUp_4.23b
kṛtvā darbhamayīṃ patnīṃ SvaT_10.397c
kṛtvā darbhāsanaṃ nyaset SvaT_3.111b
kṛtvā devagṛhaṃ viśet SUp_7.48b
kṛtvādau bhūmisaṃśuddhiṃ VT_19a
kṛtvādhikāramīśeṣṭam MrgT_1,4.8c
kṛtvādhikāraṃ sthityante MrgT_1,4.7c
kṛtvā dhūpādhivāsitam KubjT_10.55d
kṛtvā dhyātvā ca tāḥ kramāt VT_23d
kṛtvānena krameṇa tu VT_68b
kṛtvāntaḥkaraṇaṃ hyevaṃ Stk_2.15a
kṛtvā nyāsam aśeṣaṃ tu KubjT_18.77c
kṛtvā pāpavivarjitaḥ SUp_6.132b
kṛtvā pūjāṃ prakurvīta VT_19c
kṛtvā pūrṇāṃ tu pātayet SvaT_10.1270d
kṛtvā pūrvaṃ tu vinyāsaṃ VT_357a
kṛtvāpnoti mahābhogān SUp_2.22a
kṛtvāpnoti mahābhogān SUp_6.219c
kṛtvā pratāpanāyāgniṃ SUp_6.213c
kṛtvā pratikṛtiṃ prājñaḥ SvaT_6.73a
kṛtvā bāhyaṃ samācaret SvaT_3.40b
kṛtvā maṇḍalakādikam KubjT_19.45d
kṛtvā yakṣasurāsurapannaganārīḥ samānayatyāśu SvaT_13.15/b
kṛtvā vedīṃ tadūrdhvataḥ KubjT_7.104b
kṛtvā vai kukkuṭāsanam KubjT_23.115b
kṛtvā vai tattvamuccaret SvaT_4.362b
kṛtvā ṣoḍaśa vārāṇi KubjT_23.148c
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ GorS(2)_52 (=HYP 1.50)a
kṛtvā samyaktu dhāraṇām SvaT_10.798d
kṛtvā saṃtarpayedvibhum SvaT_4.46b
kṛtvā saṃbhāṣaṇaṃ tena SvaT_4.416a
kṛtvā sāmrāṭajān doṣān KubjT_5.43c
kṛtvāsau 'mṛtam aśnute KubjT_9.19d
kṛtvā svapne prasiddhyati SvaT_4.7d
kṛtvā hṛtsthaṃ tu keśavam KubjT_9.25b
kṛtvaikena mamaiteṣām SUp_6.126c
kṛtvaivaṃ śuddhyati priye SvaT_5.87b
kṛtvopakāram ārtānāṃ SUp_6.280c
kṛntayanti mahāmbikāḥ KubjT_15.81b
kṛpayā kathayasva me Dka_1d
kṛpādhārādhārā kim api madhurā bhogavatikā Saul_49b
kṛmikīṭapataṅgāśca Dka_69a
kṛmighnadravyamiśreṇa MrgT_3.7a
kṛmīṇāṃ nicayaśceti MrgT_1,13.18c
kṛśarogārtavṛddhānāṃ SUp_7.95a
kṛśaḥ kṣayakaro jñeyaḥ SvaT_1.25c
kṛśaḥ sthūlaḥ kṣayānvitaḥ SvaT_1.17b
kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām Saul_77b
kṛśodaryo madālasāḥ SvaT_10.554b
kṛṣedvai lobhalāṅgalaiḥ SvaT_11.107d
kṛṣṭākṛṣṭāśano duḥkha- MrgT_1,13.92a
kṛṣṇakauśeyasaṃvītāṃ VT_107a
kṛṣṇacaturdaśyāṃ gṛhītvā VT_178c
kṛṣṇacchāgo mahānetrī KubjT_25.230c
kṛṣṇapakṣe caturdaśyām MrgT_3.20a
kṛṣṇapakṣe trayodaśyāṃ KubjT_25.217a
kṛṣṇapakṣe 'nyathā bhavet SvaT_2.254d
kṛṣṇapakṣe varānane SvaT_7.68d
kṛṣṇapakṣordhvacāreṇa SvaT_7.66c
kṛṣṇapiṅgalaraktāsyaḥ SvaT_10.45a
kṛṣṇapiṅgeśarudraśca SvaT_10.1082c
kṛṣṇamālyāmbaracchadāḥ SvaT_4.22b
kṛṣṇamālyopahāraiśca SvaT_6.88c
kṛṣṇamūrtiḥ samudbhavā ToT_10.11d
kṛṣṇameghoparisthena SvaT_10.719c
kṛṣṇaraktajanākīrṇaṃ KubjT_20.3c
kṛṣṇaraktāni vastrāṇi SvaT_4.26a
kṛṣṇareṇvātmako vāyur SvaT_12.88c
kṛṣṇavarṇam vicintayet VT_157b
kṛṣṇavarṇaṃ caturbhujam SvaT_12.114d
kṛṣṇavarṇaṃ tadudakaṃ ToT_3.48c
kṛṣṇavarṇaṃ sudāruṇam KubjT_7.106d
kṛṣṇavarṇaṃ subhīṣaṇam SvaT_9.32d
kṛṣṇavarṇā ca raktākṣī SvaT_12.118a
kṛṣṇavarṇena devena KubjT_19.52a
kṛṣṇavarṇe bhaven mṛtyuḥ KubjT_19.77c
kṛṣṇavastrodbhavena ca KubjT_23.135d
kṛṣṇaśāpaṃ sureśvari ToT_4.27b
kṛṣṇasarpeṇa bhakṣaṇam SvaT_4.27b
kṛṣṇasvacchāni rūpataḥ MrgT_4.36d
kṛṣṇaṃ tu sparśasaṃjñitam SvaT_12.97b
kṛṣṇaṃ samparikīrtitam SvaT_14.22d
kṛṣṇaṃ sphaṭikasaprabham SvaT_10.891b
kṛṣṇaṃ haritadhūmrakam SvaT_12.25d
kṛṣṇaṃ haritapiṅgalam SvaT_12.154b
kṛṣṇākhyāṃ śaktidhāriṇīm KubjT_22.24b
kṛṣṇāgopayasā sārdhaṃ VT_190c
kṛṣṇāṅgārā tu naiṛtyāṃ SvaT_10.134a
kṛṣṇājinottarīyaśca SvaT_2.74c
kṛṣṇā daityapatermṛtyor MrgT_1,13.50a
kṛṣṇānāṃ dviguṇaṃ phalam SUp_4.45d
kṛṣṇānte raktavāsasaḥ VT_172b
kṛṣṇāmbaradharaṃ kṛṣṇaṃ SvaT_7.276c
kṛṣṇāyāṃ pañcamī bhavet KubjT_23.64b
kṛṣṇe brahmavināśaṃ vā KubjT_19.80c
kṛṣṇo yasya paricchadaḥ KubjT_23.27b
kṛṣṇordhvakeśā malināḥ SvaT_4.22a
kekareṇa bhavedvyādhir SvaT_1.23c
kekaro danturaḥ kāṇaḥ SvaT_1.16c
kecidācakṣate binduḥ SRtp_126c
kecinniyāmakaṃ karma MrgT_1,10.15c
ketutāmagamattasya MrgT_1,13.101a
ketudhvajo viśālākṣaḥ KubjT_2.97c
ketumān bhājanastathā SvaT_10.333d
ketumāla iti śrutaḥ SvaT_10.194d
ketumālamiti khyātaṃ SvaT_10.216c
ketumāle jano divya- MrgT_1,13.82c
ketuścarati bhāsvatā SvaT_7.43d
kedāraṃ bhairavaṃ tathā SvaT_10.872d
kedāre maṇḍaleśvare SUp_6.189d
kena vā nīyate tu saḥ Stk_23.12d
kena vā pratipādyate SRtp_202b
keyaṃ vā rūpakeyattā MrgT_4.58c
keyūrakaṭakairḍoraiḥ SvaT_10.566c
kevalaṃ kathitaṃ bījaṃ KubjT_7.63a
kevalaṃ jñānamityuktaṃ Dka_18c
kevalaṃ jñānasiddhidam VT_6b
kevalaṃ tu mahākālaṃ KubjT_18.19c
kevalaṃ tu smṛtaṃ bhadre KubjT_18.13a
kevalaṃ tridaśaṃ punaḥ KubjT_7.61d
kevalaṃ triṃśamaṃ bhavet KubjT_7.75b
kevalaṃ dvitayaṃ devi KubjT_18.9c
kevalaṃ buddhyupādānā SRtp_74c
kevalaṃ yadi labhyeta KubjT_20.52c
kevalaṃ va-ṣa-madhyagam KubjT_7.77b
kevalaṃ viṃśamaṃ bhavet KubjT_7.68b
kevalaṃ sṛṣṭisaṃyutam KubjT_7.78d
kevalaṃ smaraṇād eva VT_120a
kevalaḥ paramānando SRtp_78c
kevalānāṃ mahātmanām SRtp_131b
kevalena viśodhikām SvaT_5.53b
kevalo niṣkalastu saḥ SvaT_6.11d
keśakleśāpanuttaye SUp_6.231b
keśayajñopavītī ca SvaT_9.18c
keśaṃ ca parameśvari ToT_6.5b
keśāsthīni kapālāni SUp_7.51a
kesarasya tu madhye ca ToT_8.18a
kesaraṃ buddhikarṇikam SvaT_10.1108d
kesarāṇi ca saṃlikhya SvaT_5.26c
kesarāṇi dvitīyake SvaT_5.22d
kesarāṇi vicintayet SvaT_2.66d
kesarālaṃ sakarṇikam SvaT_2.56d
kesareṣu niveśayet SvaT_2.78d
kesarairupalakṣitam SvaT_9.15f
kesaraiḥ padmarāgaiśca SvaT_10.480c
kesaraiḥ parivāritam SvaT_10.661d
kaiṭabhāririvāparaḥ SvaT_10.774d
kailāsadakṣiṇe śṛṅge KubjT_11.59c
kailāsanilayaścāhaṃ SvaT_10.1001a
kailāsanilayastathā SvaT_10.1035d
kailāsam api pātayed KubjT_22.15c
kailāsayukto himavāṃs SvaT_10.203a
kailāsaśikharākāraṃ SvaT_10.1006c
kailāsaśikharāsīnam SUp_1.1a
kailāsaśikharāsīnaṃ SvaT_1.1a
kailāsaśikhare ramye VT_1a
kailāsaśikharopamam SvaT_10.1013d
kailāsasyottare śṛṅge KubjT_11.60c
kailāsoparisaṃsthitam KubjT_11.50b
kailāso himavāṃścaiva SvaT_10.209a
kaivartarajalehikā KubjT_21.64d
kaivartikī bhavet kollā KubjT_25.108a
kaivalyadāstataścordhve SvaT_6.48c
kaivalyādyaṃ ca yat kiñcit KubjT_10.50a
kaiścinnotkṛṣṭaveṣavān MrgT_3.68d
kokilākaṇṭhasadṛśaṃ SvaT_10.942c
kokilārāvajhaṅkāraṃ KubjT_3.15a
kokilārāvamadhuraiḥ SvaT_10.103c
ko guṇair adhikas tvattas BhStc_97a
koṅkaṇaṃ cīnabāhlīkaṃ KubjT_5.66c
koṭayaścaiva sundari ToT_8.2b
koṭayas tu anekadhā KubjT_6.93d
koṭayas tu tathā śambho KubjT_6.2a
koṭayaḥ saptamantrāṇām SvaT_10.1201c
koṭayo daśacordhvataḥ SvaT_10.29d
koṭayo nava sapta ca MrgT_1,13.118b
koṭarākṣaṃ subhīṣaṇam SvaT_9.4b
koṭarākṣā subhīṣaṇā KubjT_19.25d
koṭarākṣī vṛkānanā KubjT_2.77b
koṭākhyeti ca kauṣaṭī KubjT_25.109b
koṭāviṣṭārthadāyitvād MrgT_1,7.18c
koṭikoṭiparīvārās tv SvaT_10.7a
koṭikoṭiśatāyāmaṃ KubjT_16.2c
koṭikoṭisahasreṇa SvaT_10.720a
koṭikoṭisuvistīrṇaṃ KubjT_15.40a
koṭicaturbhir deveśi KubjT_5.59a
koṭitejāstathāvidhaiḥ MrgT_1,13.10b
koṭitrayajapena tu KubjT_5.53d
koṭitriṃśaiḥ sa śudhyati KubjT_5.44b
koṭidvayaṃ ca deveśi SvaT_11.228a
koṭidvayaṃ tadūrdhve tu SvaT_10.538a
koṭidvādaśakopetaṃ KubjT_18.122c
koṭidvādaśam āśritaḥ KubjT_18.99d
koṭidvitayameva ca SvaT_10.328d
koṭidhāguṇitasya ca SvaT_11.307b
koṭidhāto varārohe SvaT_7.24c
koṭipatre mahādivye SvaT_10.812c
koṭibhedaḥ śatānāṃ tu KubjT_5.105a
koṭibhedair vyavasthitā KubjT_6.100d
koṭibhedo varānane KubjT_5.107b
koṭimātreṇa deveśi SvaT_10.737c
koṭimātreṇa suvrate SvaT_10.829b
koṭiyojanabāhulyaḥ SvaT_10.3a
koṭiyojanamānena SvaT_10.28a
koṭiyojanamānena SvaT_10.533c
koṭiyojanamānena SvaT_10.619a
koṭiraṇḍakaṭāhakaḥ MrgT_1,13.119d
koṭirekā tathānyāni SvaT_10.1112a
koṭirekā tu varṣāṇāṃ SvaT_11.225c
koṭir ekā tv ahamiśi KubjT_18.120d
koṭirdaśasahasrakam SvaT_10.978d
koṭilakṣacatuṣṭayam KubjT_18.122d
koṭiśaḥ koṭiśaś cakraṃ KubjT_19.4c
koṭiśṛṅgāṇi cānyāni SvaT_10.692a
koṭiśo dikṣv avasthitaiḥ KubjT_5.88d
koṭiśo maraṇaṃ dṛṣṭvā MrgT_1,9.12a
koṭiścaikā samudrarāt MrgT_1,13.113d
koṭis tu bhavate hy evaṃ KubjT_6.18a
koṭiṃ koṭiṃ ca kalpānāṃ SUp_6.205c
koṭīnāṃ parivāritaḥ SvaT_10.157b
koṭīnāṃ pārthivaṃ mahat SvaT_10.343d
koṭīnāṃ mūlatordhvataḥ KubjT_16.87b
koṭīnāṃ saptatirlakṣāṇy SvaT_10.4a
koṭīvarṣaṃ tathāṣṭamam KubjT_25.49d
koṭīvarṣaṃ tu cāṣṭamam KubjT_25.95b
koṭīś cittasya cāpalāt BhStc_38b
koṭyarbudasahasradhā SvaT_8.31b
koṭyaṣṭakaṃ mahādevi SvaT_10.518a
koṭyas trīṇi prakīrtitāḥ KubjT_6.92b
koṭyaḥ ṣoḍaśamānena SvaT_10.523c
koṭyo 'nekāstu saṅkhyayā SvaT_10.1165b
koṭyo 'nekāḥ sahasraśaḥ SvaT_10.1186b
koṭyo lakṣāṇi viṃśatiḥ SvaT_10.522b
koṇasthān kṣetrapālāṃśca SvaT_3.210c
kodaṇḍatiryagau dvau tu KubjT_19.10a
kodaṇḍadvayamadhyasthaṃ KubjT_19.9c
kodaṇḍāntargatau cānyau KubjT_19.10c
kodaṇḍāntaṃ vicintayet KubjT_13.72b
ko na mucyeta bandhanāt SvaT_4.333d
ko na mucyeta bandhanāt KubjT_3.49b
ko na mucyeta bandhanāt Stk_8.37b
ko na rajyeta paṇḍitaḥ Dka_11d
kopakāle samutpanne KubjT_7.100a
kopasaṅgrāmasaṃrambhaṃ KubjT_25.13c
ko bhavān kim ihāgataḥ KubjT_1.9b
ko manasvī na vismitaḥ BhStc_80d
ko me dadāti ko yācyaḥ KubjT_3.25c
kolāgiryaṃ tu kaṇṭhasthaṃ KubjT_25.93c
kolāgiryāṃ tathojjenī KubjT_2.116a
kolāgirye mahākṣetre KubjT_24.72c
kolāgirye mahālakṣmīṃ KubjT_22.25c
kolāpuraṃ tu kañjinyāṃ KubjT_25.111a
kollādrau saṃvyavasthitāḥ KubjT_15.19b
ko viśeṣaḥ śivāgame MrgT_1,2.10d
ko vetti kiyatī gatiḥ BhStc_32d
kośakāro yathā kīṭa SvaT_10.361a
koṣakīṭa-m-iva sthitaḥ KubjT_14.35b
koṣṭhakān tu samān śubhān VT_53d
koṣṭhakaikonapañcāśat SvaT_5.21a
koṣṭhavyomaguṇadhvaneḥ MrgT_1,11.26b
koṣṭhāgāraṃ ca vāyavyāṃ SUp_2.18c
koṣṭhaikādaśabījena VT_59c
ko 'sitāṅgaḥ kuleśvaraḥ KubjT_16.31d
kautūhalasamanvitam SUp_6.153b
kauberīdiśi saṃsthitā KubjT_24.77b
kauberyām ajamodaṃ ca SUp_6.75a
kauberyām arthasiddhidam KubjT_19.84d
kaumārakramamadhyasthā KubjT_17.18a
kaumārī cādinā pūjyā KubjT_24.73a
kaumārīti tṛtīyaṃ syād KubjT_5.14c
kaumārī padmagarbhābhā SvaT_10.1020c
kaumārī vaiṣṇavī tathā KubjT_24.135b
kaumāre mahatāṃ gatā KubjT_17.20d
kaumāryāṃśā varānane KubjT_6.87b
kaumāryāḥ sapta-m-uddiṣṭā KubjT_6.89c
kaumāry eva hṛdi sthitā KubjT_20.61d
kaumāryau dve samāharet KubjT_10.14b
kaurañjaḥ śvetaparṇaśca SvaT_10.220c
kaulabhāṣā samuddhṛtā KubjT_10.7b
kaulabhāṣoditā yā tu KubjT_7.44c
kaulikaṃ ṣaḍvidhaṃ kiṃ tu KubjT_4.40a
kaulikācāranirmuktāḥ KubjT_10.147c
kaulikācāramārgeṇa KubjT_10.142a
kaulikānāṃ kujīmate KubjT_18.113b
kaulikedaṃ samākhyātaṃ KubjT_7.34a
kaulikena vidhānena KubjT_24.59a
kauliko vidhir uttamaḥ KubjT_4.33d
kaulīśāḥ kulanāyakāḥ KubjT_14.50b
kaulīśonmattasaṃyuktāḥ KubjT_15.19a
kauleśānasamāyuktaṃ KubjT_16.96c
kauśalyāṃ maṇḍakāpūpāṃs SvaT_2.133a
krakacaḥ śūlameva ca SvaT_10.39d
kramajñaughaviśāradaḥ KubjT_18.85d
kramaṇī caiva nāmā ca KubjT_21.88c
kramaṇīṃ marudeśe tu KubjT_22.36c
kramatulyo 'thavā hi saḥ KubjT_13.58d
kramate sarvalokānvai SvaT_12.131a
kramate siddhimeti ca SvaT_12.127b
kramapūjāvidhānena KubjT_10.55a
kramapūjāṃ samācaret KubjT_12.19d
kramaprasavayoginoḥ MrgT_1,13.179b
kramamantrapadālabdhā KubjT_17.79a
kramayogāt prapadyate MrgT_4.51d
kramayogitayā kramāt MrgT_1,12.11b
kramaśaś ca nivartate VT_261b
kramaśaḥ karmayogī ca SUp_1.36c
kramaśaḥ śaktatāmeti MrgT_4.21a
kramaśaḥ samprapūjayet KubjT_24.84b
kramaśaḥ siddhimāpnoti MrgT_3.93c
kramaśuddhikrameṇa tu KubjT_24.105b
kramaśo yojayen mantri VT_347a
kramaśo vinivartante MrgT_1,2.23a
kramaṃ kuryād idaṃ bhaktyā KubjT_25.0*25a
kramaṃ teṣāṃ nibodha me SvaT_10.345b
kramaṃ pūjyārihā bhava KubjT_25.187b
kramaṃ vakṣyāmi divyaughaṃ KubjT_17.61c
kramaṃ śāmbhavam ity āhur KubjT_13.54a
kramaḥ kāryaḥ suniścitaiḥ KubjT_5.91d
kramākramasamutpatteḥ MrgT_1,3.3a
kramāgre maṇḍalopari KubjT_8.34b
kramājjñānapradāste vai SvaT_6.48a
kramāj jñānaṃ tu śāmbhavam KubjT_13.57b
kramāt khecaratāṃ vrajet KubjT_13.48b
kramāt tattvāni muñcati KubjT_25.139b
kramāt ṣaṭkaṃ kulākule KubjT_14.3b
kramāt sambhavate vācā KubjT_13.61c
kramāt sarve svamānataḥ SvaT_11.295b
kramātsughata eva hi MrgT_1,7.23b
kramāt sthūlaṃ pṛthak pṛthak KubjT_19.5d
kramād anugrahanty etās KubjT_15.80c
kramād evaṃ prajāyate KubjT_13.67d
kramād dakṣiṇavāmagau KubjT_4.84d
kramāddhyātvā kalaśeṣu SvaT_4.468a
kramād dhy evaṃ vyapohayet KubjT_12.11d
kramādyutpattiśaktimat MrgT_1,3.3b
kramād varṇānupāyinī SRtp_74d
kramād vyastasamastakam VT_59b
kramāmnāyaṃ punaḥ pātre KubjT_10.132a
krameṇa karmaṇā kena BhStc_41a
krameṇa parikalpayet SvaT_2.283b
krameṇa parivartayet KubjT_22.59d
krameṇa parivartayet KubjT_22.59d
krameṇa prāśayeccarum SvaT_3.211d
krameṇa yogapadmasya ToT_8.10c
krameṇa yojayet sudhīḥ ToT_3.4b
krameṇa vihitā cājñā KubjT_3.118a
krameṇa śāmbhavas teṣāṃ KubjT_10.99c
krameṇa śṛṇu sādaram ToT_2.6b
krameṇa śrotum icchāmi ToT_8.1c
krameṇa ṣoḍaśaivaitān KubjT_17.88a
krameṇa sidhyate sarvam KubjT_12.47c
krameṇaiva prapūjayet KubjT_10.130d
krameṇaiva śubhekṣaṇe KubjT_4.104b
krameṇaiva ṣaḍānana Stk_5.2b
krameṇaiva surārcite KubjT_5.109d
krameṇoccārayetsarvaṃ SvaT_2.130a
krameṇoccārayet sarvān SvaT_3.19c
kramoghaṃ sampravartate KubjT_19.119d
kramaughaṃ samprakāśaya KubjT_25.186d
kramaughaḥ kulapaddhatiḥ KubjT_2.49b
krāmaṇī ca tathāparā KubjT_21.88d
krimikūṭaḥ bahuśākhaḥ SvaT_10.46c
krimiviṣṭhānulepaṃ ca SvaT_4.4a
kriyate te mahākāla- CakBhst_8c
kriyate mūrtikalpanā ToT_6.50d
kriyate yena varṇatā MrgT_1,11.26d
kriyate sā yathāvidhi SvaT_4.106d
kriyayā kurute jagat SRtp_128d
kriyayā hetubhūtatvāt SRtp_139c
kriyā karaṇabhedena SvaT_4.360c
kriyākaraṇasaṃbandhāt SvaT_4.359c
kriyākaraṇahīnasya SvaT_4.360a
kriyākāṇḍarataṃ śāntaṃ KubjT_3.44c
kriyākāraṇagocaram KubjT_1.35b
kriyākāraṇagocaram KubjT_11.16b
kriyākāraṇagocare KubjT_8.60d
kriyākālaguṇottaram KubjT_11.87d
kriyākālaguṇottarā KubjT_16.42b
kriyākālavibhāgavit MrgT_3.93b
kriyākālavivarjitaḥ SvaT_7.239d
kriyākālaṃ ca vai śūnyaṃ VT_236a
kriyākālāṃśayuktasya SvaT_6.97c
kriyā kāle prayoktavyā SvaT_4.151c
kriyā kuṇḍalinī parā SRtp_128b
kriyākhyaṃ yāva sundari KubjT_13.74d
kriyākhyā pārameśvarī SvaT_3.181d
kriyākhyā śaktiraiśvarī SRtp_266d
kriyā ca śukrasahitā KubjT_24.36a
kriyā cecchā tathā jñānā GorS(2)_86a
kriyā jñātā mayā deva SvaT_7.1a
kriyājñānasvarūpeṇa SvaT_11.13c
kriyā jñānaṃ tathaivecchā SvaT_1.65c
kriyājñāne tathecchā ca SvaT_2.52c
kriyā jñeyā tu vahnivat SvaT_10.375b
kriyātattvasya mārgo 'yaṃ KubjT_11.43c
kriyātattvārthanirdeśaṃ KubjT_11.31a
kriyāto ' ghaṃ pravarteta KubjT_13.75a
kriyādevyā tataḥ punaḥ KubjT_24.54d
kriyādhvānamahodadhiḥ KubjT_11.10d
kriyārūpā parāparā KubjT_15.67d
kriyārūpāḥ parāparāḥ KubjT_16.14b
kriyā vāmā tathottare SvaT_7.152d
kriyāvyatikareṣu ca MrgT_3.121b
kriyāśaktir adhobhāge KubjT_11.41c
kriyāśaktiriti smṛtā SvaT_5.74d
kriyāśaktirjanārdanaḥ SvaT_11.52b
kriyāśaktiścideva yat SRtp_139d
kriyāśaktiḥ parā hi sā SvaT_10.482b
kriyāśaktiḥ parā hi sā Stk_13.17d
kriyāśaktiḥ śivasya tu SvaT_10.502b
kriyāśaktiḥ samākhyātā SvaT_1.66c
kriyāśaktyā tu suvrate SvaT_11.58d
kriyāśaktyāparā punaḥ KubjT_18.25b
kriyāścaryāḥ prakīrtitāḥ Dka_25b
kriyā hi phaladā puṃsāṃ SRtp_129a
kriyopetasya deveśi SvaT_15.33c
krīḍate umayā saha VT_b
krīḍate gagane mahān KubjT_25.62b
krīḍate tvaṇimādibhiḥ SvaT_7.225d
krīḍate nāyako bhūtvā KubjT_12.49a
krīḍate pūrvarājyavat SvaT_12.62d
krīḍate bhagavāndevo SvaT_10.524c
krīḍate sa carācaram KubjT_25.24b
krīḍate sarvagaḥ śubhaḥ KubjT_25.63d
krīḍate sa śive pure SUp_6.6d
krīḍate sa śive pure SUp_6.52b
krīḍate sa śive pure SUp_6.237d
krīḍate sa śive loke SUp_6.240c
krīḍanti cānye satataṃ SvaT_10.109a
krīḍanti divyanārībhiḥ SvaT_10.297a
krīḍanti bhuvaneṣu te SvaT_10.1149d
krīḍanti mātarastatra SvaT_10.141a
krīḍanti yoginastatra SvaT_10.983c
krīḍantirudrabhavane SvaT_10.565a
krīḍanti rudrabhavane SUp_6.187c
krīḍanti vanitāyuktāḥ SvaT_10.308a
krīḍantisārdhaṃkanyābhiḥ SvaT_10.570a
krīḍanti surasattamāḥ SvaT_10.171d
krīḍante cāntyajeṣv api KubjT_25.106d
krīḍante daiśikottamāḥ SvaT_10.1062b
krīḍante vividhaiḥ sukhaiḥ KubjT_14.64d
krīḍanty amitatejasā KubjT_15.19d
krīḍanty amitatejasā KubjT_15.21d
krīḍanty amitatejasā KubjT_15.26b
krīḍantyete sayoṣitaḥ SvaT_10.302b
krīḍamānasya bhāmini SvaT_9.2b
krīḍānandasvarūpeṇa KubjT_3.40a
krīḍāmaḥ kāminījanaiḥ KubjT_11.107b
krīḍārthaṃ vedhasā sṛṣṭā MrgT_1,13.110a
krīḍāvinodair atilālasasthaṃ KubjT_3.31a
krīḍāśailaiśca mānasaiḥ SvaT_10.805b
krīḍāsṛṣṭes tu saṃsthānaṃ KubjT_20.7a
kruddhaceto'vadhāraṇam KubjT_23.131d
kruddhanī roṣaṇī kalahā KubjT_21.104a
kruddhabhāvād dhunantīṃ tāṃ KubjT_8.25a
kruddhas tu jāpayen mantrī VT_390a
kruddhasyānyeṣu kā kathā KubjT_19.32d
kruddhaḥ kālaṃ vināśayet KubjT_10.2b
kruddhaḥ śatrūn nipātayet KubjT_10.1d
kruddhaḥ samuccarenmantrī SvaT_6.91c
kruddhaḥ saṃraktalocanaḥ VT_158b
kruddhaḥ saṃśoṣayet sarvaṃ KubjT_10.9c
kruddhaḥ saṃharaṇe kṣamaḥ KubjT_13.23d
kruddhaḥ saṃharate kṣipraṃ KubjT_23.123a
kruddhā tamotkaṭā nityaṃ KubjT_15.71a
kruddhā bhavati tāriṇī ToT_4.45d
kruddhe ti ca tathā cānyam aṣṭamaṃ śubhalakṣaṇam KubjT_5.20/a
krūrakarmāṇi vai tatra SvaT_7.67a
krūrakārye tu kartavye SvaT_3.161a
krūragrahavināyakān SvaT_6.56d
krūrajātisamanvitam SvaT_9.66b
krūrajātisamanvitām SvaT_9.76d
krūrajātyanurūpeṇa SvaT_3.161c
krūradṛṣṭirbhayānakaḥ SvaT_10.630b
krūradevaṃ śirasthaṃ hi KubjT_18.16c
krūrasenas tathānyo vai KubjT_10.122a
krūrā ca piṅgalā caiva KubjT_21.23c
krūrānandasamanvitam KubjT_16.61b
krūrānandasamanvitam KubjT_18.21d
krūrānandena sambhinnaṃ KubjT_18.7a
krūraiḥ saṃtāpavedibhiḥ SUp_7.85b
kroṅkārāṅkuśayogādānayati surāsurān kṣipram SvaT_13.24/a
kroḍīkṛto 'hipāśena MrgT_1,1.16a
krodha-unmattabhairavi KubjT_24.130d
krodhakaulīśasaṃyutāḥ KubjT_15.17b
krodhanaścapalaḥ kṣudro SvaT_1.16a
krodhanānilabhugbhogi- MrgT_1,13.134c
krodhano mārutāhvayaḥ SvaT_10.640d
krodharājaniruddhaṃ tu SvaT_9.64c
krodharājaḥ samākhyātaḥ SvaT_1.79a
krodharājāvasānikām SvaT_9.76b
krodhaśarmādibhiḥ siddhaiś KubjT_11.100c
krodhaś caṇḍaḥ pracaṇḍaś ca KubjT_10.123a
krodhaścāguruśuśrūṣā SvaT_11.151c
krodhahṛdayānujā devī KubjT_22.14c
krodhājeśādayaḥ siddhāś KubjT_11.101c
krodhādāv ekarudrāntaṃ KubjT_17.89a
krodhādīn gurutāṃ matāḥ MrgT_1,13.147d
krodhāṣṭakamataḥ param SvaT_10.976d
krodhīśam arghiṇā yuktaṃ KubjT_13.69c
krodhena tu yadā devi KubjT_5.60c
krodhena mahatā dīptaḥ VT_216a
krodheśacaṇḍasaṃvarta- MrgT_1,13.149a
krodheśvaraśca saṃvarto SvaT_10.1067a
krodheśvarāṣṭakādūrdhvaṃ SvaT_10.979a
krośadvayena gavyūtir SvaT_10.21a
krośastaddvisahasrakam MrgT_1,13.8b
krośaḥ samabhidhīyate SvaT_10.20d
kroṣanti kanyakā devi KubjT_5.58a
kroṣṭuke subhage devi KubjT_24.134a
kroṃkāreṇa varānane SvaT_9.56b
krauñcadvīpe niveśitāḥ SvaT_10.302d
krauñcasya ca vadhārthāya KubjT_3.2c
krauñcākhyo baladarpitaḥ KubjT_3.4b
krauñcādrau hemakandare MrgT_1,13.99d
krauñcāsureṇa balinā KubjT_3.6c
krauñce krauñco hato daityaḥ MrgT_1,13.99c
krauñcena parameśvara KubjT_3.23d
krauñco 'tha vāmanaścaivāpy SvaT_10.310c
kliśyanti māyayā bhrāntā SvaT_12.121a
kliṣṭaṃ yatra na kaiḥ suraiḥ BhStc_29b
kliṣṭo vighnaiḥ prabādhyate KubjT_22.18d
kliṣyanti manujātyantaṃ KubjT_4.3c
kleśāyāsaprapīḍitām KubjT_3.24d
kvacij jvālācalācalam KubjT_11.47b
kvacit sādhakapuṅgavaḥ KubjT_20.28b
kvacit siddhaṃ krame sthitam KubjT_10.37b
kvacid dṛśyati nisphuram KubjT_20.37d
kvacid dṛśyanti na kvacit KubjT_19.58b
kvacinnāpyasahāyavān MrgT_3.63b
kvacin markaṭijālābhaṃ KubjT_11.47c
kvaṇatkāñcīdāmā karikalabhakumbhastanabharā Saul_7a
kvathyamāne ca vāriṇi SRtp_236b
kva deśe dhāraṇārūpaṃ MrgT_4.39c
kva bhāvāḥ pratyayaḥ sthitāḥ MrgT_1,13.195b
kva vā līyeta kena vā SRtp_140d
kva sthānasthaḥ kujeśvaraḥ KubjT_3.8d
kva sthāne saṃsthitā deva KubjT_20.58c
kvānyatra śravaṇākāśe MrgT_1,12.23c
kśīrāktatilahomena SvaT_2.282a
kṣakāraṃ kālam ārūḍham KubjT_9.56a
kṣakāraṃ tvīśarūpiṇam SvaT_1.48d
kṣakāraṃ vaktrasaṃyutam ToT_9.17b
kṣakārādyā yathāsphuṭam KubjT_24.2d
kṣakāreṇaiva nirdiśet SvaT_1.49d
kṣakāre devatā hy etā KubjT_21.113c
kṣakāro 'rṇeṣu kīrtitaḥ SRtp_93b
kṣaṇadvayaṃ tuṭirjñeyā SvaT_11.201c
kṣaṇadhvaṃsīvināśakam KubjT_12.84d
kṣaṇapradhvaṃsino devi KubjT_4.67a
kṣaṇam ekaṃ vitarkitaḥ KubjT_1.79b
kṣaṇam ekaṃ sa jīvati KubjT_23.43d
kṣaṇāccaiva prabuddhyate SvaT_7.325d
kṣaṇikatvānmuhurmuhuḥ MrgT_1,2.24b
kṣaṇiketi matā paraiḥ MrgT_1,2.24d
kṣatajārṇavasāṃgrāma- SvaT_4.14a
kṣatajodbhavanetrajam KubjT_25.223d
kṣantumarhanti tatsanto SRtp_3c
kṣapaṇaśca kṣayāntasthaḥ SvaT_10.1194c
kṣapaṇaṃ ca tathāntasthaṃ Stk_19.2c
kṣapayanti mahāmbike KubjT_18.89b
kṣapayanty anyathā naiva KubjT_23.145c
kṣapitvā kālaparyāyaṃ KubjT_2.25a
kṣamasva devadeveśi SvaT_4.208c
kṣamasveti visarjayet ToT_4.41d
kṣamasveti visarjayet ToT_5.30b
kṣamaḥ kāṃ nāpadaṃ hantuṃ BhStc_87a
kṣamā kṣemakarī parā KubjT_21.113b
kṣamādayāsamāyukto SvaT_12.66a
kṣamāśīlaṃ guruṃ matvā KubjT_3.59a
kṣamed akṣamamānānāṃ SUp_5.39c
kṣaya-kuṣṭha-gudāvarta- GorS(2)_62 (=HYP 3.17)a
kṣayakuṣṭhajvarādibhiḥ KubjT_22.62b
kṣayaṃ gatā pare vyomni KubjT_25.85c
kṣayātma bhuvanākṛti SvaT_10.667b
kṣayān mūtra-purīṣayoḥ GorS(2)_82 (=1|38, HYP 3.65)b
kṣayānvitena mṛtyuḥ syāt SvaT_1.26a
kṣarate sarvalokānāṃ SUp_6.164c
kṣarantīṃ pūryamāṇāṃ vā SUp_6.131c
kṣavarṇe kubjinīśānaṃ KubjT_24.78c
kṣa saṃvartaḥ sthitaḥ krodhe KubjT_24.4a
kṣa saṃhārī sthitā nābhau KubjT_24.23c
kṣasāntarbindusaṃyuktaḥ SvaT_1.83c
kṣa ha sa āditaḥ kṛtvā KubjT_22.8c
kṣādiryāntasamopeto SvaT_1.84c
kṣādiṃ dvisvarasambhinnaṃ SvaT_1.68a
kṣāntaṃ vai yāva deveśi KubjT_5.79c
kṣāntiścāpyanasūyatā SvaT_10.410b
kṣārakūpastathā tamaḥ SvaT_10.43d
kṣārakṣīradadhisneha- MrgT_1,13.97c
kṣāraś ca madhurāvadhi KubjT_13.11d
kṣāraḥ kṣīraṃ dadhi ghṛtaṃ SvaT_10.285c
kṣārādyabdhibhirāvṛtāḥ MrgT_1,13.36b
kṣārādyaiḥ śivayoginām SUp_6.255d
kṣārābdhinā parivṛttaṃ MrgT_1,13.41a
kṣārodastatsamo bahiḥ SvaT_10.287b
kṣālayeccaraṇadvayam ToT_3.39d
kṣālayeta yathānyāyaṃ SvaT_2.4a
kṣālayet sakalaṃ kramāt VT_22d
kṣālayedastravāriṇā SvaT_3.44d
kṣālayed dehamadhyagam ToT_3.47d
kṣālya sruksruvakartarīḥ SvaT_4.221b
kṣitipatimapi sāmātyaṃ cānayati nimeṣaśatabhāgāt SvaT_13.19/a
kṣitilābhaṃ vraṇaṃ tathā SvaT_4.13d
kṣitiṃ jalaṃ tathā cāgniṃ ToT_5.24c
kṣiter adhipatir bhavet SUp_6.94d
kṣitau viṣṭo mahītalāt MrgT_1,13.42d
kṣitau śuklādyanekadhā MrgT_1,12.28d
kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake Saul_14a
kṣitpipāsāturaṃ snātaṃ SUp_7.32c
kṣityādīnyatha tattvāni MrgT_4.32a
kṣipettadbahireva ca Stk_3.7d
kṣiptaḥ saṃsarate bhūyaḥ SvaT_12.81a
kṣipram arthas tathā karma VT_383a
kṣipram arthaṃ prasādhayet VT_385d
kṣipram āvāhane siddhir VT_392a
kṣipraṃ nāśayati jvaram Stk_21.21f
kṣipraṃ prāyeṣu vastuṣu VT_295b
kṣipraṃ bhavati siddhibhāk KubjT_22.61d
kṣipraṃ sidhyati mānavaḥ SvaT_2.97d
kṣīṇadoṣe kariṣyasi BhStc_114b
kṣīYate na kadācana KubjT_12.85d
kṣīyate na ca vardhate SRtp_195d
kṣīratailena kalpayet SUp_4.58b
kṣīra-bhojanam ācaret GorS(1)_50d
kṣīra-bhojanam ācaret GorS(2)_53 (=1|50)d
kṣīramadhye tu prakṣipet SvaT_9.83b
kṣīravṛkṣasamṛddhe 'gnau SUp_4.47c
kṣīravṛkṣaṃ bhage likhya VT_277c
kṣīrasya dadhibhāvavat SRtp_36b
kṣīrahomena śāntikam KubjT_8.44b
kṣīraṃ tu homayeddevi SvaT_6.95c
kṣīraṃ prokṣya śivāmbhobhis SvaT_3.106c
kṣīrāktena tu deveśi VT_184c
kṣīrādikṛtabhojanaḥ MrgT_1,13.107b
kṣīrābhaḥ sphaṭikābhaśca SvaT_7.305a
kṣīrāhārāḥ phalāśinaḥ SvaT_10.296b
kṣīrikāyāḥ phalaṃ pakvaṃ SUp_6.18a
kṣīrike lokamātāṃ tu KubjT_22.43a
kṣīreṇa pariśodhayet SvaT_13.38d
kṣīroda-dhavala-prabham GorS(1)_44b
kṣīrodaphalasaṃkāśāṃ VT_100a
kṣīrodo mathito yadā KubjT_24.143b
kṣuttṛṣṇādyair na bādhyate KubjT_4.27d
kṣuttṛṣṇābhyāṃ na bādhyate SvaT_7.329b
kṣutpipāsāturaṃ loke SUp_6.196c
kṣutpipāsāturāṇāṃ ca SUp_7.95c
kṣutpipāsābhibhūtas tu KubjT_25.13a
kṣudrakarmasv anekadhā KubjT_7.112b
kṣudrakarmopajīvinām KubjT_7.49d
kṣudrabrahmāṇḍamadhyataḥ ToT_7.2b
kṣudraratnāni yo dadyād SUp_6.103a
kṣudraratnaiś ca vividhais SUp_6.91c
kṣudrarūpā janāḥ sarve ToT_7.4a
kṣudraiḥ saha na saṃvadet SUp_7.85d
kṣubdhaṃ vai calitaṃ viduḥ SvaT_15.18b
kṣubdhānāṃ tu kriyādhvare KubjT_11.49b
kṣubdhe 'dhikāro devasya SRtp_180a
kṣubhitaṃ kramayogena KubjT_11.89a
kṣubhyate sacarācaram KubjT_7.10b
kṣubhyanti sādhakendrasya KubjT_25.59c
kṣubhyante mātaraḥ sadā KubjT_18.49d
kṣuradhārapathastathā SvaT_10.87d
kṣuradhārāmbarīṣakāḥ MrgT_1,13.16b
kṣuradhāro 'siparvataḥ SvaT_10.34d
kṣurikādyargalābhyāsaṃ KubjT_23.126a
kṣurikāṃ ca prakalpayet SvaT_2.87b
kṣurikāṃ locanatrayam SvaT_3.14b
kṣetragrāmapurasyaiva KubjT_20.31a
kṣetracaṇḍīśavighnarāṭ KubjT_8.30d
kṣetrajñaḥ sa parastayoḥ MrgT_1,6.3b
kṣetrajño aṭate nityaṃ KubjT_25.91a
kṣetrapālaś ca kāruṇī KubjT_21.97d
kṣetrapālasamanvitām KubjT_22.20d
kṣetrapālasamopetāṃ KubjT_22.47c
kṣetrapālasamopetāṃ KubjT_22.47c
kṣetrapālas tu gopālo KubjT_21.76a
kṣetrapālas tu vikhyātaḥ KubjT_21.100c
kṣetrapālasya sarvataḥ SvaT_3.98b
kṣetrapālaṃ ca sādhyāṇuṃ MrgT_3.92a
kṣetrapālaṃ svadigbhāge MrgT_3.103c
kṣetrapālaḥ kumārīśo KubjT_21.58a
kṣetrapālaḥ śrutīdharaḥ KubjT_21.64b
kṣetrapālaḥ sadā sthitaḥ KubjT_21.90b
kṣetrapālaḥ sugandhī ca KubjT_21.72c
kṣetrapālā mahāraudrā KubjT_21.15c
kṣetrapālāya cāṃśakam MrgT_3.84d
kṣetrapālāḥ kulakrame KubjT_21.20d
kṣetrapālo gaṇapati KubjT_21.34a
kṣetrapālo jayabhadraḥ KubjT_21.50a
kṣetrapālo bhayānakaḥ KubjT_21.47b
kṣetrapālo mahākāyas KubjT_21.78c
kṣetrapālo mahājayaḥ KubjT_21.36b
kṣetrapālo mahājihvaḥ KubjT_21.41d
kṣetrapālo mahādivyaḥ KubjT_21.52c
kṣetrapālo mahādhvāṅkṣaḥ KubjT_21.67a
kṣetrapālo mahānandī KubjT_21.70a
kṣetrapālo mahābalaḥ KubjT_21.30d
kṣetrapālo mahābalaḥ KubjT_21.60d
kṣetrapālo mahābalaḥ KubjT_21.81d
kṣetrapālo mahābalaḥ KubjT_21.86d
kṣetrapālo mahābalaḥ KubjT_21.93b
kṣetrapālo mahābalaḥ KubjT_21.111b
kṣetrapālo mahābhayaḥ KubjT_21.44d
kṣetrapālo mahābhṛguḥ KubjT_21.39b
kṣetrapālo mahāyaśaḥ KubjT_21.84b
kṣetrapālo mahāyogī KubjT_21.25c
kṣetrapālo mahāviṣṇuś KubjT_21.23a
kṣetrapālo ratipriyaḥ KubjT_21.103b
kṣetrapīṭhasamākulā KubjT_18.100d
kṣetrapīṭhān bhramed yadi KubjT_5.55b
kṣetrapīṭhe ca sandehād Dka_68c
kṣetrapīṭhe ca sevanam Dka_63b
kṣetrabhoktā tu viṃśatim SvaT_4.536b
kṣetram uddāmayec cāpi SUp_7.93c
kṣetrasandohalakṣitam KubjT_20.23d
kṣetrasaṃsthānam āśritaḥ KubjT_25.116b
kṣetrasthaḥ prārabhetkarma MrgT_3.77c
kṣetrasthānāni suśroṇi KubjT_8.84a
kṣetrasthāni tu sādhake KubjT_20.27b
kṣetraṃ tasya parā śaktir SvaT_7.250c
kṣetraṃ nāma paraṃ śāntaṃ KubjT_25.90c
kṣetraṃ vratāni mantrāś ca KubjT_8.84c
kṣetrāṇi kathayāmi te KubjT_25.90b
kṣetrāvāptaphalaśriyaḥ MrgT_1,13.136b
kṣetrāṣṭakam udāhṛtam KubjT_25.91d
kṣetrāṣṭakaṃ tato 'dhastāt KubjT_18.105a
kṣetrāṣṭa-m-aṣṭakaṃ caiva KubjT_24.96c
kṣetrāḥ pīṭhā udāhṛtāḥ KubjT_25.92b
kṣetre kṣetre mahābalāḥ KubjT_2.100b
kṣetre dve copakṣetre dve KubjT_16.5a
kṣetre yannasti taddūrāt MrgT_3.104a
kṣetre vai kārṣako yathā SvaT_11.107b
kṣetrair vā aṣṭabhiḥ kramāt KubjT_25.48d
kṣetropakṣetrasandohān KubjT_16.4c
kṣetropakṣetrasandohe KubjT_22.47a
kṣetropakṣetrasandohe KubjT_22.47a
kṣetropakṣetrasandohaiḥ KubjT_22.21a
kṣetropakṣetrasaṃyutam KubjT_22.66b
kṣepaṇaṃ bindukoṭyūrdhvam KubjT_6.71c
kṣemakaśca dhruvaśceti SvaT_10.292a
kṣemanābhigarīyasī VT_298d
kṣemīśo brahmaṇaḥ patiḥ MrgT_1,13.153b
kṣemeśo brahmaṇaḥ svāmī SvaT_10.1125c
kṣemeśo brahmaṇaḥ svāmī SvaT_11.72a
kṣemye mokṣasya vartmani BhStc_105b
kṣoṇī tu prathamā jñeyā KubjT_14.38a
kṣobhaṇīti dvirabhyāsād KubjT_5.26c
kṣobhayitvā navān bahūn KubjT_11.27d
kṣobhayitvā svakāṃ tanum KubjT_15.4b
kṣobhayec cāsurīgaṇam KubjT_7.87b
kṣobhayeta varāṅganām KubjT_13.16d
kṣobhayet tridaśeśvaram KubjT_17.56d
kṣobhayed avicārataḥ KubjT_12.43b
kṣobhayed dhāṭakīśasya KubjT_13.18a
kṣobhaḥ kṣudhājayo nidrā KubjT_11.97a
kṣobhādirahitaṃ yasmāt ToT_1.6a
kṣobhitaṃ tena cātmānaṃ KubjT_11.44c
kṣobhitānantatejasā SRtp_40d
kṣobho hikkā tathā chikkā SvaT_7.309a
kṣobhyate 'nantanāthena SRtp_45c
kṣaudramadhye nidhāpayet SvaT_9.58b
kṣaudrājyadadhisaṃyutam KubjT_8.42d
kṣmādyānālokya manasā Stk_8.40a
kṣmāpalaṃ hi ca kṣmāpittaṃ KubjT_23.138c
kṣmāpalenātha nāreṇa KubjT_23.135c
kṣmā vai khaḍgodbhavaṃ smṛtam KubjT_25.227d
khakārasya imā devyaḥ KubjT_21.25a
khagagāmī bhaved dhruvam KubjT_6.65b
khagatir nātra saṃśayaḥ KubjT_7.86b
khagatir bhavate-d-evaṃ KubjT_6.66c
khagatir hy ūrdhvabhāvena KubjT_6.81c
khagatiś ca na saṃśayaḥ KubjT_6.60b
khagatiṃ vīravandite KubjT_6.63d
khagatīkaraṇaṃ param KubjT_25.124b
khagatīti na saṃśayaḥ KubjT_6.62b
khagamadhye kuleśvari KubjT_25.132b
khagamārgagatis tv evaṃ KubjT_6.75a
khagamārgeṇa nityaśaḥ KubjT_6.81d
khagamārge tu bhāvini KubjT_6.59d
khagīśaḥ prākṛte pure KubjT_14.48d
khageśvarapatīnāṃ tu KubjT_16.13c
kha caṇḍo bāhumadhye tu KubjT_24.15c
khañjamāno 'py asau yatnād KubjT_25.21a
khañjikā tena sā proktā KubjT_16.20c
khañjinī kathitā tubhyaṃ KubjT_16.19c
khañjīśabdaṃ kim ucyate KubjT_16.15b
khaṭikākarasaṃyutaḥ SvaT_1.30d
khaṭikātilājyasampātaṃ SvaT_3.113c
khaṭikāṃ chatrapāduke SvaT_4.498b
khaṭvāṅgakarabhūṣitām KubjT_22.38b
khaṭvāṅgadhāriṇo maunī KubjT_25.50c
khaṭvāṅgaṃ kathayiṣyāmi KubjT_25.124a
khaṭvāṅgaṃ kīrtitaṃ hyetat SvaT_14.3c
khaṭvāṅgaṃ ca tathaiva hi SvaT_14.21d
khaṭvāṅgī tena ucyate KubjT_25.125d
khaṭvāyate tu suśroṇi KubjT_25.125c
khaṭvā śūrpagharaṭṭaṃ ca KubjT_25.113a
khaḍgakheṭakadhārakaḥ SvaT_10.26b
khaḍgakheṭakadhāriṇam SvaT_2.90d
khaḍgakheṭakadhāriṇam SvaT_9.7d
khaḍgacakrādibhiḥ śastraiś KubjT_4.24c
khaḍgapādukarocanāḥ SvaT_4.11d
khaḍgamudrā prakīrtitā SvaT_14.4d
khaḍgamudrāṃ nibodha me SvaT_14.3d
khaḍgavan nirmalā yena KubjT_25.132a
khaḍgavālāsanāsīnam KubjT_16.60c
khaḍgahastaṃ subhīṣaṇam SvaT_9.96b
khaḍgahastāṃ namāmy aham KubjT_22.43b
khaḍgahasto mahābalaḥ KubjT_21.67b
khaḍgaṃ caivādhunā śṛṇu KubjT_25.131b
khaḍgaṃ nīlotpalaprabham SvaT_2.127b
khaḍgaḥ pāśastathaiva ca SvaT_2.125d
khaḍgādīn gurupaṅktiṃ ca ToT_3.67a
khaḍgādīn pūjayitvā tu ToT_3.76c
khaḍgānando bakānandaḥ KubjT_10.127a
khaḍgikā lampaṭā satī KubjT_21.23d
khaḍginī padminī tathā KubjT_21.31b
khaḍginī pāsinī dhvajī KubjT_14.87b
khaḍginī śūlinī kharā KubjT_21.45d
khaḍgīśabakaśvetakāḥ KubjT_17.92b
khaḍgīśaṃ kevalaṃ gṛhya KubjT_18.11a
khaḍgīśaṃ kevalaṃ paścād KubjT_18.12a
khaḍgīśaḥ prathame vṛtte KubjT_13.40a
khaḍgo nīlotpalaprabhaḥ SvaT_14.22b
khaṇḍajñānavimohitāḥ KubjT_20.70b
khaṇḍamantrāḥ śivoditāḥ KubjT_4.31b
khaṇḍalaḍḍuśarāvāṇi SvaT_2.132a
khaṇḍaśaścūrṇite yāvat SvaT_6.93a
khaṇḍasya palanaivedyaṃ SUp_6.30c
khaṇḍaṃ yasya padaṃ bhavet KubjT_23.24b
khaṇḍāt sahasraguṇitaṃ SUp_6.31a
khaṇḍikā pañcamī jñeyā KubjT_24.102a
khadirāṅgārasutaptaṃ sikthakaliptaṃ tu tatpunaḥ kṛtvā SvaT_13.21/b
khadirānale vidhūme 'suragurumapyānayatyanilavegāt SvaT_13.17/a
khadirānale sutaptāṃ rātryardhe sammukho japaśatena SvaT_13.13/a
khadirai raktasamidhair VT_267c
khadyotakanibhaṃ sūkṣmaṃ SvaT_2.34c
khadyotātpāvakārthinaḥ MrgT_1,2.27d
khanyaṃ vā rājyam eva ca VT_192d
kha-paścimaṃ samuddiṣṭaṃ KubjT_4.88a
kha-pūrvavarṇam uddhṛtya KubjT_7.68c
kharatvāvedino guṇāḥ MrgT_1,12.20d
kharamūtreṇa bhāvitān SvaT_6.75b
kharūpā vyomagā śāntā KubjT_25.135a
kharoṣṭramūtramṛttikā SvaT_6.72d
kharoṣṭraśvasṛgāleṣu SvaT_4.24c
kharjūratālapattrair vā SUp_6.212a
kharparaṃ dakṣiṇe kare ToT_9.40d
kharvadvayaṃ ca deveśi SvaT_11.256c
kharvaṃ daśabhireva taiḥ SvaT_11.261b
kharvāṇi ca tathaiva ca SvaT_10.4d
khalvāṭaścārthanāśanaḥ SvaT_1.24b
khaśekharasamāyuktaṃ Stk_19.11c
khasthā chinatti pāśāṃs tu KubjT_25.131c
khasvaraḥ khasvarūpasya SvaT_5.16a
khaṃ vīkṣya mīlitākṣo yad SvaT_12.158c
khaṃ samastāsu nāḍiṣu MrgT_1,12.32b
khaṃ samasteṣu bhūteṣu MrgT_4.42c
khātasyāgre vilakṣayet KubjT_13.42b
khātvā bhūmiṃ samuddhṛtya SUp_3.2c
khādakā rūpanāma ca KubjT_21.62c
khādakāstrasya lakṣeṇa KubjT_10.34a
khādakāstraṃ mahābalam KubjT_10.51b
khādakāstreti vikhyātā KubjT_10.30c
khādakāstre 'py ayaṃ vidhiḥ KubjT_10.33d
khādyate cāpy asau sarpair KubjT_25.22c
khādyate na ca kālena GorS(1)_98a
khādyamānāṃ raṭantīṃ tāṃ KubjT_8.24a
khānapānaratā nityaṃ KubjT_25.106c
khānapānaṃ sahāsanam KubjT_13.92d
khānaṃ pānaṃ tathā devi KubjT_25.168c
khinnastasmiṃllaghu svapet MrgT_3.87d
khimurāgho-a caturthakam KubjT_7.21d
khirvirā ghoraghoṣā ca KubjT_24.30c
khecaratvapradāyinī KubjT_25.180b
khecaratvaṃ tadāśritāḥ KubjT_7.45d
khecaratvaṃ prajāyate KubjT_8.75d
khecara madhyamottamaḥ KubjT_18.127b
khecarasthair na cāparaiḥ KubjT_13.28b
khecaraṃ tadadhaḥsthitam KubjT_16.72b
khecaraṃ maṇḍalodbhavam KubjT_16.93d
khecaraḥ khecarādhipaḥ KubjT_16.101d
khecaraḥ khecarordhvagaḥ KubjT_18.128b
khecarādim anukramāt KubjT_19.43d
khecarādau guṇojjvalaḥ KubjT_3.94b
khecarādhipatir devyā KubjT_16.106c
khecarāntapadaṃ divyaṃ KubjT_16.109a
khecarā bhūcarā caiva KubjT_25.214a
khecarīkulanandanaḥ KubjT_11.98d
khecarīkulanandanaḥ KubjT_25.213b
khecarīcakramadhyasthaṃ KubjT_16.67a
khecarīṇāṃ padaṃ so hi KubjT_7.47a
khecarītanusambhūtāś KubjT_15.10a
khecarī tu khageśvarī KubjT_17.77b
khecarī tena sā smṛtā KubjT_6.82b
khecarī paramā kalā ToT_7.1b
khecarīṃ daśadhā japet ToT_4.26b
khecare 'nekarūpā sā KubjT_19.39a
khecaro jāyate'cirāt ToT_7.22b
khecaryaḥ kulanāyikāḥ KubjT_16.7d
khecaryā mudritaṃ yena GorS(2)_69a
kheṭakaṃ tena nāmaṃ tu KubjT_25.135c
kheṭake caiva sandohe KubjT_25.103c
khedanāpāyaśamanaṃ MrgT_3.26c
khyātaścitreṇa karmaṇā MrgT_1,13.100d
khyātaṃ pātālasaptakam MrgT_1,13.26d
khyātaḥ siddhaniṣevitaḥ SvaT_10.195d
khyātā vai kusumāvatī SvaT_10.139b
khyātiḥ sarvatra jāyate Stk_21.3d
khyāpitaḥ surasevitaḥ MrgT_1,13.106b
khyāpyante vasudhātale SvaT_4.444b
gakāre devatāḥ sthitāḥ KubjT_21.27d
gaganaś ca śivaṃ śive ToT_6.52b
gaganaṃ bindubhūṣitam ToT_3.11b
gaganaṃ vāyubījaṃ ca ToT_3.44c
gaganādyā mahāvidyā ToT_3.30c
gaganāmṛtaratnaṃ tu KubjT_18.63a
gagane dṛśyate yas tu KubjT_25.182a
gagane viśvatomukham GorS(1)_85b
gaṅgātūttarikācchatre SvaT_10.592c
gaṅgātoyasusaṃsiktāḥ SvaT_10.171c
gaṅgātoyaṃ bhaved yadi ToT_5.40b
gaṅgādīnāṃ nadīnāṃ ca SvaT_10.249c
gaṅgādvāre prayoge ca SvaT_9.38a
gaṅgādhara umāpatiḥ SvaT_10.1083b
gaṅgānadīṃ mahāpuṇyāṃ SvaT_10.178c
gaṅgāyamunāsaṃbādhe SvaT_9.37c
gaṅgāyāśca samutpattiṃ SvaT_10.173a
gaṅgāyāsnapitonityaṃ SvaT_10.590c
gaṅgā hyuttaratastasya SvaT_10.795a
gaṅgāhyetāḥ samākhyātā SvaT_10.551c
gaṅge ceti samuccaret ToT_3.35d
gaṅge cetyādinā devi ToT_3.42c
gacchate adha ūrdhvaṃ tu KubjT_25.78c
gacchate khecaraiḥ saha KubjT_25.63b
gacchate śivayogine SUp_6.216b
gaccha devi svaviṣṭapam SvaT_4.209b
gacchantamanugacchati SvaT_6.63d
gacchantaṃ pṛṣṭhato yāyād MrgT_3.71a
gacchantaṃ śivayoginam SUp_6.215b
gacchantīkṣurasārṇavam SvaT_10.312d
gacchaṃs tasya phalaṃ śṛṇu SUp_6.181d
gacchāmaḥ kathanaṃ vinā KubjT_3.59d
gacchāmaḥ kāmikaṃ yathā KubjT_2.82b
gacchāmo 'nveṣaṇaṃ prati KubjT_1.9d
gacchāmy ahaṃ punas tatra KubjT_2.22c
gajakarṇasamopetāṃ KubjT_22.34c
gajakarṇā sukarṇā ca KubjT_21.27a
gajacarmadharau cobhau KubjT_8.22c
gajacarmāvṛtapaṭaṃ SvaT_9.6c
gajacarmottarīyakam SvaT_2.93d
gajanādo mahādhvaniḥ SvaT_7.305d
gajanādo mahānādaḥ SvaT_10.51a
gajapādo mahāvaktraḥ SvaT_10.39a
gajayuthākṛtīni ca SvaT_10.689b
gajavaktrā mahānāsā KubjT_14.89c
gajavaktraiḥ siṃhavaktrair SvaT_10.750c
gajavaktro mahotkaṭaḥ KubjT_2.45b
gajavājiraveṇa ca SvaT_10.588d
gajavājisamākulaiḥ SvaT_10.169b
gajasyāvayavo yathā KubjT_20.80b
gajaṃ caiva tu kuṣmāṇḍaṃ KubjT_25.229c
gajākārāṇi divyāni SvaT_10.1064a
gajāṅganyāyato yatra KubjT_20.80c
gajāntakasahasrakam ToT_9.44d
gajāntakasahasrakam ToT_9.45d
gajāśvarathasaṃyuktair SUp_6.203a
gajo yathāndhavṛndasya KubjT_20.79a
gajo 'yaṃ cāmarākṛtiḥ KubjT_20.72d
gaṇapāśānnibodha me SvaT_10.1102b
gaṇaprathamasevitam SvaT_10.127d
gaṇamātṛniṣevitam SvaT_1.2d
gaṇamātṛbhaginyaśca SvaT_10.215a
gaṇādhyakṣaṃ guruṃ caiva MrgT_3.32a
gaṇā rudrā bhūtagaṇāḥ SvaT_10.867a
gaṇāḥ pravrajitāḥ śāntāḥ SUp_5.22a
gaṇeśavṛṣabhaskanda- MrgT_3.94c
gaṇeśavṛṣabhṛṅgibhiḥ SvaT_1.1d
gaṇeśaṃ ca śriyaṃ tathā SvaT_2.23d
gaṇeśādigaṇāvarāḥ MrgT_1,13.61d
gaṇeśo vighnarāṭ prabhuḥ KubjT_2.61b
gaṇeśo vṛṣabhastathā SvaT_10.1102d
gaṇairiva mahāgaṇaḥ SvaT_10.941d
gaṇaiḥ pārśvagataistathā SvaT_10.831d
gaṇo vaikāriko 'tra yaḥ MrgT_1,12.4d
gaṇḍapṛṣṭhau suraktābhau KubjT_23.41c
gaṇḍo naro yamo mālī SvaT_10.1052a
gatanidraḥ prabuddhaśca SvaT_11.249a
gatas tūrṇaṃ prayatnena KubjT_1.11a
gatā trikūṭaparvatam KubjT_2.32b
gatādhikāranīhāra- MrgT_1,7.21a
gatānekakulodbhinnā KubjT_16.26c
gatā brahmapuraṃ tu te KubjT_3.5b
gatāyur vīravandite KubjT_23.171d
gatā sahyaṃ mahāvanam KubjT_2.63d
gatā sā brahmasāyujyaṃ KubjT_25.132c
gatāsi pitṛmandiram KubjT_3.2b
gatās tu na nivartante KubjT_25.146a
gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ Saul_94a
gatā hy ekā parā randhraṃ KubjT_25.145c
gatitrayasamākulam SvaT_10.665d
gatibhraṃśakare yoge Stk_14.2c
gatis tasya tu kīdṛśī VT_139b
gatiṃ tasya nivartayet Stk_14.3d
gatiṃ devaṃ tu vijñāya VT_138e
gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ Saul_27b
gatiḥ saiva kṣamāvatām SUp_5.40d
gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī Saul_52a
gateṣvantarato dinam MrgT_3.57b
gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ Saul_42a
gato'py ākṛṣyate(?) GorS(1)_28b
gatvā karma samārabhet KubjT_3.124b
gatvā kālasya paryayam KubjT_2.34b
gatvā bhūyo na jāyate SvaT_4.241b
gatvā bhūyo na jāyante SvaT_10.571c
gatvā vaidyam upāśrayet KubjT_20.78b
gadayā ca sulocane KubjT_25.145b
gadā kaṭṭārikā śaktis KubjT_25.52a
gadākheṭakadhāri ca SvaT_9.34d
gadākheṭakadhāriṇīm VT_100d
gadākheṭakadhāriṇīm VT_107d
gadāhastāyudhāṃ naumi KubjT_22.45c
gadāṃ tu vidrumābhāṃ vai SvaT_2.128a
gaditā eva nāmataḥ MrgT_1,13.159d
gadī ca śūlinī padmī KubjT_14.87c
gantavyam avaśair dhruvam SUp_6.165b
gantavyamūrdhvataḥ priye SvaT_10.1240d
gandhatanmātrasaṃyutam KubjT_5.130b
gandhatoyena copari SvaT_3.64d
gandhatoyena copari SvaT_3.91b
gandhatoyena deśikaḥ VT_40b
gandhadigdhau karau kṛtvā SvaT_2.30a
gandhadigdhau karau kṛtvā SvaT_3.132c
gandhadhūpapayaḥpānaṃ KubjT_10.14c
gandhadhūpapuraḥsaram MrgT_3.86d
gandhadhūpasuvāsite KubjT_24.60b
gandhadhūpasragādibhiḥ SvaT_2.168b
gandhadhūpādhivāsite SvaT_9.13b
gandhadhūpairanukramāt SvaT_4.109b
gandhadhūpair alaṃkṛtam ToT_4.19d
gandhapuṣpaguṇānvite SvaT_10.812d
gandhapuṣpapavitrakaiḥ SvaT_3.82d
gandhapuṣpapavitrādyaiḥ SvaT_3.76c
gandhapuṣpapavitrādyaiḥ SvaT_3.79a
gandhapuṣpapavitrādyaiḥ SvaT_3.89c
gandhapuṣpādidhūpakaiḥ SvaT_2.224d
gandhapuṣpādidhūpakaiḥ SvaT_3.164d
gandhapuṣpādinā pūjya SvaT_9.90c
gandhapuṣpādinābhyarcya SvaT_4.465c
gandhapuṣpādibhiḥ kramāt VT_111d
gandhapuṣpādibhiḥ pūjā SvaT_2.208a
gandhapuṣpādibhiḥ pūjāṃ SvaT_2.205a
gandhapuṣpādibhiḥ pūjya SvaT_3.70a
gandhapuṣpādibhiḥ pūjya SvaT_3.167c
gandhapuṣpādibhiḥ pūjya SvaT_3.183a
gandhapuṣpādibhiḥ pūjyāḥ SvaT_2.222a
gandhapuṣpādi yojayet VT_117b
gandhapuṣpairanukramāt SvaT_3.92d
gandhapuṣpairanukramāt SvaT_3.104d
gandhamaṇḍalake vāpi VT_114c
gandhamādanamūrdhani SvaT_10.190d
gandhamādanavāruṇyāṃ SvaT_10.216a
gandhamādanaśailataḥ MrgT_1,13.67b
gandhamādanasannibhaḥ SvaT_10.951b
gandhamādanasaṃjñakaḥ SvaT_10.182d
gandhamādanasāmīpye SvaT_10.185c
gandhamālyasupuṣpāḍhyaṃ KubjT_20.9c
gandhamālyādidhāraṇam MrgT_3.22b
gandharūpe dhruvāhutī SvaT_4.179d
gandharvadevādhipati SvaT_10.951a
gandharvanagaraṃ tathā KubjT_23.22b
gandharvayakṣamanujā SvaT_11.168a
gandharvayakṣāpsarasāṃ gaṇaiśca Dka_56b
gandharvarājamukhyasya SvaT_10.151c
gandharvasahadharmiṇaḥ SvaT_10.456b
gandharvā gaganālayāḥ SvaT_10.461b
gandharveṣu tadardhataḥ SvaT_10.845b
gandharvairapsarobhiśca SvaT_10.476c
gandharvairgīyamānā sā SvaT_10.154a
gandharvairmānasairvṛtā SvaT_10.840b
gandharvaiśca samākulam SvaT_10.832b
gandharvaiḥ parivāritaḥ SvaT_10.952d
gandharvo vīṇahastakaḥ KubjT_21.72d
gandhastasya tu niṣkalaḥ Stk_23.6b
gandhaṃ tu gandhatanmātraṃ SvaT_12.33a
gandhaṃ puṣpaṃ tathā dhūpaṃ SvaT_2.181a
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ Dka_82c
gandhaḥ kṣitāvasūrabhiḥ MrgT_1,12.29c
gandhaḥ santoṣajanano SvaT_15.10a
gandhāttu pṛthivī jātā SvaT_11.79a
gandhādivyañjakatvācca MrgT_1,12.12c
gandhāmbhobhiḥ śivāmbhasā SvaT_3.67d
gandhārī ḍombī campākṣī KubjT_21.38c
gandhena pralayaṃ yānti KubjT_8.81a
gandhe vā yasya dīyate SvaT_6.84d
gandhairdhūpairanukramāt SvaT_3.209d
gandhair dhūpair manoramaiḥ KubjT_22.58b
gandhair dhūpair manoramaiḥ KubjT_22.58b
gandhairdhūpaistathā puṣpair SvaT_2.54a
gandhaiś ca vividhaiḥ puṣpair KubjT_24.106a
gandhaiḥ puṣpairanukramāt SvaT_2.28d
gandhaiḥ puṣpaistathā dhūpair SvaT_2.102a
gandhaiḥ puṣpaistathā dhūpair SvaT_3.47c
gandhaiḥ puṣpaiḥ samabhyarcya SvaT_2.83a
gandhaiḥ puṣpaiḥ samarcitām SvaT_2.137d
gandhodakena liptaṃ nṛkapālaṃ vai dvitīyamādāya SvaT_13.20/b
gandhodakena saṃlipya SvaT_3.71a
gandhodvartitavāmahastena tu tattvabījayuktena SvaT_13.18/a
gandho 'pyastu nabhoguṇaḥ MrgT_1,12.26d
gandho rasaśca tanmātre SvaT_11.130a
ga-pūrvaṃ tu samuddhṛtya KubjT_7.71c
ga pracaṇḍaś ca kurpare KubjT_24.15b
gabhastiḥ syāt tathā śivaḥ SRtp_312b
gabhastī sukumārī ca SvaT_10.317c
gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī Saul_16d
gabhīre cinmahodadhau SRtp_284b
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ Saul_76b
gamakaṃ vidyate kvacit SRtp_262d
gamaṃ caivātra suvrate KubjT_6.28b
gamāgamasya japataḥ Stk_15.2a
gamāgamaṃ viditvā tu Stk_15.3a
gamāgamaḥ kathaṃ tasya Stk_23.12c
gamiṣyāmo yathepsitam KubjT_2.49d
gambhīravipulasvanām SvaT_2.116b
gambhīrābharaṇojjvalā KubjT_16.46b
gamyāgamyapravartakaḥ SvaT_12.13d
gayāṃ caiva kurukṣetraṃ SvaT_10.883c
garajaṃ yogajaṃ doṣaṃ KubjT_9.41c
garuḍāsanasaṃsthitam SvaT_2.78b
garuḍena ca dhīmatā KubjT_9.72b
garutmāniti vikhyāto SvaT_10.473a
garjadbhirgaṇavṛndaiśca SvaT_10.587a
garjantaṃ bhīṣaṇaṃ nādaṃ KubjT_8.23a
garjitadhvaniniḥsvanaḥ SvaT_10.738b
gartānadyopacāreṇa KubjT_10.136c
garbhadhāritvajanane SvaT_4.510a
garbhadhāritvajanane SvaT_10.349c
garbhadhāritvajanane SvaT_10.1268a
garbhanyāsavidhiḥ prokto Stk_7.9a
garbhamadhye prakurvīta SUp_3.5a
garbhasthaṃ kārayettu tam SvaT_7.102b
garbhasthaḥ paripālitaḥ SUp_7.106d
garbhasthānekadhārūpaṃ SvaT_7.102c
garbhasyānataḥ pravistāras SUp_2.8a
garbhasyānataḥ pravistārād SUp_2.8c
garbhaṃ trailokyanāṭakam BhStc_59b
garbhaḥ puṃsavanaṃ caiva SvaT_10.386c
garbhaḥ sa triguṇo bhavet SUp_2.1b
garbhāc ca dviguṇāyatā SUp_2.11d
garbhād ardhena vistāram SUp_2.10c
garbhād ardhena vistīrṇā SUp_2.11c
garbhādeti samantataḥ MrgT_1,13.114b
garbhād vāpi tribhāgena SUp_2.11a
garbhād vāpi vibhāgena SUp_2.1c
garbhādhānamato bhavet SvaT_2.203b
garbhādhānaṃ kṛtaṃ bhavet SvaT_2.204b
garbhādhānaṃ tathaiva ca Stk_8.17b
garbhādhānādikaṃ kṛtvā Stk_6.3a
garbhiṇī paramā kalā SRtp_116d
garbhe vāgīśiyoniṣu SvaT_4.115d
garbheṣu garbhaniṣpatti SvaT_4.117c
garbhodastatsamaḥ smṛtaḥ SvaT_10.342b
garbhodaṃ sūryadvīpakam KubjT_21.12d
garvavṛttyanuṣaṅgeṇa MrgT_1,12.32a
garvaṃ jālandharātmakam KubjT_14.47d
garvitānāṃ varānane SvaT_6.71b
garve manomukhā devā MrgT_1,13.197a
garve mātrendriyagocare MrgT_1,13.140d
garvo 'bhūtkaraṇaṃ citaḥ MrgT_1,11.20b
galake mīnamāśritaḥ SvaT_7.108b
galatkaivalyasalilam CakBhst_19c
galadveṇībandhāḥ kucakalaśavisrastasicayā Saul_13c
galādhaḥ prīṇayettanum SvaT_7.116b
galite sarvathā bandhe SRtp_254c
gale rekhās tisro gatigamakagītaikanipuṇe Saul_69a
galordhvādyāvattālvantaṃ SvaT_7.95a
gavākṣakadvayaṃ kāryam SUp_4.6a
gavāṃ khurapuṭotkhāta- SUp_5.34a
gavāṃ rocanayā caiva VT_181a
gavāṃ rocanayā punaḥ VT_153b
gavāṃ rocanayā likhya VT_293a
gavāṃ lakṣapradānasya SUp_6.224c
gavāṃ vihvalacetasām SUp_7.95d
gavāṃ hatvā praśudhyeta KubjT_5.51a
gavyūtī dve tu yojanam SvaT_10.21b
gahanaśca asādhyaśca SvaT_10.1124a
gahanaḥ prathitastathā SvaT_10.1182b
gahaneśadinakṣaye SvaT_11.295d
gahaneśapracodanāt SvaT_11.297d
gahaneśaśca pīḍanaḥ SvaT_10.1052b
gahaneśaśca viśvarāṭ MrgT_1,13.153d
gahaneśādayo 'dhipāḥ MrgT_1,13.3b
gahaneśe layaṃ yāti SvaT_11.297a
gahvaraṃ tu samālikhet KubjT_4.76b
gahvarād upadeśataḥ KubjT_17.10d
gāṅgo himavataḥ śṛṅgāt SvaT_10.1014c
gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyātvā ca tat prekṣitam GorS(2)_52 (=HYP 1.50)b
gāṇapatyaindradīkṣitaḥ ToT_5.42d
gāṇaṃ gāṇeśvaraṃ tathā SvaT_10.391b
gātrakāṇi tvadharmādyas SvaT_3.11a
gātrakāḥ sitavarṇakāḥ SvaT_2.64b
gātrasaṃvāhanaṃ rātrau SUp_7.33c
gātraṃ caivāpyanuṣṇaṃ ca SvaT_7.278a
gātre varṇānyanekāni SvaT_7.281a
gādikāntāstrayo matāḥ SRtp_110b
gāndharvadvīpavāsinaḥ KubjT_21.107d
gāndharvamiti ca smṛtam SvaT_10.828d
gāndharvaṃ cāparaṃ yākṣaṃ SvaT_10.382a
gāndharvaṃtvaindrameva ca SvaT_10.351b
gāndharvaṃ tvaindrameva ca SvaT_10.971d
gāndharvaṃ bhuvanaṃ mahat SvaT_10.949d
gāndharvaṃ vāruṇaṃ tathā SvaT_10.253b
gāndharvī nāma viśṛtā SvaT_10.146d
gāndharvī bakulodbhavaiḥ SvaT_2.284b
gāndharve 'dharma eva ca SvaT_11.160b
gāndharvairmānasaiścāpi SvaT_10.831a
gāndharvaiśvaryamucyate SvaT_11.163d
gāndharvo gāyano nityaṃ SvaT_8.7a
gāndharvo vāruṇastathā MrgT_1,13.95b
gāndhāri yogamātā ca KubjT_21.31c
gāndhārī vāma-cakṣuṣi GorS(1)_20d
gāndhārī vāma-cakṣuṣi GorS(2)_29 (=1|20)d
gāndhārī hastijihvā ca SvaT_7.15c
gāndhārī hasti-jihvā ca GorS(1)_18c
gāndhārī hasti-jihvā ca GorS(2)_27 (=1|18)c
gāndhārī hastijihvā ca Stk_10.4a
gāndhārī hastijihvikā ToT_8.6b
gāndhāro madhyamaḥ ṣaḍjas SvaT_12.16a
gāyatrī ca sthitā tatra SvaT_10.532c
gāyatrī caiva sāvitrī KubjT_17.108c
gāyatrī prāṇa-dhāriṇī GorS(2)_46b
gāyatrīṃ paramākṣarīm ToT_3.50d
gāyatrīṃ paramākṣarīm ToT_3.53d
gāyatrīṃ prapaṭhed dhīmān ToT_3.53a
gāyatrīṃ vā japantīṃ ca VT_108c
gāyatryā gīyate yasya BhStc_77a
gāyatryā bheditaṃ kāryaṃ KubjT_24.41a
gāyatryā bheditaṃ kṛtvā KubjT_24.42c
gāyadbhiśca mahātmabhiḥ SvaT_10.478b
gāyadbhiścātha nṛtyadbhir SvaT_10.807c
gāyadbhiścāpyanekadhā SvaT_10.831b
gāyantīṃ vā tathaiva ca VT_109b
gālavo bhautikastathā SvaT_10.1075d
gāvo bhūtagaṇāstathā SvaT_5.46d
gāṃ caiva bhūmisaṃsthaṃ ca ToT_6.38a
girāṅkaṃ rūpiṇīpuram KubjT_18.94d
girām āhur devīṃ druhiṇagṛhiṇīm āgamavido Saul_98a
girigahvaramāśrite SvaT_6.1d
giriprasravaṇeṣu ca SUp_5.14d
girirājatanūdbhave SvaT_13.29d
girirājasya tasya vai SvaT_13.30b
girirājasya deveśi SvaT_15.34c
girivṛkṣajalāgnibhyaḥ SvaT_12.54c
giriṣveteṣu nirgatāḥ SvaT_10.295b
girīśa tisṛbhir vāgbhiḥ CakBhst_21c
girīśenodastaṃ muhur adharapānākulatayā Saul_67b
girau māhānasādyataḥ MrgT_1,3.7b
gītanṛttaistathākīrṇaṃ SvaT_10.170a
gītavarṇaprabhāvatī SvaT_10.838b
gītavādyair anekadhā KubjT_4.23d
gītasyāntapathe sthitā KubjT_25.164b
gītaṃ nṛtyaṃ prakartavyaṃ KubjT_24.162a
gīyate tattvadarśibhiḥ MrgT_1,11.24d
gīyante kavibhiḥ kṣitau MrgT_1,13.56d
gugguluṃ ghṛtavedhitam SvaT_6.79d
guggulvadreḥ paladvayam SUp_6.87b
gujjaraṃ lāṭasaṃjñakam KubjT_5.67b
guñjād evaṃ na saṃśayaḥ KubjT_3.101b
guñjāmātrarasena kim KubjT_3.105d
guñjāmātras tatodbhavaḥ KubjT_3.106b
guṭikāṃ kārayetpriye SvaT_9.106d
guṭikāṃ dantakāṣṭhaṃ ca SvaT_4.11c
guḍasya phalam ekaṃ yaḥ SUp_6.29c
guḍāc chataguṇaṃ phalam SUp_6.30d
guḍārdrakaṃ salavaṇam SUp_6.88a
guḍikā kaṇṭhadhāritā KubjT_9.74d
guḍikāñjanapādukaṃ VT_192c
guḍikā tu sadā siddhā KubjT_9.63a
guḍikā bhuvi vidyate KubjT_9.75b
guḍikāṃ śivapūjitām KubjT_9.57b
guḍikaiṣā samākhyātā KubjT_9.68c
guṇa eko yadudyukto MrgT_1,13.92c
guṇakārāḥ daśādyāḥ syur MrgT_1,13.177c
guṇatrayamalacchannaṃ SvaT_10.665a
guṇatrayasamanvitam SvaT_2.41b
guṇatrayasamāviṣṭas SvaT_7.147a
guṇatrayasya vyāptiṃ vai SvaT_11.167a
guṇatvamitareṣu tu SvaT_2.243b
guṇatvena matau sthitam MrgT_1,13.186b
guṇadharmā na caivāhaṃ SvaT_12.74c
guṇadhīgarvacittākṣa- MrgT_1,10.1c
guṇanāśaṃ ripuṃ viduḥ SvaT_15.14b
guṇapañcakasaṃyutam SUp_5.10b
guṇa-baddhas tathā jīvaḥ GorS(1)_28c
guṇa-baddhas tathā jīvaḥ GorS(2)_40 (=1|28)c
guṇabhūtaḥ pravartate SvaT_6.10d
guṇabhūtāstu ye pāśās SvaT_10.379a
guṇaścāsya mahādhanuḥ SvaT_12.143b
guṇasāmyamanirdeśyam SvaT_11.287a
guṇasāmye pralīyate SvaT_11.286d
guṇastvekaḥ sthitastatra SvaT_10.246a
guṇaṃ gṛhṇanti sarvatra SvaT_4.339a
guṇaḥ sāṃsiddhiko bhāti MrgT_1,10.27c
guṇā aṣṭādaśa tvime SvaT_7.236d
guṇātītasya nirdiṣṭa- BhStc_53a
guṇānandaṃ tu golākhyaṃ KubjT_14.47c
guṇānāpādayecchiśoḥ SvaT_10.412d
guṇānāpādayetpaścāt SvaT_4.443a
guṇānāpādayedbudhaḥ SvaT_4.444d
guṇānāpādya sarvāṃstān SvaT_4.446c
guṇānāmupariṣṭāttu SvaT_10.1066a
guṇānāṃ pratibodhakaḥ KubjT_6.17b
guṇānāṃ mūrdhni saṃsthitāḥ MrgT_1,13.147b
guṇānāṃ yā parākāṣṭhā SvaT_10.1068c
guṇānuktānanantaram MrgT_4.51b
guṇān utpādayitvā tu KubjT_12.29c
guṇānekajanāvṛtā KubjT_15.70b
guṇān nānāvidhān śṛṇu KubjT_9.57d
guṇān nāśayate kṣaṇāt KubjT_15.70d
guṇān pūrvavadāpādya SvaT_4.514a
guṇāya sthāṇave namaḥ BhStc_7d
guṇāviśiṣṭāstanmātrās MrgT_1,12.5c
guṇāṣṭakasamanvite KubjT_24.125b
guṇāstu mānuṣe loke SvaT_11.173a
guṇāstvete vyavasthitāḥ SvaT_2.66b
guṇāṃścaiva nibodha me SvaT_7.234d
guṇāḥ sthairyaṃ bhajantu vaḥ SUp_6.159b
guṇino na guṇo 'paiti MrgT_1,13.186c
guṇenoparivartinā MrgT_1,3.9d
guṇebhyo dhiṣaṇā jātā SvaT_11.68a
guṇeṣvārahatānāṃ ca SvaT_11.69c
guṇairantaritaṃ sthitam SvaT_10.1047b
guṇaiḥ sarvairyutāni tu SvaT_10.99d
guṇo 'pi ca guṇaḥ ko nu BhStc_47c
guṇo buddhir ahaṃkāras SUp_1.11a
guṇo 'haṅkāra dhīr manaḥ KubjT_14.34b
gudaguhyāntare granthir KubjT_23.166a
gudaguhyāntare granthiḥ KubjT_23.165a
gudacchidre maheśāni ToT_3.3a
gudachidre dakṣagulphaṃ ToT_10.4c
gudadeśe prajāyeta KubjT_25.178c
gudadvāreṇa ruddhena SvaT_4.363a
gudam ādhāram ity uktaṃ KubjT_11.34c
gudaṃ pādadvayaṃ tathā ToT_6.32b
gudaṃ meḍhraṃ ca nābhiṃ ca GorS(1)_86a
gudaṃ liṅgaṃ tathā nābhir KubjT_23.113c
gudādhāre mṛduṃ dattvā KubjT_23.120a
gudādhāropari sthitvā KubjT_23.115a
gude tasya vinikṣipet SvaT_6.73d
gupurād ālabhūṣitam SUp_2.14b
guptadeśe sugandhāḍhye KubjT_19.108c
guptam ānanda-m-ucyate KubjT_10.119b
guptasauṣuptamaṇḍale CakBhst_10b
guptākṣasūtrapūjāṅgaḥ MrgT_3.93a
guptācāravidhau sthitaḥ KubjT_10.134d
guravaḥ kathayantyenam SRtp_63a
guravaḥ putrakā ye ca MrgT_3.9a
gurave ca gaṇeśāya SRtp_1c
gurave tatphalaṃ śṛṇu SUp_6.268b
gurave pīṭhavartine MrgT_3.61d
gurave vāpi tad bhaktyā SUp_6.26a
gurave vinivedayet SUp_6.48d
gurave śivatejase SRtp_320d
guravo viṃśatiḥ smṛtāḥ SvaT_10.1086b
gurukṣīraruciḥ sadā SvaT_8.6d
guruṇā kṛtyamācaret MrgT_3.66d
guruṇā tantraviduṣā hy SvaT_10.377a
guruṇāpāditaṃ sarvam KubjT_3.77a
guruṇāpi hi dātavyaṃ KubjT_23.103c
guruṇā bhaktipūrvikā SvaT_4.151d
guruṇā yatra yojitaḥ SvaT_4.145b
guruṇā roṣito vātha KubjT_3.56a
gurutattulyabandhūnāṃ MrgT_3.21a
gurutantro gurau vasan MrgT_3.67b
gurutaḥ śāstrataḥ svataḥ KubjT_13.58b
gurutvaṃ jāyate yathā Stk_21.15b
gurutvaṃ bhajate tu saḥ KubjT_3.121b
gurutvaṃ yāty asau yogī KubjT_15.35c
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān Saul_81a
gurutve sampradarśitam KubjT_3.97d
gurutve saṃvyavasthitaḥ KubjT_3.94d
gurudṛṣṭigate pāde KubjT_3.129a
gurudevam upāsayet KubjT_13.62b
gurudevaṃ namettataḥ ToT_4.2d
gurudevaṃ namet sudhīḥ ToT_3.59b
gurudevaṃ namet sudhīḥ ToT_5.14b
gurudevaṃ samāśrayet KubjT_23.100d
gurudevāgnipūjakam VT_318b
gurudevāgnibhaktāya Stk_23.20c
gurudevāgniśāstrasya SvaT_10.1140c
gurudevopalakṣitam KubjT_3.86b
gurunāḍyāṃ layaṃ gatā SvaT_3.149d
gurupaṅktitrayaṃ divyaṃ SvaT_10.1047a
gurupaṅktisamanvitam KubjT_18.97d
gurupaṅktiṃ pūjayitvā ToT_4.35c
gurupaṅktiṃ prapūjayet KubjT_19.110b
gurupaṅktiṃ yajettataḥ ToT_3.76b
guruparvam iti khyātaṃ KubjT_25.219c
gurupādasthapuṣpaṃ tu KubjT_25.0*22a
gurupādāmbhujau bhaktyā KubjT_25.0*20c
gurupāramparāgatam SvaT_4.240d
gurupāramparāyātaḥ SvaT_5.85a
gurupūjā tv anantaram KubjT_3.127b
gurupūjā tv anantaram KubjT_3.133b
gurubhaktāya sundari KubjT_10.60d
gurubhaktiparāyaṇāḥ SvaT_10.74d
gurubhaktivihīnānāṃ KubjT_10.101a
gurubhaktyā labhej jñānaṃ SUp_7.74c
gurubhiḥ pratibodhyante SRtp_213c
gurubhaiṣajyasiddhyartham SUp_7.29c
gurumaṇḍalakaṃ kuryāt KubjT_19.124a
gurumaṇḍalakaṃ sandhau KubjT_16.72c
gurumaṇḍalakādyaṃ ca KubjT_19.104c
gurum anveṣayiṣyāmi KubjT_11.106a
gurum anveṣayed yatnāt KubjT_3.41c
gurumāsthāya cidvataḥ MrgT_1,5.3d
gurumūrtidharaṃ śambhuṃ KubjT_3.91c
gurumūrtistham īśvaram SUp_7.42b
gurumūrtistham īśvaram SUp_7.74b
gurumūrtiḥ sthitas tasmāt SUp_7.2c
gurumūrtau sthito nityaṃ KubjT_3.98c
gururasvavaśo vratī MrgT_3.125b
gurur āste sadāśivaḥ SUp_7.45d
gururūpavidhau yadi niścalatā KubjT_3.82a
gurur eva paraḥ śivaḥ SUp_7.38b
gurur eva pitā mātā SUp_7.38a
gurur evaṃvidhaḥ śrīmān SUp_7.45a
gurur devo na cānyathā KubjT_3.77d
gurur mānyo guruḥ pūjyaś KubjT_3.70a
gurur yad arpayet kiṃcid SUp_7.20a
guruvaktragataṃ proktaṃ KubjT_25.95a
guruvaktragato devaś KubjT_11.109c
guruvaktraprayogeṇa SvaT_10.1278a
guruvaktraprasādataḥ KubjT_10.130b
guruvaktraprasādataḥ KubjT_25.213d
guruvaktrasamopetaṃ KubjT_13.73a
guruvaktraṃ taducyate SvaT_10.1277b
guruvaktraṃ tu tat proktaṃ KubjT_15.35a
guruvaktrāt tu labhyate KubjT_8.63d
guruvaktrāt tu labhyate KubjT_15.35b
guruvaktrāt tu labhyate KubjT_15.57d
guruvaktrāt tu labhyeta KubjT_15.37c
guruvaktrāt tu labhyeta KubjT_16.107c
guruvaktrāttu labhyeta Stk_23.3c
guruvaktrāt tu vijñeyo KubjT_9.79a
guruvaktrāt tu śāmbhavam KubjT_17.8d
guruvaktrād vilomena KubjT_10.7c
guruvaktrāvalambakaḥ KubjT_15.35d
guruvaktre guror vaktraṃ KubjT_15.37a
guru-vaktreṇa labhyate GorS(1)_59d
guruvaktre tu saṃsthitam KubjT_15.37b
guruvaktre pratiṣṭhitam KubjT_5.129b
guruvaktropadeśataḥ KubjT_7.24d
guruvaktropadeśena KubjT_7.38a
guruvaktropadeśena KubjT_10.13a
guruvac ca pramantavyaṃ KubjT_19.125a
guruvākye tu sarvāṇi SUp_7.40c
guruśiṣyapade sthitvā SvaT_8.31c
guruśuśrūṣaṇaparaḥ SvaT_1.19c
guruścāpi praharṣavān SvaT_4.501d
guruśreṇībharākrāntā SvaT_10.560a
gurusaktaṃ na dhārayet SUp_7.12d
gurus taṃ na tiraskaret KubjT_3.115d
gurusthāne likhed yantraṃ ToT_4.44a
gurusthāneṣu sarvataḥ SUp_7.75d
guruhānikṛte śiṣyo KubjT_18.85a
guruṃ ca śivavad bhaktyā SUp_7.5a
guruṃ tyaktvānyam āśrayet KubjT_3.68b
guruṃ matvāvadhārayet KubjT_16.94b
guruṃ vicārayitvā tu KubjT_12.8a
guruṃ saṃpūjayecchiṣyo SvaT_4.534c
guruṃ hatvā pañca koṭyaḥ KubjT_5.54a
guruḥ kuryādanugraham MrgT_3.23b
guruḥ pūrvamukho 'streṇa SvaT_3.123a
guruḥ pūrvānanaḥ sthitvā SvaT_3.131a
guruḥ śirasi dhārayet SUp_7.43d
guruḥ saṃpṛcchate śiṣyaṃ SvaT_4.80c
gurūṇāṃ viheṭhanaparās VT_320c
gurūn pūjya vināyakam SvaT_3.92b
gurūn sampūjayet sadā SvaT_5.49b
gurūn saṃpūjya vighneśaṃ SvaT_4.43a
gurūpadeśagamyā sā KubjT_17.17c
gurūpadeśasaṃyuktaṃ KubjT_14.11c
guropavādaniratā KubjT_12.5c
guror agre ajānataḥ KubjT_3.127d
gurorannaṃ na bhuñjīta SvaT_5.47c
guror asya prasādena KubjT_19.96c
guror āgamanaṃ kramāt SUp_7.35d
gurorācamanaṃ bhavet SvaT_4.219d
guror āsanam uttamam SUp_7.64d
guror āsthānasaṃsthāne KubjT_3.128c
guror gurus tayoḥ pūjyaḥ SUp_7.23c
gurorna kuryānno vādaṃ MrgT_3.68c
guror na khaṇḍayed ājñām SUp_7.28a
guror nindāpavādaṃ ca SUp_7.36a
guror mānam upāgate KubjT_23.109d
guror mūrtidharāṇāṃ ca SUp_2.27a
guror yānti parāṅmukhāḥ KubjT_12.6b
guror vā homayed vāpi SUp_6.3c
guror vairodhikaṃ sthānaṃ KubjT_3.73c
guros tu na patet pāde KubjT_18.83c
guroḥ kuryāt pradakṣiṇam SUp_7.8b
guroḥ kurvīta paśyataḥ SUp_7.19d
guroḥ kopaṃ na kartavyaṃ KubjT_3.57a
guroḥ śāntasya dāntasya SUp_6.206c
guroḥ samo naiva hi martyaloke KubjT_3.71a
guroḥ sthānārcakās tu ye KubjT_3.129d
guroḥ svapnānnivedayet SvaT_4.2d
gurau māsaṃ śivībhūte MrgT_3.59a
gurau muktiṃ prayacchati SUp_7.73d
gurau santoṣite sarvaṃ KubjT_3.70c
gurvagniśivavidyābhyaḥ MrgT_3.84c
gurvarthaṃ tu samāharet SUp_7.26d
gurvarthaṃ dhārayed yas tu KubjT_3.69c
gurvājñayā karma kṛtvā SUp_7.25a
gurvājñātaḥ pravartate KubjT_19.44d
gurvājñātopadeśataḥ KubjT_19.39d
gurvājñālopakārakāḥ KubjT_12.4d
gurvārādhanam eva ca KubjT_24.149d
gulphayormarmasandhiṣu SvaT_7.271d
gulphādārabhya nābhyantaṃ SvaT_4.156c
gulphādijānusaṃdhiṣu ToT_7.12d
gulmājīrṇa-purogamāḥ GorS(2)_62 (=HYP 3.17)b
guhāgahanavāsinī KubjT_2.38b
guhādhāre sukhodaye KubjT_23.166b
guhāśayaṃ niṣkalamaprapañcam Dka_59b
guhya ūrvośca jānutaḥ SvaT_2.51d
guhyakānāṃ patir bhavet KubjT_12.48b
guhyakānāṃ purī smṛtā SvaT_10.155d
guhyakā bhujagā yakṣā MrgT_3.39c
guhyakālīti nāmena KubjT_10.22c
guhyakālīti nāmena KubjT_10.31c
guhyatattveti viśrute KubjT_24.127b
guhyam etat samuddiṣṭaṃ VT_127c
guhyaśaktipradīpanam VT_370d
guhyaśaktīcchayānvitā KubjT_24.39b
guhyaśaktyā tv alaṅkṛtā KubjT_24.37b
guhyaśaktyā vibhūṣitam KubjT_18.67b
guhyaśaktyā vibhūṣitā KubjT_18.45b
guhyaśaktyā vibhūṣitā KubjT_24.51d
guhyaṣaṭkaṃ tathā ḍādi KubjT_24.95c
guhyaṃ ca śuṣyate śīghraṃ KubjT_23.36a
guhyaṃ vai guhyakena tu Stk_4.3d
guhyaṃ siddhāmarastutam MrgT_4.63d
guhyākhyā ca mahākhyā ca KubjT_24.81c
guhyāṅghrau ratnapañcakam KubjT_17.83b
guhyātiguhyagoptā tvaṃ ToT_5.28a
guhyādguhyatamaṃ guhyaṃ Stk_23.19c
guhyādguhyataraṃ param SvaT_8.26d
guhyādguhyataraṃ hy etad SvaT_10.884c
guhyādguhyataraḥ priye SvaT_7.286d
guhyāṣṭakamiti khyātaṃ SvaT_10.854c
guhyāṣṭakamidaṃ jale MrgT_1,13.137b
guhye tathā gude caiva SvaT_1.51a
guhye niveśya mantrajñas KubjT_6.72a
guhye vai naśyate priyā KubjT_19.54b
guhyeśānaḥ śikhaṇḍī ca SvaT_10.1055c
guhyo jātatanūjjvalaḥ SRtp_282b
gūḍhastiṣṭhati śaṃkaraḥ Stk_13.14b
gūḍhaḥ sūkṣmo nirañjanaḥ Stk_13.18b
gūhanīyaṃ prayatnataḥ Stk_23.19d
gṛṇan mantraṃ tu sarvadā VT_276b
gṛddhraśca kuraraścaiva SvaT_10.49a
gṛhakeṣu samāśritam SUp_6.140d
gṛhadvāraṃ tataḥ prāptam SUp_6.172c
gṛhaprasādabhedaṃ ca SvaT_4.23c
gṛhamadhye dinatrayam ToT_9.44b
gṛhayāgam idaṃ devi VT_13a
gṛhaścaiva śiveśvaraḥ SvaT_10.1054b
gṛhasthas tryāyuṣoṃkāraiḥ SUp_5.20a
gṛhasthaṃ śṛṇu sāmpratam KubjT_25.110b
gṛhasthaḥ parikalpayet SUp_6.223b
gṛhasthānāṃ prakīrtitāḥ SvaT_2.149b
gṛhasthena na kartavyam SvaT_2.153a
gṛhastho brahmacārī ca Stk_23.23a
gṛhastho vā yatirvāsāv SvaT_4.86c
gṛhastho vāśramī vātha SvaT_4.91a
gṛhasyāyāmavistāraṃ SUp_4.23a
gṛhasyeśānadigbhāge SUp_3.2a
gṛhahetvarthamīśvari SvaT_2.188d
gṛhaṃ tad yogapīṭhaṃ ca KubjT_25.194a
gṛhaṃ pañcādhidaivatam GorS(2)_14b
gṛhāṇa mattaḥ śrīkaṇṭha! CakBhst_6c
gṛhāṇāti nāparaṃ bhāvaṃ SvaT_4.389c
gṛhāṇāsmatkṛtaṃ japam ToT_5.28b
gṛhā ratnavicitritāḥ SvaT_10.1122b
gṛhāvasthagataṃ hṛdi KubjT_25.193b
gṛhāsannaṃ tadañjalau SUp_7.20b
gṛhiṇo darbhaśayyāṃ tu SvaT_3.203a
gṛhittvā tacchirodvayam SvaT_6.89d
gṛhītaṃ naiṣṭhikavratam SUp_5.27b
gṛhītaṃ bhāvayet paśoḥ SvaT_3.182d
gṛhītvā kṣālya vāriṇā SvaT_2.156d
gṛhītvā tu mahāmāṃsaṃ VT_162a
gṛhītvātmānamātmanā Stk_8.26d
gṛhītvā yatnato 'pi ca SvaT_4.422b
gṛhītvā yāti purataḥ SUp_6.184a
gṛhītvā sacarācaram SvaT_11.303d
gṛhītvā secayecchiśum SvaT_4.495b
gṛhītvāstrābhimantritam SvaT_2.4d
gṛhītvāstreṇa śodhitām SvaT_2.2b
gṛhītvā sthāpayet punaḥ SvaT_3.200d
gṛhītvaitatpavitrakam SvaT_2.235d
gṛhītvollekhanaṃ kuru SvaT_3.61d
gṛhe na sthāpayec chailaṃ SUp_3.9c
gṛhaiḥ satoraṇāṭṭālair SvaT_10.662c
gṛho dehaḥ prakīrtitaḥ KubjT_25.65b
gṛhodbhavasya kuṣṭhaṃ ca SvaT_6.64c
gṛhopakaraṇāni ca SUp_6.210b
gṛhopakaraṇair naraḥ SUp_6.211b
gṛhṇantu devatāḥ kṣipraṃ KubjT_23.142c
gṛhṇantv idaṃ mayā dattam KubjT_23.141c
gṛhṇan muñcan punaḥ punaḥ SvaT_3.151b
gṛhṇa varṇān svakān iha KubjT_1.77b
gṛhṇāti yadi tatkramāt KubjT_3.51d
gṛhṇāti śravaṇena tu SvaT_12.35b
gṛhṇāti sparśatanmātraṃ SvaT_12.34c
gṛhṇīyātsuvicāritam SvaT_8.18b
gṛhyate hyanumānena SvaT_4.339c
gṛhya pātrīṃ niveśayet SUp_6.161d
gṛhya saṃhāramudrayā SvaT_3.179d
geyajhaṃkārayojitaiḥ SvaT_10.588b
geyatūryaravākulaiḥ SvaT_10.101d
geyamaṅgalapāṭhakaiḥ SUp_6.142b
geriyugmaṃ tathā proktaṃ KubjT_5.28c
gairikaṃ maṇidantaṃ ca SUp_6.66a
gairikāntāni yāni ca SvaT_4.13b
gokarṇikāsitaṃ mūlaṃ SvaT_9.100c
gokarṇe bhadrakarṇe ca SUp_6.190a
gokarṇairgomukhaiścānyair SvaT_10.751a
gokīrṇaṃ bhadrakarṇaṃ ca SvaT_10.887c
gokṣīradhavalaḥ saumyo SvaT_10.1155a
gokṣīradhavalāni ca SvaT_10.699d
go-kṣīra-rajatopamam GorS(2)_97 (=1|44)b
gograhe bandimokṣe vā SvaT_10.449c
goghnānāṃ ca kṛtaghnānāṃ SvaT_10.56c
gocarī gaṇamukhyā ca KubjT_24.99a
gocaraiva satī ca yat SRtp_45b
godāvari sarasvati ToT_3.36b
godhūmacandakādyāni SUp_6.23c
gonimbasya ca mūlena SvaT_9.101c
gopatiśca tato devi SvaT_10.1130a
gopanīyaṃ prayatnataḥ KubjT_4.111d
gopanīyaṃ prayatnena KubjT_18.53c
gopanīyaṃ prayatnena KubjT_24.89a
gopanīyā prayatnataḥ Stk_8.12d
gopanīyā prayatnena GorS(2)_63 (=HYP 3.18)c
gopayedaṃ surakṣitam KubjT_23.127d
gopayed guptaliṅgāni KubjT_10.143c
gopālaś ca pitāmahaḥ KubjT_2.59b
gopitavyaṃ prayatnataḥ KubjT_7.109d
gopitavyaṃ prayatnena VT_312a
gopitaṃ tu tvayā deva VT_325a
gopitaṃ pūrvatantreṣu KubjT_12.68a
gopitaṃ vai guhasya ca VT_8d
gopitaṃ sarvatantreṣu KubjT_20.39a
gopitaṃ sarvadevānāṃ KubjT_11.3c
gopitaṃ sarvamārgeṣu KubjT_1.46c
gopitaṃ sarvarudrāṇāṃ KubjT_1.45a
gopitā anyatantreṣu KubjT_10.39c
gopitāni śivena ca SRtp_18b
gopitānyatra śāsane KubjT_19.27d
gopucchāgrathitānaghe KubjT_5.122d
gopurāṭṭālarathakair SvaT_10.578c
gopurāṭṭālaśobhitam KubjT_11.57b
gobrāhmaṇatapasvinaḥ MrgT_3.90d
gobrāhmaṇaparitrāṇaṃ SUp_7.99a
gobrāhmaṇa śaraṇyatā SvaT_10.65b
gomayaṃ tu hṛdāmantrya SvaT_3.57a
gomayaṃ samidindhanam SUp_6.283d
gomayāñjanakarpaṭān SUp_6.58d
gomayādīni cāharet SvaT_3.56b
gomayādīni yojayet SvaT_3.58b
gomayānām abhāvena SUp_4.63a
gomayena śucau deśe SvaT_3.192a
gomayena spṛśet priye SvaT_3.202b
gomayenopalepite KubjT_4.75d
gomayenopalepite KubjT_24.59d
gomayeṣu ca dagdheṣu SUp_5.7c
gomukhi śaktimālini KubjT_24.133d
gomukhī sumukhī tathā KubjT_2.43b
gomukhairmukhavādanaiḥ SvaT_10.585b
gomūtraṃ śirasā dadhi SvaT_3.57b
gomedaścandrasaṃjñaśca SvaT_10.293a
gomedaṃ puṣkaraṃ caiva SvaT_10.284c
gomedaḥ sa tato 'bhavat MrgT_1,13.105b
gomede gopatirnāma MrgT_1,13.102c
gomede havyanāmā tu SvaT_10.289c
gomode cābhyaṣecayat SvaT_10.314d
gorakṣa-śatakaṃ vakṣye GorS(1)_1a
gorakṣaḥ śatakaṃ vakti GorS(2)_4a
gorakṣo jñānam uttamam GorS(2)_3b
gorocananibhāni ca SvaT_10.700b
gorocanāñjane bhasma SvaT_10.452a
gorocanā prakartavyā KubjT_24.160c
gorocanāṃ tu saṃgṛhya SvaT_9.51c
golakandadhvajānvitam KubjT_14.28d
golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute Stk_10.21/b
golakaṃ śūnyamārgasthaṃ KubjT_6.71a
golākāraṃ tato devi KubjT_6.26c
golākāraṃ vyavasthitam KubjT_11.84d
golāntapaścimāntasthā KubjT_17.54c
gośakṛdbhasmaliptas tu VT_52a
gauṇaṃ sattvaṃ rajastamaḥ MrgT_1,10.20b
gauṇe yogīśadhāmāni MrgT_1,13.144a
gauṇe 'rthe lokavedayoḥ SRtp_223d
gautamaścaiva yogīśo SvaT_10.1054c
gautamī kauśikī tathā KubjT_2.95d
gauravarṇāṃ muktakeśīṃ ToT_9.39c
gaurāḥ śyāmāstathā kṛṣṇā SvaT_10.242a
gaurbrāhmaṇo 'yamādityo SRtp_224a
gnaye svāhāntameva ca SvaT_2.251d
'gnilakṣanāḍayaḥ sthitāḥ ToT_8.2d
grathanaṃ kuṇḍalī śaktir KubjT_5.113a
grathanaṃ cāntare jñeyam KubjT_4.42a
grathanaṃ rūpakāryeṣu KubjT_4.48a
grathanaṃ samudāhṛtam KubjT_4.48d
grathitastu tayā sarvas tv SvaT_10.1234a
granthataś cārthataś caiva KubjT_6.34c
granthataś cārthataḥ sudhīḥ KubjT_10.88d
granthataś cārthato 'pi vā KubjT_25.197b
granthayaś ca na tatra vai KubjT_23.87b
granthayaś ca yathāśobhā KubjT_24.160a
granthaśāstram akāraṇam VT_137b
granthādhāraḥ kuleśvaraḥ KubjT_2.73d
granthicchedaṃ bhavet kṣaṇāt KubjT_23.117b
granthijanyaṃ kalākāla- MrgT_1,10.1a
granthidvayayutāḥ sarve Stk_8.39a
granthipañcakamauktikam CakBhst_20b
granthipādaṃ guror matam KubjT_24.153d
granthibhūtāḥ pṛthak pṛthak KubjT_17.63d
granthibhedaṃ sudurlabham KubjT_18.89d
granthibhedo na dhāraṇā KubjT_13.79b
granthir jātā caturvidhā KubjT_11.20d
granthiṃ baddhvādhvaraṃ 'khilam KubjT_17.66b
granthiṃ bhittvā kṣaṇena tu Stk_11.18b
granthīnbhindan samuccaret SvaT_4.369d
granthau nāle vyavasthitaḥ KubjT_11.101b
granthau ṣoḍaśakānvitam KubjT_16.24b
granthyūrdhve saṃsthito viśvas SvaT_10.1130c
grasaty ūrdhva-mukho raviḥ GorS(1)_58b
grasanoḍambareśau ca SvaT_10.641a
grasanodumbareśvarāḥ MrgT_1,13.134d
grasantam iva trailokyaṃ KubjT_11.61a
grahacārī sucārī ca KubjT_21.51a
grahajvaravināśaśca Stk_21.3a
grahaṇaṃ candrasūryayoḥ SvaT_7.85b
grahaṇaṃ candrasūryābhyāṃ SvaT_7.3c
grahaṇaṃ tasya copāyas KubjT_4.52a
grahaṇaṃ tu yadā tasya SvaT_6.14a
grahaṇaṃ pūrvavadbhavet Stk_8.42b
grahaṇaṃ yojanaṃ tataḥ SvaT_10.349b
grahaṇaṃ vijayaścaiva SvaT_12.11a
grahaṇaṃ sparśa ādhāraḥ SvaT_7.235c
grahaṇākarṣaṇārthaṃ tu SvaT_3.151a
grahaṇe candrasūryayoḥ CakBhst_10d
grahaṇe lampaṭodayā SRtp_290b
grahaṇe vāpi kartavyā VT_15c
grahaṇe vāmitād dyute CakBhst_31b
grahanakṣatratārāṇāṃ SvaT_4.9a
grahanakṣatramaṇḍalam VT_248d
grahanakṣatramaṇḍitam SvaT_11.277d
grahamardakaraṃ yathā KubjT_8.3d
grahayantreṣu sarveṣu KubjT_9.29c
grahasaṃkhyasahasrakam ToT_7.14d
grahāṇāmadhipo rudro SvaT_11.39c
grahāṇāmudayo bhavet SvaT_7.30d
grahāṇāṃ nāśane mataḥ Stk_21.20b
grahādimātaro rudrā SvaT_11.269c
grahādīnsamadhiṣṭhāya SvaT_7.47a
grahāś caiva viśeṣataḥ KubjT_9.39d
graheṇātmasthatatsthatvaṃ SvaT_4.203c
graheṣvevaṃ vidhaṃ dhyānaṃ SvaT_9.98c
grāmatrayaparīdhānā SvaT_10.152c
grāmatrayavalīmadhyā SvaT_10.837a
grāmasya ca purasya ca KubjT_23.77b
grāmasvāmiprasādena SUp_7.113c
grāmaṃ deham iti proktam KubjT_25.77c
grāmaṃ viṃśatibhuktathā SvaT_4.535d
grāmādbhraṣṭastadardhena SvaT_12.62a
grāmāntaram abhiprepsur SUp_7.8a
grāme grāme tathāraṇye KubjT_25.103a
grāhakāḥ śravaṇādayaḥ MrgT_1,12.7d
grāhi yuktaparāṅmukham MrgT_1,12.14b
grāhyagrāhavimardaś ca KubjT_9.81c
grāhyaṃ hūmādi yojayet SvaT_3.179b
grāhyābhāvānmanastadvat Dka_30c
grāhyā yārthasya vācikā SRtp_73b
grīvā kuṇḍalinī tasya KubjT_19.76c
grīvādho vāṃśamārgeṇa KubjT_20.60a
grīvāmaṃsau kaṭiṃ caiva SvaT_2.207a
grīvāyāṃ hārabhūṣitām ToT_9.41b
ghakāre devatā hy etāḥ KubjT_21.30a
gha-ca-madhyagataṃ caiva KubjT_4.88c
ghaṭate śaktir avyayā KubjT_25.132d
ghaṭanti sarvavastūni KubjT_15.60a
ghaṭamārabhate yathā SRtp_309b
ghaṭasastragirācalam KubjT_17.37d
ghaṭasthānaṃ tad ucyate KubjT_15.42d
ghaṭasthānaṃ tu tenoktaṃ KubjT_15.60c
ghaṭasthānaṃ nigadyate KubjT_15.36d
ghaṭasthānaṃ suvistaram KubjT_15.38d
ghaṭaṃ saṃsthāpya yatnataḥ ToT_3.57b
ghaṭādhāragataṃ prāṇaṃ KubjT_19.58c
ghaṭādhāragataṃ prāṇaṃ KubjT_23.118Aa
ghaṭādhāraṃ tatordhvataḥ KubjT_15.40b
ghaṭāmbodadhimadhyagāḥ KubjT_15.82b
ghaṭikābhyantareṇa vai KubjT_23.123b
ghaṭikāḥ ṣaṣṭistvahorātre SvaT_7.53a
ghaṇṭakarṇā kharānanā KubjT_21.101b
ghaṇṭākaṃsābdamadhuro SvaT_7.305c
ghaṇṭākāraṃ karaṃ vāmaṃ SvaT_14.12a
ghaṇṭākhaṭvāṅgadharīṃ devīm VT_105a
ghaṇṭā ghaṇṭeśvarī ghorā KubjT_21.29a
ghaṇṭācāmarabhūṣitam SUp_6.137b
ghaṇṭācāmarabhūṣitaiḥ SUp_6.152d
ghaṇṭācāmaraśobhāḍyaṃ SvaT_10.576a
ghaṇṭā caiva nirañjanā KubjT_25.177d
ghaṇṭānādasya vā dhyānāt SvaT_12.138a
ghaṇṭāravasamopetāṃ KubjT_22.32c
ghaṇṭāvitānavistīrṇā SvaT_10.540c
ghaṇṭāhastaṃ triśūlinam SvaT_2.92b
ghaṇṭā hemaprabhā jñeyāṅ SvaT_14.23a
ghaṇṭikāyāṃ tu deveśi KubjT_23.118a
ghaṇṭikāṃ darśayedyā tu SvaT_15.27a
ghaṇṭikāṃ lampikā-sthānaṃ GorS(1)_86c
gha-na-madhyagataṃ gṛhya KubjT_7.75a
gha-na-madhye tu hṛdayaṃ KubjT_4.97c
ghanaravā ghoraghoṣā KubjT_21.28c
ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive Saul_43b
ghanākāreṇasaṃsthitaḥ SvaT_10.619b
gha śiveśaḥ karasyordhve KubjT_24.15a
ghāṭayitvā tu dvārāṇi KubjT_23.117c
ghārikā vaṭakāṃścaiva SvaT_2.131c
ghiraṇyākṣastathaiva ca SvaT_10.405d
ghuri caiva dvirabhyāsād KubjT_5.29a
ghurileti tathāpy evam KubjT_5.29c
ghurghurotkramaṇaṃ tathā SvaT_7.313b
ghūrṇantyo madavihvalāḥ SvaT_10.562d
ghūrmaṇaṃ svedaromāñca KubjT_10.85a
ghūrmate mahatā nit yam KubjT_23.37a
ghṛṇī kṣīṇatanur bhavet KubjT_3.62d
ghṛtakevalahomena KubjT_8.47c
ghṛtaguggulahomataḥ SvaT_2.280d
ghṛtatailanadīyuktaṃ SUp_6.68c
ghṛtadhenuṃ naraḥ kṛtvā SUp_6.71a
ghṛtasaktvā ca madhunā KubjT_8.37c
ghṛtāktāṃścillakāṃścaiva SvaT_2.133c
ghṛtāktena varārohe SvaT_2.285c
ghṛtāmṛtaphalāhārāḥ SvaT_10.307c
ghṛtena ca pariplutam SvaT_6.53b
ghṛteśaṃ saptamaṃ viduḥ SvaT_10.391d
ghṛtodaṃ praviśantyetāḥ SvaT_10.306c
ghṛṣed ghaṇṭā prakīrtitā SvaT_14.12d
ghoraghoratarāghorā KubjT_21.68c
ghoraghoratarebhyaśca SvaT_1.42a
ghoraghoratarebhyaśca SvaT_1.61c
ghoraghoṣā kuleśvarī KubjT_24.44d
ghoraghoṣā tathāparā KubjT_24.38b
ghoraghoṣā mahābalā KubjT_24.42d
ghoraghoṣā mukhīvīrā KubjT_17.98a
ghoradevāṅgapūjanāt KubjT_9.47d
ghorapāpaṃ tu kalmaṣam VT_76d
ghorarūpastathāparaḥ SvaT_10.90d
ghorarūpā ca ghoriṇī KubjT_21.68b
ghorarūpā ravā ghoṇā SvaT_9.26c
ghorarūpo 'tidāruṇaḥ SvaT_10.41b
ghoraścājagaraścaiva SvaT_10.48c
ghoraḥ saṃsārasāgaraḥ BhStc_90b
ghorā vikaṭanāyikā KubjT_21.68d
ghorīśaṃ tu yadā jñātaṃ KubjT_9.48a
ghore 'dhvanyatidāruṇe SvaT_11.63b
ghoroktirupacārataḥ MrgT_1,3.12b
ghoro nityoditaḥ prabhuḥ SRtp_78d
[']ghoryāṣṭakasamanvitam KubjT_24.56d
ghoṣaṇī ghoṣamārgasthā KubjT_25.175c
ghoṣaṇī piṅgalā caiva KubjT_25.172c
ghoṣamadhye paraṃ śabdaṃ SvaT_7.188a
ghoṣamārge tu yo haṃso KubjT_25.179a
ghoṣaśabdopamo bhavet SvaT_4.370d
ghoṣaṃ na śṛṇute yadā SvaT_7.187b
ghoṣaṃ na śṛṇute yas tu KubjT_23.43a
ghoṣo rāvaḥ svanaḥ śabdaḥ SvaT_11.6c
ghrāṇaṃ śaktimano viduḥ KubjT_10.78b
ghrāṇaṃ susthitamityuktaṃ SvaT_15.12a
ṅakāra[ḥ] kara-agre tu KubjT_24.14c
ṅakāre devatā hy etāḥ KubjT_21.33a
ṅa-cha-madhyagataṃ punaḥ KubjT_4.83d
ṅādikāntam ataḥ śṛṇu KubjT_24.14b
ṅādirosvarasaṃyutaḥ SvaT_1.73d
ṅeyuktaṃ ca namaścaret ToT_5.21b
ṅeyutaṃ kuru yatnataḥ ToT_5.24b
-ṅguṣṭhamātrāśca bhāsvarāḥ MrgT_1,13.151d
cakāraḥ kūrma evātra KubjT_24.13c
cakāre devatā hy etāḥ KubjT_21.36a
cakorāṇām āsīd atirasatayā cañcujaḍimā Saul_63b
cakradvayam idaṃ proktaṃ KubjT_6.27a
cakradvādaśakānvitam KubjT_13.72d
cakrapaṭṭisavajrādi- SvaT_3.84c
cakrapāṇiśca kūrmākhyas tv SvaT_10.1059c
cakrapīḍanakastathā SvaT_10.52b
cakrapūjāvidhir hy evaṃ KubjT_19.117c
cakramadhye ca sañcintya KubjT_6.30c
cakramālikhya bhāmini SvaT_9.50d
cakramālikhya śobhanam SvaT_9.16b
cakrametatsadābhyaset SvaT_9.35d
cakramainākayormadhye SvaT_10.273c
cakravat parivartate VT_248b
cakravatparivartante SvaT_12.116a
cakravatyupacāreṇa Stk_3.5c
cakravatsaṃsthitā nāḍyaḥ Stk_10.3a
cakravat saṃsthitāstatra SvaT_7.8c
cakravatsaṃsthitāḥ priye SvaT_7.18b
cakravartidale sthitāḥ KubjT_11.101d
cakravartidaśānvitaḥ KubjT_11.100d
cakravartivimānaiśca SvaT_10.763a
cakravartisamanvitaḥ KubjT_11.109d
cakravartis tv asau prabhuḥ KubjT_14.53d
cakravartyaṣṭakair vṛtaḥ KubjT_11.108d
cakravartyaṣṭakopetaṃ KubjT_15.61c
cakravākopaśobhitaiḥ SvaT_10.104b
cakravāṭaḥ samantataḥ SvaT_10.131d
cakravāṭārdhavistṛtāḥ MrgT_1,13.55b
cakravāṭeti tāmāhuḥ MrgT_1,13.45c
cakravegā viruddhā ca KubjT_21.91a
cakraved bhramate nit yam KubjT_25.139c
cakraśuddhyartham eva ca VT_77d
cakrahasto mahābalaḥ KubjT_21.23b
cakraṃ cakra-vido viduḥ GorS(1)_62d
cakraṃ ca maṇipūrakam GorS(1)_80b
cakrākārastu boddhavyo SvaT_10.325c
cakrāṇi nāḍayaḥ padma- Dka_16a
cakrānandaḥ patis tava KubjT_2.73b
cakrārūḍhā vicintayet KubjT_9.3b
cakrāvartena cakṣuṣā KubjT_13.18d
cakrīśaḥ pūrṇagiryāyāṃ KubjT_24.83c
cakre cakre catuṣṭayam KubjT_19.4d
cakre ciccakranāthasya CakBhst_47c
cakre bhramatyasau jīvo Stk_10.16a
cakre vai dhī rathasya tu SvaT_12.142b
cakreśvaryā mahāmbikāḥ KubjT_16.12d
cakraiś ca vividhākāraiḥ KubjT_4.1c
cakro mainākasaṃjñaśca SvaT_10.272c
cakṣuranyatra pātitam SvaT_7.58b
cakṣuranyatra pātitam Stk_23.15d
cakṣurindriyakarmāṇi SvaT_12.25a
cakṣurliṅgasamāyutam SUp_6.107d
cakṣuṣā paripūrṇadhīḥ KubjT_13.20d
cakṣuṣā yaśca dṛśyeta SvaT_12.163a
cakṣuṣā rūpatanmātraṃ SvaT_12.34a
cakṣuṣī sravato yasya SvaT_7.279c
cakṣuḥ paśyati sarvadā SvaT_12.27b
caṅkramantaṃ kriyodyatam MrgT_3.70b
caṅkramantaṃ tathākulam SUp_7.6b
cañcalatvān na dṛśyate GorS(1)_26d
cañcalatvān na dṛśyate GorS(2)_39 (=1|26)d
cañcalaṃ niścalaṃ kuryāt Dka_35c
cañcalā capalā caṇḍā KubjT_21.53a
cañcalā calavegā ca KubjT_21.35c
cañcuprasāraṇe varṣaṃ KubjT_19.77a
caṭakasya śirastathā SvaT_6.64b
caṇakā māṣamudgāśca SvaT_6.68c
caṇḍakaulīśasaṃyutāḥ KubjT_15.13d
caṇḍanandimahākāla- SvaT_1.1c
caṇḍanāthaparigraham MrgT_3.36b
caṇḍanātho mahābalaḥ KubjT_21.28b
caṇḍabhrū caṇḍanāyikā KubjT_21.35b
caṇḍamātaṅgī caṇḍālī KubjT_21.38a
caṇḍavegā manojavā KubjT_14.77b
caṇḍavegā mahāravā KubjT_21.34d
caṇḍaścaiva pratāpavān SvaT_10.1048d
caṇḍā ucchuṣmasaṃjñikā KubjT_24.101d
caṇḍākṣīguṇapūritāḥ KubjT_2.66d
caṇḍākṣī caṇḍanirghoṣā KubjT_14.77c
caṇḍākṣī puratas tava KubjT_2.81d
caṇḍā ghaṇṭā mahānāsā KubjT_9.3c
caṇḍā ghaṇṭā mahānāsā KubjT_16.9a
caṇḍā ghaṇṭā mahānāsā KubjT_24.84c
caṇḍā caṇḍamukhī caṇḍā KubjT_21.34c
caṇḍā caṇḍamukhī caiva KubjT_14.77a
caṇḍānandaṃ yaśasvini KubjT_18.14d
caṇḍālaś ceṭakas tathā KubjT_2.109b
caṇḍālāgniṃ samāhṛtya VT_167a
caṇḍālīkarmakaṃ tathā SvaT_6.66d
caṇḍālī juṣṭapūrvikā KubjT_7.93d
caṇḍālīti prayogo 'yaṃ KubjT_7.109c
caṇḍī muṇḍī kapālinī KubjT_14.91b
caṇḍīśanāyakopetā KubjT_14.78a
caṇḍeśvaryai namo namaḥ ToT_4.43b
caṇḍogrākṣisamaprabham KubjT_20.7b
caṇyakaiścāpyapsaraso SvaT_2.285a
catasraḥ parikīrtitāḥ SvaT_1.55d
catasro vṛttayastasya SRtp_72a
caturaṅgulam ucchritā SUp_4.15d
caturaṅgulasammitān SvaT_5.24b
caturaṅgulasaṃmitam SvaT_4.343b
caturaṇḍakasaṃyutam SUp_4.12d
caturaśītirucchritaḥ SvaT_10.123b
caturaśram adhaḥ samam SUp_6.145d
caturaśravedi(kā) śrīman SUp_4.8c
caturaśraṃ vibhajyādau SvaT_5.20c
caturaśraṃ samantataḥ SvaT_10.211d
caturaśraṃ samantataḥ Stk_7.3b
caturaśraṃ suśobhanam SUp_7.64b
caturasram ataḥ kṛtvā VT_53a
caturasraṃ tadāsannaṃ SvaT_9.17a
caturasraṃ puraṃ vahner GorS(1)_13c
caturasraṃ prakīrtitam KubjT_13.37d
caturasraṃ vajralāñchitam KubjT_7.108b
caturasraṃ samantataḥ SvaT_9.14d
caturasraṃ samantataḥ KubjT_11.52d
caturasrānalaprabham SvaT_10.753b
caturaḥ praharāñjīvet SvaT_7.183a
caturāśītiguṇānāṃ KubjT_14.17c
caturāśītiguṇojjvalā KubjT_16.107b
caturāśītiguṇojjvalā KubjT_17.31d
caturāśīti padety evaṃ KubjT_18.121a
caturāśītipadair vyāptiḥ KubjT_18.101c
caturāśītipramāṇena KubjT_16.87a
caturāśītipramāṇena KubjT_23.7c
caturāśītipramāṇena KubjT_25.5a
caturāśīti-m-ekatra KubjT_19.5c
caturāśīti-lakṣāṇāṃ GorS(1)_6a
caturāśīti-lakṣāṇāṃ GorS(2)_9 (=1|6)a
caturāśīty anekaśaḥ KubjT_14.16d
caturāśramapūjitam KubjT_9.54b
caturāśramasaṃsthitāḥ SvaT_4.471d
caturāsyo 'vasānugaḥ KubjT_10.123d
caturodyānamaṇḍapaiḥ SvaT_10.168d
caturguṇena kāmitvaṃ KubjT_16.99a
caturṇāṃ ca phalodayam KubjT_14.6d
caturṇāṃ tu punaḥ sṛṣṭir KubjT_14.23a
caturṇāṃ tu vijānatha KubjT_2.101d
caturṇāṃ purayuktena SUp_6.108c
caturṇāṃ lokapālānāṃ SvaT_10.326a
caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā Saul_70d
caturthasvarabheditam KubjT_5.37b
caturthasvarasaṃyuktaṃ SvaT_1.66a
caturthasvarasaṃyutam KubjT_7.71d
caturthaṃ caturakṣaram KubjT_24.45d
caturthaṃ jānutaḥ kaṭim VT_90d
caturthaṃ parikalpayet SvaT_1.62b
caturthaṃ parikīrtitam SvaT_11.154b
caturthaṃ praṇavaṃ bhavet KubjT_5.38d
caturthaṃ mama tulyatvaṃ KubjT_1.23a
caturthaṃ vyāpinīśūnyaṃ SvaT_4.290a
caturthaṃ stambhane kṣamaḥ KubjT_13.20b
caturthaḥ parikīrtitaḥ SvaT_5.59d
caturthādyena saṃyutam Stk_1.12b
caturthāntamṛtātmakam KubjT_20.12d
caturthāntasamanvitaḥ SvaT_5.57b
caturthānte tu deveśi SvaT_7.36a
caturthāṃśa-vivarjitam GorS(2)_55 (=HYP 1.60)b
caturthe pañcaviṃśakam VT_57b
caturthe pathi caivātra SvaT_10.469a
caturthe viśvarūpiṇī SvaT_10.993d
caturthe 'hani tadratham SUp_6.143b
caturtho bindureva hi SvaT_5.73b
caturthaughapadakramam KubjT_17.62d
caturthyām atha pañcamyāṃ VT_15a
caturthyāmarkasaṃkrame MrgT_3.54b
caturthyāṃ yajanaṃ śreṣṭhaṃ VT_16a
caturthyāḥ śṛṇu sāmpratam VT_126d
caturdalaṃ syād ādhāraḥ GorS(2)_15a
caturdalābjamadhyeṣṭyā MrgT_3.109c
caturdaśabhirdeveśi SvaT_11.222c
caturdaśavidhasyāpi KubjT_11.72c
caturdaśavidhasyāpi KubjT_13.23c
caturdaśavidhaṃ caiva SvaT_10.354a
caturdaśavidhaṃ caiva SvaT_10.379c
caturdaśavidhaṃ yacca SvaT_10.359a
caturdaśaviyojitam KubjT_22.13b
caturdaśa vratānyevaṃ SvaT_10.394a
caturdaśa samāsena SvaT_10.350c
caturdaśasahasrāṇi SvaT_10.125a
caturdaśa sahasrāṇi MrgT_1,13.57a
caturdaśasvarākrāntaṃ KubjT_7.67a
caturdaśasvarākrānto SvaT_1.81a
caturdaśaṃ tu tanmadhye ToT_2.4a
caturdaśākṣarī vidyā ToT_3.18a
caturdaśoddhṛtaṃ bījam KubjT_7.62c
caturdaśyaṣṭamīṣu ca SUp_5.23b
caturdaśyāmathāṣṭamyāṃ MrgT_3.15c
caturdaśyāṣṭamīṣu ca KubjT_10.113b
caturdaśyāṣṭamīṣu ca KubjT_19.120d
caturdikṣu gatau meror SvaT_10.208a
caturdikṣu ca taṃ nyaset SvaT_2.108d
caturdikṣu caturviṃśa KubjT_22.55a
caturdikṣu caturviṃśa KubjT_22.55a
caturdikṣu vanopetaṃ SUp_6.108a
caturdikṣūdadhiṃ gatā SvaT_10.181b
caturdikṣvastraṃ saṃpūjya SvaT_4.42a
caturdvādaśadhādhāraṃ KubjT_16.24a
caturdvārasamāyuktaṃ ToT_4.18c
caturdvārasamopetam SvaT_9.15c
caturdvārasamopetaṃ KubjT_2.26c
caturdvāraṃ tatas tv adhaḥ KubjT_18.105d
caturdvīpasamāyuktā KubjT_20.63a
caturdhā tu prakalpayet KubjT_24.50d
caturdhā viṣuvatproktam SvaT_7.169c
caturbāhuvibhūṣitaḥ SvaT_2.74b
caturbāhuṃ tathā dehaṃ ToT_6.6c
caturbhāgavibhājite SvaT_5.22b
caturbhiścaturabdakam SvaT_7.177b
caturbhiśca dhṛtaṃ pīṭhaṃ SvaT_10.715a
caturbhiś ca sahasrair hi KubjT_5.49c
caturbhistu kṛtaṃ devi SvaT_11.209c
caturbhistu dinaṃ bhavet SvaT_7.28d
caturbhiḥ praharaidevi SvaT_7.181c
caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api Saul_11a
caturbhiḥ sahitā devī KubjT_16.42c
caturbhiḥ saṃyutaiḥ śaraiḥ SUp_6.108b
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ Saul_70b
caturbhujaikavadanā KubjT_16.85c
caturbhujo gaṇādhyakṣo KubjT_2.45a
caturbhujo mahākāyaḥ SvaT_10.544c
caturbhedavyavasthitā SvaT_5.17b
caturbhedāḥ prakīrtitāḥ SvaT_10.76b
caturmāyājanātītaṃ KubjT_20.12c
caturmāsaṃ sa jīvati SvaT_7.282d
caturmāsāt phalaṃ labhet KubjT_13.44d
caturmāsān sa jīvati KubjT_23.27d
caturmukhaścaturvedaś SvaT_10.535a
caturmukhaṃ caturbāhu SvaT_9.31a
caturmukheśvarasyānte KubjT_14.56c
caturmukhaikavaktraṃ vā SUp_6.123c
caturmūrtiṃ caturvarṇaṃ VT_29c
caturyugavatī jñeyā SvaT_10.247a
caturyugavaśānugaḥ SvaT_10.535b
caturyugasahasrakam SvaT_11.224d
caturyugasahasraṃ tu SUp_6.272a
caturyugasahasrāntam MrgT_1,13.182a
caturyugaṃ catuṣpīṭhaṃ KubjT_14.9a
caturyugaikasaptatyā SvaT_11.219c
caturyonimayaṃ 'khilam KubjT_17.68d
caturyonir mahāmbike KubjT_11.18b
caturvaktramaṣṭabhujaṃ VT_97a
caturvaktraṃ sulālasam KubjT_8.20d
caturvaktrā cāṣṭabhujā SvaT_10.769a
caturvaktrāṃ caturbhujām KubjT_6.39b
caturvaktro mahābalaḥ SvaT_10.23d
caturvargaphalapradam ToT_9.4d
caturvargaphalodayam SvaT_14.26b
caturvargaphalodayam KubjT_8.48d
caturvargaphalodayam KubjT_20.12b
caturvargaphalodayā KubjT_19.64b
caturvarṇaguṇānandaṃ KubjT_20.12a
caturvarṇam īśvaraṃ dhyāyen VT_30a
caturvarṇā antyajāśca SvaT_10.243a
caturvarṇā bhavedvidyā SvaT_12.122c
caturvarṣasahasrakam ToT_7.13d
caturvāraṃ śruvo'ṣṭakam ToT_9.11d
caturvidho bhavecchabdo SvaT_5.79c
caturviṃśakamadhyasthā KubjT_16.44c
caturviṃśaguṇaṃ yākṣaṃ SvaT_11.164a
caturviṃśatikaḥ piṇḍaḥ SvaT_12.48c
caturviṃśatikāṅgulaḥ SvaT_10.19d
caturviṃśatikoṣṭhasthaṃ VT_64a
caturviṃśatikoṣthe tu VT_337c
caturviṃśatitattvāni SvaT_2.44c
caturviṃśatitattvāni SvaT_11.46a
caturviṃśatitattvikā SvaT_4.157b
caturviṃśatitattvaistu SvaT_4.343c
caturviṃśati dīpāṃś ca KubjT_22.59a
caturviṃśati dīpāṃś ca KubjT_22.59a
caturviṃśati pīṭhāṃś ca KubjT_22.59c
caturviṃśati pīṭhāṃś ca KubjT_22.59c
caturviṃśatibījakam ToT_4.8b
caturviṃśatimaṃ punaḥ KubjT_7.71b
caturviṃśatisaṃkrāntīḥ SvaT_7.167c
caturviṃśatisaṃkrāntyaḥ SvaT_7.170a
caturviṃśatisaṃkrāntyā VT_239c
caturviṃśatisaṃkhyayā SvaT_5.26d
caturviṃśatisaṃkhyātāḥ SvaT_2.227c
caturviṃśatisāhasraṃ KubjT_25.190c
caturviṃśadalāyatam KubjT_16.2d
caturviṃśam anukramāt KubjT_16.4b
caturviṃśa ṣoḍaśaivam KubjT_10.114c
caturvṛddheṣu parvasu MrgT_1,13.43d
caturvedasuvistaram ToT_6.37d
caturhastamathāpi vā Stk_7.4b
caturhastaṃ caturdvāram VT_26c
caturhastaṃ samaṃ śiraḥ SUp_3.7b
caturhastāṣṭahastakam SvaT_9.14b
caturhasto dhanurdaṇḍo SvaT_10.20a
catuścakraṃ manye tava mukham idaṃ manmatharatham Saul_59b
catuṣkapañcakānāṃ ca KubjT_14.6c
catuṣkaparivāritaḥ KubjT_15.30b
catuṣkaparivāritā KubjT_20.62d
catuṣkapariveṣṭitaḥ KubjT_14.34d
catuṣkalasamanvitam KubjT_16.96b
catuṣkalasamopetaṃ KubjT_11.29c
catuṣkalasamopetaṃ KubjT_13.39a
catuṣkalasamopetaṃ KubjT_23.169a
catuṣkalaṃ tu ādhāram KubjT_11.37c
catuṣkalaṃ dvitīyaṃ tu KubjT_11.91a
catuṣkaṃ kanyasādikam KubjT_11.113d
catuṣkaṃ karmayājinām KubjT_14.40d
catuṣkaṃ kīdṛśaṃ punaḥ KubjT_17.1d
catuṣkaṃ tena cākhyātaṃ KubjT_25.75c
catuṣkaṃ pañcakaṃ catuḥ KubjT_3.112d
catuṣkaṃ pañcakaṃ nātha KubjT_17.1a
catuṣkaṃ pañcakaṃ ṣaṭkaṃ KubjT_3.112c
catuṣkaṃ patirūpiṇam KubjT_16.81b
catuṣkaṃ parikīrtitam KubjT_14.11b
catuṣkaṃ yo vijānāti KubjT_19.129a
catuṣkaṃ śivavaktrāṇāṃ SUp_6.141a
catuṣkānyaṃ punaḥ śṛṇu KubjT_16.109b
catuṣkāyaṃ trilocanam VT_97b
catuṣkedaṃ kulākulam KubjT_18.98b
catuṣkena pṛthak pṛthak KubjT_11.89d
catuṣke yugmayugmaśaḥ MrgT_4.43d
catuṣkoṇeṣu saṃyojyam SUp_3.4c
catuṣṭayaphalodayam SvaT_1.5d
catuṣṭayamapi sthitam MrgT_1,2.13d
catuṣṭayaṃ tu bhūtānāṃ KubjT_14.40a
catuṣṭayaṃ samākhyātaṃ KubjT_19.129c
catuṣpattre cāṣṭavāraṃ ToT_9.10c
catuṣpathaṃ kuṇḍamadhye SvaT_2.191c
catuṣpathaṃ bhaved devi KubjT_25.74c
catuṣpīṭhamayā yoniś KubjT_17.68c
catuṣpīṭhavibhedena KubjT_17.63a
catuṣpīṭhasamanvitam KubjT_13.39b
catuṣpīṭhasamucchritam KubjT_18.104d
catuṣpīṭhasthitāni ca SvaT_13.6d
catuṣpīṭhaṃ mahātantra SvaT_1.5c
catuṣpīṭheṣu samayās KubjT_7.7a
catuṣṣaṣṭiguṇaṃ caitat SvaT_11.161c
catuṣṣaṣṭiḥ sahasrāṇi hy SvaT_11.217a
catustriṃśati kevalāḥ KubjT_20.49b
catustriṃśatikoṣasthaṃ VT_135a
catustriṃśati dvīpāni KubjT_20.25a
catustriṃśatibhedena KubjT_11.45c
catustriṃśatsahasrāṇi SvaT_10.205c
catustriṃśatsahasrāṇi SvaT_10.222a
catustriṃśapadeśānaṃ KubjT_13.84a
catustriṃśaṃ tato 'dhastād VT_124c
catustriṃśāntagocaram KubjT_20.48d
catuḥ pañca tathā ṣaṭsu KubjT_25.54c
catuḥ pañca tathā ṣaṭsu KubjT_25.60a
catuḥpañcanavākṣarāḥ KubjT_4.10b
catuḥpattraṃ tu tatrābjaṃ VT_95a
catuḥpattraṃ sakarṇikam VT_27d
catuḥpattre sureśvari ToT_8.18b
catuḥpragrīvakopetaṃ SUp_6.107c
catuḥpregīvakopetam SUp_4.11c
catuḥśaktisamāyuktam KubjT_16.68a
catuḥśīrṣakasaṃyutām SUp_3.5d
catuḥṣaṭkaṃ diśāditaḥ KubjT_16.5d
catuḥṣaṣṭigaṇaṃ vyomni KubjT_18.69a
catuḥṣaṣṭipadānvitam KubjT_18.106d
catuḥṣaṣṭiḥ samākhyātāḥ VT_9a
catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ Saul_31a
catuḥṣaṣṭyānta-m-antikāḥ KubjT_15.9d
catuḥ sāgaramekhalām SvaT_12.83d
catuḥsiddhakramāmnāyaṃ KubjT_17.32c
catuḥsiddhasamanvitām KubjT_19.109d
catuḥsiddhasamāyuktaṃ KubjT_13.39c
catuḥsiddhānvitaikaikaṃ KubjT_16.39c
catuḥsṛṣṭipravartakam KubjT_20.11b
ca tṛtīyaṃ tu locanam KubjT_17.96b
catvarodyānamaṇḍitaḥ SvaT_10.547d
catvāra ete śaivāḥ syur MrgT_3.2c
catvāraś cārthanāśakāḥ SUp_4.22d
catvāraste varārohe SvaT_11.178c
catvāraḥ kṛṣṇapuṣpakaiḥ KubjT_24.111d
catvāraḥ pañcako 'nyaḥ punar api caturas tattvato maṇḍaledaṃ KubjT_1.1c
catvāraḥ paścime devi KubjT_24.112c
catvāraḥ pīṭhadevatāḥ KubjT_24.66d
catvāraḥ śobhanāḥ smṛtāḥ SUp_4.22b
catvāriṃśacchataṃ śuddhaṃ SvaT_10.78a
catvāriṃśacchataṃhyetat SvaT_10.76c
catvāriṃśajjapāddevam Stk_16.15c
catvāriṃśatameva ca SvaT_10.386b
catvāriṃśattathā ṣaṣṭiḥ SvaT_11.229a
catvāriṃśatpadā jñeyā KubjT_18.3a
catvāriṃśatsamopetaṃ SvaT_10.32c
catvāriṃśatsahasrāṇi SvaT_10.207c
catvāriṃśatsahasrāṇi SvaT_10.341c
catvāriṃśatsahasrāṇi MrgT_1,13.113a
catvāriṃśadathāṣṭau tu SvaT_10.411c
catvāriṃśadguṇaṃ caiva SvaT_11.163a
catvāriṃśaddvayo varṇā KubjT_18.24a
catvāriṃśad dvijatvāya SvaT_4.123c
catvāriṃśad dhi mālinī KubjT_7.24b
catvāriṃśāṣṭamānena KubjT_25.6a
catvārodyānamaṇḍitā SvaT_10.260b
catvāro vai varānane SvaT_11.142d
catvāryeva varānane SvaT_10.229b
catvāry eva sabījāni KubjT_20.14c
catvāry evaṃ parāṇi ca KubjT_20.17b
catvāry evaṃ vyavasthitāḥ KubjT_14.10d
candanaṃ ca lalāṭake ToT_4.43d
candanaṃ tu lalāṭake ToT_3.71b
candanākṣatadīpānāṃ KubjT_3.119c
candanāgurucarcitaḥ SvaT_1.30b
candanāgurucarcitaḥ SvaT_3.4b
candanādyairvilimpettāṃ SvaT_3.101c
candanena vilepitam Stk_9.2b
candanair dhūpanaivedyair KubjT_19.116a
candrakāntamaye padme SvaT_10.812a
candrakāntasamāḥ sarve SvaT_10.296c
candrakāntasavarṇāni SvaT_10.695c
candrakāntimayaṃ divyaṃ KubjT_20.10c
candrakoṭinibhāni ca SvaT_10.698b
candrakoṭipratīkāśāṃ SvaT_2.89a
candrakoṭiśataprakhyaiḥ SvaT_10.1210c
candrakoṭisamacchāyaṃ SvaT_10.916a
candrakoṭisamaprabham SvaT_10.1214d
candrakoṭisamaprabham KubjT_20.10b
candrakoṭisamaprabhaḥ SvaT_10.602b
candrakoṭisamaprabhām KubjT_6.32d
candrakoṭisamaprabhaiḥ SvaT_10.1211d
candrakoṭisahasrāṇāṃ SvaT_10.809c
candrakoṭisahasrāṇāṃ SvaT_10.913c
candrakoṭyayutaprabham SvaT_10.1202b
candrakoṭyayutaprabhaḥ SvaT_10.1230b
candragarbhasamanvitā KubjT_19.63d
candragarbhasya caryeyaṃ KubjT_19.63a
candragauryaḥ sayauvanāḥ SvaT_10.721d
candrajñānākhyameva ca MrgT_3.46b
candradvīpaguṇāvṛtam KubjT_20.11d
candradvīpaguṇāspadam KubjT_20.13d
candradvīpaṃ janadvīpaṃ KubjT_21.12a
candradvīpaṃ paraṃ tebhyo KubjT_20.17c
candradvīpaṃ prakīrtitam SvaT_10.228b
candradvīpaṃ manoramyaṃ KubjT_2.21a
candradvīpe suvāsinyo KubjT_21.73a
candraprabhāni cānyāni SvaT_10.698a
candrabimbadyutirnīlā- MrgT_1,13.83a
candrabimbanakhābhābhir SvaT_10.600a
candrabimbapratīkāśam KubjT_23.28a
candrabimbaprabhaṃ saumye SvaT_2.122c
candrabimbasamaprabhaiḥ SvaT_10.970d
candrabimbasya darśanam SvaT_4.9b
candrabimbaṃ tadā bhavet SvaT_7.70d
candrabījajapādeva ToT_9.3c
candrabījaṃ samuccārya ToT_3.23c
candrabhadrākarau dvīpau MrgT_1,13.86a
candramaṇḍalakaṃ vāme KubjT_16.73c
candramaṇḍalamadhyasthaṃ KubjT_8.104a
candramaṇḍalasaṅkāśaṃ SvaT_12.156a
candramaṇḍalasaṅkāśo SvaT_10.957a
candramaṇḍalasannibham SvaT_10.926b
candramaṇḍalasaṃnibhaiḥ SvaT_10.803b
candramadhye sadā sthitaḥ KubjT_9.77d
candramāḥ paramaḥ sthitaḥ SvaT_10.962b
candramāḥ saumyatejasā SvaT_10.929d
candramūrdhordhvaliṅgaṃ ca SvaT_12.137a
candram ekādaśaṃ vidhuḥ KubjT_19.8d
candramauleḥ śrayantūccair CakBhst_44c
candraraktābjarugjanau MrgT_1,13.86b
candrarūpaṃ yadā paśyet KubjT_12.25a
candrarūpeṇa tapati SvaT_10.502a
candrarkābhyāṃ virājate SvaT_10.713d
candraśabdo na rājate MrgT_1,1.12d
candraśālāsuśobhanaiḥ SvaT_10.583b
candraśālāṃ kvacit kvacit SUp_6.115b
candraś candrakirīṭinaḥ CakBhst_25b
candraścaikakalo bhavet SvaT_7.79d
candrasūryakaraiḥ kṛtvā KubjT_23.13c
candrasūryakṛtālokaṃ KubjT_1.3c
candrasūryapathenaiva SvaT_7.156a
candrasūryavibhāgena KubjT_17.65c
candrasūryasamanvitam VT_373b
candrasūryaṃ tatodare KubjT_11.93b
candrasūryāgninayanaṃ SvaT_9.4a
candrasūryāgnirūpaṃ ca ToT_6.8c
candrasūryātmakaṃ rephaṃ ToT_6.33a
candrasūryodayo hyeṣa SvaT_7.41c
candrasūryoparāgaṃ tu SvaT_7.60c
candrasūryoparāge ca SvaT_7.139c
candraḥ kaṅkastathā droṇaḥ SvaT_10.271a
candrākhye 'pyayutaṃ cāyur SvaT_10.231a
candrāgniriva saṃyuktā Stk_12.1a
candrāṅgena samabhyasya GorS(2)_60 (=HYP 3.15)a
candrātapasamaprabhaiḥ SvaT_10.102d
candrātreyas tathātriś ca SUp_7.135c
candrādikaṃ yathā devi ToT_10.7a
candrānandaḥ patis tava KubjT_2.90d
candrābbhenātapatreṇa SvaT_10.817a
candrābhaṃ candravarcasam KubjT_11.54b
candrāmṛta-mayīṃ dhārāṃ GorS(1)_55a
candrāyutapratīkāśāḥ SvaT_10.568a
candrārūḍhena satataṃ KubjT_9.78a
candrārkamaṇḍalākāra- SvaT_10.767c
candrārdhakṛtaśekharam SvaT_2.89b
candrārdhakṛtaśekharaḥ SvaT_10.1191b
candrārdhamaulayaḥ sarve SvaT_10.893c
candrārdhaśekharaḥ śānto SvaT_10.1228a
candrārbudapratīkāśaṃ SvaT_2.96c
candrārbudapratīkāśaḥ SvaT_10.1227c
candrāvadātadīptaujā SvaT_10.778c
candrā śuklā ca locanī SvaT_10.300b
candrāṃśaḥ priyadarśanaḥ SvaT_8.4d
candriṇī candragarbheṇa KubjT_25.176c
candreṇāpyāyanaṃ smṛtam VT_372b
candreṇeva vibhāvarī SvaT_10.719d
candrodayāmṛtāntasthaṃ KubjT_23.82a
candrodayāmṛtodbhavā KubjT_21.49b
candro bimbaḥ pragītavān SvaT_10.1198d
candro vai cārulocane SvaT_7.82b
capale capalāḥ śriyaḥ SvaT_1.22b
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo Saul_60c
camasaṃ vāripūritam SvaT_2.259d
campakaistu samacchavi SvaT_10.950b
caraṇānniḥsṛte toye ToT_3.40a
caraṇena kareṇa ca SRtp_319b
carate carmagā yena KubjT_25.163a
carate dvādaśāntagam KubjT_25.42d
carate dvādaśānte tu KubjT_25.139a
carate sarvajantūnāṃ KubjT_6.82a
carantas te khelaṃ bhavanakalahaṃsā na jahati Saul_91b
caranti pravibhāgaśaḥ SvaT_7.42b
caranti pravibhāgena SvaT_7.132a
caranvā siddhisaṃśrayam MrgT_3.77d
caranvai sarvajantuṣu SvaT_4.260d
caramārṇaṃ sarandhraṃ ca ToT_9.17c
carācararavasthitāḥ SvaT_12.17d
caritraṃ peṣaṇī jñeyā KubjT_25.111c
caritraṃ rajakīgṛham KubjT_25.108d
caritrāyāṃ karañjasthāṃ KubjT_22.24a
caritrekāmrakaṃ caiva KubjT_25.49c
caritrekāmrake caiva KubjT_24.138a
caritre ca mahākṣetre KubjT_24.75c
caritvā ūrdhvagodayaḥ SvaT_7.118d
carukaṃ dantadhāvanam SvaT_3.213b
carukaṃ prāśayannityaṃ SvaT_5.49a
carukaṃ prāśayetpaścāc SvaT_4.538a
carukaṃ prāśayedbudhaḥ SvaT_3.193b
carukaṃ sādhane paścāt VT_20a
carukaḥ sārvakāmikaḥ SvaT_15.10d
caruṇā phalamūlairvā MrgT_3.15a
carusthālīṃ srucaṃ sruvam SvaT_3.43d
caruṃ dadyānna kasyacit MrgT_3.92b
caruṃ pātre tu saṃgṛhya SvaT_3.115c
caruṃ prāśya visarjayet SvaT_3.198d
caruṃ vā pāśavīṃ vidhim KubjT_25.99d
caruṃ sthālyāṃ tu saṃsthitam SvaT_3.114b
cared vidyāvrataṃ mantrī KubjT_25.29c
carmakārī tu sā caikā KubjT_25.163c
carmaṇā vā sukalpitam SUp_6.212b
carmamuṇḍe bhayāvahe KubjT_24.139b
caryayāpyatha suvrate SvaT_11.122b
caryākāle tu dhārayet KubjT_25.52d
caryāto vātha dīkṣayā SRtp_147b
caryādhārī nirācāro KubjT_8.79a
caryādhyānaviśuddhātmā SvaT_4.79a
caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya MrgT_3.0d
caryāyogakriyāpādair MrgT_1,2.8c
caryāyogair anekadhā KubjT_3.79b
caryāvratadharasya ca SvaT_15.1b
caryāvratāni bodhyāni SvaT_10.392c
calacakravibhāgena KubjT_5.81c
calacakravibhāgena KubjT_5.106c
calacakraṃ yadā devi KubjT_5.107a
calacittavatī matī KubjT_21.91b
calajihvāgraṇetrā ca KubjT_21.62a
calajihvā caleśvarī KubjT_21.35d
caladvāyusamaṃ cittaṃ Dka_7c
caladvāyusamaṃ cittaṃ Dka_37c
calasaumye catuṣkaṃ tu KubjT_20.32c
calādīnām adhiṣṭhānaṃ KubjT_8.29a
calā śaktiḥ samākhyātā KubjT_5.99a
calito'pi yadā binduḥ GorS(2)_71 (=HYP 3.43)a
calitvā yāsyate kutra SvaT_4.313c
cale vāte calaṃ sarvaṃ GorS(1)_39a
cale vāte calo bindur GorS(2)_90 (=1|39, HYP 2.2)a
cavarge ca kramīśvarī KubjT_21.47d
cavarge tu maheśānī SvaT_1.35a
cākramya maṇipūrakam GorS(1)_61b
cākṣasūtrakarābhayā KubjT_16.85d
cākṣuṣasya manoḥ kalpe SvaT_10.998a
cāgraśṛṅge vyavasthitam KubjT_11.67d
cājñācakre sureśvari ToT_7.29d
cāṇḍālāgnāvathāpi vā SvaT_13.32b
cāṇḍālyucchiṣṭapūrvikām ToT_3.70d
cāṇḍālyucchiṣṭapūrvikām ToT_3.79d
cāturmāsyaṃ tathaiva ca SvaT_10.401b
cāturmāsyaṃ varānane KubjT_24.163d
cāturvarṇyamakutsitam MrgT_3.13d
cātmānaṃ ca samarpayet ToT_3.69b
cādhvātmasthaḥ śiśośca yaḥ SvaT_4.92d
cāntardhānam abhūt kṣaṇāt KubjT_2.123d
cānyat sarvaṃ samāpayet ToT_10.5d
cānyasmin punarāgate SvaT_11.223b
cāpalāni na kurvīta SUp_7.58c
cāpodyatakarāṃ ghorāṃ VT_103a
cābhibhūyanty anekadhā KubjT_10.110d
cāmaravyajanokṣepai SvaT_10.601c
cāmareṇa suśubhreṇa SvaT_3.66c
cāmarotkṣepavījitaḥ SvaT_10.1251d
cāmīkaramayī śubhrā SvaT_10.260a
cāmuṇḍākālikā parā ToT_3.19b
cāmuṇḍā kālikā smṛtā ToT_3.15d
cāmuṇḍācakramadhyagāḥ KubjT_15.28d
cāmuṇḍā ca lalāṭasthā KubjT_24.34a
cāmuṇḍā tu bhruvottare KubjT_20.63b
cāmuṇḍā tu śavargikā SvaT_1.36b
cāmuṇḍā tv abhayānanā KubjT_24.135d
cāmuṇḍā parameśānī KubjT_17.96c
cāmuṇḍām puṇḍravardhane KubjT_22.38d
cāmuṇḍā yādinā pūjyā KubjT_24.77a
cāmuṇḍā sapta-m-uddiṣṭā KubjT_6.90c
cāmṛtaṃ saptadhā japet ToT_4.29b
cāradehā caleśvarī KubjT_19.62d
cāravī caṇḍacaṇḍikā KubjT_19.63b
cāravṛttiprabhedena SvaT_7.12c
cārasthā cāramadhyasthā KubjT_19.62c
cārasthā cāravāhinī KubjT_19.61b
cārādhyo guravaḥ sadā KubjT_3.70b
cārucandrārdhaśekharāḥ SvaT_10.1167b
cārucāmaravan mayā CakBhst_35d
cārucāmaraśobhitā SvaT_10.540d
cārubimboṣṭhavadanām KubjT_16.52a
cāruhya pādukaiḥ saha KubjT_3.128d
cāroccāravicāraiś ca KubjT_11.102c
cāroccāravinirmuktas tv SvaT_7.256c
cāroccāravibhāgena KubjT_5.112a
cāroccāravivarjitam KubjT_4.17b
cārgalaṃ kūrmasaṃyutam KubjT_6.63b
cārdhaṃ caiva dvisaptatiḥ ToT_7.25d
cārvākī lampaṭī caiva KubjT_21.43c
cālanaṃ candra-sūryayoḥ GorS(2)_58b
cālanodghāṭanādīni SvaT_3.108a
cālayanna kathaṃcana Dka_34b
cāviśanti ca yasya vai KubjT_10.76d
cāṣajīmūtavarṇaśca SvaT_10.740a
cāṣapakṣanibhaṃ priye SvaT_10.900b
cāṣṭamūrtiṃ prapūjayet ToT_5.23b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_3.69d
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_3.78b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_4.40b
cāṣṭāṅgaṃ praṇamet sudhīḥ ToT_5.29d
cāṣṭottaraśataṃ japet ToT_3.33d
cāṣṭottaraśataṃ japet ToT_3.56b
cāṣṭau mātryo diśātmikāḥ KubjT_15.10b
cāsane vāpy alambuṣā GorS(1)_21d
cāsane vāpy alambuṣā GorS(2)_30 (=1|21)d
cāhaṅkāraguṇānvitaḥ KubjT_12.14b
ciccandrāmṛtaniḥṣyandam CakBhst_29c
cic cinoti vida jñāne KubjT_25.37c
ciccetāhṛdayātmakam KubjT_11.27b
cicchaktipratibodhakam KubjT_25.37d
cicchaktipratibodhitaḥ KubjT_4.64d
cicchaktibodhanaṃ yasmād KubjT_25.39c
cicchaktirahitādhiṣṭhā KubjT_25.35c
cicchaktyā yā parāparā KubjT_6.77b
ciñcinī tu dvitīyakam KubjT_11.22d
ciṇīti prathamaṃ śabdaṃ KubjT_11.22c
citāgnau juhuyāccūrṇaṃ SvaT_13.32a
citābhūtivibhūṣitāt CakBhst_6b
citikāṣṭhaṃ samindhayet VT_167b
citibhiḥ prajvalantībhiḥ SvaT_2.178a
citi yujyeta tanmate(?) SRtp_219b
citireva matāmlāna- SRtp_186c
citivastre nṛcarmaje KubjT_7.100b
citiṃ sadasadākāra- SRtp_203a
citiḥ śaktiḥ prakāśatvād SRtp_196a
citeḥ śabdānuvedhataḥ SRtp_46b
citeḥ saṃvedanaṃ hi yat SvaT_4.242b
cito yābhirvimucyataḥ MrgT_1,13.171b
cittacintāmaṇir mama CakBhst_42d
cittavikṣepakarmaṇi SvaT_3.196b
cittasyeśa tamaḥsparśo BhStc_104c
cittaṃ carati khe yasmāj GorS(2)_67 (=HYP 3.41)a
cittaṃ ceto manaśceti SvaT_10.929a
cittād buddherahaṅkṛteḥ Dka_32b
cittānande rame bhṛśam BhStc_38d
citte calati saṃsāro Dka_10a
citprayojyamacetanam MrgT_1,7.17d
cityaṅgārais tadudbhavaiḥ VT_178d
cityātivāhike śaktau MrgT_1,11.23c
citrakarmāṇi kārayet SvaT_12.90b
citranṛtyāpanaṃ yuddhaṃ KubjT_17.46a
citrapaṭṭaistu saṃchannaṃ SvaT_10.584a
citrapuṣpaiś ca pūjayet SUp_6.148b
citraprākāraracitā SvaT_10.260c
citrabhānoḥ prakīrtitā SvaT_10.133b
citrabhānvāditaḥ priye KubjT_19.6b
citramayī sumāyinā MrgT_1,13.100b
citramālyānulepanaḥ SvaT_10.877d
citramālyānulepanāḥ SvaT_10.953d
citraratnayutāni ca SvaT_10.894b
citravarṇaparicchannaṃ SUp_6.136c
citravastrāṇi tadbhaktyā SUp_6.259a
citraseno mahāvīraḥ KubjT_21.44c
citraṃ yac citradṛṣṭo 'pi BhStc_96a
citrākṣī citrarūpā ca KubjT_21.22a
citrāṅgaḥ kṣetrapālaś ca KubjT_21.108c
citrāṅgī citrarekhā ca KubjT_21.21c
citrā citrarathā tathā KubjT_21.21b
citrābharaṇabhūṣitāḥ SvaT_10.954b
citrāmbaradharaḥ śrīmān SvaT_10.878a
citrāmbaradharāḥ sarve SvaT_10.954a
citritaṃ bhuvanājiram SvaT_10.577d
citrī citradharastathā SvaT_10.44d
citsaṅgacidgahanagarbhavivarti leśāt MrgT_1,12.34b
citsvarūpaśca sarveṣu SvaT_12.105c
cidacidgocarastayoḥ SRtp_243b
cidacidvyaktilakṣitaḥ MrgT_1,2.12b
cidacintyā vibhoḥ śaktir SRtp_195a
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe Saul_35d
cidānandāyate tanuḥ GorS(2)_1d
cidābhātyavivekataḥ SRtp_84b
cidghanaikasvarūpiṇaḥ SRtp_137d
cidyogasyānumīyate MrgT_1,8.1b
cidrūpamātmānamananyasiddhim Dka_54d
cidrūpaṃ yannirantaram Dka_47b
cidrūpaṃ vyāpakaṃ vinā Dka_67d
cidrūpā ca parā kalā KubjT_6.4b
cidviśeṣasya vāryate SRtp_251b
cidvihīnāḥ paṭādayaḥ MrgT_1,6.5b
cidvyañjakasya karmādeḥ MrgT_1,2.24a
cinotyapacinoti ca SRtp_196d
cintanīyaṃ vipaścitā MrgT_4.39d
cintanīyā mahākāśa- SRtp_117a
cintayantaḥ kuleśvarīm KubjT_7.47d
cintayantaḥ svabhāvena KubjT_19.13a
cintayanto niśābhāge KubjT_10.26c
cintayantopadeśataḥ KubjT_11.110b
cintayan labhate citam Dka_32d
cintayā rahitaṃ yattu Stk_1.8c
cintayitvā tu sādhakaḥ KubjT_8.68d
cintayitvā tu sādhakaḥ KubjT_10.18b
cintayitvāpi kartavya- BhStc_38a
cintayecchattram uttamam ToT_4.20d
cintayettu manonmanīm SvaT_2.72b
cintayettu vicakṣaṇaḥ Stk_2.11d
cintayettu vicakṣaṇaḥ Stk_2.14d
cintayetparamaṃ tattvaṃ SvaT_7.227a
cintayetparamaṃ dhāma Stk_2.8a
cintayet parameśāni ToT_4.11a
cintayed aparājitām VT_108b
cintayed deham ātmānam KubjT_22.10c
cintayed yonimadhyagām KubjT_8.16b
cintayedviparītaṃ tu Stk_12.3c
cintayedvai punaḥ punaḥ SvaT_11.119d
cintā tadviṣayā dhyānaṃ MrgT_4.7a
cintātītam ihocyate KubjT_23.164d
cintātītaṃ tu kathyate KubjT_23.166d
cintātītaṃ pracakṣyate KubjT_23.163d
cintāmaṇirasāyanaiḥ SvaT_10.118d
cintāmaṇiśca vividhān SRtp_194a
cintāratnam idaṃ guhyaṃ VT_314a
cintāratnam ivāparam VT_10b
cintāratnam ivāparam VT_358d
cintitavyaṃ tu yogibhiḥ SvaT_5.62b
cinmahodadhigāmbhīryam SRtp_15a
cinmātraḥ puruṣaḥ smṛtaḥ SvaT_12.75d
cinmātrālokamadvayam Dka_15b
cipiṭaḥ khañjarīṭaśca SvaT_10.50a
cibuke kaṇṭhadeśe tu KubjT_15.57c
cirajīvī tathā bhavet ToT_10.7b
cirajīvī yathā bhavet ToT_9.35d
cirasthāpitaviśvo hi SRtp_308c
ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ Saul_99c
ciraṃ te madhyasya truṭitataṭinītīrataruṇā Saul_79c
cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā Saul_86c
ciriyugmaṃ tathā bhadre KubjT_5.23c
cihnedaṃ sampravartate KubjT_10.98d
cītkṛtaṃ karṇadeśe tu KubjT_25.180c
cīnadeśam ataḥ param KubjT_21.11d
cīnadeśe suvāsitāḥ KubjT_21.69d
cīnadvīpe vyavasthitāḥ KubjT_21.54d
cīravalkaladhārī vā KubjT_25.32a
cīravākī tṛtīyaṃ tu KubjT_11.23a
cīravākciñcinīravam SvaT_7.188b
cīrṇacaryā jagat sarvaṃ KubjT_25.36c
cīrṇavidyāvrato hi saḥ KubjT_25.44d
cīrṇavidyā sa ucyate KubjT_25.38d
cumbakaḥ sādhakaiḥ saha SvaT_4.538b
cumbakānāṃ bhavedekā SvaT_4.542c
cumbākāreṇa vaktreṇa Stk_19.6a
cullī caivāṭṭahāsakam KubjT_25.111b
cullīṃ samprokṣya cāstreṇa SvaT_3.105c
cūḍādyā ye tu saṃskārā SvaT_2.257a
cūtapallavadarbhāṃstu SvaT_3.42a
cūtapallavasaṃyutaiḥ SvaT_4.457b
cūtapallavasaṃvītaiḥ VT_36a
cūtāśvatthādipallavaiḥ SvaT_3.73d
cūrṇamānena bhakṣayet SUp_6.49d
cūrṇalepāñjanādīni KubjT_9.42a
cetanatvādavṛttitvāt SRtp_49a
cetanaścenna bhogyatvād MrgT_1,6.4c
cetanācetanasthitam SvaT_4.310d
cetanyonmīlinīṃ tu tām SvaT_12.117d
cetaścittavihīnānāṃ KubjT_13.91c
cetasā tv amṛtaṃ gṛhya KubjT_9.19a
ceṣṭante vividhākārāḥ SvaT_10.336a
ceṣṭante surapūjitāḥ SvaT_10.639d
caitaddinamiha smṛtam SvaT_11.288d
caitanyatritayasthitam KubjT_12.56d
caitanyatritayaṃ cātra KubjT_12.56a
caitanyabhāvādityagre SRtp_143a
caitanyarahitāni tu SvaT_2.44d
caitanyarodhakāstvete SvaT_3.175c
caitanyasya vidhānataḥ SvaT_4.70d
caitanyasyāpi saṃskāram SvaT_4.76c
caitanyaṃ kanakaprabham SvaT_4.133b
caitanyaṃ kanakāgnivat SvaT_3.136b
caitanyaṃ jāyate priye ToT_6.28d
caitanyaṃ dṛkkriyārūpaṃ MrgT_1,2.5a
caitanyaṃ praṇavena tu SvaT_2.198b
caitanyaṃ bhāvayecchiṣoḥ SvaT_3.170b
caitanyaṃ mantrasaṃyutam KubjT_5.88b
caitanyaṃ malasaṃyutam SvaT_4.134b
caitanyaṃ mudrayātmani SvaT_4.111d
caitanyaṃ śaktirucyate Dka_13d
caitanyaṃ sakalaṃ smṛtam Dka_13b
caitanyaṃ sarvatomukham Dka_28d
caitanyaṃ sarvayoniṣu SvaT_4.177d
caitanyena vinā sarvam KubjT_21.4c
caitanye śāśvate dhruve KubjT_24.126d
caitanye heturūpiṇī SvaT_4.435d
caitrakacchanivāsāṃ tu KubjT_22.37c
caitramāsādvarānane SvaT_7.124b
caitrasaṃvatsare yasmān SvaT_7.123a
caitrī cāśvayujī ceti SvaT_10.399c
caivāmahimā maheśvari SvaT_11.157b
cottamā parikīrtitā KubjT_10.73d
cottarasyāṃ ca śobhanam SvaT_3.194d
cotpaten nipated vadet KubjT_10.83b
codako darśayenmārgaṃ Stk_23.26c
codako bodhakaścaiva Stk_23.25c
codanāvihito mune MrgT_1,1.5b
codayed api kaccin naḥ BhStc_77c
coditastu yadā tena SvaT_6.8c
codyamānāśca māyayā SvaT_10.973d
coradaṃṣṭrībhayāvaham VT_92b
caurā gṛhṇanti tatpathe KubjT_25.13b
caurikānṛtadambhavān SvaT_12.58d
cauryaṃ cānṛtahiṃsanam SvaT_12.57b
ccaredasvavaśo vratī MrgT_3.125d
ccevi ti prathamaṃ padaṃ KubjT_7.34c
ccevīti padaṃ prathamaṃ KubjT_7.21a
cchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite Saul_91d
cchidyate malakambukaḥ SRtp_175d
cyutānāmanuvartinām MrgT_3.27b
cyutisiddhivilakṣitaḥ MrgT_1,5.7d
cha ekākṣas tu kakṣagaḥ KubjT_24.13b
chakāre devatāḥ smṛtāḥ KubjT_21.38d
chaktirapyavikāriṇī SRtp_283b
chaktir ādyā manonmanī KubjT_25.165d
chaktirnācetanā citaḥ MrgT_1,3.4d
chaktau kuryāccaturthakam SvaT_4.297d
chagalaṇḍaṃ tu vaṃśasthaṃ KubjT_17.91a
chagalaṇḍāditaḥ kramāt KubjT_13.7b
chagalaṇḍottaraṃ vaktraṃ KubjT_12.82c
chagalastu kaniṣṭhakaḥ SvaT_15.20b
chagalāṇḍaṃ duraṇḍaṃ ca SvaT_10.889a
chagalāṇḍādayo devi SvaT_10.934a
chagalī pūtanā caiva KubjT_17.104c
chaṅkarasya tu mandiram SvaT_10.589d
chaṅkāpāśairvimūḍhadhīḥ SRtp_212b
chattrotkṣepitacāmaram KubjT_25.18d
chatradhvajapatākābhir SvaT_10.169a
chatradhvajasamākulaiḥ SvaT_10.100b
chatraṃ pādukamāsanam SvaT_4.470b
chatrākārāṇi sarvāṇi SvaT_10.99a
chatrākārāstu teṣāṃ vai SvaT_10.1122a
chatrūṇāṃ baladarpitām VT_165b
chandaḥ sāmāni coṅkāro SvaT_11.290a
chabdavedhena saṃvidām SRtp_259b
charīrotpattikāraṇam SvaT_2.42d
charditaṃ vikṛtīkṛtam SvaT_15.19b
chāgagandhaṃ bhaved gātraṃ KubjT_23.40a
chāgameṣa tathānyāni KubjT_5.48a
chāgasya dakṣiṇe karṇe SUp_4.64c
chāgasya piśitena vā VT_189d
chāgasya piśitair hutaiḥ KubjT_8.41d
chāgaṃ meṣaṃ mayūraṃ ca SUp_6.208a
chādayantī samastāṃ tu KubjT_7.16a
chādyaiva tu makhālayam SvaT_3.8b
chāntipuṣṭiparaṃ vrajet KubjT_13.45d
chāntireṣā nigadyate SRtp_113b
chāntyatītādyanukramāt SvaT_3.139b
chāmbhavaṃ padapūrvakam KubjT_18.76b
chāyāchatravibhūṣitam KubjT_2.23d
chāyā tasya tu niṣkalā Stk_23.6d
chāyā tu śīkarā jyotsnā KubjT_15.15a
chāyātmāṃ vikṛtāṃ paśyet KubjT_23.40c
chāyāmaṇḍalakaṃ tv adhaḥ KubjT_16.73d
chāyāṃ nirīkṣayitvā tu KubjT_19.46c
chāyāṃ paśyaiva dakṣiṇām KubjT_23.38d
chāstradṛṣṭena karmaṇā SvaT_2.6d
chittvātha grāhayetpunaḥ SvaT_4.162b
chit sphijau kīrtito devi SvaT_15.14c
chidyamāno na vindati KubjT_4.24d
chidraṃ matvā tu sādhake KubjT_25.114d
chidrānveṣaṇatatparāḥ KubjT_12.5b
chindantaṃ pāśapañjaram KubjT_22.11b
chindyāttasyāsinā hṛdaḥ SvaT_4.110d
chinnabhinneṣu mantreṣu KubjT_23.88a
chinnamastādakṣiṇāṃśe ToT_1.12c
chinnamastā nṛsiṃhikā ToT_10.9d
chinnaṃ bhinnaṃ mṛtaṃ naṣṭaṃ SUp_7.80a
chinneṣv achinnam eva ca BhStc_6b
chinne sūtre bhavenmṛtyuḥ ToT_9.21a
chippakaṃ carmakārakam KubjT_5.65d
chivatīrthasya madhyataḥ Stk_3.5b
chivadharmāvalokakaḥ SvaT_4.433d
chivambhaḥ śivahastakam SvaT_4.30b
chivarūpo na cānyathā ToT_6.12d
chivalokam avāpnuyāt SUp_6.61b
chivaloke mahīyate SUp_6.227d
chivaloke vrajante te SUp_6.184d
chivaṃ paramakāraṇam SRtp_263d
chivaḥ sākṣānna saṃśayaḥ ToT_6.46b
chivāgner manasārcanam SUp_4.66b
chivāgnyāyatanaṃ mahat SUp_4.11b
chivāt paramakāraṇāt KubjT_11.4b
chivāntaṃ praṇavena tu SvaT_4.43d
chivāya vinivedayet SUp_6.3b
chivībhūtaṃ ca yoginam SUp_7.82d
chiṣyaiḥ saha varānane SvaT_3.214b
chīṃ chāṃ padaṃ tṛtīyaṃ tu KubjT_7.21c
chuklamālyānulepanaḥ SvaT_10.957d
chuklamālyānulepanaḥ SvaT_10.969d
chucchundarī viḍālī ca KubjT_21.46a
chuddhaḥ khāny adhitiṣṭhati SUp_4.31d
chuddhā eva bhavanti hi SvaT_10.78d
chuddhāśuddhadvirūpagam SvaT_4.153b
chubhaṃ vā yadi vāśubham SRtp_152b
chummakāḥ sampravakṣyāmi SvaT_15.1c
churikāṃ cāmṛtaṃ caiva ToT_4.28a
chūladaṇḍaṃ tathaiva ca KubjT_24.40b
chūlahastaṃ jaṭādharam SvaT_12.135d
chedanakaraṃ prakīrtitam KubjT_5.10b
chedanaṃ ca tathākarṣo SvaT_10.349a
chedanaṃ bhedanaṃ dānaṃ SvaT_12.10c
chedanī paramantrāṇāṃ KubjT_10.23c
chedane puṣpapattrāṇām KubjT_5.44c
chedayantīṃ mahāsinā KubjT_8.24d
chedayedastramantreṇa SvaT_4.71a
chedākarṣagrahaṃ caiva SvaT_4.186c
chaive sarvamidaṃ param MrgT_1,2.11d
chrama-jātena vāriṇā GorS(2)_53 (=1|50)b
chrīsiddhakauṇḍalīśvaraḥ KubjT_2.55b
chrutaṃ māyādhikāriṇām MrgT_1,1.25b
chreya āptividhāyakaḥ SRtp_10d
jakārajatharesthitā VT_299d
jakāre devatā rājñaḥ KubjT_21.41a
jagacca vaśamāyāti SvaT_12.127a
jagacca suṣirātmakam SvaT_12.89d
jagaccitraṃ namas tasmai BhStc_9c
jagajjanmasthitidhvaṃsa- MrgT_1,2.3a
jagataścitraśaktimat MrgT_1,9.2b
jagataḥ kāraṇaṃ bhavet SvaT_4.275d
jagataḥ kāraṇātmikā KubjT_4.53d
jagataḥ pralayotpatti- SvaT_10.1143a
jagatāṃ sargasaṃhāra- BhStc_18a
jagatī tāvaducchritā SUp_2.13b
jagatīstambhapaṭṭādyaṃ SUp_4.10a
jagato yonirūpiṇī KubjT_25.158b
jagatkalyāṇakalyāṇaṃ BhStc_74c
jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā Saul_92d
jagatyasmiṃścarācare SvaT_4.247b
jagatyasmiṃścarācare SvaT_4.411b
jagatyasmiṃścarācare SvaT_7.101d
jagatyasmiṃścarācare SvaT_7.145d
jagatyā sārdham aṅgaṇam SUp_2.13d
jagatsarvaṃ ca tanmayam Stk_13.20d
jagatsaṃbhavahetuśca SvaT_12.1c
jagatsaṃhārakārakam ToT_1.14d
jagatsaṃhārakārakaḥ ToT_1.22b
jagatsu pravaro 'pi yaḥ MrgT_1,1.19d
jagat sūte dhātā harir avati rudraḥ kṣapayate Saul_24a
jagatsṛṣṭistvayā deva SvaT_11.1c
jagatsthāvarajaṅgamam SvaT_1.82b
jagatsthāvarajaṅgamam SvaT_7.158b
jagat sthāvarajaṅgamam SvaT_11.3d
jagatsthāvarajaṅgamam Stk_12.3b
jagadapyakhilaṃ śanaiḥ MrgT_4.57d
jagadānandakārakāḥ KubjT_2.94b
jagadānandarūpakam ToT_1.15d
jagadānandarūpakam ToT_6.9b
jagadāpūrayetsiddhaḥ SvaT_12.87c
jagadekārṇavaṃ bhavet SvaT_11.244d
jagadetaccarācaram SvaT_11.67b
jagaddāhodbhavaṃ priye SvaT_11.243d
jagaddharmeṇa hetunā MrgT_1,9.3b
jagadbandhuraṇoḥ śivaḥ MrgT_1,5.1d
jagadyonirdvitīyake SvaT_10.993b
jagadyonir mahāmbike KubjT_13.38d
jagadyonir mahāmbike KubjT_15.5b
jagadyoniḥ sadoditā KubjT_3.30b
jagadvyāpya sthito māyī SvaT_11.57c
jagannāthāṅghriniratā KubjT_3.13a
jagannātho maheśvaraḥ Dka_50b
jagannātho hi tatra ca KubjT_3.13b
jaganmātaḥ purā tvayā SvaT_10.174d
jaganmātā mahādevi SvaT_10.173c
jaganmātā vyavasthitā SvaT_10.984b
jagānandakarī ciram KubjT_2.114b
jagedaṃ vaḍavodaram KubjT_16.104b
jaṅghayośca sphijoḥ kaṭyāṃ SvaT_1.51c
jaṅghāṅghrīm anukramāt KubjT_12.31d
jaṅghābhiś ca bhavet kāryā SUp_2.12a
jaṅghāmūle sthitas tu saḥ KubjT_24.12b
jaṅghe pādau tathaiva ca SvaT_2.3d
jaṅghe pradarśayedyā tu SvaT_15.31c
jaṅghau dve vāmadakṣiṇau KubjT_4.104d
ja caturmukha madhye tu KubjT_24.13a
ja-ca-madhyagataṃ gṛhya KubjT_4.99c
jaṭākusumabhūṣitām SUp_6.117d
jaṭācandrakīrīṭinaḥ SvaT_10.1137b
jaṭājūṭe varānane KubjT_24.148b
jaṭājvālāsamaprabham SvaT_9.3d
jaṭā na śūdro vibhṛyān MrgT_3.4a
jaṭāmukuṭamaṇḍitam SvaT_2.88d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.597d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.1156d
jaṭāmukuṭamaṇḍitaḥ SvaT_10.1238d
jaṭāmukuṭamaṇḍitāḥ SvaT_10.1187d
jaṭī mālī tathograkaḥ SvaT_10.1055d
jaṭī muṇḍī śikhī bhasmī KubjT_25.30c
jaṭhare pañca vaiṣṇavyā KubjT_20.61c
jaṭharo 'tha suraivataḥ SvaT_10.316d
jaṭharo hemakūṭastu SvaT_10.208c
jaḍadhīrjaḍamīśvaram SRtp_138b
jaḍaṃ vā dṛśyate yathā SRtp_197b
jaḍānāṃ caitanyastabakamakarandasrutijharī Saul_3b
jaḍena jaḍimāvahaḥ SRtp_137b
jatulepastathaiva ca SvaT_10.85b
janakaṃ dhārakaṃ bhogyam MrgT_1,8.4a
janadvīparatā nityaṃ KubjT_21.75c
jananaṃ cādhikāraṃ ca Stk_8.17c
jananaṃ pūrvavatkramāt SvaT_4.162d
jananādilayāntakam SvaT_4.202b
jananādivivarjitā Stk_8.11d
jananī mohinī māyā SRtp_157a
jananī sarvabhūtānāṃ KubjT_2.2a
janayanty aparāṃ sṛṣṭiṃ KubjT_14.82c
janayitvā surāṃstataḥ SvaT_2.225d
janalokanivāsinaḥ SvaT_10.519d
janalokaṃ tapaścaiva ToT_2.7a
janalokordhvataḥ priye SvaT_10.520b
janalokovyavasthitaḥ SvaT_10.518d
janas tāṃ jānīte janani tava romāvalir iti Saul_76d
janasyābdasahasrāṇi MrgT_1,13.89a
janasyendutviṣo nityam MrgT_1,13.88a
janaḥ sutvagilāvṛte MrgT_1,13.81d
janā rogabhayatrastā SvaT_10.240c
janāścandrapratīkāśāḥ SvaT_10.220a
janāścātīva komalāḥ SvaT_10.213b
janāstatra suśobhanāḥ SvaT_10.217b
janāstatrendusannibhāḥ SvaT_10.232b
janāstadvāsinaḥ sarve SvaT_10.307a
janāstu sukhinastatra SvaT_10.301c
janāḥ svasthānavāsinaḥ Stk_16.11b
jano 'ṣṭakoṭyavacchinnaḥ MrgT_1,13.116a
jantubhiś ca samākule SUp_7.70b
jantumṛtyau ca vāsaram MrgT_3.58d
jantuśaivālanirmuktam SUp_5.13c
janma-ṛkṣe ca candramāḥ KubjT_23.79d
janmakoṭiśatāni ca SUp_6.95b
janmakoṭisahasrāṇi SUp_6.95a
janmakoṭisahasreṇa ToT_6.43a
janmakoṭīsahasraistu SvaT_1.44c
janmanāma tu sādhyasya SvaT_9.82a
janmany apaścime puṃsāṃ KubjT_13.91a
janmamṛtyujarāvyādhik- SvaT_10.1100a
janmamṛtyubhayāpahaḥ SvaT_11.309b
janmamṛtyuvināśanaḥ SvaT_1.84b
janmamṛtyuvivarjitam Dka_42d
janmamṛtyuharaścaiva SvaT_10.1178c
janmavyādhijarāmṛtyu- SvaT_10.664c
janmasthaṃ dhārayet kṣaṇāt KubjT_23.158d
janmasthānāt samudyantī KubjT_6.111c
janmādīnanu jāteti SRtp_245a
janmāntarasahasreṇa ToT_6.17c
japakarmaṇi śasyate KubjT_5.120d
japakarmaṇi śasyate KubjT_5.127b
japakarma sadākuryād VT_226a
japataśca varārohe SvaT_7.19a
japataḥ siddhimāpnoti SvaT_6.51c
japataḥ siddhyate dhruvam SvaT_6.3d
japate tasya pūrvavat KubjT_3.129b
japadhyānarataḥ sadā SvaT_5.51d
japadhyānaratiḥ sthairyaṃ SvaT_10.62a
japadhyānādikaṃ kṛtvā SvaT_4.45c
japadhyānādiyuktasya SvaT_15.1a
japadhyānārcanād eva KubjT_23.99c
japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ Saul_33c
japan tu bodhayen mantrī VT_389a
japanty āhlādavihvalāḥ BhStc_62d
japan dhyāyan stuvannapi SvaT_4.16b
japannekaikayāhutyā SvaT_3.112a
japanpṛthvīṃ vaśaṃ nayet Stk_16.15b
japan svacchandadevaṃ tu SvaT_13.31c
japapūjāsamanvitam KubjT_8.39d
japabhasmakriyāniṣṭhās SvaT_11.74a
japamānaṃ puraṃ viśet KubjT_20.44d
japamānā tu kīrtanāt VT_294d
japam ekāntarūpiṇam KubjT_8.70d
japam ca varavarṇini SvaT_15.38b
japaśca saphalo bhavet SvaT_2.143b
japasaṃkhyāṃ karoti saḥ Stk_11.10d
japasiddhimavāpnuyāt SvaT_7.19b
japastadbhāṣaṇaṃ dhyeya- MrgT_4.8a
japasya lakṣaṇaṃ deva KubjT_6.1a
japasya lakṣaṇaṃ devi KubjT_5.103a
japasya vidhim uttamam VT_224d
japasya suranāyaka KubjT_6.2d
japahomaparāyaṇāḥ KubjT_4.3d
japahomavivarjitā KubjT_7.94d
japahomārcanadhyānān SvaT_7.96c
japahomārcanādbhavet SvaT_4.273b
japahomārcane rataḥ SvaT_9.48b
japahomopaśāmyati KubjT_23.80d
japahomau samācaret SvaT_9.70b
japaṃ kuryāttridhoditam MrgT_3.76d
japaṃ kuryādvicakṣaṇaḥ Stk_16.8d
japaṃ kṛtvā tu medhāvī VT_380a
japaṃ kṛtvā nivedyaivaṃ SvaT_2.15c
japaṃ kṛtvā maheśāni ToT_4.37c
japaṃ caiva samarpayet ToT_5.29b
japaṃ paścātsamācaret SvaT_2.137b
japaṃ samarpayeddhīmān ToT_3.68a
japaḥ kāryaḥ sadā budhaiḥ KubjT_5.110b
japaḥ kāryaḥ sadā budhaiḥ KubjT_6.6d
japaḥ pūrvaṃ samākhyātaḥ KubjT_6.19a
japaḥ prāṇasamas tava KubjT_6.21d
japaḥ prāṇasamaḥ kāryaḥ SvaT_2.140a
japaḥ prāṇasamaḥ kāryo KubjT_6.22a
japaḥ śreṣṭha udāhṛtaḥ KubjT_5.112b
japaḥ śreṣṭha udāhṛtaḥ KubjT_5.131b
japaḥ samādhirityaṅgāny MrgT_4.3c
japākusumasaṃkāśam SvaT_10.930c
japākusumasaṃnibham SvaT_10.856d
japād brahmapuraṃ vrajet ToT_9.30d
japādhyayana homādi SvaT_10.266a
japānte ghṛtahomastu Stk_16.9c
japānte tu punarhomaṃ SvaT_6.52c
japānmṛtyumavāpnuyāt ToT_9.20b
japāpuṣpacchāyā tava janani jihvā jayati sā Saul_64b
japāsindūrasaprabham SvaT_10.534b
japitvākṣaralakṣaṃ tu SvaT_6.3a
japettadvācakaṃ sadā MrgT_4.31d
japet tasya pa tad vastu KubjT_7.4a
japet tu sakalān devi SvaT_6.46c
japet piṇḍākṣaraṃ mantrī VT_391a
japet hūṃkārasahitaṃ VT_368c
japed aṣṭaśataṃ tataḥ VT_205b
japed aṣṭasahasraṃ tu VT_213c
japedekādaśājātam MrgT_3.121c
japed oṅkāram avyayam GorS(2)_83d
japeddaśaguṇaṃ prāṇa- MrgT_3.120a
japed dhyāyec ca muktyarthaṃ SUp_1.28c
japed yas tu vidhānataḥ VT_305d
japedyaḥ satataṃ naraḥ Stk_15.1b
japedvanyāśano 'pi vā MrgT_3.110b
japena yajane tataḥ VT_280d
japena sādhayet sarvaṃ KubjT_8.81c
japennirmālyabhojane MrgT_3.111d
japennirmālyasamparke MrgT_3.111a
japen mantraṃ punaḥ punaḥ KubjT_7.107d
japen mantrī samāhitaḥ VT_373d
japen mṛtuñjayaṃ devi KubjT_23.82c
japel lakṣatrayaṃ budhaḥ VT_340b
jape havanatatparaḥ KubjT_19.33b
japo jalpaḥ śilpaṃ sakalam api mudrāviracanā Saul_27a
japo hy evaṃ samuddiṣṭo KubjT_6.15c
japtavidyaḥ samālabhet KubjT_23.66d
japtavidyās tu stubhyante KubjT_23.71a
japtavidyāsya sampuṭam KubjT_23.71d
japtavyaṃ tu śikhāsūtraṃ KubjT_8.77a
japtavyā tu parāparā KubjT_6.5d
japtavyā sādhakottamaiḥ SvaT_2.153d
japtānena tu sūtreṇa KubjT_23.88c
japto bhavati niṣkalaḥ SvaT_6.18d
japtvā koṭiśatair api KubjT_4.4d
japtvā koṭiśatair api KubjT_4.8d
japtvā daśasahasrāṇi MrgT_3.99a
japtvā nivedayeddevi SvaT_2.143c
japtvā mantraṃ subhāvitaḥ SvaT_2.181d
japyate yeṣu rāṣṭreṣu KubjT_9.46c
japyamānasya jāyate KubjT_9.45b
japyamānasya nityaśaḥ KubjT_9.37d
jamadagnisuto 'dhvagaḥ SvaT_10.1080b
ja-ma-pūrvau tu aṅgulyau KubjT_4.93c
jambudvīpaṃ kṣiternābhis MrgT_1,13.40c
jambudvīpaṃ ca śākaṃ ca SvaT_10.284a
jambudvīpaṃ madhyadeśe ToT_7.6a
jambudvīpaṃ samantataḥ SvaT_10.198b
jambudvīpaṃ samantataḥ SvaT_10.268b
jambudvīpaṃ smṛtaṃ lakṣaṃ SvaT_10.286c
jambudvīpe tathāgnīdhrāḥ SvaT_10.277c
jambudvīpe varānane SvaT_10.288b
jambulāsikamūlaṃ tu SvaT_9.105a
jambūdvīpamidaṃ tataḥ MrgT_1,13.76d
jambūdvīpaṃ prakalpayet SUp_6.105b
jambūdvīpaṃ samākhyātaṃ SvaT_10.274a
jambūdvīpādayo vṛtāḥ MrgT_1,13.98b
jambūnātho manoḥ kule MrgT_1,13.96d
jambūphalarasāśanaḥ MrgT_1,13.81b
jambūphalarasodbhūtā MrgT_1,13.74a
jambūphalāni pakvāni SUp_6.16c
jambūphaleṣu yat puṇyaṃ SUp_6.14c
jambūmūlaṃ viśetsvakam SvaT_10.192b
jambūrasaphalāhārā SvaT_10.213c
jambūśākakuśakrauñca- MrgT_1,13.35c
jayaty ullāsitānanda- BhStc_1c
jaya tvaṃ mālinī devī KubjT_2.1a
jayantamaṇḍalaṃ sandhau KubjT_16.74a
jayanti gītayo yāsāṃ BhStc_82a
jayanti mohamāyādi- BhStc_76a
jayantī kandukī vidyāc KubjT_25.108c
jayantī ca mahākṣetre KubjT_24.74c
jayantī cāparājitā- KubjT_24.128b
jayantī ja bhavec chūlam KubjT_17.102c
jayantīpuramadhyagāḥ KubjT_15.23b
jayantīṃ dhyāyati kṣipraṃ VT_106a
jayanto vardhamānaśca SvaT_10.218a
jayantyā śūlajā smṛtā KubjT_24.25d
jayaṃ nāma varānane SvaT_10.731b
jayaḥ praṇayanādīnāṃ MrgT_4.46a
jayaḥ phalaṃ vācyaśeṣaṃ MrgT_1,11.27c
jayā ca padmagarbhābhā SvaT_10.987c
jayā ca vijayā caiva KubjT_9.4c
jayā ca vijayā caiva KubjT_16.10a
jayā ca vijayā caiva KubjT_24.85c
jayā ca vijayā caiva KubjT_24.128a
jayā ca vijayā devī KubjT_21.59a
jayā tu suprabhā caiva KubjT_2.58c
jayāt praveśayen māyāṃ VT_38a
jayādyaṃ vinyasen mantrī VT_96a
jayā dhṛtikarī saumyā KubjT_21.74c
jayāriktādipaurṇimā KubjT_23.8d
jayā saptadaśaṃ bījaṃ VT_125a
jayāṃ prāgdale vinyaset VT_30d
jayen mṛtyuṃ na saṃśayaḥ KubjT_23.159d
jarātītaṃ padaṃ divyaṃ KubjT_23.165c
jarāmaraṇanirmuktā SvaT_10.609c
jarāmṛtyuphalārthinaḥ KubjT_23.14d
jarāmṛtyubhayākulam SvaT_11.118d
jarāmṛtyuvināśārthe KubjT_23.57a
jarāmṛtyuvivarjitaḥ SvaT_12.130d
jarāmṛtyuvivarjitāḥ SvaT_10.213d
jarā mṛtyuś ca dāridryaṃ KubjT_9.45c
jarā mṛtyuś ca rogāś ca KubjT_23.169c
jarāmṛtyuharaṃ devi KubjT_9.84c
jarāyujā ca sā jñeyā KubjT_14.24c
jarārogavivarjitāḥ SvaT_10.234b
jarāsiṃham udāhṛtam KubjT_8.12d
jalakallolagambhīraṃ KubjT_11.55a
jalatejo 'nilākāśa- SRtp_100c
jaladaśca kumāraśca SvaT_10.315a
jaladhārāṃ tu pātayan SvaT_3.80b
jaladhyānena pūrayet SvaT_12.86b
jalapaṭṭagataṃ devam KubjT_13.45a
jalapaṭṭe niveśitaḥ KubjT_13.40b
jalamadhye gato 'pi vā KubjT_22.52d
jalamadhye gato 'pi vā KubjT_22.52d
jalam apy atra dāhakam KubjT_21.5d
jalarūpo jaleśvaraḥ KubjT_19.35b
jalasnānaṃ purā kṛtvā Stk_4.2a
jalaṃ kiṃ nānumīyate MrgT_1,9.8d
jalaṃ caivābhimantrayet SvaT_2.10d
jalaṃ pipāsitaḥ kaṇṭhe MrgT_4.41a
jalaṃ mantraṃ dayā dānaṃ SUp_5.44a
jalaṃ saṃśodhya hastau ca ToT_4.3a
jalādikṣitiparyantaṃ SRtp_41a
jalādutthāya deveśi ToT_3.41a
jalāpūritasarvāṅgo SvaT_12.86a
jalāvaraṇagaṃ priye SvaT_10.854d
jalībhūtaṃ tadevaitad SvaT_5.62c
jalībhūte punarmantrī SvaT_5.63a
jale cāgnau ca sampūjya SvaT_3.32a
jale marutsvathāgnau vā SvaT_10.754c
jalauko biladhūmakaḥ SvaT_10.40d
jalpate vadate 'khilam KubjT_10.87b
jalpamāmrātakeśvaram SvaT_10.872b
jalpāyanaṃ kumārīṇām KubjT_17.45a
jalpitaṃ hasitaṃ gītaṃ SvaT_7.306c
jalpitaiḥ paṭhitaistathā SvaT_10.748b
jalpeśvare kurukṣetre SUp_6.189c
javāpuṣpasamaprakhyau VT_174c
javābandhūkapāṭalaiḥ KubjT_24.106b
ja-sa-madhyagataṃ gṛhya KubjT_7.62a
jahāti janturyaḥ prāṇān MrgT_4.54a
jahāti pratyūṣe niśi ca vighaṭayya praviśati Saul_55d
jahnuśca tṛṇabinduśca SvaT_10.1078c
jahnvādicāruparyantā SvaT_10.1081c
jahnvādicāruparyantā SvaT_10.1085c
jāgarayettadāgniṃ tu SvaT_4.532a
jāgratsvapnasuṣuptaṃ ca SvaT_11.67c
jāṅgalaṃ devadāruṃ ca KubjT_25.227c
jātakarma kṛtaṃ bhavet SvaT_2.216d
jātakarma tvathocyate SvaT_2.215b
jātayaś ca pṛthak pṛthak KubjT_7.42b
jātavedasi saṃsthitam VT_335b
jātavedasi saṃsthitam VT_339d
jātaṃ prarūḍhamityāhur SvaT_15.4c
jātā kanyāparā priye SvaT_10.282b
jātā vīryabalotkaṭāḥ SvaT_10.275b
jātāsyaṅgaruhā priye SvaT_10.1000d
jātikārukavākkāya- SUp_5.11a
jātikuṭmalakairmiśrais SvaT_6.80c
jātikuṭmalakaiḥ kanyā SvaT_2.284a
jātimekhalamaṇḍitā SvaT_10.152d
jātiyogayutaṃ kṛtvā SvaT_9.47c
jātiruktātra dīpane SvaT_3.159b
jātisamparkaśuddhivat MrgT_3.113b
jātīkusumamadhyataḥ KubjT_23.68b
jātīpuṣpair manoramaiḥ KubjT_23.67b
jātīphalaṃ sakaṅkolaṃ SUp_6.50c
jātīmallikacampakaiḥ KubjT_24.106d
jātīhiṅgulakapakṣau VT_175a
jātyañjananibhaḥ śrīmān SvaT_10.944c
jātyañjananibhākāro SvaT_10.741a
jātyañjananibho mahān SvaT_10.943d
jātyañjanasamaprabhā SvaT_10.716b
jātyāyurbhogalakṣaṇam SvaT_4.122b
jātyuddhāre dhruveṇaiva SvaT_4.67c
jānanty api na jānatī KubjT_2.87b
jānāti ca vicintitam SvaT_12.98b
jānīmaḥ parameśvara KubjT_12.1f
jānīmo niścayaṃ yathā KubjT_12.79d
jānīyād gurupaṅktivat KubjT_8.29b
jānukau kurpare yojya KubjT_6.74a
jānudvayaṃ karābhyāṃ ca ToT_2.18c
jānunā bhūmisaṃsthitaḥ KubjT_25.0*17b
jānunī darśayedyā tu SvaT_15.31a
jānunī dve prakalpayet KubjT_4.103d
jānunī saṃsthitau devi KubjT_17.108a
jānubhyāmavaniṃ gataḥ SvaT_4.51d
jānubhyāṃ dharaṇīṃ gatvā SvaT_4.473c
jānubhyāṃ mīnameṣakau KubjT_12.35d
jānumadhye prakīrtitaḥ KubjT_24.11b
jānūpari niveśayet SvaT_14.11b
jānūrubhyāṃ tu pārśve tu KubjT_23.120c
jānvādigudaparyantaṃ ToT_7.13a
jāpī yogam avāpnuyāt SUp_5.29d
jāmbūnadamayaṃ sarvaṃ SvaT_10.946c
jāmbūnadamayāḥ sarve SvaT_10.194a
jāmbūnadamayī purī SvaT_10.158b
jāmbūnadamaye śubhre SvaT_10.334a
jāmbūnadamayaiścitraiḥ SvaT_10.663a
jāyatāṃ vā na jāyatām Dka_80b
jāyate unmanastvaṃ hi SvaT_7.328c
jāyate trividhā siddhir SvaT_13.29c
jāyate 'daṃ sudurlabham KubjT_13.91b
jāyate 'dhvā kutaḥ śuddhaḥ SRtp_140c
jāyate 'dhvā yataḥ śuddho SRtp_22a
jāyate nāḍi-śodhanāt GorS(2)_101d
jāyate nārasiṃhatvaṃ KubjT_10.35c
jāyate nirupadravaḥ KubjT_22.54b
jāyate nirupadravaḥ KubjT_22.54b
jāyate nirupadravaḥ KubjT_22.64d
jāyate nirvikalpataḥ KubjT_20.54d
jāyate patanaṃ punaḥ KubjT_13.36d
jāyate paramaṃ padam GorS(2)_4d
jāyate paramā śāntir SvaT_9.91a
jāyate paramā śāntiḥ SvaT_9.83c
jāyate parameśvari ToT_6.27b
jāyate bindusaṃkṣobhād SRtp_47a
jāyate malaruddhānām SRtp_259c
jāyate yasya sarvadā KubjT_23.33b
jāyate ye na santi vā SUp_4.57b
jāyate rājavallabhaḥ KubjT_9.50b
jāyate vipulā siddhir SvaT_2.281a
jāyate vividhā siddhiḥ SvaT_6.1c
jāyante daśa vai priye SvaT_7.24b
jāyante bandhahetavaḥ Dka_19b
jāyante bhāratāhvaye SvaT_10.243b
jāyante sarvagāḥ śivāḥ SvaT_10.1213b
jāyamānena nāmādi- SRtp_227a
jāyamāno nivāryate MrgT_1,9.11d
jāyetānyacca bhagavān SRtp_303a
jārudhiḥ śṛṅgavāṃścaiva SvaT_10.210a
jālandharaṃ ca vikhyātam KubjT_21.9c
jālandharādhipatyatvaṃ KubjT_2.54c
jālandhare kṛte bandhe GorS(1)_36a
jālandhare kṛte bandhe GorS(2)_80 (=1|36, HYP 3.72)a
jālandhare ca deveśe KubjT_21.41c
jālāntaragate bhānau SvaT_10.15c
jālāviṣṭārkarociṣām MrgT_1,13.6b
jijñāsuḥ prahasanprabhuḥ MrgT_1,1.7b
jitapraṇayano dhatte MrgT_4.46c
jitarāgā manoramā KubjT_21.85d
jitākṣatvaṃ śanaiḥ śanaiḥ MrgT_4.2d
jitākṣasyopapadyate MrgT_4.2b
'jitā caivāparājitā KubjT_24.85d
jitāni yenendriyāṇi SvaT_10.71c
jitāpanayano 'śnāti MrgT_4.47a
jitāsu tāsu kiṃ ca syād MrgT_4.45a
jitendriyaśca bhavati tv SvaT_12.93a
jitendriyaikacittastu SvaT_13.5c
jite prāṇe jitaṃ manaḥ SvaT_7.315b
jite manasi śāntasya SvaT_7.315c
jito 'nilo bhavatyeva SvaT_7.318c
jitvā mṛtyuṃ jarāṃ rogaṃ ToT_9.24a
jitvā mṛtyuṃ maheśāni ToT_7.20a
jitvā mṛtyuṃ maheśāni ToT_7.22a
jinen mṛtyuṃ na saṃśayaḥ KubjT_23.162b
jihmajenopavītena SvaT_3.2c
jihvayā rasatanmātraṃ SvaT_12.33c
jihvā kṛṣṇā ca yasya vai SvaT_7.280d
jihvākoṭisahasreṇa ToT_6.17a
jihvā carati khe gatā GorS(2)_67 (=HYP 3.41)b
jihvā tu tāluke yojyā SvaT_4.365c
jihvā tvarundhatītyuktā SvaT_7.274a
jihvā devyā virājate KubjT_24.30b
jihvānāṃ kalpanāya ca SvaT_2.267d
jihvāprasāraṇaṃ cānyam KubjT_17.41a
jihvāmādāya susthitaḥ MrgT_4.19d
jihvāyāṃ varuṇaṃ tathā SvaT_12.95d
jihvā vedayate rasam SvaT_12.28d
jihvāṃ paramayatnataḥ ToT_10.2b
jihvāṃ pradarśayedyā tu SvaT_15.26a
jihvāṃ saṃgrāhikāṃ viduḥ SvaT_15.7d
jihvopasthanimittārtham KubjT_10.147a
jīmūtā nāma ye meghā SvaT_10.462a
jīyante nātra saṃśayaḥ SvaT_7.285b
jīrṇakañcur yathoragaḥ KubjT_10.97d
jīryante yatra bhakṣitāḥ SUp_7.107b
jīva eko vyavasthitaḥ SvaT_6.7b
jīvakā sarvadā jñeyā KubjT_5.122c
jīvagranthis tatordhvataḥ KubjT_17.74b
jīvacaitanyabṛṃhaṇam KubjT_21.2d
jīvacaitanyayogena KubjT_21.3a
jīvatattve layaṃ gatāḥ KubjT_1.79d
jīvatety avicārataḥ KubjT_23.33d
jīvatoyaṃ haraty āśu KubjT_23.13a
jīvanti ca tadabhyāsāt KubjT_23.51c
jīvanti plakṣabhojanāḥ SvaT_10.238d
jīvanti phalabhojinaḥ SvaT_10.231b
jīvanti sthirayauvanāḥ SvaT_10.223d
jīvantīkṣurasāśinaḥ SvaT_10.236d
jīvantyabdasahasrāṇi SvaT_10.232c
jīvantyayutameva ca SvaT_10.217d
jīvann eva mṛtas tu saḥ KubjT_12.9b
jīvanneva vimukto 'sau SvaT_7.259a
jīvanmuktastadā yogī Dka_44c
jīvanmukto bhavennaraḥ ToT_3.9d
jīvanyāsaṃ tataḥ kṛtvā ToT_3.75a
jīvanyāsaṃ tataḥ kṛtvā ToT_4.34c
jīvanyāsādikaṃ kṛtvā ToT_9.43a
jīvanyāso vidhīyate ToT_5.16b
jīvabhūtaṃ jagattraye KubjT_11.64d
jīvabhūtaḥ sthirīkṛtaḥ KubjT_18.38b
jīvabhūtāni śāsane KubjT_25.209d
jīvamārgānusāriṇī VT_147d
jīvarakṣā sujīvikā KubjT_21.48d
jīvasya puruṣākhyasya Stk_11.2a
jīvasya rakṣaṇaṃ hy etad KubjT_18.54a
jīvahīnā mṛtāḥ kila KubjT_4.12b
jīvaṃ prāṇamayaṃ budhaḥ Stk_8.36b
jīvaḥ kevalatāṃ vrajet SvaT_4.387d
jīvaḥ kevalatāṃ vrajet Stk_8.33b
jīvaḥ prayāti daśadhā Stk_10.17a
jīvājīvāstravāstrayaḥ MrgT_1,2.16b
jīvādityaṃ varānane KubjT_19.86d
jīvādhāraṃ chined granthim KubjT_23.113a
jīvāntaṃ jīvarūpiṇī KubjT_18.117b
jīvārṇavaṃ samastedam KubjT_23.14a
jīvāś carācarāḥ sarve SUp_6.191c
jīvāḥ sarve carācarāḥ SUp_4.56b
jīvāḥ sthāvarajaṅgamāḥ SUp_4.57d
jīvikopāyahetvartham KubjT_25.205a
jīvitasya ca rakṣaṇam SvaT_12.46b
jīvitaṃ kubjike mama KubjT_7.25d
jīvitaṃ tu na vidyate KubjT_18.62d
jīvitaṃ paramārthataḥ KubjT_23.61b
jīvitaṃ maraṇaṃ caiva SvaT_7.173a
jīvitaṃ maraṇaṃ padam KubjT_17.65d
jīvitaṃ saphalaṃ mama KubjT_1.12d
jīviṣyanti mayā vinā SUp_7.105b
jīvedaṣṭāṣṭabhirdinaiḥ SvaT_7.178b
jīved varṣatrayaṃ tu saḥ KubjT_23.17d
jīvedvarṣadvayaṃ tu saḥ Stk_18.2d
jīvedvarṣāṇi dvādaśa SvaT_7.179d
jīven māsadvayaṃ tu saḥ KubjT_23.29d
jīvo japati sarvadā GorS(2)_42d
jīvo japati sarvadā GorS(2)_43d
jīvo vai kevalastatra SvaT_4.388a
jīvo hyūrdhvaṃ tu recitaḥ Stk_11.18d
juṣṭacaṇḍeśvaraṃ kṣetre KubjT_8.28c
juhuyāt tāvatandritaḥ VT_191b
juhuyāttu yathākramam SvaT_10.407d
juhuyāt saptarātraṃ tu VT_198c
juhuyādayutaṃ jñāte MrgT_3.110c
juhuyādāhutitrayam SvaT_4.116b
juhuyādāhutitrayam SvaT_4.170d
juhuyādāhutitrayam SvaT_4.181d
juhuyādāhutitrayam SvaT_4.192d
juhoti yas tu satataṃ VT_185a
juṃ saśca tadanantaram SvaT_1.63b
juṃ saḥ sampuṭanāmādyaṃ KubjT_23.81c
juṃsaḥ saṃpuṭamadhyasthaṃ SvaT_9.84a
jṛmbhaṇaṃ śoṣaṇaṃ tathā KubjT_5.83b
jṛmbhaṇāsanasaṃsthitīḥ MrgT_3.69b
jṛmbhanī stambhanī tathā KubjT_21.59b
jṛmbhodyānā ca phetkārī KubjT_21.51c
jñaptimātrapratiṣṭhānam CakBhst_11c
jñātacihnairvarānane SvaT_8.15d
jñātameva sakṛdyena Stk_22.18a
jñātavyaṃ karaṇaṃ tatra GorS(1)_58c
jñātavyaṃ kālavedinā SvaT_11.254d
jñātavyaṃ ca mumukṣubhiḥ SvaT_11.257d
jñātavyaṃ cumbakenaiva KubjT_25.117a
jñātavyaṃ tu kujeśvari KubjT_8.83d
jñātavyaṃ tu kuleśvari KubjT_11.92b
jñātavyaṃ tu vipaścidbhir KubjT_4.97a
jñātavyaṃ mantravādinā KubjT_4.43b
jñātavyaṃ mantravādibhiḥ KubjT_6.18b
jñātavyaṃ yogibhiḥ sadā GorS(1)_19d
jñātavyaṃ yogibhiḥ sadā GorS(2)_28 (=1|19)d
jñātavyaṃ viditātmakaiḥ KubjT_25.94d
jñātavyaṃ ṣaḍvidhādhvānaṃ KubjT_15.56c
jñātavyaḥ sādhakena tu KubjT_5.32d
jñātavyaḥ siddhim icchatā KubjT_4.37b
jñātavyaḥ siddhim īhakaiḥ KubjT_5.92d
jñātavyā tattvavedibhiḥ KubjT_5.142b
jñātavyā tu śubhekṣaṇe KubjT_4.109d
jñātavyātra varānane SvaT_2.43d
jñātavyā daiśikena tu SvaT_6.45b
jñātavyāni sadaiva hi SvaT_2.45d
jñātavyāni suniścitaiḥ KubjT_8.84b
jñātavyālātacakravat KubjT_5.87d
jñātavyā sādhakena tu SvaT_7.55d
jñātavyā sādhakena tu KubjT_25.138d
jñātavyā sā parā devī KubjT_5.140a
jñātavyāḥ kramaśaḥ priye SvaT_2.65b
jñātavyo gaṇitakramāt SvaT_11.202b
jñātavyo yogibhiḥ sadā SvaT_7.302b
jñātavyo 'sau varānane SvaT_1.78b
jñātaṃ vyāptibhṛtaṃ sarvaṃ KubjT_17.1c
jñātṛtvaṃ bhavate yathā KubjT_23.63b
jñātena tantrasāreṇa KubjT_20.69a
jñāte sati na kartavyaṃ KubjT_18.84c
jñātaiva jñānasūkṣmatā MrgT_1,9.9d
jñātvā kālaṃ ca tattvaṃ tu VT_263c
jñātvā kālaṃ samādiśet SvaT_7.175d
jñātvā kiṃcidapūrvakam MrgT_3.61b
jñātvā ghoraṃ subhīṣaṇam SvaT_6.91b
jñātvā cārapramāṇaṃ tu SvaT_4.231a
jñātvā caivaṃ mahādevi SvaT_10.1280a
jñātvā tattve niyojayet SvaT_4.404b
jñātvā pañcasu saṃsthānaṃ KubjT_20.31c
jñātvā paramaniḥśreṇīṃ Stk_22.17c
jñātvā bhuñjaty aśaṅkitaḥ KubjT_3.126d
jñātvā mantram anusmaret KubjT_8.52d
jñātvā muktastu mocayet Stk_8.38b
jñātvāmnāyapadaṃ sarvaṃ KubjT_10.153a
jñātvāmnāyaṃ varārohe KubjT_3.112a
jñātvā yogī jayenmṛtyum SvaT_7.206c
jñātvā liṅgairyathārhataḥ MrgT_3.89d
jñātvā vañcayate yathā KubjT_23.16b
jñātvā vāgīśikalpanam SvaT_4.173b
jñātvā vyapohayet kālam KubjT_23.1c
jñātvā śaktaṃ ca bhojayet SUp_7.32d
jñātvā śiṣyaṃ salakṣaṇam KubjT_23.103d
jñātvā sarvajñatāṃ vrajet SvaT_7.144b
jñātvā sarvamaśeṣeṇa SvaT_5.72a
jñātvā siddhiphalapradam KubjT_13.39d
jñātvā siddhim avāpnuyāt VT_357d
jñātvā sthānaṃ samāśrayet KubjT_20.29b
jñātvevaṃ saṃsmared yas tu KubjT_8.63a
jñātvaikasmiṃstu tadbhajet SvaT_7.142d
jñātvaitān bhinnadṛṣṭinā KubjT_10.64b
jñātvaivaṃ sādhako vidvān MrgT_3.123c
jñātvaivaṃ hi vidhānataḥ VT_308b
jñānakriyām adhiṣṭhānam KubjT_20.13a
jñānakrīḍām aśaṅkitām KubjT_23.6d
jñānakhaḍgodyatāḥ sarve tv SvaT_10.508a
jñānacakṣur avāpnuyāt SUp_6.234d
jñānacauraṃ haranti tāḥ KubjT_3.58d
jñānacaureṣu śāsanam KubjT_13.29d
jñānajñeyaparijñānāt SvaT_4.418a
jñānajñeyaparityāga- CakBhst_18a
jñānajñeyaviśāradam SvaT_1.13d
jñānadīpena deva tvāṃ BhStc_113c
jñānadṛgvedapāragaḥ SvaT_10.638d
jñānadṛṣṭyā nyaset taṃ tu KubjT_18.98a
jñānadevī ca gāyatrī KubjT_18.59c
jñānadevyā dvitīyakam KubjT_18.47b
jñānadevyā hy alaṅkṛtam KubjT_24.53b
jñānadhyānasamākulāḥ SUp_4.67d
jñānabodhā tamopahā SvaT_10.1221d
jñānabhāvaṃ ca me śṛṇu SvaT_12.48b
jñānabhāvena mohayet SvaT_12.42d
jñānabhinnaṃ tu hṛdayaṃ KubjT_24.43c
jñānabhinnā ca dīpanī KubjT_24.41b
jñānabhraṃśāvasāne tu KubjT_2.62c
jñānamajñānarūpaivam SRtp_192a
jñānamaṇḍalakaṃ vāme KubjT_16.74c
jñānamaṇḍalapūritam KubjT_20.68b
jñānamātranivartakaiḥ SRtp_232d
jñānamātraṃ tathaiveyam SRtp_204c
jñānamābhāti vimalaṃ MrgT_1,5.16c
jñānamārgaprasiddhyarthaṃ KubjT_10.72c
jñānamudrādharāṃ tathā KubjT_6.31b
jñānametanna labhyate SvaT_10.703b
jñānamevaṃ varārohe Dka_61a
jñānayogakṛtāśramāḥ SvaT_10.265d
jñānayogabalotkaṭāḥ SvaT_10.565d
jñānayogabalotkaṭāḥ SvaT_10.1121d
jñānayogabalopetāḥ SvaT_10.1062a
jñānayogavinirmuktaḥ SUp_1.29a
jñānayogavihīnāni SvaT_11.176a
jñānayogaṃ tataḥ prāpya SUp_6.180c
jñānayogaṃ na vindanti SUp_1.3a
jñānayogaṃ samāsādya SUp_5.26c
jñānayogādibhiścaiva SvaT_7.141c
jñānayogena mucyante SUp_1.31a
jñānaratnamahodayam KubjT_11.10b
jñānarūpaṃ kuleśvaram KubjT_3.87b
jñānarūpā gabhastayaḥ KubjT_25.104d
jñānavāṃścābhiṣiktaśca SvaT_4.84a
jñānavijñānadāyinī KubjT_7.52b
jñānavijñānapāragaḥ SvaT_12.66b
jñānavijñānayoḥ sphuṭam Stk_17.1b
jñānavijñānasampannaṃ KubjT_3.42c
jñānavīryaḥ savīryas tu KubjT_18.64c
jñānavairāgyabhūtayaḥ MrgT_1,10.24b
jñānavairāgyasambaddhaṃ SvaT_11.181a
jñānaśaktikarāgreṇa SvaT_11.54c
jñānaśaktiprarocinā MrgT_1,10.10b
jñānaśaktistuvijñeyā SvaT_5.76a
jñānaśaktiḥ kriyāśaktir SvaT_10.1203c
jñānaśaktiḥ parā hi sā Stk_13.16d
jñānaśaktiḥ parāhyeṣā SvaT_10.499c
jñānaśaktiḥ prabhur devī KubjT_2.1c
jñānaśaktiḥ smṛtā hyeṣā SvaT_1.67c
jñānaśaktiḥ smṛto brahmā SvaT_11.52a
jñānaśaktyā ca bhagavān Stk_13.22a
jñānaśaktyāditaḥ kramāt SvaT_10.1185b
jñānaśaktyā punaścaiva SvaT_11.58a
jñānaśaktyā vijānāti SRtp_128c
jñānaśṛṅgaṃ ramāśṛṅgam KubjT_18.96c
jñānasampādane kṣamāḥ KubjT_23.106d
jñānasiddhaḥ kumārikām SvaT_10.397b
jñānasiddhiprasiddhasya KubjT_23.145a
jñānasnānaṃ tathāṣṭamam SUp_5.31d
jñānasya paramāṃ śriyam BhStc_73b
jñānaṃ kriyā ca vikhyātaṃ SvaT_10.1173a
jñānaṃ ca sāttvikaṃ proktaṃ SvaT_11.142a
jñānaṃ caivāṣṭadhā smṛtam SvaT_11.143b
jñānaṃ jñeyasya jñāpakam SvaT_4.335d
jñānaṃ tatra pravartate SvaT_4.359b
jñānaṃ tadakṣayogāttat MrgT_1,12.11a
jñānaṃ paramadurlabham SvaT_8.34b
jñānaṃ parāmṛtopāya- SRtp_171c
jñānaṃ bhāvātmaśuddhiś ca SUp_5.44c
jñānaṃ mātṛkulasya ca KubjT_17.40d
jñānaṃ vakti na hītaraḥ SUp_7.4d
jñānaṃ vijñānameva ca SvaT_7.330d
jñānaṃ vairāgyamaiśvaryaṃ SvaT_11.181c
jñānaṃ vai lakṣaṇaṃ proktaṃ SvaT_4.337c
jñānaṃ śṛṇuta suvratāḥ MrgT_1,1.1d
jñānaṃ ṣaḍvidham ucyate KubjT_24.67d
jñānaṃ sādhyaṃ ca vikhyātaṃ SvaT_10.1089c
jñānaṃ saumye pratiṣṭhitam SvaT_11.160d
jñānāgnir jvalate kila KubjT_12.62b
jñānāṅkuśagatā pūjā VT_295a
jñānācārau varārohe Dka_2a
jñānātmā lakṣayet tu tā[ḥ] KubjT_25.109d
jñānādevāsya śāstrasya Stk_23.24c
jñānād yogaparikleśaṃ SUp_7.117a
jñānād viraktaḥ saṃsārāc SUp_4.31c
jñānādhāraṃ prapūjayet KubjT_13.94b
jñānānandaṃ ca nirdvandvaṃ BhStc_71c
jñānānandaṃ pravartate KubjT_13.82b
jñānāni ca varānane SvaT_11.195d
jñānānivṛttiṃ gamayet SRtp_238a
jñānāni siddhayo mokṣā SRtp_8a
jñānān muktim avāpnuyāt SUp_7.74d
jñānābhāvādacetasaḥ MrgT_1,2.20d
jñānāmalāmbhasā snātaḥ SUp_5.41a
jñānāmṛtamanuttamam Stk_23.1b
jñānāmṛtamidaṃ divyaṃ SvaT_10.683c
jñānāmṛtasutṛptātmā SvaT_10.602c
jñānāmṛtena tṛptasya KubjT_25.171a
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṃ GorS(2)_2c
jñānārthino mahāmāye KubjT_24.140c
jñānāvabodhasampannā KubjT_23.106c
jñāninaḥ pāśapañjarāt SUp_1.13d
jñānināṃ paryupāsanam SvaT_10.65d
jñānino dhvastakalmaṣam Dka_2d
jñānino 'pi na doṣo'sti KubjT_23.110a
jñānino 'haṃ samartho 'haṃ KubjT_12.15a
jñānena jñeyamālokya Stk_23.5c
jñānenaiva yathā mokṣas Dka_79a
jñānaikarūpo jagadekabandhuḥ Dka_58b
jñānotpattinimittaṃ tu Dka_25a
jñānotsāhaparo bhūyāt Dka_4c
jñānaughaḥ saṃpravartate SvaT_12.100b
jñāpakaṃ bodhamatulaṃ SvaT_4.336a
jñāyate 'dhyātmago yathā Stk_11.1b
jñāyate bhūṣaṇottamam SvaT_10.193b
jñāsyante jñānino yathā KubjT_16.71d
jñeya eko jayaty ajaḥ BhStc_28b
jñeyatatvasya suvrate SvaT_4.337d
jñeyabodhapradīptāśca SvaT_7.107a
jñeyamasyaitadeva hi MrgT_1,2.3d
jñeyaṃ tac chivadānataḥ SUp_6.104d
jñeyaṃ tatraiva cintayet SvaT_4.313b
jñeyaṃ vṛddhopamaṃ netraṃ KubjT_7.17c
jñeyaṃ sarvārthasādhakam SUp_3.12d
jñeyā dvātriṃśa tatkramāt SvaT_9.29b
jñeyā dharmiṇi dharmitvaṃ KubjT_4.55a
jñeyā vidyeśvarāḥ kramāt SvaT_10.1162d
jñeyāścānantakoṭayaḥ SvaT_10.357d
jñeyāstatra nivāsinām SvaT_10.290d
jñeyaikaviṃśatipadā SvaT_4.158a
jñeyo 'si kila ke 'py ete BhStc_27c
jyāyastvamiti sūrayaḥ MrgT_1,12.19b
jyeṣṭhayā ca pitāmahaḥ SvaT_11.51d
jyeṣṭhāgranthir nitambādho KubjT_17.72a
jyeṣṭhājñāne ca dakṣe ca SvaT_7.152c
jyeṣṭhādiphalayogyānāṃ MrgT_1,5.6c
jyeṣṭhādimadhyame dvisthā KubjT_11.115c
jyeṣṭhāpathasamāśritaḥ KubjT_25.15d
jyeṣṭhāpathi niyojitaḥ KubjT_25.12b
jyeṣṭhāṃ vahnidalāśritām SvaT_2.68b
jyeṣṭho bhrātā guror mātā KubjT_3.129c
jyotirūpā ca sā jñeyā VT_252a
jyotirūpāṃ mahādyutim KubjT_5.102d
jyotir evaṃ pravardhate KubjT_12.62d
jyotirgaṇānāmākāśam SRtp_58a
jyotirdhyānāttu yogīndro SvaT_4.274a
jyotirmaṇḍalamuttamam ToT_4.18b
jyotiṣām api yaj jyotis BhStc_104a
jyotiṣeśvarasāgare KubjT_10.50d
jyotiṣkaṃ śikharaṃ smṛtam SvaT_10.127b
jyotiṣmatā sapta putrāḥ SvaT_10.302c
jyotiṣmān dyutimān havyaḥ SvaT_10.276a
jyotiḥ piṅgalakrūradṛk SvaT_10.1067b
jyotiḥpiṅgalasūragāḥ MrgT_1,13.149b
jyotiḥśāstraṃ svarodayam KubjT_10.49b
jyotiḥśāstrāñjitākṣī sā KubjT_16.47c
jyotiḥ sthāvarajaṅgamam SvaT_12.26d
jyotīrūpapratīkāśaṃ SvaT_2.111a
jyotīrūpaṃ tathaiva ca SvaT_1.65b
jyotīrūpaṃ tu bindusthaṃ SvaT_6.40a
jyotīrūpaṃ parāparam VT_257b
jyotsnā jyotsnāvatī kāntiḥ SvaT_10.1220c
jyotsneva tripathāpatham SvaT_10.814d
jvarakuṣṭhakṣayādibhiḥ VT_93b
jvaragrahaviṣādibhyaḥ KubjT_5.62a
jvaraduṣṭaviṣādīnāṃ KubjT_8.4c
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā Saul_20d
jvarabhūtagrahāveśa- Dka_72a
jvaram utpādayitvā tu KubjT_7.102a
jvararogādibhis tasya KubjT_9.49c
jvaraḥ śiro 'rtiḥ śūlaṃ ca SvaT_7.194a
jvaro bhavati dāruṇaḥ KubjT_7.101d
jvalajjvālābhirājitaḥ SvaT_10.25d
jvalatkirīṭo dīptābhyāṃ SvaT_10.958a
jvalatparvatavaddīpto SvaT_10.25c
jvalatpiṅgogralocanā KubjT_15.63b
jvalatpitṛvanaṃ ramyaṃ SvaT_4.14c
jvalatyeva na saṃśayaḥ Stk_21.5d
jvaladagniśikhākulam SvaT_2.26d
jvalanāgnihutāśanāḥ MrgT_1,13.126d
jvalanī śoṣaṇīty aṣṭau KubjT_15.22c
jvalanodahanobabhrur SvaT_10.626c
jvalantaṃ cintayetsādhyaṃ SvaT_9.63c
jvalantaṃ na pradīpaṃ ca SUp_7.71c
jvalantaṃ pādasandhīni KubjT_7.107a
jvalantaṃ svena tejena KubjT_4.17c
jvalantaṃ svena tejena KubjT_13.76a
jvalantī locanatraye ToT_7.33b
jvalantaikapure 'pi vā KubjT_25.12d
jvalanto dṛśyate bhūtair KubjT_9.44a
jvalanto dṛśyate bhūtair KubjT_9.64c
jvalantyasyāyudhajvālāḥ SvaT_10.25a
jvalallalāṭadṛgdagdha- MrgT_1,13.54a
jvalitaśikhe tṛtīyaṃ tu KubjT_5.18a
jvalitānalavarcasā VT_210b
jvalite tu tadā vahnau KubjT_12.62c
jvalinī jvālinī caiva KubjT_21.39c
jvālāgraṃ tu hṛdāgṛhya SvaT_2.268c
jvālā caiva sujvālā ca KubjT_21.94a
jvālā dahati durdharā SvaT_11.239d
jvālābhasmakṣayāntakā KubjT_21.94d
jvālāmālākulaṃ mahat VT_71d
jvālāmālākulojjvālaiḥ KubjT_22.5c
jvālāmālābhir āvṛtam VT_213d
jvālāmālopaśobhitam SvaT_9.95d
jvālāmukhī vegavatī KubjT_24.133a
jvālāmukhīṃ śrījayantyāṃ KubjT_22.26a
jvālārūpākṛtīni ca SvaT_10.689d
jvālālīḍhasmaradrumaḥ MrgT_1,1.28b
jvālā vaktraṃ viśet punaḥ SvaT_11.242d
jvālāvatī karālī ca KubjT_21.40c
jvālāvatī visphuliṅgā KubjT_21.94c
jvālāvalīḍhamadhye tu KubjT_25.12c
jvālāvijñānam uttamam KubjT_17.44b
jvālāsañchannalāñchitam KubjT_7.99d
jvālāstambhaṃ jalastambhaṃ KubjT_17.37c
jvālāstasya viniṣkrāntāḥ SvaT_10.29c
jvālinī piṅgalaṃ tathā SvaT_1.64d
jvālinī sumukhī caiva KubjT_2.108c
jha-ūrdhvena sarasvatī KubjT_4.89d
jhakāre devatāḥ smṛtāḥ KubjT_21.43d
jhaṅkāraṃ karamadhyataḥ KubjT_16.74b
jhaṅkārī kurdanī caiva KubjT_17.101a
jhañau cāṅgulayaḥ kramāt KubjT_17.101b
jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te Saul_60d
jhaṇṭānandena sambhinnaṃ KubjT_18.12c
jhaṇṭinā bheditaṃ devi KubjT_18.22a
jhaṇṭīśena tu bheditam KubjT_18.10b
jhaṇṭīśena samanvitam KubjT_18.6d
jhaṇṭīśena samāyuktaṃ KubjT_13.70a
jhaṇṭīśena samāyuktaṃ KubjT_18.27a
jhaṇṭīśo bhauktikaś caiva KubjT_10.121c
jhaṇṭīśo 'hammahāpure KubjT_14.49b
jhaṇṭhakauleśvarānvitāḥ KubjT_15.25d
jha-pūrveṇa tu bheditam KubjT_7.64d
jha-pūrveṇa samanvitam KubjT_7.55d
jha-pūrveṇa samāyuktam KubjT_7.74a
jha-pūrveṇa samāyuktaṃ KubjT_23.97a
jha-pūrve tu payo jñeyam KubjT_4.100c
jhalajhaleti yad vedhaṃ KubjT_10.100a
jhāṅkāro dhvaṅkṛtaścaiva SvaT_11.7a
jhājeśo vāmabāhugaḥ KubjT_24.12d
ña-uttarasamāyuktaṃ KubjT_7.59a
ñakāre devatāgaṇāḥ KubjT_21.46b
ña-jhāv aṅgulayaḥ kramāt KubjT_24.27d
ña-ṭha-madhyagataṃ gṛhya KubjT_4.94c
ñapaścimaṃ samuddhṛtya KubjT_23.93c
ña-pūrveṇa tu bheditam KubjT_7.63d
ña-pūrveṇa tu sambhinnaṃ KubjT_7.61a
ña-pūrve rasanā devyā KubjT_4.89c
ña haste saṃsthitaḥ śarmā KubjT_24.12c
ñādayo 'tra ghakārāntā SRtp_106a
ñādiḥ ṣaṣṭhasvaropetas SvaT_1.79e
ṭakāraḥ parameśvarī KubjT_17.101d
ṭakāre devatā hy etāḥ KubjT_21.49c
ṭa-ḍa-madhyagataṃ caiva KubjT_4.92c
ṭa-ṇa-madhyāsane sthitam KubjT_7.65d
ṭa-pareṇa samāhatam KubjT_7.73b
ṭa-pūrveṇa tu sambhinnaṃ KubjT_7.66a
ṭa-pūrve nāsikā jñeyā KubjT_4.85a
ṭavarge tu kumārikā SvaT_1.35b
ṭa varṇaḥ parikīrtitaḥ KubjT_24.26d
ṭādinā vaiṣṇavī hy evaṃ KubjT_24.74a
ṭhakārākhyaṃ vibhor matam KubjT_17.100d
ṭhakāre devatāḥ pūjyāḥ KubjT_21.52a
ṭha-ḍa-pūrvau yutau 'dhastād KubjT_4.86a
ṭha-la-madhyāsanāsīnaṃ KubjT_5.37a
ṭha lāṅgaly ūrudeśe tu KubjT_24.11c
ṭhavarṇas talahastayoḥ KubjT_24.28b
ḍakāre khecarīgaṇam KubjT_25.0*4b
ḍakāre ḍākinī pūjyā KubjT_24.79a
ḍakāre ḍāmarīgaṇam KubjT_25.0*3b
ḍakāre tu parāparā KubjT_25.0*8b
ḍakāre dāruko rudro KubjT_24.11a
ḍakāre devatā hy etāś KubjT_21.54c
ḍakāre parameśvarī KubjT_25.0*7b
ḍakāre śaktir iṣyate KubjT_25.0*5b
ḍa-ḍhau bāhudvayaṃ priye KubjT_24.28d
ḍaḍhau bāhudvayaṃ matam KubjT_17.100b
ḍa-ṇa-madhye dvitīyakam KubjT_4.91d
ḍamarī ḍāmarī śubhā KubjT_21.53b
ḍamarukaṃ pravakṣyāmi KubjT_25.128a
ḍamarukaṃ smṛtaṃ tena KubjT_25.130a
ḍamaruṃ cākṣamālāṃ ca KubjT_8.22a
ḍamaruṃ pāśakhaṭvāṅgaṃ KubjT_25.51a
ḍamaruṃ muṣṭibandhena SvaT_14.16a
ḍamaruṃ hemasaṅkāśaṃ SvaT_14.24c
ḍambhakī ḍimbhiḍimbhā ca KubjT_21.64c
ḍambhavyasanasantatim MrgT_3.67d
ḍa-ra-la-ka-sa-ha-jotthāḥ KubjT_14.4a
ḍākinī rākṣasī lāmā KubjT_23.91a
ḍākinīsahito brahmā ToT_7.27a
ḍākinīsahito brahmā ToT_8.13c
ḍādiyāntāḥ krameṇa tu KubjT_24.67b
ḍāmarākhye mayoditam ToT_9.47d
ḍāmarī rāmaṇī caiva KubjT_15.48a
ḍāmaroktavidhānataḥ ToT_9.25b
ḍāmaryantaṃ vidur budhāḥ KubjT_23.133b
ḍālānekacitaṃ tu tam KubjT_16.89d
ḍālāḥ syuḥ pañcaviṃśati KubjT_16.65b
ḍikkariyāṇa lampārṇaṃ KubjT_18.92c
ḍiṇḍitriyugalorubhyāṃ KubjT_12.35c
ḍiṇḍinī muṇḍinī muṇḍā KubjT_21.53c
ḍu ku ṭī ṅga tṛtīyaṃ tu KubjT_19.28c
ḍhakāre devatā nāma KubjT_21.57c
ḍha-ta-madhyagataṃ gṛhya KubjT_4.85c
ṇakāre devatā hy etāḥ KubjT_21.61a
ṇa-ṭa-madhyagataṃ tathā KubjT_23.92b
ṇa-ṭa-madhyāsane sthitam KubjT_5.35d
ṇa-ta-dakṣiṇagau bījau KubjT_4.103c
ṇa-tha-madhyagataṃ 'naghe KubjT_4.103b
ṇa-tha-madhyagataṃ punaḥ KubjT_7.77d
ṇiki ṇiki dvitīyakam KubjT_7.21b
ṇiki ṇiki dvitīyakam KubjT_7.34d
ṇḍā ka ḍu ku dvitīyakam KubjT_19.28b
ta ātmopāsakāḥ śaive SvaT_4.392a
ta āṣāḍhī tatordhvataḥ KubjT_24.9d
ta udyanti aharniśam SvaT_7.47d
ta ūcurnanvayaṃ dharmaś MrgT_1,1.5a
takāraśca prajāpatiḥ ToT_6.45d
takāreṇa yonideśaṃ ToT_6.32a
takāre devatāḥ khyātāḥ KubjT_21.63c
takrāvasthā nirūpyate SRtp_36d
takṣakī ca tathā śārvī SvaT_9.27c
tagaraṃ caiva sūkṣmelam VT_279c
taṅkapāṇistathābhūtair MrgT_1,13.24c
tac ca kaulabhṛtānandaṃ KubjT_10.141a
tac cakṣur īkṣyase yena BhStc_109a
taccaturdaśakaṃ priye SvaT_10.396d
tac ca devi vadāmy ah am KubjT_24.113d
tac ca pūṣodayaṃ viduḥ KubjT_23.48b
tacca bhogyatvametadvā MrgT_1,11.15c
tac ca varṇavivarjitam KubjT_4.16d
tacca śabdānuvedhena SRtp_172a
tacca śivatattvasthasya SvaT_11.305c
tacca sātmakamākramya MrgT_1,4.13c
tac ca hiṅgu prakīrtitam KubjT_25.229b
taccādiṣṭaṃ muhurmuhuḥ MrgT_4.7b
taccādho mukhapadmaṃ tu SvaT_7.221a
taccāsyāvṛtiśūnyatvān MrgT_1,5.14a
taccilālohamṛdratna- MrgT_3.App.1a
taccharīragatā varṇāḥ KubjT_5.74c
taccharīrabhṛtānando KubjT_18.124a
tacchāntim iha dhārayet SUp_6.155d
tacchāyāṃ niścalāṃ kṛtvā KubjT_2.30a
tacchivapraṇidhānena SRtp_238c
tac chivaṃ tu varārohe KubjT_9.54a
tacchivo 'hamiti dhyātvā Dka_47c
tacchiṣṭāni navadvīpe MrgT_1,13.63c
tacchīrṣāṇīva hastārdham SUp_3.6c
tacchuddhyarthaṃ śive tattve SvaT_4.215c
tacchūnyaṃ tu paraṃ sūkṣmaṃ SvaT_4.292a
tac chṛṇuṣva parisphuṭam KubjT_23.81b
tac chṛṇuṣva yathārthataḥ KubjT_11.46d
tac chṛṇuṣva samāsataḥ KubjT_5.73d
taccheṣam api vardhayet SUp_6.143d
taccheṣāccārdhacandrastu SvaT_4.353a
tajjagat plāvayet punaḥ SvaT_11.244b
tajjayena jitaṃ sarvaṃ SvaT_10.72a
tajjalaṃ cābhimantritam ToT_3.45d
tajjalena saptavāram ToT_3.43c
tajjalair dvāram abhyukṣya ToT_3.58a
tajjātanṛpasaṃjñābhiḥ MrgT_1,13.97a
tajjñaścaiva śivo jñeya SvaT_10.375c
tajjñātvā siddhidāḥ sarve SvaT_6.49c
tajjñānamīśvare 'dāttad SvaT_8.32c
tajjñeyaṃ pañcadaśamaṃ SvaT_10.398a
tajjvālābhiḥ sudīptābhir SvaT_9.97c
taṭam udadhisaṃjñakam KubjT_25.80b
taṭaṃ tīraṃ samākhyātaṃ KubjT_25.79c
taṭāsphālanabhīṣaṇaiḥ KubjT_11.55d
taḍāgaṃ ca manoramam SvaT_10.188b
taḍāgaṃ padmamaṇḍitam SvaT_10.185b
taḍāgaṃ vimalodakam SvaT_10.187b
taḍāgaiḥ svacchatoyāḍhyair SvaT_10.105a
taḍijjaṅghasamopetāṃ KubjT_22.35c
taḍitpuñjanibhoddaṃṣṭraṃ SvaT_9.3c
taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā Saul_40a
taḍitsahasrapuñjābhaḥ SvaT_10.1216c
taḍitsahasrabandhūka- KubjT_6.43a
taḍitsahasravarṇābhā KubjT_15.66c
taḍid amṛtamadhuraṃ KubjT_25.223c
taḍidvalayasaṃkāśāṃ SvaT_2.110a
taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ Saul_21a
taḍil-lekheva visphurat GorS(1)_13b
taḍil-lekheva visphurat GorS(2)_20 (=1|13)b
taṇḍulāṃśca tathā kṣīram SvaT_3.44a
taṇḍulāṃśca samāsataḥ SvaT_3.106d
tata āvaraṇaṃ bāhye SvaT_2.169a
tata evaṃ samālocya KubjT_3.8c
tataścatasraḥ ṣaṭ ceti MrgT_1,13.119a
tataś ca tāṃ samutkṣipya SUp_6.163a
tataśca pūjayed devīṃ ToT_9.45a
tataśca prajapenmantraṃ ToT_9.46c
tataś ca pralaye prāpte SUp_4.54a
tataścaruṃ ca śrapayet SvaT_3.100c
tataś ca sarpiṣo homaṃ VT_43a
tataśca savane brāhme MrgT_3.88c
tataśca saṃsṛjedbhūyo SvaT_11.306a
tataś cādeśayet taṃ tu KubjT_10.133a
tataścānyaṃ prapūjayet ToT_5.38d
tataścāpi svakaṃ padam SvaT_4.73d
tataś cāmṛtadhārābhir VT_73a
tataścāvāhanaṃ kṛtvā ToT_4.33c
tataścāvāhanaṃ caret ToT_3.74d
tataś cedaṃ pradātavyam KubjT_13.30c
tataścaiva gṛhī bhavet SvaT_10.408b
tataścaiva tu nirgatya SvaT_3.206a
tataścaiva vinikṣipet SvaT_3.194b
tataścaivaṃ karomyaham ToT_5.20d
tataścaivāmṛtībhavet SvaT_3.48b
tataścaivoddharecchalyam SvaT_3.62c
tataścordhvatvamāyānti Stk_8.39c
tataścordhvamume śṛṇu SvaT_10.611b
tataścordhve śivaḥ śāntaḥ SvaT_12.162c
tatas tattvatrayaṃ nyasya VT_41a
tatastadavadhārayet SRtp_16d
tatastaddharmiṇīṃ smaret SvaT_2.150b
tatastarpaṇamārabhet SvaT_4.48d
tatas tasyāmṛtāyate KubjT_9.76b
tatas tāṃ tu pramocayet KubjT_3.108d
tatastīrthaṃ tu saṃharet SvaT_2.16d
tatas tu karmaṇānena VT_214a
tatastu cintayed dhīmān ToT_4.12a
tatastu japamārabhet SvaT_2.139b
tatastu parameśāni ToT_9.9c
tatastu prāṇamantreṇa ToT_2.13c
tatastu bhuvanādhipān SvaT_10.419d
tatastu maṇḍale paścāt SvaT_4.222a
tatastu madhyadeśasthaṃ SvaT_3.93c
tatas tuṣṇīṃ sthite loke SUp_6.155c
tatastu samayāñśrāvyas SvaT_4.537c
tatastena samo nāsti SvaT_4.411a
tatas teṣāṃ pradātavyā SUp_6.170c
tatas teṣāṃ mahādevi KubjT_12.80a
tatastoyaṃ samādāya ToT_5.29a
tatasttriṃśatsahasrāṇi MrgT_1,13.21c
tatastridravyajā sā syān MrgT_1,12.15a
tatas tvadhomukhaṃ sthāpya VT_211c
tatastvanṛṇatāṃ yāti SvaT_4.537a
tatas tv anyaiś ca rājānair KubjT_9.73c
tatastvekādaśaitāni SvaT_13.41c
tataḥ kaṅkaṇakaṃ muktvā SvaT_2.223c
tataḥ karma samārabhet VT_79b
tataḥ karma samārabhet VT_138f
tataḥ karma samārabhet VT_263d
tataḥ karma samārabhet VT_308d
tataḥ karma samārabhet SvaT_6.88d
tataḥ karma samārabhya KubjT_24.63a
tataḥ karmāṇi kārayet VT_148d
tataḥ karmāṇi kārayet VT_217d
tataḥ kalāsamūhaṃ ca SvaT_2.212c
tataḥ kalpāgninā sārdhaṃ SUp_4.28a
tataḥ kālāgnirudraśca SvaT_11.280a
tataḥ kurvanti sarvatra KubjT_23.6c
tataḥ koṭiśataṃ pṛthvī MrgT_1,13.34c
tataḥ kṣamāpayet pīṭhān KubjT_22.61a
tataḥ kṣamāpayen nāthaṃ KubjT_12.10a
tataḥ kṣasthāṃ tu kārayet KubjT_9.55d
tataḥ patrasthitā devīr SvaT_9.24a
tataḥ paramabījena SvaT_2.98a
tataḥ paśustu saṃprokṣya SvaT_10.348c
tataḥ pākamakhāḥ kramāt SvaT_10.398b
tataḥ piṅgalayā devi ToT_3.48a
tataḥ pīṭhamanuṃ japet ToT_4.6d
tataḥ pīṭhaṃ vicintayet ToT_4.3d
tataḥ puṭāstrayastriṃśad- MrgT_1,13.13a
tataḥ punaḥ samālabdhaṃ KubjT_23.77a
tataḥ puṣpaphalādikam KubjT_14.26d
tataḥ puṣpaviśodhanam ToT_4.5b
tataḥ pūjā pravartate VT_111b
tataḥ praṇamya vidhivat ToT_3.34a
tataḥ pradakṣiṇaṃ kṛtvā SvaT_3.191a
tataḥ prabuddhabhāvātmā KubjT_1.34a
tataḥ prabhātasamaye KubjT_23.69a
tataḥ prabhāte vimale VT_24a
tataḥ prabhṛti deveśi KubjT_10.134a
tataḥ prabhṛti siddho 'sau KubjT_3.114c
tataḥ pravartitā sṛṣṭir KubjT_12.73c
tataḥ praviśya vasudhāṃ SvaT_4.533a
tataḥ praveśayec chiṣyaṃ KubjT_10.118a
tataḥ prasannagambhīrā KubjT_2.39c
tataḥ prasārya saccarma MrgT_3.87a
tataḥ prāṇaṃ nibandhayet GorS(1)_38d
tataḥ prāṇo'bhidhīyate GorS(1)_40d
tataḥ prāṇo'bhidhīyate GorS(2)_94 (=1|40)d
tataḥ prādhānikaṃ tattvaṃ MrgT_1,10.19a
tataḥ prāpya na kiṃ jitam BhStc_26d
tataḥ prokṣaṇatāḍanam SvaT_4.186b
tataḥ śabdaḥ prajāyate SvaT_4.370b
tataḥ śivāmbhasā śiṣyaṃ SvaT_4.174c
tataḥ śivena pīṭhānāṃ GorS(1)_6c
tataḥ śivena pīṭhānāṃ GorS(2)_9 (=1|6)c
tataḥ śoṣyā tanuḥ priye SvaT_2.36b
tataḥ sa teṣāmeko 'pi SRtp_287c
tataḥ satya[ma]dhiḥsthānaṃ MrgT_1,13.117c
tataḥ sadāśivo devaḥ SvaT_11.301a
tataḥ sabhrātṛkā devyaḥ VT_306a
tataḥ samālikhet padmam SvaT_5.31c
tataḥ samuccaraṃstattvaṃ SvaT_5.55a
tataḥ sampāditaṃ śīghram KubjT_1.32c
tataḥ sampūjayeddevaṃ SvaT_5.36c
tataḥ sarvamapārthakam MrgT_1,10.16d
tataḥ sarvasamāhitaḥ SUp_6.94b
tataḥ sarvais tu deveśi KubjT_24.148c
tataḥ saṃdhyāṃ samācaret Stk_3.7b
tataḥ saṃpṛcchate rudrāṃs SUp_4.29a
tataḥ saṃharate toyam SvaT_11.283a
tataḥ saṃharate viśvaṃ SvaT_11.233a
tataḥ sākṣādbhagavatī SvaT_10.984a
tataḥ sitāṃ svabījena VT_30c
tataḥ siddhimavāpnuyāt SvaT_4.539b
tataḥ siddhim avāpnoti VT_223c
tataḥ siddhimavāpnoti SvaT_6.53c
tataḥ siddhir na saṃśayaḥ VT_304d
tataḥ siddhirbhaved devi ToT_9.47a
tataḥ siddhiḥ prajāyate SvaT_7.109d
tataḥ sukhalavāsvāde MrgT_4.5a
tataḥ suṣumṇābhuvanaṃ SvaT_10.1229c
tataḥ sṛṣṭiṃ prakurute SRtp_61c
tataḥ so 'pi mayā devi KubjT_24.147c
tataḥ somastu lakṣeṇa SvaT_10.501a
tataḥ stavena divyena KubjT_1.70c
tataḥ snānādikaṃ karma SvaT_2.103a
tataḥ snāyādathoddhūlya SvaT_3.98c
tataḥ svakālaṃ kurvīta VT_201a
tataḥ svavidyānaivedyaṃ VT_49a
tataḥ svasthānam ānīya SUp_6.143c
tataḥ svātantryaśaktikaḥ SvaT_4.445d
tataḥ svātmīkam ānīya VT_203c
tataḥ svāśramam ānīya SUp_6.154c
tato guhyaṃ pralepayet VT_282d
tato 'gnikāryaṃ kurvīta VT_39a
tato 'gnikuṇḍaṃ gatvā tu SvaT_3.99a
tato 'gnipātramādāya SvaT_2.196c
tato ' gnipūjanaṃ kṛtvā KubjT_8.36a
tato 'gnau yajanaṃ kṛtvā SvaT_2.263a
tato ghanaḥ samākhyāto SvaT_10.1184a
tato ghṛtena saṃplāvya SvaT_4.423c
tato japec chikhānātham KubjT_8.34c
tato japenmahāmantraṃ ToT_3.53c
tato japenmahāmantraṃ ToT_9.44c
tato japenmaheśāni ToT_5.34c
tato jālandharo bandhaḥ GorS(2)_79 (=HYP 3.71)c
tato 'ṇimādirāpādyo SvaT_10.416a
tato 'ṇḍaṃ tu vinaśyati SvaT_11.276b
tato dakṣiṇadigbhāge SvaT_3.8c
tato devi pracodayāt ToT_3.55d
tato doṣaparamparā MrgT_1,2.21d
tato dvārasya cottare SvaT_2.24d
tato dhyānaṃ prakurvīta KubjT_8.71c
tato 'nantaṃ prakalpayet SvaT_2.31b
tato 'nantādyabhivyaktaḥ MrgT_1,4.9a
tato nādaṃ pramocayet SvaT_4.303d
tato nādaṃ vrajedbudhaḥ SvaT_4.380d
tato nādo nirodhaś ca KubjT_11.9c
tato nidarśanaṃ sādhu SRtp_39a
tato niyatikālau ca SvaT_11.294c
tato niyatisāpekṣam MrgT_1,10.17c
tato nirīkṣayed vyomaṃ KubjT_19.47a
tato nirvāṇameṣyati Dka_27d
tato niṣpadyate sṛṣṭir KubjT_16.34a
tato 'ntaḥkaraṇaṃ kuru Stk_2.1d
tato 'nyattu samālikhet SvaT_1.41d
tatopari ca saṃsthāpya KubjT_19.46a
tatopari yajet siddhān KubjT_10.114a
tato 'pi triḥpradakṣiṇam SvaT_4.503d
tato 'pyūrdhvamameyastu SvaT_11.309c
tato buddhyādyupādānaṃ MrgT_1,10.20a
tato brahmabilaṃ jñeyaṃ SvaT_10.1237a
tato brahmamayaṃ dhyātvā ToT_4.32c
tato bhavati godānaṃ SvaT_10.396c
tato bhāgatrayaṃ kuru SvaT_2.7d
tato bhinnārthamastu nuḥ MrgT_1,11.12d
tato 'bhūd viṣayābhoga- SRtp_171a
tato maṇḍalakaṃ madhye SvaT_3.90c
tato maṇḍalamālikhet SvaT_4.34d
tato mantratrayaṃ japet ToT_4.27d
tato mantram anusmaret KubjT_8.64d
tato mayā sureśāni SvaT_10.179c
tato mārjanalepane SvaT_3.64b
tato muktaḥ śavo na kim MrgT_1,2.23d
tato mucyeta pudgalaḥ SvaT_10.1105d
tato mudrāṃ darśayeta SvaT_2.196a
tato mudrāṃ parāṃ baddhvā KubjT_8.16a
tato mudrāṃ visarjayet GorS(2)_60 (=HYP 3.15)d
tato mūrtiṃ nyaset priye SvaT_3.46d
tato mūrtiṃ nyaseddevi SvaT_2.46c
tato mūrtiṃ prakalpayet SvaT_2.83b
tato mokṣaṃ vrajetpaśuḥ SvaT_10.705b
tato 'mbhaḥpramukhā bhoga- MrgT_1,13.135c
tato yajanamārabhet SvaT_2.159d
tato yāgagṛhaṃ gatvā SvaT_2.21a
tato yoniviśodhanam SvaT_10.350b
tato rakṣārthamantraṃ ca SvaT_2.28a
tato rudrendrasūryendu- SvaT_11.250a
tato rūpamanusmaret SvaT_2.88b
tato 'rghapātramādāya SvaT_3.44c
tatordhve tu śikhāśivam KubjT_8.61d
tatordhve maṇḍalopari KubjT_16.32d
tato lakṣatrayaṃ japet VT_223b
tato liṅgaṃ vinirbhidya KubjT_2.3c
tato vajratanur bhavet KubjT_23.148d
tato vahnivadhūṃ nyaset ToT_3.20d
tato vāgīśvarī devī SvaT_10.348a
tato vānti mahāvātā SvaT_11.243a
tato vā mucyate sadā VT_183b
tato vāyuṃ nibandhayet GorS(1)_39d
tato vāyuṃ nirodhayet GorS(2)_90 (=1|39, HYP 2.2)d
tato vāyuṃ nirodhayet GorS(2)_91 (=HYP 2.3)d
tato vāyuṃ nirodhayet GorS(2)_93d
tato vāyuṃ pibet śanaiḥ ToT_10.2d
tato vijñāpayecchivam SvaT_4.222d
tato vijñāpayettu tam SvaT_2.261d
tato vidyā niyuktā sā Stk_8.4a
tato vidyāvrataślāghī VT_180a
tato visarjayeddevaṃ SvaT_4.207a
tato vai uccarenmantraḥ SvaT_4.302c
tato vai jñānaśūlena SvaT_4.369c
tato vai vartmakalpanā SvaT_2.248d
tato vai vedabhājanam SvaT_10.396b
tato vai vaidyuto 'nilaḥ SvaT_10.435d
tato 'śvamārakusumaṃ SvaT_13.44a
tato 'sau jāyate dvijaḥ SvaT_10.388b
tato 'sau daṇḍavad bhūmau KubjT_24.146c
tato 'sau siddhibhājanaḥ KubjT_20.66d
tato 'stamayasandhyātra SvaT_7.36c
tato 'sya vinyaseddevi SvaT_4.179c
tato 'haṃ varam āpannas KubjT_12.74c
tato 'haṃ saṃstuto devi SvaT_10.178a
tato hiraṇmayī bhūmir MrgT_1,13.36c
tato hiraṇmayī bhūmir MrgT_1,13.109c
tato hṛdyāgamācaret SvaT_2.55b
tato hemamayī bhūmir SvaT_10.329c
tato hyābharaṇaṃ bāhye SvaT_2.106a
tat karoti tamo'nvitaḥ KubjT_12.6d
tat kartavyam aśaṅkitaiḥ KubjT_3.75d
tatkartāste śive pure SUp_3.14f
tatkarturnopayujyate MrgT_1,6.2b
tatkarma paricintayet Stk_12.4d
tatkarmasaṃkarabhayād MrgT_1,2.20a
tatkārakasamāśrayāt MrgT_1,9.20b
tatkāryaṃ sā kriyāśaktir SRtp_275c
tatkāryojjhitajīvite KubjT_23.110d
tatkāla eva mukto 'sau Stk_22.18c
tatkāladivase pare SvaT_7.195d
tatkālaviṣuvatsmṛtam SvaT_4.331b
tatkālaṃ tu vilambyaivaṃ SvaT_7.37a
tatkālaṃ tu samādiśet SvaT_7.204d
tatkāle niścayo bhavet SvaT_7.185d
tatkāle pūjitaṃ tu yat KubjT_23.76d
tatkāle labhate phalam SvaT_11.110d
tatkāle saṃharedvīryaṃ SvaT_7.101c
tatkālopādhicintāyāṃ KubjT_14.32c
tat kiṃ te veditaṃ na hi KubjT_16.17d
tat kiṃ nāma pratiṣṭhitam KubjT_3.37d
tat kiṃ nigrahabuddhyā vā KubjT_2.16c
tat kubjīśe-m-ataḥ śṛṇu KubjT_18.42b
tat kuryād avicārataḥ SUp_7.30b
tatkurvannucyate prāṇaḥ MrgT_1,11.23a
tatkurvan so 'pi śāntimān MrgT_1,13.170b
tat kuleśvaradevasya KubjT_15.46c
tat kṛtaṃ sakalaṃ devyā KubjT_2.120a
tatkṛtsnamevāmṛtarūpamanyac Dka_54c
tatkramaṃ kubjinīmate KubjT_20.79d
tatkṣaṇāc cañcalāpāṅgi ToT_1.23c
tatkṣaṇācca patedbhuvi SvaT_7.323d
tatkṣaṇājjāyate dāho SvaT_9.64a
tatkṣaṇāt pralayaṃ yānti KubjT_9.43a
tatkṣaṇād ānayec chīghraṃ VT_154a
tatkṣaṇāddevadeveśi SvaT_9.98a
tatkṣaṇād virajo bhavet KubjT_9.8d
tatkṣaṇād viṣayān mucyej KubjT_10.97c
tatkṣaṇād viṣayojjhitaḥ KubjT_10.104b
tatkṣaṇād viṣṇupaṅkena KubjT_10.35a
tatkṣantavyaṃ sadā deva SvaT_4.519a
tatkṣayātkṣapaṇaṃ smṛtam Stk_19.8d
tat kṣīrodadam aiśvaryaṃ BhStc_29c
tat kharjūraphaleṣu ca SUp_6.12b
tat tac chivāya deyaṃ syād SUp_6.39a
tattatkarmaikacintanā SvaT_10.418d
tat tathā cāvadhārayet KubjT_14.18d
tat tathā śṛṇu kalyāṇi KubjT_18.68c
tat tad īśvarabhaktebhyaḥ SUp_6.43a
tat tad eva vrataṃ proktam KubjT_25.33c
tat tad dvārādhipakulaṃ CakBhst_9c
tattaddhitaniyuktiṣu BhStc_18b
tattaddhyeyaṃ punaḥ punaḥ MrgT_4.60b
tattadrūpamavāpnuyāt SvaT_4.385d
tattadrūpaṃ bhavettasya SvaT_4.374c
tattadrūpaṃ svakaṃ dhyāyed Dka_36c
tattadrūpo bhavedātmā SvaT_4.380a
tattadvṛttiviśeṣataḥ SRtp_310b
tat tīrtham itare janāḥ KubjT_23.109b
tat tīrthaṃ daivam ucyate SUp_5.46b
tat tīrthaṃ paramārthataḥ KubjT_23.107b
tat tu dhyānaṃ pracakṣate GorS(1)_76d
tattulyaḥ parikīrtitaḥ SvaT_10.196b
tattulyo gandhamādanaḥ SvaT_10.206d
tattejaścānile punaḥ SvaT_11.284d
tattejaḥ sarvalokānāṃ SvaT_10.903c
tat tejo bhāsvaras tu yaḥ KubjT_11.32d
tatte vakṣyāmi suvrate SvaT_9.1d
tattoyaṃ tu virecayet ToT_3.48b
tattrāṇādvyañjanāccāpi MrgT_1,3.11a
tattrimārgaṃ tryadhiṣṭhānaṃ Stk_20.4a
tattvagranthisamāśritaḥ KubjT_18.1b
tattvagranthyuparisthitam KubjT_16.2b
tattvajaptaṃ yathoditam VT_21d
tattvajātamasūta sā SRtp_41b
tattvajñānaṃ ca mānaṃ ca ToT_4.46a
tattvataḥ kathaya prabho Stk_19.1d
tattvatāttvikabhāvānām SRtp_38c
tattvatrayavibhāgena SvaT_11.48c
tattvatrayaviśuddhyante SvaT_4.216c
tattvatrayaṃ paraṃ khyātam SvaT_4.403a
tattvatrayaṃ paraṃ yacca SvaT_4.407c
tattvatritayam etad dhi VT_61a
tattvadīkṣā samākhyātā SvaT_5.17a
tattvadīkṣā samāsena SvaT_5.1c
tattvadvayasamanvitaḥ SvaT_4.346b
tattvadvayasamāyukto SvaT_4.347a
tattvadharmakalojjhitaḥ SvaT_11.87d
tattvanāthoparisthaṃ tu KubjT_11.56a
tattvanyāsaṃ samācaret ToT_3.63b
tattvabhūtātmasaṃhāre SvaT_11.91c
tattvabhūtāstu tāḥ kalāḥ SvaT_3.140b
tattvam ātmābhidhīyate GorS(1)_89d
tattvamārgasya bhagavan MrgT_1,13.180c
tattvamekaṃ hi sarvatra SvaT_4.424c
tattvameṣāmasūtāṅga- SRtp_30c
tattvamaiśaṃ samāśritāḥ SRtp_27b
tattvarāja iti khyāta VT_338a
tattvarājaṃ tu kīrtitam VT_337b
tattvarājena śobhane VT_341d
tattvarūpo maheśvari KubjT_9.31d
tattvavijñānamākhyāhi SvaT_12.2a
tattvavṛttiśca vyākhyātā SvaT_7.241c
tattvavṛttau sthito yogī SvaT_7.242c
tattvavyāpīti paramaṃ KubjT_9.87a
tattvavyāpī nirakṣaraḥ KubjT_9.10b
tattvavyāpī sa ucyate SvaT_5.67b
tattvavrātaṃ sadoditam KubjT_10.97b
tattvaśuddhiśca dīkṣāyāṃ MrgT_1,13.3c
tattvaṣaṭtriśadeva tu SvaT_4.198d
tattvastho japate yadi KubjT_10.10d
tattvasyoccāraṇaṃ kuru SvaT_4.367d
tattvasyoccāraṇaṃ bhavet SvaT_4.359d
tattvasvīkāramācaret ToT_4.38b
tattvahīnā na sidhyanti VT_235a
tattvaṃ ca unmanātmā tu SvaT_6.44a
tattvaṃ carati dehinām KubjT_9.32b
tattvaṃ tacchṛṇu ṣaṇmukha Stk_14.2d
tattvaṃ tattvavido viduḥ GorS(1)_92d
tattvaṃ tattvena saṃdhayet Stk_8.42d
tattvaṃ tatra mahānādaṃ KubjT_9.11a
tattvaṃ tadaviyogataḥ MrgT_1,10.21b
tattvaṃ te kathitaṃ mayā SvaT_6.50b
tattvaṃ vidyākhyamasṛjat MrgT_1,10.9c
tattvaṃ vai śāmbhavam padam KubjT_10.71d
tattvaṃ vyāpyeśvareṇa tu KubjT_9.20d
tattvaṃ saṃsthitam anyathā GorS(1)_90b
tattvaṃ sādāśivaṃ smṛtam MrgT_1,13.163d
tattvākāraṃ svarūpiṇam KubjT_1.77d
tattvākhyaṃ viṣuvaddevi SvaT_4.333a
tattvāṅgī tāvat paśyati KubjT_2.85b
tattvātmā syāt sadāśivaḥ SRtp_130b
tattvātsiddhiḥ pravartate VT_234d
tattvādīnāmato bindoḥ SRtp_161c
tattvādau bhuvanāditaḥ KubjT_15.80d
tattvādvaitena mārgeṇa KubjT_10.142c
tattvādhvadharmanirmukhtaḥ SvaT_7.242a
tattvādhvapuramadhyasthā KubjT_15.76a
tattvādhvā ca tathaiva hi SvaT_4.242d
tattvādhvānaṃ kalādhvānaṃ SvaT_5.86c
tattvādhvā bhuvanādhvā ca SRtp_87c
tattvānāṃ kathitastvayā SvaT_12.1b
tattvānāṃ kathitaṃ mayā SvaT_12.168b
tattvānāṃ tāvadeva hi SvaT_5.13d
tattvānāṃ tritaye vyāptir SvaT_4.183c
tattvānāṃ pañcaviṃśatiḥ VT_246d
tattvāni ca kalā varṇā KubjT_16.34c
tattvāntaroktavṛttibhyo MrgT_1,12.10a
tattvāntarbhāvinaḥ sarve SvaT_4.96c
tattvāntasaṃsthito hyātmā SvaT_5.68a
tattvānyeva tu ṣaṭtriṃśat SvaT_7.234c
tattvābhyantarasaṃsthāni SvaT_11.197a
tattvārthaguṇasaṅkulam KubjT_7.17d
tattvāṣṭakena saṃyuktaḥ SvaT_4.344c
tattve ca puruṣāhvaye SvaT_11.100d
tattve tattve tv anekadhā KubjT_6.94d
tattve tattve tvidaṃ karma Stk_8.21a
tattve tattve niyoktavyā Stk_8.40c
tattve tu pārthive brahmā SvaT_11.37c
tattve tu prākṛte rudra SvaT_10.1068a
tattvena vedhitāḥ sarve SvaT_6.49a
tattvena saha yujyate SvaT_4.249b
tattvenādhiṣṭhitāḥ sarve SvaT_4.291a
tattveṣu teṣu vijñāna- SRtp_131a
tattvairetairjagatsarvaṃ SvaT_11.196a
tattvairetairhi labhyate SvaT_11.198d
tattvo 'yaṃ kavacaḥ smṛtaḥ VT_343b
tatpaṭe ca likhet somaṃ SUp_6.151c
tatpadaṃ kimapi sthitam SvaT_4.293d
tat padaṃ paramaṃ proktaṃ KubjT_17.70a
tat padaṃ paramaṃ śṛṇu KubjT_18.104b
tat padaṃ labhate sphuṭam KubjT_17.70d
tat padaṃ vidyate yasya KubjT_10.72a
tatpadmaraja ucyate SvaT_10.16d
tat paraṃ jyotir om iti GorS(2)_84d
tat paraṃ jyotir om iti GorS(2)_85d
tat paraṃ jyotir om iti GorS(2)_86d
tat paraṃ jyotir om iti GorS(2)_87d
tat paraṃ jyotir om iti GorS(2)_88d
tatparaṃ tu paraṃ tattvaṃ SvaT_4.348c
tatparaṃ parikīrtitam Stk_1.8d
tatparaṃ śāntamavyayam Stk_8.7b
tatparākramavīryāstu SvaT_11.270c
tatparāpyunmanā smṛtā SvaT_7.230b
tat pavitraṃ varārohe KubjT_24.165a
tat pasyati tadodare KubjT_10.18d
tat pātum api ko 'nyo 'laṃ BhStc_98c
tatpāratantryaṃ baddhatvaṃ MrgT_1,7.4a
tatpārśvasthānpriye deśān SvaT_10.197a
tatpārśve bahir aṣṭasu VT_55b
tatpuṇyaphalamāpnoti SvaT_12.126c
tat puṇyaṃ kṣāntivāriṇā SUp_5.37d
tat puṇyaṃ tindukeṣu ca SUp_6.14d
tat puṇyaṃ prāpnuyāt sarvaṃ SUp_6.34a
tatpuṇyaṃ vyavasāyinām Dka_8d
tat puṇyaṃ sakalaṃ prāpya SUp_6.38a
tat puṇyaṃ sakalaṃ bhavet SUp_6.254b
tatputrāś ca gurur yathā KubjT_3.122b
tatpumarthaprasādhakam MrgT_1,10.17b
tatpuraṃ poṣayedyasmāt SvaT_11.101c
tatpuruṣam ādhārādheyaṃ VT_246a
tatpure dāsavat tiṣṭhed KubjT_3.124c
tatpūrve vālamūlakam SUp_6.83b
tat pṛccha vadato mama KubjT_10.155d
tatpoṣakaṃ vipakṣaṃ ca MrgT_4.9c
tat-pratyāharaṇaṃ tasya GorS(1)_55c
tatpradānaphalaṃ labhet SUp_6.255b
tat pradeśaṃ sthiraṃ jātam KubjT_2.67c
tatpradhānamihocyate SvaT_10.1068d
tatprabuddhāsane sthitam VT_205d
tatprabhāvaṃ vada prabho KubjT_1.42d
tatprabhāvād bhavet tīrthaṃ KubjT_23.106a
tatprabhāvād varārohe KubjT_18.71c
tatpramāṇā smṛtā jambūr SvaT_10.190c
tatpramāṇau samau bhūmyāṃ KubjT_23.121a
tatprayogam idaṃ śṛṇu VT_207d
tatprayogavyavasthayā KubjT_6.42d
tatprayogaṃ samācaret Stk_2.5b
tatpralīnāṇusaṃghasya SRtp_96c
tatpralīnāṇusaṃghasya SRtp_103a
tatpralīnāṇusaṃghasya SRtp_108c
tatpralīnāṇusaṃghasya SRtp_112c
tat pravakṣyāmy aśeṣataḥ KubjT_14.74d
tatpraviṣṭaṃ vicinteta KubjT_8.104c
tatpraviṣṭāni sarvathā KubjT_10.143d
tatprasaṅgabhayādvidheḥ MrgT_4.14b
tatprasādena māyordhvaṃ KubjT_19.38a
tatprasādena sādhakāḥ SvaT_10.107d
tatprasūtikuleṣu ca SUp_6.201b
tatprāpya tanmayatvaṃ ca SvaT_4.296a
tat prārthaya hy aśaṅkitā KubjT_1.30d
tatphalaṃ koṭiguṇitaṃ ToT_5.43c
tatphalaṃ labhate mahat SvaT_7.142b
tatphalaṃ śṛnu yatnataḥ SUp_6.177d
tatphalāt koṭibhāgaikaṃ ToT_9.34a
tatra kanyākumārī tvaṃ KubjT_2.34a
tatra karma pravartate SUp_1.37d
tatra kalpaśataṃ bhogān SUp_4.50c
tatra kālaṃ kṣapitvā tu KubjT_2.32c
tatra kālaṃ samārabhya KubjT_3.121a
tatra kālo na vidyate SvaT_11.311d
tatra kiñcin na kārayet KubjT_3.123b
tatra gatvā na jāyate SvaT_7.150b
tatra gatvā mahādevi SvaT_6.90a
tatra gandharvakuśalā SvaT_10.456a
tatra granthīśvaro 'nantaḥ KubjT_14.68c
tatra caryā prakāśitā KubjT_25.81b
tatra cālpaṃ sukhaṃ smṛtam SvaT_10.240b
tatra cāste mahātmāsāv SvaT_10.757a
tatra cit svābhisambandha- SRtp_244a
tatra chāyātmikā devī KubjT_2.24c
tatra chāyādharī devī KubjT_2.35a
tatra jātaṃ jagat sarvaṃ KubjT_14.57a
tatra jātā nadī divyā KubjT_2.29c
tatra ḍikkarikā mahyaṃ KubjT_1.26c
tatra tattveśvaraṃ devaṃ KubjT_11.58a
tatra tatra paraṃ śūnyaṃ SvaT_4.294c
tatra tatrāasya cidvyaktis MrgT_4.52a
tatra tad dakṣiṇaṃ ṣaṭkam KubjT_11.33a
tatra tantuśataṃ proktaṃ KubjT_24.153c
tatra taṃ bhuvaneśānaṃ KubjT_1.6c
tatra tiṣṭanti lokapāḥ SvaT_10.132b
tatratiṣṭhati vīryavān SvaT_10.655b
tatra tiṣṭhet pratīkṣaṃs tad SUp_7.35c
tatra trirūpagaditaṃ dhāma likhitvābhipūjayedyastu SvaT_13.27/a
tatra triṃśadahorātrā SvaT_7.51a
tatra tvaddhāmni dhāvataḥ BhStc_104b
tatra divyakramaḥ pūjyaḥ KubjT_18.103c
tatra divyair mahābhogair SUp_6.176a
tatra devagaṇāḥ sarve KubjT_1.8a
tatra devaḥ śivaḥ sūkṣmo Stk_13.14a
tatra devaḥ suraśreṣṭhaḥ VT_a
tatra devī sarasvatī SvaT_10.154b
tatra devīṃ cintayecca ToT_4.21c
tatra devyaḥ subhīṣaṇāḥ KubjT_23.132d
tatra devyā mahābalā KubjT_10.42b
tatra deśe prapūjayet KubjT_21.55b
tatra dvātriṃśato 'mīṣāṃ MrgT_1,13.23a
tatra dhyānaṃ japaṃ yogaṃ KubjT_18.107c
tatra nāḍyaḥ samutpannāḥ GorS(1)_16c
tatra nāḍyaḥ samutpannāḥ GorS(2)_25 (=1|16)c
tatra netro mahābhāge KubjT_24.143c
tatra pañca kulādrayaḥ SvaT_10.221b
tatra pañca śatāni ca SvaT_10.249d
tatra padmaṃ mahādīptaṃ SvaT_10.1215a
tatra padmaṃ vicintayet SvaT_2.56b
tatra padmaṃ vyavasthitam VT_141b
tatra padmaṃ suvisthīrṇam SvaT_10.1247a
tatra padme sthito devaḥ SvaT_10.1215c
tatra pūjākriyādhvaram KubjT_18.107d
tatra pūjā japo dhyānaṃ SvaT_7.81c
tatra pūjā japo homo SvaT_7.166a
tatra pūjā prakartavyā KubjT_24.66a
tatra pūjāṃ samārabhet KubjT_10.116b
tatra pūjya krameṇa tu KubjT_22.56b
tatra pūjya krameṇa tu KubjT_22.56b
tatra pravāhayennādaṃ SvaT_4.322a
tatra bandho vidhīyate GorS(2)_78d
tatra bindurlayaṃ yāti SvaT_6.16a
tatra brahmā paro jñeyaḥ SvaT_10.1237c
tatrabhadrāsane rudraḥ SvaT_10.596c
tatra bhāvaṃ vinikṣipet KubjT_13.80b
tatra bhuktvā mahābhogān SUp_1.30a
tatra bhuktvā mahābhogān SUp_2.31e
tatra bhuktvā mahābhogān SUp_5.26a
tatra bhuktvā mahābhogān SUp_6.93a
tatra bhuktvā mahābhogān SUp_7.98a
tatra bhoktṛtayā bhogaiḥ SRtp_173c
tatra maṇḍalakaṃ kṛtvā SvaT_3.130a
tatra maṇḍalakaṃ kṛtvā SvaT_4.463a
tatra maṇḍalamālikhya SvaT_9.13c
tatra madhyagataṃ devi KubjT_5.88a
tatra madhye gataṃ cetaḥ KubjT_4.23a
tatra madhye gataṃ paśyed VT_355c
tatra madhye 'ṅkuraṃ divyam KubjT_16.33c
tatra madhye maheśānaṃ KubjT_15.3a
tatra madhye likhet padmaṃ VT_27c
tatra madhye vidhānataḥ VT_112b
tatra madhye sthitā kanyā KubjT_15.78a
tatra mantrāśca varṇāśca SvaT_6.31a
tatra yastu vicakṣaṇaḥ SvaT_13.29b
tatra yānti manīṣiṇaḥ SvaT_10.1038d
tatra yuktaḥ pare śānte SvaT_5.84c
tatra ye 'nye tu kanyasāḥ KubjT_3.121d
tatra ye saṃsthitā rudrāḥ SvaT_10.1066c
tatra yogaṃ samabhyaset SvaT_7.289b
tatra yogigurūṇāṃ ca KubjT_10.151c
tatra yojanakoṭirvai SvaT_10.757c
tatra yo mūrdhni tenaiva VT_210a
tatra rājyaṃ vinirdiśet KubjT_23.74b
tatra rudratrayaṃ viduḥ SvaT_10.1175d
tatra rudrānnibodha me SvaT_10.888d
tatra rudrānnibodha me SvaT_10.1163b
tatra rudrā mahābhāgā SvaT_10.1123c
tatra rundhyāt prayatnena KubjT_23.171a
tatra lākulabhṛgveśaṃ KubjT_16.59c
tatra līnaṃ japenmanum SvaT_9.11d
tatra līnāni deveśi ToT_4.8c
tatra vasatyasau devo SvaT_10.116c
tatra vighnaṃ palāyate KubjT_7.50d
tatra vidyābhujaḥ pūrve SRtp_24c
tatra vidyeśvarāḥ smṛtāḥ SvaT_2.59b
tatra viṣṇuḥ svayaṃ bīje Stk_13.18a
tatra vṛkṣālatāgulmāḥ SvaT_10.193c
tatra vai ṛṣayo vīrā SvaT_10.265c
tatra vai karmadevāstu SvaT_10.158c
tatra vai dakṣiṇāyanam SvaT_7.159b
tatra vai durjayā nāma SvaT_10.458a
tatra vai raśmayo nāmnā SvaT_10.964a
tatra śaktitrayaṃ viduḥ SvaT_10.1164b
tatra śaktiṃ sadā kuryāt KubjT_9.16c
tatra śakto bhavedādyo SRtp_266a
tatra śabdaḥ kriyāntasthaḥ SvaT_5.74c
tatra śūladharā rudrā SvaT_10.142a
tatra sandohatīrthaṃ ca KubjT_2.117c
tatra sannidhimātreṇa SRtp_122a
tatra sapta kulādrayaḥ SvaT_10.218d
tatra sabhrātṛkā devyaḥ VT_221c
tatra saṃvatsareṇaiva SvaT_7.125a
tatra sā ḍāmarī devī KubjT_15.63a
tatra sā tu parā kalā SRtp_94d
tatra sādhyaṃ vyavasthitam VT_141d
tatra sā ram ate devī KubjT_2.84a
tatra sā vaikharī śrotra- SRtp_73a
tatra siddhakramo na hi KubjT_16.56b
tatra siddhairmahābhāgair SvaT_10.476a
tatra sūkṣmaḥ prajāyate SvaT_4.381b
tatrastha īśvaro devo SvaT_10.1154a
tatrasthas tatphalaṃ labhet KubjT_19.15d
tatrasthaṃ taṃ vijānīyād Stk_19.7c
tatrasthaṃ paramaṃ kramam KubjT_18.124d
tatrasthaṃ pudgalaṃ gṛhya SvaT_4.74a
tatrasthaṃ pūjayitvā ca SvaT_3.201a
tatrasthaṃ bhairavaṃ yajet SvaT_3.104b
tatrasthaṃ lakṣayet priye KubjT_11.60b
tatrasthaṃ vāmabhāgataḥ SvaT_10.1009b
tatrasthaḥ ekarūpastu SvaT_6.29c
tatrasthaḥ kalayetsarvaṃ SvaT_7.208a
tatrasthaḥ kṛṣṇamaṇḍale KubjT_13.22b
tatrasthaḥ pudgalo grāhyaḥ SvaT_4.72a
tatrasthaḥ śivatāṃ vrajet SvaT_4.397d
tatrasthā gahvarāntasthā KubjT_2.38a
tatrasthā guṇaśālinī KubjT_1.28b
tatrasthā jñānayogaṃ ca SvaT_6.45c
tatrasthān jñānapāragān SUp_4.29b
tatrasthā paramā devī KubjT_17.12c
tatra sthālīṃ samāropya SvaT_3.106a
tatrasthā vinivartante SvaT_5.77c
tatrasthā sarvakarmāṇi SvaT_6.43c
tatrasthāḥ pracaranti vai SvaT_7.251b
tatra sthitasya śiṣyasya SvaT_3.204a
tatra sthitvā japet priye KubjT_23.169b
tatra sthitvā japed evam KubjT_23.150c
tatra sthūlā guṇātmikā SRtp_155d
tatrasthoccāritā dhyātā KubjT_19.21a
tatrastho dūtibhiḥ sārdhaṃ KubjT_14.67c
tatrastho dyotayañjagat SvaT_10.1030d
tatrastho 'pi na badhyeta SvaT_10.373a
tatrastho 'pi na bādhyate SvaT_4.237d
tatrastho roṣasampūrṇo SvaT_6.90c
tatrastho vandayetsaṃdhyāṃ SvaT_2.14c
tatrastho vāyuravyayaḥ SvaT_10.873d
tatrastho vinivarteta SvaT_4.237a
tatrastho vai japadhyānān SvaT_7.121c
tatrastho vyañjayettejaḥ SvaT_4.397a
tatrastho vyāpayetprabhuḥ Stk_23.15b
tatra snānaṃ tathā dānaṃ SvaT_7.74c
tatra haṃso vyavasthitaḥ KubjT_17.111b
tatrahemanibhā janāḥ SvaT_10.238b
tatra hemābjamaṇḍitam MrgT_1,13.77d
tatrākṣubdhe bhavedbhogo SRtp_179c
tatrājñā vartate yataḥ KubjT_10.137d
tatrājñāṃ mocayet punaḥ KubjT_2.35d
tatrāṇavaḥ pureṣvāsan SRtp_29a
tatrāṇavo 'tha māyāyā KubjT_15.13a
tatrātmānaṃ niyojayet SvaT_4.332b
tatrātmā prabhuśaktiśca SvaT_7.7a
tatrādityaṃ samutpannaṃ KubjT_11.87a
tatrādau kevalāṇūnāṃ MrgT_1,4.2a
tatrādau parameśāni ToT_5.14a
tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram GorS(1)_73b
tatrādhārād vrajed ūrdhvaṃ KubjT_6.102a
tatrādhāro vrajet kṣetrī KubjT_25.68a
tatrādhipatyayogena KubjT_11.53c
tatrānantāsanaṃ nyasya SvaT_4.464c
tatrānte kīrtito mayā SvaT_4.328b
tatrānnapānaśayanaṃ KubjT_20.45a
tatrānyonyaviruddhāstu SvaT_10.263a
tatrāpi tasya siddhīni KubjT_20.46c
tatrāpi tvayutāyuṣaḥ SvaT_10.219d
tatrāpi parito jñeyam SvaT_3.27c
tatrāpi vistaraṃ hitvā MrgT_1,1.29a
tatrāpyabdādi pūrvavat SvaT_11.208d
tatrābhyāsaṃ prakurvīta KubjT_13.44a
tatrāruḍhastu kurute SvaT_10.1258c
tatrāruṇodakaṃ nāma SvaT_10.185a
tatrārghapātramādau vai SvaT_2.155c
tatrārcanaṃ samārabhya KubjT_24.61a
tatrāśramo mahāpuṇya SvaT_10.262c
tatrāsaktaḥ sadā devi KubjT_23.172a
tatrāsaktaḥ sadā bhavet KubjT_9.16d
tatrāsanaṃ nyaseddevi SvaT_4.464a
tatrāsāvucchvasan muhuḥ SvaT_6.21b
tatrāsau dānavo jātaḥ KubjT_3.4a
tatrāste bhagavāndevas SvaT_10.129a
tatrāste śrīpatiḥ śrīmān SvaT_10.159c
tatrāste sa nagādhipaḥ SvaT_10.773b
tatrāsthā cetasaḥ katham MrgT_4.55b
tatredaṃ gopitaṃ mayā KubjT_16.56d
tatredaṃ durlabhaṃ devi KubjT_16.27c
tatreśo 'pi nivṛttimān MrgT_1,13.167b
tatreśvarastu bhagavān SvaT_10.1170c
tatreśvaraḥ sthito devi SvaT_4.346a
tatraikaikaṃ pravāhayet SvaT_13.42b
tatraiko dhruvasaṃjñakaḥ SvaT_10.1176d
tatraiva kusumojjvalaḥ SvaT_10.226d
tatraiva ca mahatpuṇyaṃ SvaT_7.84c
tatraiva tu viśodhayet SvaT_5.8d
tatraiva tu suśobhanāḥ SvaT_10.256b
tatraiva tena mārgeṇa KubjT_23.50a
tatraiva pralayaṃ bhavet VT_253b
tatraiva brahmayogena KubjT_13.18c
tatraiva maṇḍale devi tv SvaT_10.905c
tatraiva modate mantrī Stk_16.16c
tatraiva yatkṛtaṃ karma SvaT_10.247c
tatraiva vidhim ācaret KubjT_20.44b
tatraiva saṃsthitāni tu SvaT_10.1245d
tatraiva sā mahāmāyā KubjT_19.38c
tatraivāyāti niścitam KubjT_3.61d
tatraiṣā meruśirasi SvaT_10.484a
tatrordhve maṇḍalāny āhuś KubjT_16.4a
tatsaṅkaraviśuddhaye MrgT_3.114b
tat sañjātaṃ kulākulam KubjT_2.104d
tatsattā sādhyate kasya SRtp_202a
tatsatyānṛtayonitvād MrgT_1,8.4c
tatsamaśca prabhurbhavet SvaT_11.274d
tatsamaścaiva jāyate SvaT_12.166d
tatsamaṃ caitadaiśvaryaṃ SvaT_7.214a
tat-samādhir ataḥ param GorS(1)_93d
tatsamāptau ca kalpayet SUp_7.10b
tatsamāptau nivedayet SUp_7.25b
tatsamāsena vakṣyāmi SvaT_10.59a
tatsameṣvevameva syāt MrgT_3.120c
tatsamparkiasukhaikāgra- SRtp_286a
tatsambandhācchivo 'śeṣa- SRtp_278c
tat sarvam icchayā bhavet KubjT_19.34b
tat sarvam uditaṃ mayā KubjT_19.114d
tat sarvaṃ kathayāmi te KubjT_3.3b
tat sarvaṃ kathayāmy aham KubjT_6.113b
tatsarvaṃ kathitaṃ devi SvaT_11.200a
tat sarvaṃ kathitaṃ mayā Dka_84d
tat sarvaṃ tu prakartavyaṃ KubjT_24.163c
tat sarvaṃ devibhir vyāptaṃ KubjT_14.56a
tatsarvaṃ prākṛtaṃ jñeyaṃ SvaT_10.1265a
tat sarvaṃ maṇḍalaṃ viduḥ KubjT_16.94d
tat sarvaṃ mudrasaṃjñakam KubjT_6.98b
tatsarvaṃ mūlamāśrayet Stk_7.11b
tatsarvaṃ vinivedayet SvaT_4.536d
tatsarvaṃ śrotumicchāmi ToT_7.24c
tatsarvaṃ saphalaṃ me 'stu SvaT_4.521a
tatsarvaṃ saṃharet kālaḥ SvaT_11.281a
tatsarvaṃ saṃharedghoram SvaT_11.282a
tatsarvaṃ hṛdayena tu Stk_5.5d
tat sarvaṃ helayā nātha KubjT_3.39c
tatsaṃjñāṃ sa prapadyate SvaT_11.267d
tatsaṃparkātsamutpannaṃ SvaT_10.192c
tatsaṃmukhaṃ ca nirgacchen SUp_7.67c
tatsāyujyamanuprāpya SvaT_10.1043a
tatsāyujyam avāpnuyāt SUp_6.209b
tatsiddhiphalamicchatā SvaT_12.147d
tatsiddhimuktidātāsau SvaT_8.26a
tatsiddhiścaiva jāyate SvaT_12.124b
tat sukhaṃ dhyānam ucyate KubjT_25.185d
tat sukhaṃ bhuñjate svayam KubjT_25.185b
tatsṛṣṭāvupayujyate MrgT_1,8.5b
tatsthatvaṃ cāpyanukramāt SvaT_10.421b
tatsthaṃ kṛtvātmavargaṃ tu SvaT_11.59c
tatsthaṃ dhyātvā jayenmṛtyuṃ SvaT_7.208c
tatsthaṃ recakavṛttitaḥ SvaT_4.166b
tatsthānanyāsayogataḥ KubjT_20.34d
tat sthānaṃ ghaṭikātmakam KubjT_15.43d
tatsthānaṃ durlabhaṃ matvā SvaT_3.29a
tatsthānaṃ durlabhaṃ suraiḥ SvaT_6.16b
tat sthānaṃ paramaṃ proktaṃ KubjT_14.65c
tat sthānaṃ śāmbhavaṃ viddhi KubjT_13.81a
tat sthānaṃ sahajaṃ tasya KubjT_13.84c
tatsthānāttu samuddhṛtya SvaT_3.80c
tatsthānāt prerayet tūrṇaṃ KubjT_7.84a
tatsthāne tiryagālokāt KubjT_13.17a
tatsthāne pañcamaṃ yajet MrgT_3.109d
tatsthāne bhairavaḥ pūjyaḥ SvaT_5.40c
tatsthāne madhyamaṃ nyaset SvaT_8.25b
tat sthāpyopari pūjayet KubjT_8.26b
tatsthīkaraṇahetvarthaṃ SvaT_4.136a
tatsthīkārānbhavena tu SvaT_4.189b
tatstho vai mocayedguruḥ SvaT_7.166d
tatsroto gauhyakaṃ smṛtam MrgT_3.40b
tatsvāpāntamupāsate MrgT_1,13.184d
tathā ikṣuraso 'pi ca SvaT_10.285d
tathāivātyantikaṃ bhavet Dka_11b
tathā ekaśivaścāpi SvaT_10.1041a
tathā kaṇṭhaṃ ca tanmānaṃ SvaT_5.34c
tathā kālī umā devī KubjT_24.138c
tathā kuru maheśāna KubjT_12.79c
tathā kūṭākṣarāṇi tu VT_83b
tathā kolagirau priye SvaT_9.37b
tathā kṣaudraśirāṃsi ca SvaT_2.133b
tathā kharvanikharvaiśca SvaT_10.1208c
tathā kharvāṣṭakaṃ priye SvaT_11.256b
tathā guhyahiraṇyadhṛt SvaT_10.404d
tathā ca guṇasūcakam ToT_6.47d
tathā ca tryakṣaraṃ mantraṃ ToT_6.24a
tathā ca bhuvanādhipāḥ SvaT_11.269b
tathā ca maṇipūrakam KubjT_24.103d
tathācamanameva ca Stk_5.4d
tathā cānandagāyatrīm ToT_4.26c
tathā cāndhatvameva ca SvaT_11.134d
tathā cānyaśca vikhyāto SvaT_10.1085a
tathā cānyāmṛtāmitā SvaT_10.1242b
tathā cāmṛtanālikā SvaT_10.294d
tathā cāṣṭādaśākṣarīm ToT_9.23b
tathā caiva kaṭaṅkaṭaḥ SvaT_10.1050b
tathā caiva bhavodbhavau SvaT_10.1106d
tathā caiva madadravām KubjT_6.40d
tathā caiva manonmanaḥ SvaT_10.1118b
tathā caiva manonmanī SvaT_10.1146b
tathā caiva yuge yuge SvaT_10.730b
tathā caiva visarjane SvaT_14.20d
tathā caiva śivottamaḥ SvaT_10.1161d
tathā caiva śivottamaḥ MrgT_1,4.3b
tathā caiva sakalkatā SvaT_11.152d
tathā caivābhiṣecanam SvaT_8.35d
tathā caiṣa tatastathā SRtp_33b
tathā caiṣāṃ nibodha me SvaT_10.1097d
tathā jīvo na tiṣṭhati GorS(2)_38 (=1|27)d
tathā jīvo'nukṛṣyate GorS(1)_27d
tathā jñānaṃ parityajet Stk_23.5d
tathā jñānaṃ pravartate KubjT_20.79b
tathājñāḥ karmayoginaḥ SUp_1.32b
tathā tattvavibhāgena SvaT_11.45c
tathā tatpratyayaṃ vada KubjT_10.81d
tathā tathā mayā sarvaṃ KubjT_3.97c
tathā tathā mahat puṇyaṃ SUp_3.14a
tathā tathā mahat puṇyaṃ SUp_6.104c
tathā tathā mahāpuṇyaṃ SUp_6.279a
tathā tantravidūṣakāḥ VT_320b
tathā taṃ nikhilaṃ sarvam KubjT_17.4c
tathā tu hṛdayasyāsya KubjT_16.106a
tathā te kathayāmyaham SvaT_5.3d
tathā te kathayāmyaham SvaT_7.132b
tathā te kathayāmy aham KubjT_11.3d
tathā te kathayiṣyāmi SvaT_7.21c
tathā te kathayiṣyāmi KubjT_5.73c
tathā te kathayiṣyāmi KubjT_25.122c
tathā te guravo jñeyā KubjT_3.100a
tathā te viniyoktavyā SvaT_3.26a
tathātmā tu vijānāti SvaT_10.368a
tathātmā tu śivārṇave SvaT_4.441b
tathātmādhvana uddhṛtaḥ SvaT_10.372b
tathātmā na kadācana SvaT_10.374d
tathā tvaluptaśaktiścā- SvaT_4.446a
tathā tvaṃ tvaritā nāma KubjT_16.19a
tathā tvaṃ vaktum arhasi VT_120b
tathā tvaṃ śṛṇu kalyāṇi KubjT_12.30c
tathā daṇḍakamaṇḍalum KubjT_25.52b
tathā devi vanaspatīn Dka_69b
tathā dhanvantariḥ sthitaḥ SvaT_10.162d
tathānandaḥ prajāyate KubjT_12.64b
tathā nayottaraṃ mahat VT_4b
tathā navākṣarī parā ToT_6.56b
tathānāhitasaṃskāra- SRtp_194c
tathā nirīkṣaṇaṃ kāryaṃ ToT_4.16a
tathānilo 'mbaraṃ prāpya SvaT_11.285a
tathānutsargatāpi ca SvaT_11.133d
tathā nopahasetkaṃcin MrgT_3.64c
tathānyadapi saṃhāro MrgT_3.41c
tathānyaṃ kathayāmi te SvaT_1.79d
tathānyāni varānane SvaT_10.691d
tathānye ca sarīsṛpāḥ SvaT_10.352d
tathānye 'tyantaduḥkhitāḥ SvaT_10.241d
tathānye bhuvanādhipāḥ SvaT_10.114b
tathānyeṣvapi deśikaḥ MrgT_3.60b
tathānyaiḥ kulaparvataiḥ SvaT_10.786d
tathānyaiḥ pratipādyate SRtp_14b
tathā pañcākṣaraṃ paśya ToT_6.54a
tathā pañcākṣareṇa tu ToT_6.54d
tathāpanayanaṃ bhukta- MrgT_1,11.24a
tathā parīkṣitā samyag SRtp_237a
tathā pare paravyoma SRtp_286c
tathā pāśupatāśca ye SvaT_11.184b
tathāpi kathayāmi te KubjT_1.45d
tathāpi kathayiṣyāmi KubjT_14.7c
tathāpi tena kartavyaṃ KubjT_3.54c
tathāpi na bhavet saukhyaṃ KubjT_3.80c
tathāpi na hi sidhyanti KubjT_20.47c
tathāpi bhogam āpnoti KubjT_20.34c
tathāpi bhogamicchantaḥ Dka_79c
tathāpi mucyate dehī Dka_80c
tathāpi me manoglāniḥ KubjT_20.19c
tathāpi yogināṃ yogo Stk_23.16a
tathāpi saṃvṛtācārāḥ KubjT_10.149c
tathā purāṇi tatraiṣām SRtp_28c
tathā puruṣa īśvaraḥ SvaT_11.41b
tathā pūrṇāṃ prapātayet SvaT_2.278d
tathāpyabhyāsataḥ siddhāḥ MrgT_4.56a
tathāpyābhāti yugapan MrgT_1,12.11c
tathāpy ā hṛdayāt stotum CakBhst_4c
tathāpyuddeśa ucyate MrgT_1,6.1d
tathāpyuddeśa ucyate MrgT_4.14d
tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ Saul_6c
tathā prakāśitaṃ viśvaṃ Dka_14a
tathā prāṇaṃ samuccaret SvaT_4.428b
tathā bījaṃ śarīrādeḥ MrgT_1,5.11a
tathā brūhi maheśvara SvaT_1.11b
tathā bhūricayāvṛtiḥ SvaT_10.685b
tathā mīmāṃsakāsthitān KubjT_10.146b
tathā yakṣo gaṇādhipaḥ KubjT_21.16b
tathā yogāṣṭakāḥ pare SvaT_7.45b
tathā lakṣāṇi viṃśatiḥ SvaT_11.253d
tathā vadata bhairava KubjT_16.70d
tathā varṇāśramācārā SvaT_10.290c
tathā vāyavyadigbhāge SvaT_10.228c
tathā vidyā ca tryakṣarī ToT_3.16d
tathā vidyā ca vyakṣarī ToT_6.55d
tathā vidyā ṣaḍakṣarī ToT_6.55b
tathā vidyeśvaro 'nanto SRtp_61a
tathā viśeṣeṇa tu cāntarikṣe KubjT_3.71b
tathā vaitaraṇī nadī MrgT_1,13.19b
tathā vai mantranāyakāḥ SvaT_10.1207d
tathā śivatve saṃprāpte SvaT_4.444c
tathā śṛṇu maheśāni KubjT_17.6c
tathā śvetasya dakṣiṇe SvaT_10.233b
tathā ṣaṣṭhena sambhinno SvaT_6.8a
tathā sakalaniṣkalam SvaT_4.528d
tathā sakalaniṣkalaḥ KubjT_4.36b
tathā sandhānakīlakān SvaT_3.11b
tathā saptaiva kharvāṇi SvaT_11.254a
tathā samayināmapi SvaT_4.544b
tathā samāsamātmīya- SRtp_314a
tathā sarvaṃ kulānvaye KubjT_10.136d
tathā sarvāṅguliḥ śive ToT_6.7b
tathā saṃkhyā na vidyate SUp_6.110d
tathā saṃsāriṇaḥ sarve SvaT_10.362a
tathā saṃsthāpayed bhūmau KubjT_7.103c
tathā siddhirnirarthikā Dka_79b
tathā sindūram eva ca VT_266d
tathā somakalā-pūrṇaṃ GorS(1)_66c
tathāstu yadi nādatte MrgT_1,12.13c
tathāstreṇaiva kārayet SvaT_2.186b
tathāsya carato vidvān MrgT_4.23c
tathā hariharaḥ prabhuḥ SvaT_10.1124b
tathāhaṃ kathayāmi te SvaT_11.140d
tathāhaṃ kathayiṣyāmi SvaT_9.50a
tathāhaṃ kathayiṣyāmi SvaT_10.1129c
tathā haṃsaṃ pravakṣyāmi VT_240c
tathā hi tāṃ samāśritya SRtp_201a
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe Saul_25c
tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ Saul_23c
tathā hi dehe 'haṃbuddhir SRtp_249a
tathā hi bhedo bhāvānāṃ SRtp_208a
tathā hi māyā yā teṣāṃ SRtp_40c
tathā hi vimalodāra- SRtp_284a
tathā hi sarvo nirdhūta- SRtp_65c
tathā hy apakvaśiṣyāṇāṃ KubjT_13.65c
tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ Saul_93c
tathedaṃ sampracakṣyate KubjT_10.100d
tathedhmān paridhīnapi SvaT_3.43b
tathaikadeśato binduḥ SRtp_178a
tathaiva kālapūruṣāḥ SvaT_4.21d
tathaiva ca citiḥ śaktis SRtp_52c
tathaiva cānukurvīta SUp_7.39c
tathaiva te vimucyante Dka_83c
tathaiva nivaset sadā ToT_8.13d
tathaiva prakṛtisteṣāṃ SRtp_155a
tathaiva yonimudrayā ToT_7.21b
tathaiva śirasā vṛtā SUp_6.171d
tathaiva ṣoḍaśī vidyā ToT_6.55c
tathaiva sarvasaṃdhiṣu ToT_8.4b
tathaivāṅgāni yatnataḥ Stk_1.18b
tathaivāparadigbhāge SvaT_10.206c
tathaivābhyāsayogena ToT_7.21c
tathaivāyaṃ maheśvaraḥ SRtp_48d
tathaivāvyaktamiṣyate SRtp_179b
tathaivāṣṭākṣarī vidyā ToT_6.56a
tathottarāyaṇaṃ tatra SvaT_10.337a
tathorvorjānunorapi SvaT_1.51b
tathyaṃ bhairava-m-abravīt KubjT_5.60b
tathyaṃ bhairava-m-abravīt KubjT_19.59b
tadagre sanniveśayet KubjT_10.131d
tadaṅgāny asya kalpayet KubjT_8.76d
tadacetanameva syāt MrgT_1,9.4a
tadatītaṃ nirāmayam SvaT_4.256d
tadatītaṃ varārohe SvaT_10.1277c
tadatītaḥ paro bhāvaḥ SvaT_4.244c
tadatra kathitaṃ sarva- SRtp_16a
tad atra japamātreṇa VT_150c
tad atra parikīrtitam SUp_7.133d
tad atra phaladaṃ kramāt KubjT_17.28d
tadadṛṣṭāvaruddhaṃ vā MrgT_1,12.17c
tadadhaścintayenmantrī ToT_4.21a
tadadhaḥ pañcadhā nādaṃ KubjT_11.92c
tadadhaḥ parvasu sthitiḥ MrgT_1,13.46b
tadadhaḥ punareva saḥ SvaT_11.16d
tadadhaḥ śaktiyogataḥ ToT_9.6b
tadadhiṣṭhāyako jñeyaḥ SRtp_114a
tadadho madhya ūrdhvataḥ SvaT_4.289d
tadadhyāsyānulomyena SvaT_3.24a
tadanantaphalaṃ bhavet SvaT_7.75b
tadanantaphalaṃ bhavet SvaT_7.104b
tadanādisthamarvāgvā MrgT_1,7.9a
tadanirvartya yo 'śnāti MrgT_3.80a
tadanugrahayogyānāṃ SvaT_8.30c
tadanugrāhakaṃ tattvaṃ MrgT_1,10.4a
tad anena prayogeṇa VT_349a
tadantarakhilairbījair MrgT_3.101c
tadantarāṇi dvātriṃśal- MrgT_1,13.13c
tadantarāyahṛtaye BhStc_110c
tadantarālametāvad MrgT_1,13.178c
tadantare bhavedrāhur SvaT_7.71a
tadantarbhāvayetsadā SvaT_4.159d
tadantarbhāvayetsadā SvaT_4.185b
tadantarvṛttayaś citrās BhStc_49c
tadantaṃ tadvijānīyāt Stk_23.15a
tadantaṃ tu japaṃ kuryāt KubjT_9.25a
tadante ca gṛhī bhavet SUp_6.211d
tadante prāpnuyād rājyaṃ SUp_6.218c
tadante muktim āpnuyāt SUp_6.93d
tadante muktim āpnuyāt SUp_7.98d
tadante śrīpatir bhavet SUp_6.4d
tadante sa mahīpatiḥ SUp_6.65b
tadante syād dvijottamaḥ SUp_6.209d
tadante syān mahīpatiḥ SUp_6.205d
tadannabhojane śuddhir MrgT_3.113a
tadanyatrārdhamūlaṃ vā MrgT_3.116c
tadanyatropalabdhitaḥ MrgT_1,12.22d
tadanyo bhāṣyasaṃgrahaḥ MrgT_3.51b
tadapyanekamekasmād MrgT_1,9.7c
tadapyanyatra kiṃ kṛtam MrgT_1,12.17d
tadaprakāśarūpaṃ vā SRtp_197a
tad abhaṅgi tad agrāmyaṃ BhStc_86a
tadabhāvānna bhogaḥ syāt SvaT_4.119c
tadabhāvān mriyanti te KubjT_23.51d
tadabhivyaktacicchakti- MrgT_1,10.11a
tadabhyantaragarbhe tu SvaT_9.86c
tad abhyarcya samantataḥ KubjT_25.0*20b
tadabhyāsaparo bhavet Dka_41d
tadarthamabhiṣecanam SvaT_4.450d
tadarthaṃ kṣobhayitveśaḥ MrgT_1,10.9a
tadarthaṃ nāḍisaṃhatiḥ SvaT_3.151d
tadarthaṃ mantratarpaṇam SvaT_3.156b
tadarthaṃ mantratarpaṇam SvaT_4.478b
tadarthaṃ mārjanaṃ smṛtam SvaT_4.119d
tadarthaṃ saṃgrahaṃ tasya SvaT_1.7a
tadarthaṃ hitamicchatā SvaT_10.771b
tadarthe kathitā vidyā KubjT_5.71a
tadardhamakhile 'dhvani MrgT_1,4.7b
tadardhaṃ likuceṣu ca SUp_6.14b
tadardhārdhasamucchritā SUp_4.14d
tadardhena ca nāgeṣu SvaT_10.846a
tadardhena ca vistīrṇaṃ SUp_4.3c
tadardhena punardevi SvaT_10.820c
tadardhena manuṣyeṣu SvaT_10.821a
tadardhenāttaviṣkambhau MrgT_1,13.66a
tad arpayāmy ahaṃ sarvaṃ KubjT_1.25c
tad alpam api yajñāṅgaṃ SUp_6.283a
tadavaśyaṃ jaḍātmakam SRtp_136b
tadavasthāntare sthitā KubjT_25.202d
tadaṣṭāṣṭaguṇasthāne MrgT_1,13.6c
tadasatkarmaṇo bhogād MrgT_1,2.25a
tadastyātmani sarvadā MrgT_1,2.5b
tad astraṃ koṅkaṇeśānyā KubjT_7.18c
tadaharjātabālavat SRtp_260d
tad ahaṃ śrotum icchāmi KubjT_6.3a
tad ahaṃ sampravakṣyāmi VT_10a
tad ahaṃ sampravakṣyāmi VT_260a
tad ahaṃ sampravakṣyāmi KubjT_22.3c
tad ahaṃ sampravakṣyāmi KubjT_22.8a
tad ahaṃ sampravakṣyāmi KubjT_22.22c
tad ahaṃ sampravakṣyāmi KubjT_22.67a
tadahaḥ prabhṛti priye SvaT_7.185b
tadā uccāṭanaṃ devi KubjT_19.82a
tadā karmāṇi kārayet VT_149d
tadā kāle tu taṃ hatvā KubjT_25.206c
tadā kṣobhaṃ karoty āśu KubjT_5.82a
tadāgadairmahādevi SvaT_9.99c
tad ācakṣva kujeśvara KubjT_1.35d
tadā caturvidhā sṛṣṭir KubjT_14.66c
tadā cotkramate dhruvam Stk_8.31b
tadā cotpatate kṣaṇāt KubjT_4.25d
tadā cordhvaṃ pravartate SvaT_6.8d
tadā jñānasya kā rakṣā KubjT_3.58c
tadājñā nigrahātmikā KubjT_7.95b
tadājñānuvidhāyakaḥ SvaT_10.11d
tadātīto bhaved vyāpī KubjT_25.84a
tadā tu jāyate 'sau vai KubjT_10.59a
tadā tu yojayenmantrī SvaT_5.72c
tadā tu sarvakāryāṇāṃ VT_219a
tadā tu sādhayet karma KubjT_10.61c
tadā tena tu dehena KubjT_11.98c
tadātmavattvaṃ yogitvaṃ MrgT_4.2a
tad ātmāṅgasamudbhūtaṃ KubjT_23.146c
tadātmā tu sa ucyate SvaT_11.85b
tadātra niścitaṃ jātaṃ KubjT_23.100a
tadā tv apaścimam idaṃ KubjT_23.130a
tadādi sādhakaistasmāt SvaT_7.123c
tadādiḥ saṃsthitaḥ kālaḥ SvaT_4.282c
tadādyaṃ tu surārcite KubjT_20.52d
tadādhārāṇi kāryāṇi MrgT_1,9.13a
tadādhārātmakānyapi MrgT_1,12.12d
tadādhāre vyavasthitā KubjT_6.7b
tadādhikāraṃ kurute SvaT_11.268a
tadādhikāraḥ kartavyo KubjT_10.111c
tadā dhyānaṃ parityajet KubjT_23.99b
tadā na dīyate kasmāt SUp_6.165c
tad ānandaparānandaṃ KubjT_12.67a
tadā nādaṃ vijānata SvaT_6.37b
tadānugrāhikocyate MrgT_1,7.12d
tadā pañcasahasrābdaṃ ToT_9.26a
tadāpannamamānyatvaṃ MrgT_3.65c
tadā paśyati bāhye tu KubjT_25.99a
tadā puṣṭiśriyārogyaṃ KubjT_13.46c
tadā prabhṛtim āpnuyāt VT_224b
tadā prabhṛti sarvedam KubjT_3.29c
tadā bindvī udāhṛtā KubjT_5.89d
tadā bhavati nirviṣaḥ SvaT_9.102d
tadā bhavati nirviṣaḥ SvaT_9.103d
tadā bhavati śāntātmā Dka_51c
tadā bhūcaratāṃ vrajet KubjT_7.48b
tadābhyāsena sarvavit KubjT_19.40d
tadā mantra-m ihocyate KubjT_4.68b
tadā mantraṃ ṣaḍakṣaram ToT_5.5d
tadā muktaḥ sa ucyate SvaT_7.72b
tadā muktipradaṃ mahat ToT_6.14b
tadā mucyeta bandhanāt SvaT_7.232b
tadā yāgaṃ purā kṛtvā SvaT_8.16a
tadāyuryogirāḍbhavet SvaT_7.214b
tadāyustatsamaṃ vīryaṃ SvaT_7.213a
tadārabhya ca karmāṇi SvaT_7.76c
tadārabhya ciraṃ nāti MrgT_3.47c
tadārabhya japāttasya SvaT_7.109a
tad ārabhya na saṃtyajet SUp_7.62b
tadārabhya vicārayet SvaT_7.173b
tadārādhyaṃ samāśrayet KubjT_12.19b
tadā rudraśataṃ vīra- MrgT_1,13.183c
tadā lakṣatrayeṇa vai KubjT_3.132d
tadālābhe prakartavyaṃ KubjT_24.152a
tadā vaktuṃ na śakyate ToT_2.24d
tadāvaraṇamasyāṇoḥ MrgT_1,7.6a
tadāvasāne kubjeśi KubjT_2.119c
tadāvasthācatuṣkeṇa KubjT_12.17a
tadā vismṛtikārikā KubjT_23.58d
tadā śivatvamāyāti SvaT_4.437c
tad āścaryaṃ mahāprabho KubjT_25.156f
tadāśramapadaṃ bheje MrgT_1,1.3c
tadā saṅkurute kīrtim KubjT_23.122a
tadā sama-rasaikatvaṃ GorS(1)_94c
tadā sampadyate tasya KubjT_10.92c
tadā sampadyate tasya KubjT_10.93c
tadā saṃsūcayettu saḥ SvaT_7.171d
tadā sā tu parā proktā KubjT_6.79c
tadā sā bimbakhecarī KubjT_12.27d
tadā sāyujyatāṃ yānti Stk_8.29a
tadāsāṃ saptakaṃ sadbhiḥ MrgT_1,13.26c
tadā siddhiṃ vilakṣayet KubjT_23.124b
tadā sūkṣmā viśuddheva SRtp_84a
tadāsau kramikaḥ proktaḥ KubjT_13.58c
tadāsau samudāhṛtaḥ SvaT_10.428d
tadāstameti vāruṇyām SvaT_10.339a
tadā syāt siddhisādhanam KubjT_3.37b
tadāsvacchaciteraṇoḥ MrgT_1,10.5b
tadīśabhāge tasyādreḥ MrgT_1,13.60a
tadīśaścordhvagāpatiḥ MrgT_1,13.173d
tadīśānairgaṇairdevair MrgT_3.38c
tadīśoktau gataprāyaṃ MrgT_1,6.1c
taduktaireva bhūyasā MrgT_1,1.29d
tadutthaṃ bhāratīmūle KubjT_9.19c
tadupary api saṃsthitam SUp_2.8d
tadupaśamanimittaṃ vakṣyamāṇakriyāto MrgT_1,13.198c
tadupādhivaśād bhavet SRtp_53b
tadupāyena nānyathā MrgT_1,7.15d
tad upāsati mūrdhni dhṛtāṅghriyugam KubjT_3.82b
tadūnakoṭisvarlokaḥ MrgT_1,13.115a
tadūnamunnato lakṣaṃ MrgT_1,13.43a
tadūnaś ca na śasyate SUp_2.8b
tadūrdhvam iha nādāntaṃ KubjT_6.111a
tadūrdhvam. padamavyayam SvaT_4.244d
tadūrdhvaṃ caturaṅgulam SvaT_4.344d
tadūrdhvaṃ ca ṣaḍānana Stk_4.1b
tadūrdhvaṃ tu pratiṣṭhā syād Stk_8.3c
tadūrdhvaṃ daśalakṣāṇi SvaT_10.670c
tadūrdhvaṃ patayaḥ katham MrgT_1,13.163b
tadūrdhvaṃ yojanānāṃ ca SvaT_10.437a
tadūrdhvaṃ vyāpinīṃ prāpya SvaT_4.307a
tadūrdhvaṃ śuddhamadhvānaṃ SvaT_11.281c
tadūrdhvaṃ śūnyarūpakam SvaT_6.40d
tadūrdhvaṃ samanāṃ vyāpya SvaT_4.308a
tadūrdhvaṃ sarvakāmadam SvaT_10.955b
tadūrdhve conmanā smṛtā SvaT_10.1276b
tadūrdhve tu nirodhikā SvaT_10.1219d
tadūrdhve vyāpinīṃ tyajet SvaT_4.266d
tadūrdhve sakalaṃ devaṃ SvaT_1.40c
tadūrdhvaikāṅgulā śaktiḥ SvaT_4.347c
tadekatānatāmeti MrgT_4.7c
tadekamaśivaṃ bījaṃ MrgT_1,9.2a
tad ekam upapattimat BhStc_86b
tadekaṃ bahusaṃkhyaṃ tu MrgT_1,7.10a
tadekaṃ viṣayānantyād MrgT_1,5.17a
tadekaṃ sarvabhūtānām MrgT_1,7.8a
tadekaṃ saṃvyavasthitam SvaT_4.295d
tadekāgramanāḥ śṛṇu SvaT_9.50b
tadekāhitamānasāḥ MrgT_1,1.2d
tadetatsyādvarānane SvaT_10.78b
tadetadrūpiṇī śaktiḥ SRtp_193a
tadeva caturuccaret SvaT_5.63b
tadeva janmasāphalyaṃ Dka_37a
tadeva tīrthaṃ dānaṃ ca Dka_9a
tadeva triguṇaṃ sudhīḥ MrgT_3.106d
tad eva paramākṣaram VT_133d
tadeva pādādārabhya SvaT_4.100c
tadeva bhavati sthūlaṃ SvaT_4.295a
tadeva yadi tatkuryāt SRtp_56a
tad eva rājavṛkṣeṣu SUp_6.12c
tad eva vijayākhyātā VT_125c
tadeva viṣayagrahaḥ SRtp_296b
tadeva sattadevāsad MrgT_1,2.17c
tadevaṃ kīrtitaṃ samyag SvaT_10.871a
tad evaṃ gurusannidhau KubjT_25.0*14b
tad evaṃ lākulīśaṃ tu KubjT_18.8a
tadevaṃ siddhasādhyatā MrgT_1,2.18b
tadevāniṣṭarūpeṇa SvaT_11.112c
tad evānyān vilakṣayet KubjT_12.33d
tadevāpararūpeṇa SvaT_8.28c
tadaikavatsareṇaiva SvaT_7.201a
tad aindram iti kīrtitam SUp_5.35d
tadaiva jāyate yogī GorS(2)_95c
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ Saul_22c
tadaiva parameśāni ToT_8.17c
tadaiva prajapenmantram ToT_9.19a
tadaiva prajapenmantraṃ ToT_6.29a
tadaiva mantracaitanyaṃ ToT_6.27c
tadaiva śivarūpakaḥ ToT_1.25d
tadaiva sahasā devi ToT_1.23a
tadaiva sahasā devi ToT_5.8c
tadaiva hi vimukto 'sau SRtp_317a
tadgatirjāyate yasmān Dka_21c
tadgarbhasthā ca yā śaktiḥ ToT_9.13e
tadgarbhe abhyasen nityaṃ KubjT_6.23c
tadgarbhe sādhyamālikhet SvaT_9.54d
tadgītam atha te vādyam CakBhst_32c
tadguṇaistu samanvitaḥ SvaT_11.125b
tadguṇo daśa eva tu KubjT_5.104b
tad gṛhāṇa subhāṣitam VT_330d
tadgṛhītvāmbusammiśraṃ SvaT_13.43c
tadgṛhītvārdhapātrakam SvaT_4.55d
tadgocarā parā mūrtir SRtp_272c
tadgrahaś ca tathā pūjā KubjT_24.171a
tadgrahākhye tu ye rudrāḥ KubjT_24.1c
tadgrahābaddhamūlaṃ tu KubjT_18.61a
tadgrahāvalibhūṣitam KubjT_18.74d
tadgraheṇa tu yogena KubjT_18.41a
tadgrahe rudra-m-ākhyātā KubjT_24.20c
tadgraho'nyaṃ nyased devi KubjT_18.54c
tad daṇḍakopaśobhaṃ ca SUp_6.114c
taddātās te śive pure SUp_6.198d
taddānād uttarottaram SUp_6.279b
taddiśo 'bhimukhaḥ sthitaḥ SvaT_9.69d
taddiśo 'bhimukhaḥ sthitaḥ SvaT_9.72d
taddīpānāṃ ca madhyataḥ SUp_6.82b
taddīptibhāsakā jñātā KubjT_18.70c
taddṛṣṭvā chedanaṃ kuryān Stk_8.32c
taddṛṣṭvā tu vimucyate SvaT_12.140b
taddvayaṃ tu lavaḥ smṛtaḥ SvaT_11.201d
tad dvārabhittisaṃbaddhaṃ SUp_4.2a
taddharmayogyatāṃ buddhvā MrgT_4.24a
taddhetustadato 'nyathā MrgT_1,7.9b
tad dhomasya daśādhikam SUp_4.38d
taddhyānaguṇam āśritaḥ KubjT_7.49b
tadbāhye tu jalāntakaḥ ToT_7.7d
tadbāhye dadhisāgaraḥ ToT_7.6d
tadbāhye pāṭalādvīpaṃ ToT_7.7c
tadbāhye lavaṇāmbudhiḥ ToT_7.6b
tadbāhye lavaṇāmbudhiḥ ToT_7.26b
tadbāhye śālmalīdvīpaṃ ToT_7.7a
tadbindurbaindavaṃ dhvaniḥ MrgT_1,13.191d
tadbījamaparaṃ brahmā Stk_13.17a
tadbījaṃ paramaṃ devaṃ Stk_13.14c
tad bījaṃ param uddiṣṭaṃ KubjT_25.211c
tadbījaṃ sampravakṣyāmi KubjT_22.13c
tadbhaktānāṃ janasya ca SUp_6.156d
tadbhaktāścāpi saṃsthitāḥ SvaT_10.798b
tadbhaktāstatra gacchanti SvaT_10.731c
tad bhasma viṣaraktāktaṃ VT_172a
tadbhāvabhāvanāṃ kṛtvā KubjT_16.94a
tadbhāvayogaviddhas tu KubjT_25.147a
tadbhāvas tena mantritaḥ KubjT_20.72b
tadbhāvaḥ sahajo bhavet KubjT_14.31d
tad bhuktvā labhate śuddhiṃ SUp_6.221c
tadbhedasthānabhedajaḥ MrgT_1,13.165b
tadbhokṣyante tvime sarve SvaT_11.116a
tadbhraṃśād bhraṃśam utpannam KubjT_1.40c
tad yatheti samārabhya KubjT_5.13c
tadyogādapi tadbījaṃ SvaT_6.30a
tad yogī gaganāyate GorS(1)_42d
tadyonau pūrvavatpaśum SvaT_4.201d
tad rakṣed yatnavāṃs tathā SUp_5.9b
tad rathaṃ bhrāmayed yatnād SUp_6.154a
tadrūpaṃ kṣudrarūpakam ToT_2.2d
tad rūpaṃ dharate tu saḥ KubjT_19.14b
tadrūpaṃ pakṣirūpaṃ hi ToT_6.51c
tadrūpādhikṛtāni vā MrgT_4.32b
tad vaktram abhivīkṣayan SUp_7.20d
tadvakṣyāmi kramātsarvaṃ SvaT_10.380c
tad vakṣyāmi samāsataḥ SUp_1.37b
tadvakṣyāmyanupūrvaśaḥ Stk_8.15b
tadvaco nānuyuñjīta MrgT_3.71c
tadvac ca deśikendrāṇāṃ KubjT_3.92c
tadvacca paśunā dṛṣṭe MrgT_3.117a
tadvac caivākṣamālikā KubjT_5.118b
tadvacchakterjagatsthitiḥ SvaT_11.319d
tadvac charīraṃ devasya VT_249c
tadvac chiṣyo 'pi kālena KubjT_13.64c
tadvajjaḍaṃ ca caitanyam SRtp_246a
tadvajjīvo 'tra saṃsthitaḥ Stk_20.7b
tadvaj jñānī sunirmalaḥ SUp_5.42d
tadvat kuryānnirāśrayam Dka_35b
tadvatpūjāṃ samārabhet SvaT_3.141b
tadvad asya dine dine KubjT_19.119b
tad vadasva mayi prabho ToT_8.1d
tadvad āyur aharniśam SUp_6.164d
tadvadīśvara ātmanām SvaT_11.97d
tadvadeva matā śaktis SRtp_288c
tadvadevābhimānastu SvaT_4.399a
tadvadevopacārataḥ MrgT_1,5.17d
tadvad eṣā mahāvīryā KubjT_19.24a
tadvad eṣā maheśvarī KubjT_16.23d
tadvaddevasya ceṣṭitam SvaT_11.318b
tadvadyogaṃ ca ko vetti SRtp_19c
tadvadyojayate pare SvaT_4.401d
tadvadvyāptaṃ tu nāḍibhiḥ SvaT_7.11b
tadvapuḥ pañcabhirmantraiḥ MrgT_1,3.8c
tad varaṃ dada me prabho KubjT_12.78d
tadvarṇāni ca vaktrāṇi SvaT_12.112a
tadvartivācakavrāta- MrgT_1,1.24a
tadvallīyeta tatpade SvaT_4.398d
tadvastudātur yat puṇyaṃ SUp_6.254a
tadvastrapūtatantūnāṃ SUp_6.274c
tadvākyaṃ prārthanāvākyaṃ ToT_9.47c
tadvānīśastisṛṣvapi MrgT_1,13.171d
tadvāsaḥ parivartayet SvaT_2.13b
tadvidāmnāyapūjanam KubjT_12.10b
tadviditvā mahāsena Stk_1.6a
tadvidho yo 'ṇurucyate MrgT_1,5.10d
tad vinā sādhanaṃ na hi KubjT_13.52b
tadvibhāgaṃ pravakṣyāmi SvaT_4.234a
tadviyogān mriyanti ca KubjT_17.74d
tadvirāmarasasnānaṃ CakBhst_16c
tadvirāmaṃ vinā khyāta- MrgT_3.58c
tadvirodhitayā mithaḥ MrgT_1,7.13b
tadviśuddhyai ca dīkṣā ca SvaT_4.106c
tadviśuddhyai sa homaḥ syād SvaT_4.214c
tadviśeṣaguṇāstataḥ MrgT_1,2.22d
tadvīryaguṇavattarāḥ KubjT_18.72b
tadvṛttayaḥ prakāśādyāḥ MrgT_1,10.20c
tadvṛttaṃ lakṣayojanam MrgT_1,13.40d
tadvaicitryavidhāyinaḥ SRtp_142b
tadvaitat kāmikaṃ bhavet SvaT_3.38b
tadvai paśupatīcchayā SvaT_10.903b
tadvoditvā vimucyeta SvaT_4.241a
tadvyatkirjananaṃ nāma MrgT_1,9.20a
tadvyāptiviṣayā bhavet MrgT_4.52b
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ Saul_2a
tanucakre samāvṛtya KubjT_12.32c
tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir Saul_18a
tanutrāṇakṛtāṭopā KubjT_15.69c
tanutrāṇasamudbhūtaṃ KubjT_10.47a
tanutrāṇaṃ tu vāyave KubjT_8.27d
tanutrāṇāvalambakaḥ KubjT_10.2d
tanubhedaścoragaśca SvaT_10.47c
tanubhogādi jāyate SRtp_148d
tanubhogendriyasthāna- SRtp_275a
tanubhogendriyādikam SRtp_135b
tanubhogendriyādibhiḥ SRtp_26b
tanurvai pārameśvarī SvaT_10.787b
tanus teṣāṃ pradarśitā KubjT_12.81b
tanuṃ tyaktvā dhanañjayaḥ SvaT_7.314b
tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm Saul_77d
tanotu kṣemaṃ nas tava vadanasaundaryalaharī- Saul_44c
tantudevaṃ vijānīyān VT_336c
tantunā maṇivat proto GorS(1)_15a
tantunā maṇivat proto GorS(2)_23 (=1|15)a
tantusaṃkhyā vidhīyate SUp_6.259d
tantramādhārabhedataḥ SvaT_8.32b
tantrametatsamāśritya SvaT_4.543c
tantravistāragocaraḥ Stk_13.22f
tantrasāravilopakāḥ VT_320d
tantrasāraṃ sudurlabham VT_12b
tantrasāraṃ sudurlabham VT_312b
tantraṃ te kathitaṃ mayā VT_122b
tantraṃ naivādhigacchanti VT_328c
tantraṃ vīṇāśikhaṃ nāma VT_10c
tantraṃ vīṇāśikhaṃ nāma VT_323c
tantraṃ sammohanādikam KubjT_10.47b
tantraṃ sarvārthasādhakam SvaT_8.36b
tantraṃ svābhāvalakṣaṇam KubjT_10.51d
tantrāṇāṃ sāramuttamam ToT_5.45b
tantrāmnāyaprapālakaḥ KubjT_5.33b
tantrāmnāyotthitān priye SvaT_5.43d
tantrārthaṃ gatamatsaraḥ MrgT_3.29b
tantrīmurajavādyaiśca SvaT_10.101c
tantrīvādyāni citrāṇi SvaT_12.19c
tantre tantre tu samayā KubjT_7.5c
tantredaṃ paramādbhutam KubjT_25.192b
tantredaṃ pārameśvaram KubjT_25.189b
tantre bhairavanirgate SvaT_4.537d
tantre siddhim avāpnuyāt VT_250b
tantvādikārakādānaṃ MrgT_1,9.14a
tannamnaiva tu vijñeyaṃ SvaT_10.281c
tan namraḥ purataḥ sthitaḥ SUp_7.21b
tan na vastvantaraṃ kiñcid KubjT_10.21c
tanna sāṃśayikaṃ tasmād MrgT_1,5.14c
tan-nābhi-maṇḍalaṃ cakraṃ GorS(1)_15c
tan-nābhi-maṇḍalaṃ cakraṃ GorS(2)_23 (=1|15)c
tan nāma tasya dāpayet KubjT_10.118d
tannāmato 'dhipatita MrgT_1,13.27a
tannāmādiviśeṣavat SRtp_228d
tan nāsti yan na sādhayet KubjT_7.9b
tan nāsti yan na sādhayet KubjT_13.12d
tan nāsti yan na sādhayet KubjT_19.50b
tan nibodhayataḥ śṛṇu KubjT_23.15d
tanniruddhaṃ pratīyate MrgT_1,2.6b
tannirvāṇāmṛtahradaḥ BhStc_107d
tannivṛttau nivartante MrgT_1,13.190a
tan netrāṅgasamudbhavam KubjT_10.50b
tanno ghore maheśāni ToT_3.52c
tanmadhye kārayed divyaṃ SUp_6.106a
tanmadhye cātmano rūpaṃ KubjT_12.61a
tanmadhye cintayeddhaṃsam SvaT_7.221c
tanmadhye cintyamātmānaṃ SvaT_7.219c
tanmadhye tritayaṃ śubham ToT_2.4b
tanmadhye parameśāni ToT_2.4c
tanmadhye pratimāṃ nyaset SUp_6.147d
tan-madhye procyate yoniḥ GorS(1)_11c
tan-madhye procyate yoniḥ GorS(2)_18 (=1|11)c
tanmadhye vedikāṃ dhyāyen ToT_4.20a
tanmadhyesarvatobhadraṃ SvaT_10.573c
tanmadhye sāgarāḥ sarve ToT_8.11c
tanmano buddhipūrvakam SvaT_4.358b
tanmantraṃ vada īśāna ToT_3.23a
tanmantraṃ hṛdi saṃsthitam VT_377b
tan mamācakṣva deveśi KubjT_6.25c
tanmayatvamavāpnuyāt SvaT_4.272d
tanmayatvaṃ yadāpnoti SvaT_4.274c
tanmayatvaṃ vrajetpunaḥ SvaT_4.308b
tanmayaśca prajāyate SvaT_4.332d
tanmayastallayo bhūtvā Stk_15.3c
tanmayo jāyate sadā SvaT_4.288b
tanmalaṃ srāvayedadhaḥ SvaT_7.307d
tanmahāgrahaṇaṃ bhavet SvaT_7.73d
tan mahānasam āgneyyāṃ SUp_2.17c
tanmātrapañcakaṃ khyātam SvaT_10.1093a
tanmātrapadayojitāḥ MrgT_1,12.5d
tanmātrāṇāṃ catuṣṭayam KubjT_14.40b
tanmātrāṇāṃ yathārthataḥ SvaT_12.32d
tanmātrāṇi krameṇa tu SvaT_11.77d
tanmātrāṇi hayāstasya SvaT_12.142c
tanmātrāṇīndriyāṇi ca SvaT_11.25b
tanmātrāṇīndriyāni ca SUp_1.11b
tanmātrāṇīritāni tu SvaT_11.130d
tanmātrāṇyatha bhūtādes SvaT_11.76c
tanmātrāṇyapyahaṅkāre SvaT_11.286a
tanmātrendriyabandhena SvaT_11.103c
tanmātrendriyaśodhanam SvaT_4.159b
tanmātreṣu pralīyante SvaT_11.285c
tanmātraiḥ sthūlabhūtakaiḥ SvaT_2.42b
tanmāyeyaṃ yathā kalā SRtp_34d
tanmukhas tu prapūjayet KubjT_20.66b
tanmukhyavaktraṃ saṃkalpya SvaT_2.264c
tanmūrtiguṇaśālinam KubjT_13.35b
tanmedasā mahī channā MrgT_1,13.105a
tan me nigada bhairava KubjT_3.1d
tapate varṣate caiva SvaT_12.134c
tapatyādityavigrahā SvaT_10.499d
tapayāḥ śastathaiva ca SvaT_1.32d
tapasā guruṇopāsya MrgT_1,13.147c
tapasā tava cogreṇa KubjT_2.9c
tapasā durdharāllabdhaṃ VT_325c
tapasābhīṣṭasiddhaye MrgT_1,1.5d
tapastaptvā mahāghoraṃ SvaT_10.1027c
tapasvijanavatsalam KubjT_3.45b
tapaḥ paramaduścaram SvaT_10.1000b
tapaḥ śaucaṃ damastathā SvaT_12.66d
tapaḥ śrīkīrtivardhanam SUp_5.1d
ta-pūrvāsanasaṃsthitam KubjT_7.70b
tapodānādibhiḥ sārdhaṃ SvaT_10.919c
tapobhirugrairvividhaiśca dānair Dka_57a
tapobhir duṣprāpām api giriśasāyujyapadavīm Saul_12d
tapobhir vā mahādhvaraiḥ SUp_5.38b
tapo 'rkakoṭiryatrāste MrgT_1,13.116c
tapolokanivāsinaḥ SvaT_10.521d
tapolokaṃ tu kandagam KubjT_14.21b
tapolokaḥ samākhyāta SvaT_10.520c
tapolokordhvataḥ priye SvaT_10.523d
tapo vratāni mantrāṃśca SvaT_12.56c
taptakavaca eva ca SvaT_10.38d
taptakāñcanavarṇābho SvaT_10.948a
tapta-kāñcana-sannibham GorS(1)_78b
taptakāñcanasuprabhā SvaT_10.605b
taptacāmīkarākārāḥ SvaT_10.1146c
tapta-cāmīkarābhāsaṃ GorS(1)_13a
tapta-cāmīkarābhāsaṃ GorS(2)_20 (=1|13)a
taptajāmbūnadanibhas SvaT_10.951c
taptajāmbūnadanibhā SvaT_10.771c
taptajāmbūnadanibhā hy SvaT_10.985a
taptatrapuḥ kṣārakūpo SvaT_10.85a
taptapāṣāṇa eva ca SvaT_10.44b
taptavāluka eva ca SvaT_10.53b
taptahemapratīkāśo SvaT_10.779c
taptahemasavarṇāni SvaT_10.700c
taptāṅgārā mahādāhāḥ MrgT_1,13.16c
taptābhidhāraṃ susvinne SvaT_3.108c
tapralohaśca vijñeyaḥ SvaT_10.87c
tabhukter yogyam ālayam SUp_4.21b
tamagnāvulmukaṃ kṣipet SvaT_2.238b
tamagnimaiśvaraṃ yānti SvaT_10.868c
tamambaramanaśvaram SRtp_57b
tamaścchannatayārtheṣu MrgT_1,10.3c
tamasācchādyamānā hi SRtp_258c
tamasārīn manīṣayā SRtp_19b
tamahaṃ śaraṇaṃ prāpto SvaT_12.146c
tamaḥ cihnāni caitāni SvaT_12.72c
tamaḥ parastādgarbhodaḥ MrgT_1,13.37a
tamaḥ parastānnibiḍaṃ MrgT_1,13.112c
tamaḥśaktyadhikārasya MrgT_1,5.1a
tamaḥ sūrya ivotthitaḥ SvaT_10.727b
tamaḥ sūryodaye yathā SvaT_1.45b
tamākarṣayate drutam SvaT_13.45d
tamākhyāhi samāsena SvaT_13.1c
tam ācakṣasva sarvajña KubjT_22.19c
tamācāryaṃ vinirdiśet SvaT_3.34b
tamā mohā kṣudhā nidrā SvaT_1.56a
tamāyaṃ parikalpayet SvaT_8.21d
tamārādhayituṃ devaṃ SvaT_10.1169a
tamāsevya mayāpyeṣā SRtp_21a
tamiladraghaṭādibhiḥ SvaT_10.747b
tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām Saul_39b
tamuccāṭayate kṣipraṃ SvaT_9.73a
tamutpāṭaṃ vadedyogaṃ SvaT_7.190a
tamuddiśya kṛtaṃ karma Stk_8.30a
tamupāṃśuṃ vijānate SvaT_2.146d
tamekāgramanāḥ śṛṇu SvaT_9.77d
tametamekaṃ daśadhā SvaT_10.881a
tamenākulitekṣaṇaḥ KubjT_12.8d
tameva dakṣiṇāmūrtiṃ ToT_1.15c
tameva dviguṇaṃ kṛtvā SvaT_7.127a
tameva sakalaṃ devaṃ SvaT_9.20c
tamevārādhayedyadi SvaT_8.13d
tamoguṇagaṇākīrṇam KubjT_2.27c
tamoguṇanibandhanā MrgT_1,11.5b
tamonudamidaṃ param SvaT_10.682d
tamobhūte jagattraye KubjT_12.71b
tamo moho mahāmohas SvaT_11.138c
tamo moho rajaḥ śokaś KubjT_11.113c
tamo rajastathā sattvaṃ SvaT_10.1098a
tamorajaḥpraviṣṭānām KubjT_13.36a
tamorajaḥsamāveśān SvaT_11.248a
tamo rudraḥ prakīrtitaḥ SvaT_11.66b
tamo 'vaṣṭambhakaṃ proktaṃ SvaT_11.65c
tamo 'vasthācatuṣṭayam KubjT_12.11b
tamo'vasthāntarānvitāḥ KubjT_12.4b
tamohantā prabhā mohā KubjT_15.22a
tayā tejaḥ prakīrtitam SvaT_15.31b
tayādhitiṣṭheddeveśo hy SvaT_10.1260c
tayā nāḍyā tu veṣṭayet KubjT_8.66d
tayā nāḍyā praveṣṭavyaṃ SvaT_3.150c
tayā nīyaty asau jīva KubjT_5.132a
tayā bhramitabuddhayaḥ SvaT_10.1139b
tayā rudraḥ prakīrtitaḥ SvaT_15.25d
tayā vidyābhiṣekaṃ tu KubjT_10.57a
tayā vyāptam idaṃ sarvaṃ KubjT_17.69c
tayā sa puṣkaradvīpaḥ MrgT_1,13.106a
tayā saha yajetkratūn SvaT_10.397d
tayaitayābhisambandha- SRtp_187c
tayaitayābhisambandhād SRtp_181c
tayorapyavikāriṇoḥ SRtp_52d
tayorāgamavedibhiḥ SRtp_165d
tayor aikyaṃ sudurlabham GorS(2)_73d
tayorbandho niyāmakaḥ SRtp_252d
tayor bhūṣaṇam ī-parau KubjT_17.99b
tayorbhedo 'dhunocyate SRtp_288d
tayor madhyagatāṃ devīṃ KubjT_10.128c
tayormadhye ca pātālās ToT_7.37c
tayorviśeṣaṇaṃ vācyaṃ MrgT_1,9.18c
tayoḥ prasaratoḥ sāmye SRtp_130a
tayoḥ samarasaikatvaṃ GorS(2)_76c
taraṇaṃ vijayaṃ raṇe SvaT_4.14b
taralāyatalocanaiḥ SvaT_10.111b
taruṇādityasaprabhaḥ SvaT_10.951d
taruṇādityasaṃkāśaṃ MrgT_1,1.18c
taruṇāditya-saṃkāśaṃ GorS(1)_80a
taruṇārkasamaprabhaiḥ MrgT_1,13.124d
taruśailāgrarohaṇam SvaT_4.10b
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau Saul_89b
tarjanaṃ kurute nityaṃ KubjT_6.103a
tarjanī tena sā proktā KubjT_6.104a
tarjanīmadhyamākramāt SvaT_12.152d
tarjanī madhyamā caiva VT_88a
tarjanīṃ vartulāṃ kṛtvā SvaT_14.7a
tarjanīṃ vāmahaste tu VT_86c
tarjanyagre tu tatkṛtvā SvaT_13.44c
tarjanyagreṣu siddhidā KubjT_10.7d
tarjanyaṅguṣṭhakaṃ priye SvaT_14.9b
tarjanyaṭguṣṭhayor madhye VT_89c
tarjanyāgre tu yojayet KubjT_6.60d
tarjanyāgre vyavasthitam KubjT_8.65d
tarjanyānāmikau kuñcya KubjT_6.51c
tarjanyāyā varānane KubjT_6.52b
tarjanyūrdhvaṃ tu kuñcayet SvaT_14.6b
tarjayantī mahāmohaṃ KubjT_6.103c
tarpaṇaṃ sarvabhūtānām SUp_5.50c
tarpaṇārthaṃ prakalpayet SUp_7.47d
tarpaṇāhutitrayam SvaT_4.167b
tarpayitvā visarjayet SvaT_4.191d
tarpayec cānatān bhaktyā SUp_6.173c
tarpayet kuladevaṃ ca ToT_3.50a
tarpayed akṛtāmbhasā SUp_5.49b
tarpayediṣṭadevatām ToT_4.31d
tarpayenmatsyamāṃsādyair SvaT_2.180c
tarpayen mantravit sadā KubjT_25.118d
tarpayenmantrasaṃhitām SvaT_4.502b
tarpitāḥ pūjitā devyaḥ KubjT_25.120a
talahastapramāṇena KubjT_19.111a
talātalaśataṃ priye ToT_7.35d
talānte vasituṃ hara KubjT_24.147b
talikāṃ hastapṛṣṭhaṃ ca Stk_1.17a
tallakṣaṇaṃ svarūpoktis MrgT_3.51a
tallakṣyamadhyasaṃbhūtaṃ SUp_4.42a
tallayastatparāyaṇaḥ SvaT_11.120d
tallābho 'pi tadāśrayaḥ MrgT_3.74b
talliṅgaṃ na parityajet KubjT_10.135d
tallīnaṃ binduvigrahe SvaT_4.526b
tava kubji pravakṣyāmi KubjT_8.49a
tava grīvā dhatte mukhakamalanālaśriyam iyam Saul_68b
tava ḍikkarikāḥ śubhāḥ KubjT_2.93b
tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā Saul_80c
tava devi prakīrtitam VT_85d
tava devi vadāmyaham SvaT_2.99b
tava dvāropāntasthitibhir aṇimādyābhir amarāḥ Saul_93d
tava pādyam anābilam CakBhst_18d
tava pūjyaṃ manasvibhiḥ CakBhst_9d
tava bandho'bhidhīyate GorS(2)_77 (=HYP 3.56)d
tava māyin yayāvṛtaḥ BhStc_44b
tava mārgeṣu rakṣakāḥ KubjT_2.81b
tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ Saul_40c
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ Saul_75a
tava snehād vicakṣaṇi VT_362b
tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ Saul_39a
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ Saul_52d
tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam Saul_36a
tavājñānuvidhāyinaḥ SvaT_4.225b
tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ Saul_24d
tavātmānaṃ manye bhagavati bhavātmānam anagham Saul_34b
tavādya prakaṭīkṛtam KubjT_1.46d
tavādya prakaṭīkṛtam KubjT_16.30b
tavādhāre mūle saha samayayā lāsyaparayā Saul_41a
tavānujñāvidhāyinā SvaT_4.474d
tavāparṇe karṇejapanayanapaiśunyacakitā Saul_55a
tavāpāṅgāloke patitam anudhāvanti śataśaḥ Saul_13b
tavāsmin mandārastabakasubhage yātu caraṇe Saul_28c
tavāsmai dvandvāya sphuṭarucirasālaktakavate Saul_85b
tavety āhuḥ santo dharaṇidhararājanyatanaye Saul_56b
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham Saul_72b
tavaiva sahajaṃ vibho BhStc_29d
tavaiveśo dhiyaḥ pathi BhStc_49d
tasmācca na śubhā hyete SvaT_11.117a
tasmāccandrādime candrā SvaT_10.914c
tasmāccittaṃ sthiraṃ kuryāt Dka_10c
tasmāc chivarathena ca SUp_6.188b
tasmācchivasamāḥ sarve SvaT_4.416c
tasmācchūnyaṃ samutpannaṃ SvaT_11.5a
tasmājjajñe divākaraḥ SvaT_10.869d
tasmāj jñānavido yogāt SUp_1.32a
tasmātkalā samutpannā SvaT_11.63c
tasmāt kriyākalāpena KubjT_19.116c
tasmāt kriyāṃ ca kālaṃ ca VT_236c
tasmāt kṣetrajña ucyate SvaT_11.111d
tasmāt tattvādgṛhītvā tu SvaT_4.134a
tasmāttatsādhako bhavet MrgT_3.74d
tasmāttu jāyate pṛthvī SvaT_10.899a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.899c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.901c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.904a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.907c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.910c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.913a
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.915c
tasmāttu maṇḍalādūrdhvaṃ SvaT_10.930a
tasmāttu maṇḍalāddevi SvaT_10.931c
tasmāttu yogaśabdena SvaT_10.418c
tasmāttu sphāṭikī mālā SvaT_2.153c
tasmāttejo viniṣkrāntaṃ SvaT_10.903a
tasmāt padāt parā sṛṣṭir KubjT_14.78c
tasmāt padārthanavakaṃ KubjT_8.83c
tasmātparataraṃ vakṣye SvaT_10.954c
tasmāt pīṭhacatuṣkaṃ tu KubjT_11.49c
tasmāt pravartate sṛṣṭir KubjT_14.54a
tasmāt prāṇasamaṃ jāpyaṃ KubjT_5.93a
tasmāt prāṇaḥ prakīrtitaḥ SvaT_7.26b
tasmātprāṇaḥ prakīrtitaḥ Stk_10.8d
tasmātprāṇādayaḥ pañca SvaT_10.906c
tasmāt sa kurute sṛṣṭim KubjT_11.81a
tasmāt sañjāyate sarvaṃ KubjT_18.107a
tasmāt sañjāyate sṛṣṭiḥ KubjT_9.2c
tasmātsadā brahmamayo viśokaḥ Dka_53d
tasmāt sadāśivo devo SvaT_11.8c
tasmāt santoṣayed gurum KubjT_15.37d
tasmāt sa pāśaharitaḥ SUp_1.15c
tasmātsamudayaścaiva SvaT_7.40a
tasmāt sampadyate sarvam KubjT_15.41c
tasmāt sampadyate sarvaṃ KubjT_3.117c
tasmāt sarvaprayatnena VT_235c
tasmāt sarvaprayatnena VT_266a
tasmāt sarvaprayatnena KubjT_21.6a
tasmāt sarvaprayatnena KubjT_24.151a
tasmāt sarvaṃ kulānvayam KubjT_14.53b
tasmātsa ṣaḍrasāhāro SvaT_7.116a
tasmāt sā tu parā vidyā SvaT_4.395a
tasmād akṣarasantānaṃ KubjT_11.83a
tasmād antarbahiścintām SUp_7.127a
tasmād ātmany ahaṃkāram SUp_7.116a
tasmādātmā parityājyo SvaT_4.393a
tasmādāpo viniṣkrāntā SvaT_10.901a
tasmādārabhya makarād SvaT_7.103c
tasmād ārādhya yatnena KubjT_9.30c
tasmādihātmasiddhyarthaṃ SvaT_7.111c
tasmād īśaḥ śivaḥ smṛtaḥ SUp_1.10d
tasmād īśvaram uddiśya SUp_6.42c
tasmādūrdhvaṃ tu tāvadbhyo SvaT_10.433c
tasmād ekatamaṃ gṛhya KubjT_20.53c
tasmādete pravartante SvaT_10.919a
tasmādevaṃ tu vijñāya SvaT_10.69a
tasmādevaṃ padānyatra SvaT_4.253a
tasmādevaṃ vijānīyāt SvaT_10.358c
tasmād evaṃ viditvā tu KubjT_3.77c
tasmādevāsṛjatprabhuḥ MrgT_1,10.11d
tasmād dharmaṃ samuddiśya SUp_6.168a
tasmād dhi pārthivaṃ liṅgaṃ SUp_3.12c
tasmād dhyānārcane homaṃ SvaT_15.38a
tasmādbhoktā sa ucyate SvaT_11.106d
tasmādyogī nirūpayet SvaT_7.172b
tasmādrudrairavāpi tat SvaT_8.33d
tasmādvaktrānmahājvālā SvaT_11.234c
tasmādvarṇāstu prāṇataḥ SvaT_4.248b
tasmād vahnirna cānyathā ToT_6.10d
tasmādvāyurviniṣkrānta SvaT_10.906a
tasmādvidyā tato māyā SvaT_11.54a
tasmādvidyeti socyate SvaT_4.396d
tasmādvinirgatā nāḍyas SvaT_7.8a
tasmādvivartate saṃvid SRtp_241c
tasmādvṛddhiḥ prajāyate SvaT_7.76b
tasmādvai aṅkurotpattiḥ SvaT_11.109a
tasmādvaikārikādatha SvaT_11.79d
tasmādvai nirgatāni tu SvaT_10.917b
tasmādvai puruṣaḥ smṛtaḥ SvaT_11.101d
tasmādvai sarvadehinām SvaT_10.922d
tasmādvai saṃpravartante SvaT_10.924a
tasmādvai saṃpravartante SvaT_10.927a
tasmādvai suprayatnena SvaT_4.386c
tasmān na nindayelliṅgaṃ KubjT_13.35a
tasmānna baddho bandho 'nyo SRtp_206a
tasmānnabho viniṣkrāntaṃ SvaT_10.909c
tasmānna mānavīṃ buddhiṃ SvaT_4.412a
tasmānnādaḥ samutpannaḥ SvaT_11.5c
tasmānniyāmikā janya- MrgT_1,9.19a
tasmānnirgatya deveśi SvaT_10.181a
tasmān 'nekavidhākṛtiḥ KubjT_11.45d
tasmānnaiṣā vikāriṇī SRtp_197d
tasmānnoddharaṇaṃ kāryaṃ SvaT_10.415a
tasmān 'nyo vyāpinaḥ paraḥ KubjT_11.75d
tasmānmadhye tu homayet SvaT_2.267b
tasmānmano viniṣkrāntaṃ SvaT_10.928c
tasmānmāntre parāmarśe SvaT_4.429c
tasmānmāyā prakīrtitā ToT_6.11d
tasmālliṅgaṃ na nindeta KubjT_13.32a
tasmiñcchaktidvayaṃ smṛtam SvaT_10.1172d
tasmiñcchaktidvaye smṛte SvaT_10.1173d
tasmiñjīmūtakā nāma SvaT_10.463a
tasmiñjñeyaḥ sadāśivaḥ SvaT_10.1190d
tasmin kuryāttu saṃsthitam SvaT_4.337b
tasminkrodhodakā nāma SvaT_10.439c
tasmin jagadaśeṣaṃ tu SvaT_11.287c
tasmin dṛṣṭe mahā-yoge GorS(2)_21c
tasmin deśe ' dhipo mahān KubjT_21.78d
tasmindroṇāḥ samākhyātā SvaT_10.464a
tasminnitye cidādivat MrgT_1,7.4b
tasmin nirīkṣayej jyotiṃ KubjT_23.45c
tasminn evodare śukraṃ SUp_7.107c
tasminnaudāsyameti saḥ MrgT_1,7.19d
tasminpadmaṃ suvistīrṇaṃ SvaT_10.1227a
tasminpuṣṭivaho nāma SvaT_10.437c
tasminprāpya nivartate Stk_23.13d
tasminbhagavatī devī SvaT_10.712a
tasmin mantrāḥ sadā sthitāḥ KubjT_8.86b
tasmin mukulitevāste SRtp_266c
tasminyuktastato hyātmā SvaT_4.332c
tasmin yuktastadātmā vai SvaT_11.125a
tasminyuktasya kartavyaṃ SvaT_10.417c
tasminyuktaḥ pare tattve SvaT_4.402a
tasminyojyeta śāśvate SvaT_10.1278b
tasminvarṣadvaye janāḥ SvaT_10.325b
tasminvāyugamā nāma SvaT_10.461a
tasmin vāyau pratiṣṭhitāḥ SvaT_10.444d
tasminvai karṇikāmadhye SvaT_9.79a
tasminvai bhuvanaṃ śṛṇu SvaT_10.1116d
tasminsamālikhetpadmam SvaT_9.78c
tasminsamuccarennādaṃ SvaT_4.305c
tasmin saṃyojanaṃ kāryaṃ SvaT_10.414c
tasmin saṃsthāpayetpunaḥ SvaT_3.81d
tasmin saṃharate sarvaṃ SvaT_11.292c
tasminsādhyaṃ samālikhet SvaT_9.53b
tasmin sthāne punaścānyas SvaT_11.274c
tasmistu bhuvane divye SvaT_10.943a
tasmiṃścaiva vyavasthitam SvaT_10.1046d
tasmiṃstajjño varārohe SvaT_11.107a
tasmiṃstiṣṭhanti toyadāḥ SvaT_10.438d
tasmiṃstu bhuvane divye SvaT_10.808a
tasmiṃstu bhuvane divye SvaT_10.875a
tasmiṃstu bhuvane divye SvaT_10.950c
tasmiṃstu bhuvane divye SvaT_10.956a
tasmiṃstu bhuvane divye SvaT_10.966a
tasmiṃstu bhuvane divye SvaT_10.1007c
tasmiṃstu bhuvane bhadre SvaT_10.947c
tasmiṃstu rogadā meghā SvaT_10.432c
tasmiṃstūpalakā nāma SvaT_10.435a
tasmiṃste mārakā meghā SvaT_10.434a
tasmai dattvā svayaṃ nītvā ToT_4.38c
tasmai namo 'stu te yas tvaṃ BhStc_107c
tasya kalpaṃ pravakṣyāmi SvaT_9.12a
tasya kāryaṃ sadā mantrair SvaT_4.86a
tasya kim aparaṃ param KubjT_16.25d
tasya kiṃcidgataḥ śabdo SvaT_5.75c
tasya kiṃcinnivedayet ToT_5.39d
tasya kumbho 'bjamaṇḍale KubjT_16.87d
tasya kopād dahiṣyanti KubjT_3.57c
tasya kopānalād dagdhaḥ KubjT_3.10c
tasya cājñāvibhūtiṃ tu KubjT_2.33a
tasya cābhyāsayogena KubjT_19.15a
tasya caivottare mārge KubjT_12.22a
tasya coccāraṇād devi KubjT_19.23a
tasyacottaradigbhāge SvaT_10.227c
tasyajyotirgaṇo devi SvaT_10.511a
tasya tatsthaṃ mahānaye VT_322b
tasya tasya tanuryā pūs MrgT_1,3.10c
tasya te nātha kāryāṇāṃ BhStc_32c
tasya tvāmoghaśālinī KubjT_25.202b
tasya dadyān mahātmanā VT_48d
tasya darśanasambhāṣāt KubjT_3.132a
tasya darśanasaṃbhāṣā- SvaT_4.409c
tasya duṣṭāny anekāni KubjT_18.78a
tasya deyam idaṃ tantraṃ VT_318c
tasya deyam idaṃ devi KubjT_10.61a
tasya devādhidevasya KubjT_9.35a
tasya devi guṇāḥ smṛtāḥ SvaT_6.17b
tasya devi vidhīyate SvaT_4.352d
tasya dehagatā romā[ḥ] KubjT_6.92a
tasya deho na vaktavyaḥ Stk_22.17a
tasya doṣāḥ kṣayaṃ yānti GorS(2)_62 (=HYP 3.17)c
tasya dharmaphalaṃ śṛṇu SUp_6.174d
tasya dhyānaṃ pravakṣyāmi ToT_5.17a
tasya nābhau kṣipen manaḥ KubjT_7.82d
tasya nāmnā tu tajjñeyaṃ SvaT_10.227a
tasya nāsāṃ pracālayet VT_290d
tasya nāsāṃ pravedhayet VT_287b
tasya padmasya madhyastho SvaT_10.1247c
tasyapāde trikūṭo vai SvaT_10.259c
tasya pāpaṃ na vidyate KubjT_7.3b
tasya pīṭhādhipāḥ pālāś KubjT_10.110c
tasya puṇyaphalaṃ śṛṇu SUp_2.30b
tasya puṇyaphalaṃ śṛṇu SUp_4.24d
tasya puṇyaphalaṃ śṛṇu SUp_6.3d
tasya puṇyaphalaṃ śṛṇu SUp_6.8d
tasya puṇyaphalaṃ śṛṇu SUp_6.10d
tasya puṇyaphalaṃ śṛṇu SUp_6.24b
tasya puṇyaphalaṃ śṛṇu SUp_6.26b
tasya puṇyaphalaṃ śṛṇu SUp_6.35b
tasya puṇyaphalaṃ śṛṇu SUp_6.37b
tasya puṇyaphalaṃ śṛṇu SUp_6.49b
tasya puṇyaphalaṃ śṛṇu SUp_6.63b
tasya puṇyaphalaṃ śṛṇu SUp_6.67b
tasya puṇyaphalaṃ śṛṇu SUp_6.68d
tasya puṇyaphalaṃ śṛṇu SUp_6.91d
tasya puṇyaphalaṃ śṛṇu SUp_6.200d
tasya puṇyaphalaṃ śṛṇu SUp_6.206d
tasya puṇyaphalaṃ śṛṇu SUp_6.217d
tasya puṇyaphalaṃ śṛṇu SUp_6.225d
tasya puṇyaphalaṃ śṛṇu SUp_6.241d
tasya puṇyaphalaṃ śṛṇu SUp_6.243d
tasya puṇyaphalaṃ śṛṇu SUp_6.245d
tasya puṇyaphalaṃ śṛṇu SUp_6.247d
tasya puṇyaphalaṃ śṛṇu SUp_6.250d
tasya puṇyaphalaṃ śṛṇu SUp_6.252b
tasya puṇyaphalaṃ śṛṇu SUp_6.257b
tasya puṇyaphalaṃ śṛṇu SUp_6.259b
tasya puṇyaphalaṃ śṛṇu SUp_6.261b
tasya puṇyaphalaṃ śṛṇu SUp_6.271b
tasya puṇyaphalaṃ śṛṇu SUp_6.274b
tasya puṇyaphalaṃ śṛṇu SUp_6.277b
tasya puṇyaphalaṃ śṛṇu SUp_7.93d
tasya puṇyaphalaṃ śṛṇu SUp_7.96d
tasya puṇyaphalaṃ śṛnu SUp_5.23d
tasya putraḥ priyavrataḥ SvaT_10.274d
tasya putrā nava smṛtāḥ SvaT_10.277d
tasya pūjākramaś cāyaṃ KubjT_25.0*17a
tasya pūjāphalaṃ caiva ToT_5.44c
tasya pūṇyaphalaṃ śṛṇu SUp_6.210d
tasya pratyaṅgirā bhavet KubjT_10.25d
tasya pradeśavartitvād MrgT_1,8.2a
tasya prācīṃ diśaṃ śakraḥ MrgT_1,13.121a
tasya boddhādvimucyante SvaT_6.31c
tasya bhedāhyanantāśca SvaT_10.359c
tasya madhye tu deveśi SvaT_10.832c
tasya madhye tu deveśi SvaT_10.876c
tasya madhye tu puruṣo SvaT_10.791a
tasya madhye tu bhagavāñ SvaT_10.858a
tasya madhye tu yaḥ śabdo KubjT_25.179c
tasya madhye bhagavatī SvaT_10.766c
tasya madhye bhagavatī SvaT_10.809a
tasya madhye bhagavatī SvaT_10.833c
tasyamadhye 'mbujacchannaṃ SvaT_10.186a
tasya madhye vijānīyāt KubjT_23.46c
tasya madhye sthitaḥ śaila- MrgT_1,13.41c
tasya madhye svayaṃ sthitvā KubjT_8.67c
tasya mantraḥ prasiddhyettu SvaT_9.42c
tasya muktir na dūrataḥ SUp_7.38d
tasya muktirna saṃdehas tv SvaT_7.88a
tasya mṛtyurna cānyathā ToT_5.13b
tasya mṛtyurna jāyate SvaT_9.61d
tasya mṛtyurna jāyeta SvaT_9.59c
tasya yaḥ kurute kiñcit KubjT_10.24c
tasya rūpatrayaṃ bhadre KubjT_12.55a
tasya rūpaṃ pravakṣyāmi SvaT_10.860c
tasya rūpaṃ śarīraṃ ca SvaT_6.12a
tasya rodhādikā devyo KubjT_3.60a
tasya vakṣyāmi lakṣaṇam KubjT_4.34d
tasya vakṣyāmi suśroṇi KubjT_9.57c
tasya vāme tu digbhāge SvaT_10.1218a
tasya vighnā vinaśyanti SvaT_2.143a
tasya vai jāyate dāhaḥ SvaT_9.63a
tasya vai dakṣiṇaṃ vaktraṃ SvaT_11.234a
tasya vai hy ātmanaḥ paścāt KubjT_13.15c
tasya vyādhirna jāyeta SvaT_9.92a
tasya vyāvarṇitaṃ pūrvaṃ KubjT_10.51c
tasya śaktiṃ parāpekṣaṃ SRtp_292a
tasya śatrorbhayaṃ bhavet SvaT_9.68b
tasya śṛṅgeṣu tīkṣṇāṃśor MrgT_1,13.111c
tasya samplāvanātyarthaṃ KubjT_11.86c
tasya sarvaṃ prapadyate KubjT_13.60d
tasya saṃkhyāṃ punaḥ śṛṇu SvaT_4.198b
tasya saṃdarśanārthāya ToT_2.10c
tasya sānuṣu haimeṣu MrgT_1,13.61a
tasya siddhaṃ sudāruṇam KubjT_10.36d
tasya siddhirna jāyate ToT_6.45b
tasya siddhir na dūrasthā KubjT_3.76c
tasya siddhir bhavaty āśu KubjT_25.184c
tasya siddhistridhā bhavet SvaT_9.36b
tasya sūkṣmataro jīvaḥ SvaT_12.109a
tasya svabhāvato jvālāḥ MrgT_1,13.12a
tasya haripavanakamalajadhanadayamendrāḥ sasiddhagandharvāḥ SvaT_13.27/b
tasya haste samarpyeta SvaT_4.500c
tasya hṛnnābhyuraḥkaṇṭha- MrgT_4.45c
tasya homaḥ śataṃ bhavet SvaT_3.195b
tasyā apyuttare bhāge SvaT_10.145c
tasyā apyuttare haimī SvaT_10.146c
tasyā īśānadigbhāge SvaT_10.127a
tasyā ūrdhvaṃ parātparam Stk_23.9b
tasyākāśaṃ tu tac chiraḥ KubjT_9.1d
tasyā gṛhyaṃ tu karpaṭam VT_178b
tasyā gṛhyāṅgulīyakam VT_194b
tasyā granthiḥ pade pade KubjT_17.69b
tasyāgram avalambayet KubjT_25.73d
tasyāgre tu tato mantraṃ KubjT_5.85c
tasyāgre vinivedayet SUp_6.1d
tasyāṅgasambhavā mantrāḥ KubjT_15.68a
tasyāṅgāni samālabhet VT_22b
tasyācalasya vistāram SvaT_10.122c
tasyā jātam aśeṣaṃ tu KubjT_4.54a
tasyā jñeyāstu suvrate SvaT_15.26d
tasyātītā bhavecchaktiḥ SvaT_5.80c
tasyātīto bhavennādaḥ SvaT_5.78c
tasyātha daśa putrā vai SvaT_10.275a
tasyā dakṣiṇato devi SvaT_10.162a
tasyā devyāḥ prabhāvo 'yaṃ KubjT_7.11a
tasyādau yādṛśaṃ rūpaṃ SvaT_11.313a
tasyādhastād buddhitattvaṃ SvaT_15.29a
tasyādhidevo rudro vai SvaT_10.933c
tasyādhipo mahātejāś SvaT_10.929c
tasyānantaḥ pradarśitaḥ SvaT_15.27b
tasyānandastu deveśi SvaT_7.133a
tasyāntarbhāsayedbhānur SvaT_10.332a
tasyāntarbhūtamevaitat SvaT_10.393c
tasyāntastu mahābhadraṃ SvaT_10.188a
tasyāntaṃ caturaśraṃ tu SvaT_5.27c
tasyāntaṃ tu tato jñātvā KubjT_4.53a
tasyāntaḥ kāñcanaṃ dhāma MrgT_1,13.9c
tasyānte tu padaṃ punaḥ KubjT_5.78b
tasyānte tu paraṃ padam Stk_23.11d
tasyānte tu parā sūkṣmā KubjT_5.94c
tasyānte tu punaḥ śivaḥ VT_252b
tasyānte nayate bhṛśam KubjT_25.66b
tasyānte rūpasambhavām KubjT_16.52d
tasyānte sa mahīpatiḥ SUp_6.69d
tasyāpadakarī nityaṃ KubjT_2.113c
tasyāparaṃ punaḥ śūnyaṃ SvaT_4.269c
tasyāpi pūrvato devi KubjT_24.110c
tasyāpi samanātītā SvaT_5.83a
tasyāpi hi suto jñeyo SvaT_10.281a
tasyā pūrve śubhā nāmnā SvaT_10.158a
tasyāpyanena nyāyena SvaT_3.52a
tasyāpyanena nyāyena SvaT_11.293c
tasyāpy ante tato devi KubjT_5.89a
tasyāpyardhamardhacandras tv SvaT_10.1222c
tasyāpyardhaṃ dinaṃ pūrvam SvaT_7.91c
tasyāpyaṣṭau punaḥ putrā SvaT_10.282a
tasyābdaṃ tu vidhīyate SvaT_11.265b
tasyā bhedā ye 'pi vāmādayaḥ syus MrgT_1,3.14c
tasyā maṇḍaladīkṣitāḥ SvaT_10.731d
tasyā madhye mahāmeruḥ SvaT_10.122a
tasyā madhye sthito devaḥ VT_142c
tasyāmupāsate devā MrgT_1,13.59a
tasyāmuṣati yena saḥ MrgT_1,3.10d
tasyāyaṃ japa uddiṣṭaḥ SvaT_7.56c
tasyā rūpam ajānantaḥ KubjT_19.19a
tasyārdhaṃ paurṇamāsī tu SvaT_7.83a
tasyā vāgīśikalpanā SvaT_4.160d
tasyā vai dakṣiṇena tu SvaT_10.137d
tasyā vai dakṣiṇenānyā SvaT_10.138a
tasyāś cādhaḥ samantataḥ SUp_4.14b
tasyāścānte paraṃ tattvaṃ SvaT_7.230c
tasyāścārdhatuṭiryā tu SvaT_7.82c
tasyāśritaṃ jagatsarvam SvaT_11.23c
tasyāsanaṃ tu vistīrṇaṃ SvaT_10.1153a
tasyāsti karaṇaṃ yena MrgT_1,3.3c
tasyāstu paścime devi SvaT_10.140a
tasyāstu bhidyamānāyāḥ SvaT_4.378c
tasyāstūttarato devi SvaT_10.149a
tasyāṃ ca bhuvanānāṃ ca SvaT_4.102c
tasyāṃ patitamātrāyāṃ SRtp_316a
tasyāṃ rudrānnibodha me SvaT_10.1106b
tasyāṃśāḥ parikīrtitāḥ SUp_6.246b
tasyāṃ sambhārasampanno KubjT_23.64c
tasyāḥ paścimato jñeyā SvaT_10.142c
tasyāḥ pāṃśulikāṃ gṛhya VT_151c
tasyāḥpūrveṇa citrā vai SvaT_10.155a
tasyāḥ phalasamūhottho SvaT_10.191a
tasyāḥ syāt sadvitīyatā SRtp_214d
tasyecchāpreritaṃ sarvaṃ KubjT_11.73a
tasyedaṃ tantram uttamam KubjT_10.46d
tasyedaṃ dveṣaṇaṃ prati KubjT_7.93b
tasyedānīṃ tṛtīyasyāṃ SvaT_4.170a
tasyendreṇāsurāñjitvā SvaT_10.195a
tasyeyam uttamā deyā SUp_6.169c
tasyaitat paramā parā KubjT_16.54b
tasyaiva tu punar bhavet KubjT_10.24d
tasyaiva dakṣiṇe koṇe KubjT_11.54a
tasyaiva yaḥ śikhāṃ vetti KubjT_9.22c
tasyaivādyaṃ dvikaṃ tyajya KubjT_16.58c
tasyaivāyaṃ puroditam KubjT_25.199d
tasyaivoccāraṇāt sarvaṃ KubjT_19.30c
tasyoccāraṃ śṛṇuṣva me KubjT_19.27b
tasyottare candranibho SvaT_10.775c
tasyottareṇa sūryābho SvaT_10.776c
tasyotsaṅgagatā devī SvaT_10.605a
tasyotsaṅgagatā devī SvaT_10.1233c
tasyotsaṅgagatā vidyā SvaT_10.1158a
tasyotsaṅgagatā sā tu SvaT_10.1205c
tasyotsaṅge ca saṃsthitā SvaT_10.1255b
tasyotsaṅge tu tāṃ nyaset SvaT_2.115b
tasyodayātkaletkālaḥ SvaT_7.30c
tasyoddeśakamanyatsyāt MrgT_3.50c
tasyopari tadātmānaṃ SvaT_3.137a
tasyopari tam aikāram KubjT_8.25c
tasyopari dvilakṣeṇa SvaT_10.505a
tasyopari niyojayet VT_132b
tasyopari nyaset pātraṃ SvaT_3.56a
tasyopari paraṃ binduṃ ToT_4.13c
tasyopari punardhyāyet ToT_4.12c
tasyopari punar dhyāyed ToT_4.13a
tasyopari śiśuṃ nyaset SvaT_3.147d
tasyopari śiśuṃ nyasya SvaT_3.130c
tasyopariṣṭātpātālān SvaT_10.95c
tasyopariṣṭāddeveśi SvaT_10.30a
tasyopāyam idaṃ devi KubjT_16.62c
tasyopāyam idaṃ sarvaṃ KubjT_19.93a
tasyopāyaṃ vada prabho KubjT_3.6d
tasyordhvaṃ vāmapārśve 'tha Stk_13.12c
tasyordhve tacchikhāśivam KubjT_8.19b
tasyordhve tu śikhā sūkṣmā VT_354a
tasyordhve tu sabhā divyā SvaT_10.124c
tasyordhve tu sahasrāṇi SvaT_10.120c
tasyordhve tu smṛto nādaḥ SvaT_10.1224c
tasyordhve 'pi dvilakṣeṇa SvaT_10.504c
tasyordhve bhuvanāni tu SvaT_10.3b
taṃ ca nityoditaṃ prāpya SvaT_4.288a
taṃ jñātvā paramaṃ sthānaṃ KubjT_25.44c
taṃ jñeyaṃ kaulikaṃ param KubjT_4.52b
taṃ taṃ prāpnoti sādhakaḥ VT_291b
taṃ tu gṛhya vikalpena KubjT_20.54a
taṃ tu devaṃ mahātmānaṃ SvaT_10.792c
taṃ tu yonyārṇave līnaṃ KubjT_16.29a
taṃ tu saṃgṛhya deveśi SvaT_3.207a
taṃ tyajya bakanāthākhyaṃ KubjT_13.46a
taṃ dṛṣṭvā pātakānāṃ ca KubjT_19.48a
taṃ dṛṣṭvā sarvabhāvena KubjT_3.49c
taṃ na paśyāmi yo mama Dka_49d
taṃ parāparabhāgena SvaT_4.328c
taṃ pāśaṃ naiva śuddhyeta SvaT_4.147a
taṃ pītvā pakṣisarpākhu- MrgT_1,13.75a
taṃ prāpya tanmayatvaṃ hi SvaT_4.309c
taṃ bhittvā gamanaṃ cordhvaṃ KubjT_25.142a
taṃ bhittvā vrajate yadi KubjT_4.63d
taṃ madhyamasthaṃ saṃpūjya SvaT_8.25a
taṃ yogaṃ śṛṇu tattvataḥ SvaT_7.287b
taṃ vakṣyāmi nibodha me SvaT_7.317d
taṃ vijñāya vimucyate SUp_1.16d
taṃ viditvā mahāsena Stk_8.7c
taṃ viditvā mahāsena Stk_8.36a
taṃ viśanti mahātmāno SvaT_10.882a
taṃ śrutvā vismitās tu te KubjT_20.75d
taṃ ṣaṇḍaṃ kathitaṃ śāstre KubjT_25.90a
taṃ smarāmaḥ smaradviṣam BhStc_81d
tā indhikādyāstatsthānaṃ MrgT_1,13.171c
tā evāntaracāreṇa SvaT_7.53c
tāḍanagrahaṇādinā SvaT_3.185d
tāḍanaṃ ca tathā param Stk_8.16b
tāḍanaṃ chedanaṃ tathā SvaT_12.23d
tāḍanākṛṣṭikārikām KubjT_22.45d
tāḍanādīni kārayet SvaT_4.163b
tāḍane ca tathaiva ca Stk_8.19d
tāḍayitvā purā vatsa Stk_8.42a
tāḍayedastrapuṣpeṇa SvaT_3.169a
tāḍayedastramuccaran SvaT_2.158b
tāḍayedastramuccaran SvaT_4.110b
tāḍitas tu sahasradhā KubjT_3.55b
tāḍyamānāṃ vibheditām KubjT_8.24b
tāṇḍavāḍambaroddhataḥ CakBhst_33b
tā tu saṃpūjya saṃtarpya SvaT_4.208a
tātvaḥ samaraso devi SvaT_4.298c
tātsthyāt tatropacaryate MrgT_1,13.187d
tādarthyādasti karmaṇaḥ MrgT_1,7.21d
tādākhyaṃ samupāgatam MrgT_3.39b
tādṛktadadhunocyate MrgT_1,10.2d
tādṛk sādhanamārabhe SvaT_4.81b
tādṛgutpattimadyataḥ MrgT_1,7.10b
tādṛgeva punaścāsau Stk_21.8c
tādṛgbhāvena tasyājñā KubjT_13.62c
tādṛśīva hi kartavyā KubjT_6.53c
tāna ekonapañcāśad SvaT_12.17a
tānapyatha nibodha me MrgT_1,13.29b
tānapyāviśya bhagavān MrgT_1,4.10a
tānamūrdhāruhā devī SvaT_10.837c
tānāha mithyā jñānaṃ vaḥ MrgT_1,1.7c
tāni kālānalādīni MrgT_1,13.2a
tāni te kathayāmyaham SvaT_11.174b
tāni te nāmabhirvakṣye MrgT_1,13.14c
tāni tenaiva vidhinā SUp_6.229c
tāni dvādaśadhā viddhi KubjT_20.22c
tāni prāṇakrameṇa tu SvaT_4.253b
tāni brūyādvibhāgaśaḥ MrgT_3.37d
tāni lokasya darśayet SUp_6.125d
tā nivṛttyādisaṃjñānāṃ MrgT_1,13.166a
tāni vai vividhāni ca SUp_7.40b
tāni santi kalevare ToT_2.2b
tāni samyakpravakṣyāmi SvaT_6.58a
tāni saṃśodhya vidhivat SvaT_4.485c
tāni siddhyanti deveśi SvaT_13.7c
tāni syurvyāhatānyapi MrgT_1,5.15d
tāni hemahimajyotiḥ- MrgT_4.36c
tān dṛṣṭvā hāsyam ārabdhaṃ KubjT_20.75c
tānbravīmi samāsataḥ SvaT_10.270b
tānyadhastātparityajya SvaT_4.323c
tānyanante viśodhite SvaT_10.10d
tāny ātmavatakarmāṇi VT_261c
tānyudyanti tvaharniśam SvaT_7.79b
tānyeva mūlavistāraḥ SvaT_10.124a
tāpatrayaprapīḍāṃ ca SUp_1.6c
tāpanā nāma viśrutāḥ SvaT_10.446b
tāpitādraviraśmibhiḥ SvaT_11.317b
tābhir ātmanibṛṃhaṇam KubjT_21.1d
tābhiścatasṛbhirdevi SvaT_7.28a
tābhiḥ sārdhaṃ mahābhogair SUp_4.27a
tābhiḥ sārdhaṃ sadā rudrāḥ SvaT_10.1211a
tābhyas tv ekaikakoṭiś ca KubjT_2.74c
tābhyāmevopadeśābhyāṃ SRtp_198a
tābhyāṃ dvyābhyāṃ varārohe SvaT_11.207a
tābhyāṃ na virahastasya SRtp_129c
tābhyāṃ mūle mukhaṃ kāryaṃ KubjT_6.52a
tām avijñāya bhraṣṭatvam KubjT_12.2c
tāmasaśca prakīrtitaḥ SvaT_11.75d
tāmasaṃ tu yadā bhavet KubjT_13.27b
tāmasaḥ sa tu vijñeyaḥ SvaT_12.73a
tāmasāścāpyadharmādyāś SvaT_11.142c
tāmasās te samākhyātās KubjT_12.4a
tāmasāḥ parikīrtitāḥ SvaT_11.168d
tāmasāḥ parikīrtitāḥ SvaT_11.170d
tāmasī duḥkhabhāvataḥ MrgT_1,11.6b
tām ācakṣva prayatnena KubjT_7.1c
tāmāhuramṛtāhvayām SRtp_78b
tāmisraścāndhatāmisraḥ SvaT_10.33c
tāmisraścāndhatāmisraḥ MrgT_1,13.19c
tāmisro 'nyo viparyayaḥ SvaT_11.138d
tāmetāmadvayāmeke SRtp_202c
tāmeva dhūliṃ saṃgṛhya SvaT_13.34c
tāmeva dhūliṃ saṃgṛhya SvaT_13.36c
tāmeva mṛttikāṃ paścād Stk_3.2c
tāmeva vāṇīṃ sūkṣmākhyām SRtp_80c
tāmbūlayogasiddhyarthaṃ SUp_6.49a
tāmbūlaṃ te nivedyate CakBhst_39d
tāmbūlaṃ phalameva ca SvaT_4.6b
tāmrakumbhakaṭāhādyaṃ SUp_6.250a
tāmraparṇo gabhastimān MrgT_1,13.94d
tāmramṛcchailadārujām SUp_6.120d
tāmralohaśilāmṛdā KubjT_19.122b
tāmravarṇaṃ gabhastimat SvaT_10.252d
tāmraṃ kālikayā yathā SvaT_10.373d
tāmraṃ pittalasaṃbhavam SUp_6.123b
tāmraṃ mṛṇmayameva vā SvaT_2.156b
tāmrāṃ kāṃsīṃ trilohīṃ vā SUp_6.267c
tāmropakaraṇe sthitam SUp_6.252d
tārakaṃ ca pramodakam SvaT_11.146b
tārakākṣi tathā devi KubjT_5.18c
tārakākṣi bhayānake KubjT_24.132b
tārakācalitākāraṃ SvaT_12.156c
tārakāntastham ātmānaṃ KubjT_12.24c
tārakāḥ sa caturdaśa SvaT_10.509d
tārakumbhanibhākārair SvaT_10.559a
tārayantī pramodikā SvaT_10.1071b
tārayantī vyavasthitā KubjT_17.20b
tārayantī sutāraṇī SvaT_1.54b
tārayed viditā satī KubjT_19.18b
tārayed viditā santī KubjT_19.17c
tāraṃ sutāraṃ taraṇaṃ SvaT_11.146a
tārā caiva sutārā ca SvaT_10.1071a
tārā takāram ūrugā KubjT_24.22b
tārā takāram ūrusthā KubjT_17.107c
tārā devī nīlarūpā ToT_10.9a
tārādyaiḥ śaktibhedaiśca SvaT_10.1203a
tārāmaṇḍalakaṃ vāme KubjT_16.76c
tārāmaṇḍalamadhyataḥ KubjT_12.25b
tārāyā dakṣiṇe bhāge ToT_1.4c
tārāyā mantrarājaṃ tu ToT_3.22a
tārāyā vada sāmpratam ToT_4.1b
tārāyāḥ pūjanaṃ mahat ToT_4.2b
tārāvatī tu sā proktā KubjT_12.25c
tārā sutārā taraṇī SvaT_1.54a
tārāstrarahitā tryarṇā ToT_3.28a
tārāstvaṃśāstathaiva ca SvaT_7.31b
tārāṃ jyotsnāṃ ca kṛṣṇāṃ vai SvaT_7.266c
tāriṇī kāmarūpiṇī ToT_6.53d
tāriṇī bhavavāridhau ToT_6.29f
tāriṇī mūrtimat svayam ToT_6.51b
tāriṇī ramate sadā ToT_1.7b
tāriṇīṃ vātha sundarīm ToT_9.8b
tāreṇa vimalena ca SUp_6.120b
tārkike vadhabandhanam SvaT_1.26b
tārkiko dambhasaṃyuktaḥ SvaT_1.17c
tālakairmurajaistathā SvaT_10.746d
tālakharjūrapātrāṇāṃ SUp_6.264c
tālajaṅghā sujaṅghikā KubjT_21.56b
tālatrayasamanvitam SUp_6.155b
tālatrayaṃ ca digbandhaḥ ToT_3.73c
tālatrayaṃ choṭikābhir ToT_4.23c
tāladvayaṃ bhaveddhastaś SvaT_10.19c
tālayā cāntarikṣagān SvaT_3.6d
tālavṛntair iva vibho CakBhst_36c
tālātprabhṛti taṃ dhyāyed SvaT_7.318a
tālāśabdaṃ vidhāya ca SvaT_3.5d
tālukampo 'tha nābheśca SvaT_7.281c
tālukaṃ darśayedyā tu SvaT_15.25c
tāluke cārdharātrastu SvaT_7.38c
tālukordhve vijānīyād SvaT_10.1172a
tālumadhyagataścaret SvaT_4.351d
tālumadhyagataḥ prāṇo SvaT_4.372a
tālumadhye tyajettaṃ tu SvaT_4.264c
tālumadhye sthito rudro Stk_23.11a
tālumūrdhni vyavasthite KubjT_24.124d
tālumūle ca candramāḥ GorS(1)_57d
tālumūle nyaset paścāt ToT_10.2c
tālurandhragato dhūmo SvaT_7.273c
tālusthāne tu sambhāṣaṃ KubjT_4.71c
tālūrdhve tu vijānata SvaT_10.1184d
tālo dvādaśabhirjānu- MrgT_4.28a
tālvagre ca vyavasthitaḥ KubjT_5.129d
tāvac caṇḍākṣiṇīty agre KubjT_2.69a
tāvac caṇḍākṣī balavat KubjT_2.65c
tāvac caturyugaṃ dehī SUp_6.278a
tāvacchaturvinaśyati SvaT_6.93b
tāvaj jīvanam ucyate GorS(2)_91 (=HYP 2.3)b
tāvaj jīvanti jantavaḥ KubjT_9.34b
tāvaj jīvo bhramaty eva GorS(2)_24c
tāvatīṃ gatimāpnoti SvaT_10.735c
tāvat kampaty asau yogī KubjT_4.19c
tāvatkalpān mahābhogas SUp_3.14e
tāvatkalpān mahābhogaiḥ SUp_4.41c
tāvat kāmaḥ svayaṃ kṣubhet KubjT_17.55d
tāvat kāla-bhayaṃ kutaḥ GorS(2)_70b
tāvat kāla-bhayaṃ kutaḥ GorS(2)_92 (=HYP 2.40)d
tāvatkālaṃ samādiśet SvaT_4.441d
tāvatkoṭyas tu varṣāṇi SUp_4.34c
tāvat kṣubhyati tat kṣetraṃ KubjT_20.43c
tāvattadviṣuvatproktam SvaT_7.164a
tāvat tasya kutaḥ siddhir KubjT_25.97a
tāvattiṣṭhanti te mūḍhā SvaT_11.237c
tāvattu śaktiviṣuvat SvaT_4.327a
tāvat teṣāṃ varapradaḥ KubjT_12.77b
tāvat paśyati śrīnātham KubjT_1.10c
tāvat pāto na śāmbhavaḥ KubjT_3.91d
tāvatprakṛtibandhena SvaT_12.80c
tāvatyo nāḍayaḥ smṛtāḥ SvaT_7.10b
tāvat sa varṣalakṣāṃs tu SUp_4.44c
tāvatsa sakalo jñeyo SvaT_7.239a
tāvat siddhiḥ kuto bhavet KubjT_4.66b
tāvadabdāyutānāṃ sa SUp_6.47a
tāvadaṣṭāyutān pūrvair SUp_6.226c
tāvadaṣṭāyutāny uccaiḥ SUp_6.9c
tāvadākarṣayennṛpam SvaT_13.33b
tāvad ātmā samāpyate KubjT_17.111d
tāvad ānandatāṃ vrajet KubjT_13.25d
tāvad āyānti yoginyaḥ KubjT_23.144c
tāvadāyurharau janaḥ MrgT_1,13.89d
tāvad ārādhayed devi KubjT_3.50c
tāvad āviṣṭadehas tu KubjT_6.38a
tāvaduccārayenmantraṃ SvaT_3.21a
tāvad eva ca vistīrṇā SUp_4.13c
tāvad eva niyojayet KubjT_5.79d
tāvad eva smṛtaṃ dhyānaṃ GorS(1)_93c
tāvad devi śataṃ proktaṃ KubjT_6.12a
tāvad bindur na gacchati GorS(2)_70d
tāvadbhireva codghātair Stk_21.13c
tāvadbhiryojanaireva SvaT_10.435c
tāvadbhramati saṃsāre SvaT_6.32a
tāvadbhramati saṃsāre Stk_20.5c
tāvadyugasahasrāṇi SUp_4.36c
tāvadyugasahasrāṇi SUp_6.11c
tāvadyugasahasrāṇi SUp_6.269a
tāvadyugāni saṃbhogaiḥ SUp_6.260a
tāvad yogimayaṃ khilam KubjT_2.38d
tāvadvarṣaśatād ūrdhvaṃ SUp_6.77c
tāvadvarṣasahasrāṇi SUp_5.24c
tāvadvarṣasahasrāṇi SUp_6.25a
tāvadvarṣasahasrāṇi SUp_6.45a
tāvadvarṣasahasrāṇi SUp_6.50a
tāvadvarṣasahasrāṇi SUp_6.82c
tāvadvarṣasahasrāṇi SUp_6.86c
tāvadvarṣasahasrāṇi SUp_6.198c
tāvadvarṣasahasrāṇi SUp_6.201c
tāvadvarṣasahasrāṇi SUp_6.258a
tāvadvarṣasahasrāṇi SUp_6.275a
tāvadvarṣasahasrāṇi SUp_7.94c
tāvad vedyāś ca vistaraḥ SUp_2.2b
tāvanti varṣalakṣāṇi SUp_6.48a
tāvanti varṣalakṣāṇi SUp_6.242c
tāvan na kārayed dīkṣām KubjT_3.111c
tāvan na kārayed dīkṣāṃ KubjT_3.53c
tāvan na jāyate śīghram KubjT_3.81c
tāvan mantrī japen mantraṃ VT_379a
tāvanmātraṃ samuddhṛtya SUp_5.5c
tāvan māyā pravartate KubjT_6.78d
tā vasanti guṇopetā SvaT_10.467c
tāvubhau hatakalmaṣau MrgT_3.51d
tāvocchuṣma ihāyātā KubjT_2.88a
tāsāmupari dīptaśrīr MrgT_1,13.157c
tāsāṃ nāmāni vakṣyāmi SvaT_1.53c
tāsāṃ nāmāni vakṣyāmi SvaT_9.25a
tāsāṃ madhye tu deveśi SvaT_7.14a
tāsāṃ mantrānnibodha me SvaT_1.65d
tāsāṃ māheśvarī śaktiḥ MrgT_1,7.11a
tāsāṃ lakṣaṇam ākhyāhi KubjT_6.49c
tāsāṃ vācyaḥ śivo 'vyayaḥ SvaT_4.266b
tāsāṃ saṅkhyā na vidyate KubjT_25.105d
tāsu jātaṃ jagat sarvaṃ KubjT_15.5c
tāsu nityabaliṃ haret SUp_4.16d
tāsu ye vāyavaste 'pi SvaT_4.301c
tāsu saṃcarataḥ siddhiṃ SvaT_7.18c
tāstāḥ sarvā bhedamāyānti sṛṣṭau MrgT_1,2.28d
tās tu kṣubdhā yadā kāle KubjT_14.66a
tāṃ catuṣpathe nikhanet SvaT_6.74a
tāṃ caivārdhatuṭiṃ tyaktvā SvaT_7.75c
tāṃ tām evānuvartate SUp_7.123d
tāṃ tāṃ gatimavāpnuyāt SvaT_4.380b
tāṃ tāṃ gatimavāpnuyāt SvaT_4.386b
tāṃ diśaṃ tu samāśrayet KubjT_20.33d
tāṃ dṛṣṭvā prahasitā mātā KubjT_2.86c
tāṃ dṛṣṭvā mohitā mātā KubjT_2.87a
tāṃ dṛṣṭvā śivatāṃ vrajet SvaT_12.160b
tāṃ pravakṣyāmi suvrate SvaT_10.1241d
tāṃ bhittvā tu varānane SvaT_10.1223d
tāṃ bhittvātra varārohe SvaT_10.1240c
tāṃ vai tu bhedayecchaktiṃ SvaT_4.383a
tāṃśca sarvānanāmayam MrgT_1,1.4b
tāṃścāvalokayet sūtre SvaT_3.177c
tāṃ śriyaṃ prāptumicchubhiḥ SvaT_10.826b
tāṃ sadā paryupāsate SvaT_10.990b
tāṃstānsa sādhayatyeva SvaT_2.289c
tāṃ svadhāmni sadodite CakBhst_30b
tithayaścaivamārabhya SvaT_7.80c
tithayastāḥ prakīrtitāḥ SvaT_7.62d
tithayaḥ pañca saṃsthitāḥ SvaT_7.91b
tithicchede ṛṇaṃ jñeyaṃ SvaT_7.65c
tithicchedena vai tatra SvaT_7.70a
tithinakṣatrasaṃyutam KubjT_20.39d
tithirvai sādhakena tu SvaT_7.81b
tithilakṣo bhuvarloko MrgT_1,13.114c
tithisaṅkhyākalair yuktā KubjT_10.13c
tithiṃ velāṃ yadābhyaset SvaT_7.204b
tithīśo bhārabhūtiś ca KubjT_10.121a
tithyādyāntapadaṃ yānti KubjT_17.65a
tintiḍīkaphalāni ca SUp_6.20d
timirākrāntacakṣuṣām SvaT_10.367b
timirādiryathārogya- SRtp_239c
tiraścīno yatra śravaṇapatham ullaṅghya vilasan Saul_58c
tiras kurvann etat svam api vapur īśas tirayati Saul_24b
tiraskṛtāṃśumajjyotir MrgT_1,13.42a
tirodadhāti bhagavān SRtp_264c
tirobhāvamanugraham SvaT_10.1204d
tirobhāvamanugraham SvaT_10.1259b
tirobhāvavimuktayaḥ MrgT_1,2.3b
'tiroṣā kalahapriyā KubjT_21.91d
tiryakkṛtvā karaṃ vāmaṃ SvaT_14.2a
tiryak caiva kathaṃ bhavet Stk_20.1b
tiryaktriguṇavistāram SvaT_10.758a
tiryagūrdhvamadhaścaiva Stk_10.2c
tiryagūrdhvamadhastācca SvaT_11.60c
tiryagūrdhvamadhaḥ priye SvaT_7.8b
tiryagūrdhvamadhaḥ sthitāḥ SvaT_3.85b
tiryagūrdhvamadhaḥsthitāḥ SvaT_4.300d
tiryaggo dviguṇo vibhuḥ SvaT_10.880b
tiryagyoniṃ hy asau yāti KubjT_23.111a
tiryagrekhāgramūlagam KubjT_6.45b
tiryaṅnārakisattvānāṃ SvaT_10.537a
tiryaṅmanujadevānāṃ SUp_7.134c
tilakaṃ kulavartmataḥ ToT_3.41b
tilakaiḥ puṇḍrakaiḥ paṭṭair MrgT_3.3c
tilatulyaphalaṃ smṛtam SUp_4.45b
tilatailaṃ vinā naraḥ SUp_4.58d
tiladhenuṃ pradadyād yaḥ SUp_6.70a
tilavrīhighṛtādikam SvaT_3.41d
tilasaṃkhyāṃs tilān hutvā hy SUp_4.44a
tilaṃ juhyād vicakṣaṇi VT_393d
tilājyādisamāyuktā SvaT_4.507c
tilārthaṃ taṇḍulaiḥ kuryād SUp_4.61c
tileṣu ca yathā tailaṃ Stk_23.4a
tilairghṛtena vātāṃśca SvaT_10.413c
tilairlavaṇasammiśrais SvaT_6.81c
tilairvātha ghṛtena vā SvaT_4.448b
tilair homaṃ prakurvīta KubjT_8.37a
tilair homaṃ prakurvīta KubjT_8.46c
tilaiḥ śasto ghṛtānvitaiḥ SvaT_2.280b
tilaiḥ sarvaṃ tu kārayet SvaT_2.212b
tiṣṭhate tatra deveśaḥ SvaT_10.23a
tiṣṭhate tu kujeśvaraḥ KubjT_9.25d
tiṣṭhate 'nantavikramaḥ SvaT_10.656d
tiṣṭhate 'nāhato devaś KubjT_11.108c
tiṣṭhate bhūtakumbhavat KubjT_10.96d
tiṣṭhate bhṛgunandanaḥ SvaT_10.504d
tiṣṭhate bhairavīśāno KubjT_1.7c
tiṣṭhate yasya 'sau nāthe KubjT_25.193c
tiṣṭhate vanapallikā KubjT_2.37b
tiṣṭhate satataṃ mantrī KubjT_25.81a
tiṣṭhate surapūjitaḥ SvaT_10.514d
tiṣṭhate surapūjitā SvaT_10.1020b
tiṣṭhatyatra mahābalaḥ SvaT_10.653d
tiṣṭhatyatra mahābalaḥ SvaT_10.654d
tiṣṭhatyaniladhāritā SvaT_10.485b
tiṣṭhatyamitavikramaḥ SvaT_10.652d
tiṣṭhatyamitavikramaiḥ SvaT_10.650d
tiṣṭhaty ekā subhāvitā KubjT_3.12d
tiṣṭhan jāgran svapan gacchan KubjT_8.78c
tiṣṭhanti daśa nāḍikāḥ GorS(1)_22d
tiṣṭhanti daśa-nāḍikāḥ GorS(2)_31 (=1|22)d
tiṣṭhanti na mṛtasyārthe SUp_6.166c
tiṣṭhanti parameśvari ToT_7.37d
tiṣṭhanti bhāvitātmānaḥ SvaT_10.267c
tiṣṭhanti bhuvaneṣu te SvaT_10.1168d
tiṣṭhanti maṇḍale līnāḥ KubjT_25.0*10c
tiṣṭhanti mohitātmāno SvaT_11.242a
tiṣṭhanti sarvadā tatra SvaT_10.448c
tiṣṭhanto 'pasṛjantyapaḥ SvaT_10.430d
tiṣṭhann apy avasīdati SUp_7.124d
tiṣṭhasvānyatra bhāvitā KubjT_23.61d
tiṣṭhetprakṛtinirmuktaḥ SvaT_12.79c
tiṣṭhetsa yatra vai prāṇa SvaT_4.374a
tiṣṭhed āpralayaṃ sukhī SUp_6.97d
tiṣṭhedve vaḍavāmukhaḥ SvaT_10.273d
tiṣṭhedvai tattvavṛttitaḥ SvaT_7.241b
tiṣṭhennaikamapi kṣaṇam MrgT_3.92d
tisṛbhistisṛbhirhomaṃ SvaT_4.121a
tisṛbhistisṛbhirhomāt SvaT_4.138c
tisraḥ koṭyo 'rdhakoṭiśca SvaT_10.1153c
tisraḥ pañca daśaikā vā SvaT_4.448a
tisro nāḍya udāhṛtāḥ GorS(1)_23d
tisro nāḍya udāhṛtāḥ GorS(2)_32 (=1|23)b
tisro mātrāḥ sthitā yatra GorS(2)_87c
tisro 'vasthāśca tadgatāḥ SvaT_11.67d
tīkṣṇatuṇḍastathaiva ca SvaT_10.36b
tīkṣṇāsiśca tathaiva ca SvaT_10.87b
tīraṃ tu samavāyinyā KubjT_25.83c
tīrthakoṭibhir āvṛtam KubjT_2.26d
tīrthaṅkaro gurur yasmāt KubjT_23.110c
tīrthanirdhūtakalmaṣāḥ SUp_6.198b
tīrtham āriṣam ucyate SUp_5.47b
tīrthamāvāhanaṃ caret ToT_3.42d
tīrthayātrāgataṃ śāntaṃ SUp_6.196a
tīrthayātrā vratāni ca Dka_63d
tīrthasthāneṣu yaḥ śrāddhaṃ SUp_6.195a
tīrthaṃ caiva paraṃ śāntaṃ SvaT_7.251c
tīrthaṃ pradeśinīmūle SUp_5.46c
tīrthaṃ saṃgṛhya deveśi SvaT_2.14a
tīrthānāṃ koṭiruddiṣṭā SvaT_10.249a
tīrthāni kṛtakāny api KubjT_23.105b
tīrthāni toyapūrṇāni KubjT_23.108c
tīrthe yoginiṣevite CakBhst_7b
tīryak tvaṃ ca punaḥ punaḥ SvaT_12.47d
tīvratvaṃ samprapadyate KubjT_3.90d
tīvratve 'pi hi sañjāte KubjT_12.13a
tīvramantrapadastambhe KubjT_4.45a
tīvravegā suduḥsahā SvaT_11.235b
tīvraśaktinipāto 'sya KubjT_3.89c
tuṅgaśṛṅgaparicchadaḥ MrgT_1,13.111b
tuṭadvayaṃ samāśritya SvaT_4.280a
tuṭayaḥ ṣoḍaśa prāṇe SvaT_7.27a
tuṭayaḥ ṣoḍaśaivoktāḥ SvaT_4.282a
tuṭibhiḥ pañcadaśabhiḥ SvaT_7.65a
tuṭirlavo nimeṣaśca SvaT_4.283a
tuṭiṣoḍaśamānena SvaT_4.235a
tuṭiṣoḍaśasaṃyuktaḥ SvaT_4.279c
tuṭiḥ ṣoḍaśakā yā tu SvaT_4.327c
tuṭyardhamaparaṃ niśā SvaT_7.78b
tuṭyardhaṃ cāpyadhaścordhvaṃ SvaT_7.62a
tuṭyardhaṃ tu dinaṃ bhavet SvaT_7.63b
tuṭyardhaṃ tu bhavet priye SvaT_7.36d
tuṭyardhaṃ tu varārohe SvaT_7.39c
tuṭyardhaṃ yatprakīrtitam SvaT_7.69b
tuṭyādipratyayasyārthaḥ MrgT_1,10.14a
tuṭyādipralayāvadhiḥ SvaT_11.99b
tuṭyādibhiḥ kalābhiśca SvaT_11.311a
tudannapi na rogiṇam MrgT_1,7.18b
tubhyaṃ bhava bhavajjuṣām BhStc_100b
tubhyaṃ madanamardine BhStc_91b
tumburubījamadhyasthe KubjT_24.128c
tumbururnāradastathā SvaT_10.840d
tumbururnāradasya ca SvaT_10.155b
tumburuṃ karṇikopari VT_96b
tumburuṃ mūrdhni vinyaset VT_209b
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā Saul_98c
turīyodyānavikasat- CakBhst_21a
turuṣkaṃ sihṇakaṃ proktaṃ KubjT_25.228c
turyadvāraṃ viśettaddhi SvaT_4.449c
turyapīṭhapratiṣṭhānaṃ CakBhst_12c
turyasthānaṃ vibhedayet SvaT_3.50d
turyātītaṃ sadāśivam Stk_2.7d
tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā Saul_86d
tulāntaṃ tālukāntare SvaT_7.110d
tulāpuruṣayogo 'yam Stk_21.16c
tulām adhyāroḍhuṃ katham iva vilajjeta kalayā Saul_62d
tulāsaṃkrāntireṣoktā SvaT_7.114c
tulyadarśī bhavennityaṃ SvaT_7.244c
tulyabhūtaniṣevitā MrgT_1,13.48d
tulyasthānapadāntaram SUp_4.10d
tulyaṃ sādharmyayogataḥ MrgT_3.123b
tulye sati parikleśe SUp_7.119c
tulye saty api kartavye SUp_7.126a
tulyaivākalpanārthajā SRtp_208d
tuṣānkuṭṭayatīva saḥ Stk_12.6d
tuṣārakaṇadhūsarā SvaT_10.1232b
tuṣārakaṇikābhāse KubjT_24.122a
tuṣārakiraṇatviṣam SvaT_2.83d
tuṣṭacittas tu vatsalaḥ KubjT_11.104b
tuṣṭayo nava kīrtitāḥ SvaT_10.1070d
tuṣṭaḥ sarvaṃ kariṣyasi BhStc_78d
tuṣṭirnurakṛtārthasya MrgT_1,11.2c
tuṣṭirmithyāsvarūpatvāt MrgT_1,11.5a
tuṣṭo 'haṃ kālike tubhyaṃ KubjT_1.30a
tuṣṭo 'haṃ tava klinnayā KubjT_1.17d
tuṣṭo 'haṃ tasya deveśi KubjT_24.146a
tuṣṭo 'haṃ paramārthataḥ KubjT_1.18d
tuhinaṃ tu raver iva KubjT_9.46b
tuhinaṃ tu raver yathā KubjT_23.170b
tūpaniṣadgāyane ratām VT_109d
tūrṇaṃ tat kiṃ pratīkṣase BhStc_89d
tūryaśabdajayadhvāna- SvaT_10.584c
tṛṇakāṣṭhādigahane SUp_7.70a
tṛṇagulmasarīsṛpam KubjT_13.89d
tṛṇa vṛkṣalatādīnāṃ KubjT_23.123c
tṛṇāgraṃ yāvadāgatā Stk_20.6d
tṛtīyapaṭktikoṣṭheṣu VT_57a
tṛtīyabhāge pūjā svād SUp_2.3c
tṛtīyam aṣṭakoṣṭhasthaṃ VT_63c
tṛtīyastu balāhakaḥ SvaT_10.272d
tṛtīyaṃ karaṇaṃ divyaṃ SvaT_4.362a
tṛtīyaṃ cāparāhṇe vai SvaT_7.169a
tṛtīyaṃ daṇḍapāṇikam KubjT_19.6d
tṛtīyaṃ daśanaṃ devyā KubjT_18.65a
tṛtīyaṃ nayanaṃ tasyā SvaT_10.718a
tṛtīyaṃ nayanaṃ devyā KubjT_4.83c
tṛtīyaṃ nāḍigaṃ kuryāc SvaT_4.297c
tṛtīyaṃ nāḍiviṣuvat SvaT_4.317a
tṛtīyaṃ parikalpayet SvaT_1.61d
tṛtīyaṃ bhūcarīnāthaḥ KubjT_25.203c
tṛtīyaṃ va-ma-madhyagam KubjT_5.36d
tṛtīyaṃ śṛṇu sāmpratam KubjT_24.37d
tṛtīyaṃ sarvaśailānāṃ KubjT_1.22c
tṛtīyaḥ samanāsthāne SvaT_4.331a
tṛtīyā caiva māhendrī VT_381c
tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ Saul_48c
tṛtīyā paṅktirucyate SvaT_10.1058b
tṛtīyā śaśinī jñeyā KubjT_15.6c
tṛtīyā śrotrikā nāma KubjT_14.38c
tṛtīyā satyalokagā SvaT_10.176d
tṛtīye caiva lokeśān SvaT_2.123a
tṛtīye tu susiddhaḥ syād SvaT_8.23a
tṛtīye dalasandhīṃśca SvaT_5.23a
tṛtīye dvāpare kalpe KubjT_20.6a
tṛtīyena tu yogena KubjT_13.20a
tṛtīye paśyate siddhān SvaT_12.150c
tṛtīye maṇḍale sthitaḥ SvaT_3.193d
tṛtīye vāyupathe caiva SvaT_10.468a
tṛtīye śāmbhavī nāma SvaT_10.993c
tṛtīye syātkacāgrakam MrgT_1,13.6d
tṛtīyo yo bhavet tābhyāṃ GorS(1)_56c
tṛtvedaya ? samanvitaḥ VT_262d
tṛptātmānaṃ tu bhāvayet SvaT_4.453b
tṛptāhaṃ devadeveśa KubjT_4.1a
tṛptāḥ santaḥ prapaśyanti KubjT_10.17c
tṛpyantūccārayan kṣipet SvaT_3.209b
tṛṣṇayā śṛṅkhalīkṛtaḥ SUp_7.104b
tṛṣṇā ca kāmadā bhogā KubjT_21.84c
tṛṣṇādāhavinirmukta SvaT_12.87a
tṛṣṇā rāgavatī mohā KubjT_15.18a
te kumbhakena saṃruddhā SvaT_4.364c
te krodharāgabahulaṃ SvaT_10.440a
te gopitā mayā devi KubjT_4.8a
te ca na staḥ śivaṃ vinā SRtp_129d
te ca pañcāṣṭakā rudrās SvaT_7.45a
te ca mantreśvaravyakta- MrgT_1,4.6a
te carantyanupūrvaśaḥ SvaT_7.156b
te ca vidyeśvarāṣṭakāḥ SvaT_7.45d
te ca sādākhyaparyante SvaT_11.55c
te cādha ūrdhvage prāṇe SvaT_7.131c
te cānantaprabhṛtayo MrgT_1,13.159c
te cāvartya vimucyante SUp_1.34c
te janā vaśamāyānti Stk_16.12c
tejaśceto dvirabhyasya Stk_8.41c
tejasastūdayanti te SvaT_4.281b
tejasā kṛṣṇavarṇakāḥ SvaT_10.981b
tejasā tulyamaṇḍalam SvaT_10.913d
tejasā tulyavarcasam SvaT_10.935b
tejasāmiva saṅgrahaḥ SvaT_10.781b
tejasāṃ tu virājate SvaT_10.810b
tejase 'nantarūpo 'haṃ KubjT_3.95c
tejaskandhāsanaṃ tubhyaṃ KubjT_2.72c
tejastattvamataścordhvaṃ SvaT_10.855a
tejastattvaṃ tu taṃ devi KubjT_15.36a
tejastaddharmadarśanāt MrgT_1,12.31b
tejastvevaṃ sthitaṃ devi SvaT_12.6a
tejasyūṣmaṇi saṃsthitam SvaT_12.5d
tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre Stk_10.25/b
tejasvī tejaso mārge KubjT_19.35c
tejasvī balavānaham SvaT_12.37b
tejasvī balasampanno VT_186c
tejaḥ praśāntiḥ saṃtoṣo SvaT_10.63c
tejaḥsṛṣṭes tu saṃsthānaṃ KubjT_20.5c
tejā tejavatī vahniḥ KubjT_21.40a
tejinī dahanī dinā KubjT_15.22b
tejeśaśca dhruveśaśca SvaT_10.1174a
tejeśo vaimalānāṃ ca SvaT_11.72c
tejodedīpyavarcasam KubjT_7.17b
tejodghātāstrayasteṣu SvaT_5.64c
tejo 'pacayarāśau tu SvaT_7.3a
tejobaladhanaprajaḥ MrgT_1,13.91d
tejobhābhiḥ pradīpyante KubjT_2.66c
tejobhūtaṃ vicintayet SvaT_5.64b
tejomaṇḍalamadhyagaḥ KubjT_15.31b
tejomaṇḍalamucyate SvaT_10.857d
tejomaṇḍalasaṃsthitāḥ SvaT_10.925b
tejomayaṃ mahāśubhraṃ SvaT_2.61a
tejorāśim anāmayam KubjT_15.3d
tejorūpaṃ subhāsvaram KubjT_15.2b
tejorūpā mahādevyo KubjT_14.88c
tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam GorS(1)_71b
tejovatī tathāgneyyāṃ SvaT_10.133a
tejovārimahīdravyaṃ MrgT_1,12.14c
tejohāniśca jāyate SvaT_7.191b
te jñeyās tvatprasādena KubjT_4.38c
te jyeṣṭhāḥ kramasantāne KubjT_3.118c
te tatraiva sthitā loke SvaT_10.255c
te tatsthityantamāhlādaṃ MrgT_1,13.174c
te tamṛgbhiryajurbhiśca MrgT_1,1.19a
te tasyāmapi paṭhyante MrgT_1,13.5c
te tisṭhantyatinirmalāḥ SvaT_11.238d
te tu gacchanti tatsthānaṃ SvaT_10.546c
te 'tra pālyāḥ prayatnena SvaT_4.90a
te 'tra yānti manīṣiṇaḥ SvaT_10.1037d
te 'tra sarve vinirgatāḥ KubjT_7.7b
te doṣā nāśam āyānti KubjT_24.168a
te dharmāḥ skandanandibhyām SUp_1.7a
tena karmendriyāṇi tu SvaT_12.14b
tena kāmeśvarī bhava KubjT_2.89b
tena kāryam idaṃ devi KubjT_24.167a
tena kāryeṇa deveśa KubjT_3.35a
tena kubjeśvarī parā KubjT_16.88b
tena kūpeti viśrutaḥ KubjT_25.68b
tena kaumārikākhaṇḍaṃ KubjT_2.118c
tena khaḍgam iti proktam KubjT_25.133a
tena gītastvanāśritaḥ SvaT_11.23b
tena guptena guptās te KubjT_4.9c
tena gṛddhradharaḥ smṛtaḥ SvaT_10.426d
tena cakraṃ prakīrtitam Stk_10.17b
tena cādhiṣṭhitāḥ sarve SvaT_3.25a
tena cāpūritamidaṃ Stk_13.20c
tena cāpūritā tanuḥ SvaT_4.406d
tena cāpūritāśeṣaṃ SvaT_4.408a
tena cāvāhayeddevi SvaT_9.21c
tena jambūnadī jātā SvaT_10.191c
tena jātaṃ jagat sarvaṃ KubjT_2.104c
tena jāmbūnadaṃ loke SvaT_10.193a
tena jñātaṃ jagat sarvaṃ KubjT_6.109c
tena jñātaḥ sadāśivaḥ VT_233d
tena taj jālasaṃjñakam KubjT_2.51d
tena tat pūrṇasaṃjñitam KubjT_11.65b
tena tantugatākāraṃ MrgT_1,9.20c
tena tantuśataṃ kuryād KubjT_24.158a
tena taṃ nārasiṃhatvaṃ KubjT_10.36c
tena te kāraṇatvena KubjT_12.75c
tena te kledanāmārgaṃ KubjT_3.40c
tena te 'gniṃ mahātmāno SvaT_10.866a
tena te na prasidhyanti KubjT_4.8c
tena tvaṃ kubjikā proktā KubjT_16.27a
tena tvaṃ pūrṇarūpiṇī KubjT_2.70d
tena devagaṇāḥ sarve KubjT_3.4c
tena devi mayā proktam KubjT_25.86a
tena devi mayā proktāḥ KubjT_25.107a
tena devi vrataṃ proktaṃ KubjT_25.40c
tena devi samākhyātaṃ KubjT_25.70c
tena nāmā kanīyasī KubjT_6.100b
tena nārācam ākhyātaṃ KubjT_25.137a
tena nityā samākhyātā KubjT_10.41c
tena nairodhikaṃ nāma KubjT_11.84c
tena pīṭheśvarī tvaṃ vai KubjT_2.72a
tena pūryaṣṭakaṃ proktam KubjT_15.32c
tena prakāśarūpeṇa MrgT_1,10.10a
tena pradīpakalpena MrgT_1,10.5a
tena bandhastayormataḥ SRtp_251d
tena bandho 'sti bandhaśca SRtp_253c
te na budhyanti śaṅkaram Stk_15.4d
tena maṇḍala kīrtitam KubjT_25.0*8d
tena maṇḍalam abhyarcya[ṃ] KubjT_25.0*12c
tena maṇḍalam ucyate KubjT_25.0*9d
te namasyāḥ svabhaktitaḥ SUp_7.138d
tena māteti vikhyātā KubjT_25.159a
tena mārgeṇa gantavyaṃ KubjT_25.148a
tena mārgeṇa cābhyaset KubjT_13.14d
tena mudrā samākhyātā KubjT_6.76c
tena mudrā samākhyātā KubjT_6.86a
tena maunīti vijñeyaḥ KubjT_25.126c
tena rathyā smṛtā nāḍī KubjT_25.79a
tena rudrākṣamālāyā KubjT_5.131a
tena rūpavatānāṃ tu KubjT_19.66a
tena rūpeṇa deveśi ToT_7.8c
tena vikhyātakīrtis tu KubjT_1.14c
tena vidyāvrataṃ priye KubjT_25.36b
tena vidyāvrataṃ priye KubjT_25.43b
tena vidyāvrataṃ smṛtam KubjT_25.37b
tena vidyeti gīyate SRtp_109b
tena vīṇāśikhā smṛtā VT_11d
tena vegān mayākhyātam KubjT_25.127c
tena vedho na kartavyo KubjT_10.74a
tena śaktiḥ parāpekṣaṃ SRtp_294c
tena śaṅkhamayaṃ proktam KubjT_5.128a
tena śuddhena śuddhāni tv SvaT_10.6a
tena śrīśailam uddiṣṭaṃ KubjT_2.28c
tena saṅkṣobhya cātmānam KubjT_11.85c
tena saṅkṣobhya cātmānaṃ KubjT_11.83c
tena satyena gṛhṇantu KubjT_23.143c
tena saṃyojito jantuḥ SvaT_4.410c
tena sā kubjikā nāma KubjT_17.30c
tena sā tu sarasvatī SvaT_10.849b
tena sā mālinī smṛtā KubjT_6.84d
tena sārdhaṃ mahādevī ToT_1.8c
tena sārdhaṃ mahāmāyā ToT_1.7a
tena sārdhaṃ ramanti tāḥ KubjT_15.23d
tena sūtreti kīrtitā KubjT_5.119d
tena sthitena tiṣṭhanti KubjT_25.72a
tena svabhāvasiddhena MrgT_1,2.4a
tenākrāntaṃ mahādevi SvaT_9.97a
tenācamya bhavec chuddhaḥ SUp_5.45c
tenātmani na yojayet Stk_3.8b
tenātmānaṃ visarpitam KubjT_11.45b
tenādhamapadaṃ yāti KubjT_12.9a
tenāpi tadadhaḥ proktaṃ SvaT_8.34c
tenāpyāyitadehas tu KubjT_9.8c
tenāplāvitamātmānaṃ SvaT_7.223c
tenāplāvitamātmānaṃ Stk_2.8c
tenāmṛtena cātmānaṃ KubjT_12.65c
tenāloḍya tu homayet VT_166d
tenāsau ketumāleti SvaT_10.195c
tenāsau tridaśeśvaraḥ KubjT_8.55d
tenāsau hāṭakaḥ prokto SvaT_10.120a
tenāsya cetasaḥ sthairyaṃ MrgT_4.60c
tenāham idam āgataḥ KubjT_3.7b
tenāhaṃ rādhito devi KubjT_24.145a
te niṣṭhāvratinaḥ smṛtāḥ MrgT_3.8d
tenedam oḍḍiyānakam KubjT_2.40d
tenedaṃ kathitaṃ devi KubjT_25.91c
tenedaṃ kathitaṃ bhadre KubjT_25.150a
tenedaṃ kāmarūpaṃ tu KubjT_2.90a
tenedaṃ cāgrakoṭisthaṃ KubjT_11.73c
tenedaṃ jñānamukhyaṃ tu SvaT_10.707a
tenedaṃ darśitaṃ mayā KubjT_12.87d
tenedaṃ paramaṃ smṛtam KubjT_25.232d
tenedaṃ maṇipūrakam KubjT_11.19b
tenedaṃ maṇipūrakam KubjT_12.40b
tenedaṃ śīghrasiddhidam KubjT_19.72b
tenedaṃ śrīmataṃ proktaṃ KubjT_20.68c
tenedaṃ saṃsphuṭaṃ mayā KubjT_19.74d
tenedaṃ siddhasantānaṃ KubjT_3.86a
tenendriyārthasaṃsarga- MrgT_4.6a
tenaike samadhiṣṭhitāḥ SRtp_284d
tenaitaṃ yajñarakṣārthaṃ SvaT_3.86c
tenaiva kaṇtakair viddhvā VT_275a
tenaiva cāstrabhūtena SvaT_4.175a
tenaiva tu vidhānataḥ VT_214b
tenaiva dahanaṃ kāryam SvaT_2.37a
tenaiva nirgatṃ bhūyaḥ SUp_7.108c
tenaiva parikalpayet SvaT_9.22b
tenaiva pārthive liṅge ToT_8.22a
tenaiva varadā devyo VT_12c
tenaiva vartate vāyur ToT_8.16a
tenaiva vāriṇā devi SvaT_11.244c
tenaiva saha gacchati KubjT_25.72b
tenaiva saha tiṣṭhati SvaT_10.428b
tenaiva saha modate SvaT_10.1043b
tenaivānāhataṃ jātaṃ KubjT_11.26a
tenaiṣā khecarī nāma GorS(2)_67 (=HYP 3.41)c
tenaiṣā mālinī smṛtā KubjT_4.108b
tenaiṣā samudāhṛtā KubjT_5.132d
tenoktā sahajā kalā KubjT_25.161b
tenopacaryate bhadre KubjT_12.57a
tenopasargā jāyante SvaT_10.433a
tenopādānamapyasti MrgT_1,9.3c
te 'pi tatkṛtimastake MrgT_1,13.5d
te 'pi pāpavinirmuktāḥ SUp_4.56c
te 'pi proktāḥ kṛtyabhedena sadbhiḥ MrgT_1,3.14d
te 'pi yānti śivasthānaṃ SUp_4.57c
te 'pi yānti śivaṃ puram SUp_6.185d
te 'pi śuddhyanti tadvaśāt SvaT_10.379b
tepuḥ śivaṃ pratiṣṭhāpya MrgT_1,1.2c
te pūjyās tu prayatnataḥ KubjT_24.163b
te prayānti paraṃ tattvaṃ SvaT_11.276a
te prayānti harasthānaṃ SvaT_10.609a
te bhuvaḥ krośamātreṇa SvaT_10.430c
te bhogān prāpya mucyante SUp_1.33c
te bhogair vividhair divyaiḥ SUp_6.187a
tebhyaḥ prāpya śivajñānaṃ SUp_4.29c
tebhyaḥ samātrakā devā MrgT_1,12.2c
tebhyo daśaguṇaśrīkān MrgT_1,13.148c
tebhyo 'dhikāḥ pare 'nye tu SRtp_51a
tebhyo bhūtānyajījanat SvaT_11.76d
tebhyo lakṣādhruvo devi SvaT_10.509c
tebhyo 'vagatya dṛgjyotir MrgT_1,1.28a
te mucyante kathaṃ ghorād SUp_1.3c
te mocayanti bhavino bhavapaṅkamagnān MrgT_1,5.18c
te yānti caiśvaraṃ bodhaṃ SvaT_10.755a
te yānti tādṛśīṃ mūrtiṃ SvaT_10.788a
te yānti paramaṃ sthānaṃ Dka_42c
te rudrā rudralokeśā SUp_7.139c
te rudrās te munīndrāś ca SUp_7.138c
te rogodakavarṣiṇaḥ SvaT_10.438b
te lavāḥ parikīrtitāḥ SvaT_7.27d
te varṇāḥ pañcapraṇavaiḥ KubjT_5.76a
te vavrire śivajñānaṃ MrgT_1,1.20a
te vasanti mahātmāno SvaT_10.453a
te vāyuṃ yānti miśritāḥ SvaT_10.455d
te viśanti mahādevi SvaT_10.108a
te vai divyaiśca kusumair SvaT_10.443c
te vai ṣaṅguṇitāstatra SvaT_7.134c
te vai sārasvataṃ lokaṃ SvaT_10.843a
te vai sārasvataṃ sthānaṃ SvaT_10.842a
te vrajanti tatastūrdhvaṃ SvaT_10.450a
te vrajantyeśvaraṃ padam SvaT_10.1170b
te vrajantyaiśvaraṃ padam SvaT_11.74b
te śivā nātra saṃśayaḥ SUp_1.9d
teṣāmatītāste jñeyā SvaT_11.183c
teṣāmanantaḥ sūkṣmaśca MrgT_1,4.3a
teṣām api na cākhyātaṃ VT_9c
teṣāmāyuḥ prakīrtitam SvaT_10.214b
teṣāmāyuḥ prakīrtitam SvaT_10.234d
teṣāmupari niśeṣa- MrgT_1,13.32c
teṣām eva vidhiḥ sphuṭam KubjT_4.28d
teṣāṃ kṛtvābhiṣekaṃ tu SvaT_4.483a
teṣāṃ gandhopacāraṃ tu SvaT_10.346a
teṣāṃ ca vastratantūnāṃ SUp_6.257c
teṣāṃ caivopariṣṭāttu SvaT_10.1039a
teṣāṃ tatparamaṃ padam SvaT_11.72b
teṣāṃ tatra nivāsinām SvaT_10.937d
teṣāṃ talliṅgamautsukyaṃ MrgT_1,5.4c
teṣāṃ tu samudāhṛtāḥ SvaT_10.461d
teṣāṃ tejonidheratha SvaT_10.495d
teṣāṃ dhūmena liṅgena MrgT_1,9.8c
teṣāṃ nāmāṅkitānīha SvaT_10.280a
teṣāṃ nāmāni kathyante SvaT_10.1048a
teṣāṃ nāmāni me śṛṇu SvaT_10.252b
teṣāṃ nāmāni vakṣyāmi SvaT_10.79a
teṣāṃ nāmāni vai śṛṇu SvaT_10.1197d
teṣāṃ nāmnā ca varṣāṇi SvaT_10.316a
teṣāṃ nāmnā tu te dvīpā SvaT_10.283c
teṣāṃ purāṇi viyāyāṃ SRtp_25c
teṣāṃ pūrveṇa mandaraḥ MrgT_1,13.71d
teṣāṃ pūrvoditāddhetor MrgT_1,9.9c
teṣāṃ pratyaṅgirā bhavet KubjT_9.43b
teṣāṃ pratyaṅgirā bhavet KubjT_18.79d
teṣāṃ pradarśitaṃ rūpaṃ KubjT_12.86c
teṣāṃ bhedā yathā bhinnās SvaT_11.140c
teṣāṃ maṇḍalakaṃ kuryād KubjT_25.0*16c
teṣāṃ madhye samutthāya VT_3c
teṣāṃ mantrān śṛṇu priye SvaT_1.60d
teṣāṃ mānena deveśi ToT_7.25c
teṣāṃ vṛttasya cetasaḥ MrgT_4.5b
teṣāṃ vai nāyako hyatra tv SvaT_10.5c
teṣāṃ vai nāyikā vaksye SvaT_10.1225c
teṣāṃ vai bhuvanāni tu SvaT_10.99b
teṣāṃ vai bhuvanāni tu SvaT_10.978b
teṣāṃ vai bhuvanāni tu SvaT_10.981d
teṣāṃ vai saumyatejasām SvaT_10.965b
teṣāṃ śiṣyapraśiṣyaiś ca SUp_7.137a
teṣāṃ śūnyaṃ ca tatpadam SvaT_6.41b
teṣāṃ śreṣṭhā tu śaṅkhajā KubjT_5.126d
teṣāṃ saṅkhyāṃ nibodha me SvaT_7.129b
teṣāṃ saṃkhyā na vidyate MrgT_3.42b
teṣāṃ saṃkhyā prakīrtitā SvaT_10.147d
teṣāṃ sādhāraṇaṃ karma MrgT_3.12a
teṣu kalpadrumāḥ sthitāḥ MrgT_1,13.73b
teṣu kālānalādīnām SRtp_91c
teṣu kṣemakarī nityaṃ KubjT_2.112c
teṣu caivātra vinyaset SvaT_4.458d
teṣu tyajya parāmnāyaṃ KubjT_25.205c
teṣu nāḍi-sahasreṣu GorS(1)_17a
teṣu nāḍi-sahasreṣu GorS(2)_26 (=1|17)a
teṣu bhāvānuvartinām KubjT_12.74d
teṣu yatropayogavat MrgT_4.42b
teṣu rodhaḥ praśasyeta KubjT_4.46a
teṣu vyaktaḥ sa bhagavān MrgT_1,1.26a
teṣu sarvaṃ samarpayet KubjT_25.201d
teṣu sthāneṣu deveśi SvaT_9.40a
teṣu snātasya yat puṇyaṃ SUp_5.37c
te 'ṣṭau nava caturguṇāḥ MrgT_1,10.25b
teṣvagryā bhasmapāṇḍarāḥ MrgT_3.3b
teṣv anyāḥ ṣoḍaśādhārāś KubjT_15.9c
teṣv amoghinī cāṇḍālī KubjT_7.110c
teṣvasau jāyate mahān SvaT_10.436d
teṣveva praticodakāḥ SvaT_10.925d
te samāśritya saṃsthitāḥ SvaT_10.458d
te sarvatra vyavasthitāḥ SvaT_6.41d
te sarvapāpanirmuktā SUp_5.28c
te sarve ātmanaś caiva KubjT_5.136a
te sarve cāsya cakrasya SvaT_11.189a
te sarve tu śivāḥ smṛtāḥ SvaT_4.414b
te 'smin vāyau pratiṣṭhitāḥ SvaT_10.447d
te smṛtāḥ śūnyavedinaḥ Dka_26d
te ḥorātrāstu māsikāḥ SvaT_7.92b
taijasaśca tridhā sthitaḥ SvaT_11.76b
taijasaśca sa sāttvikaḥ MrgT_1,12.3d
taijasāttu bhavantyatha SvaT_11.80d
taijaso vaikṛtākhyaśca SvaT_11.136a
taijaso vaikṛto yo 'nyo MrgT_1,12.2a
tairāvṛto mahātejā SvaT_10.960c
tair uktaṃ devadeveśa KubjT_12.78a
taireva guṇitaṃ pāṇir MrgT_1,13.7c
tair eva pañcabhis tattvaṃ VT_46a
taireva praharairdevi SvaT_7.28c
taireva hṛdayādibhiḥ SvaT_3.59b
tair gatai rucitaṃ sarvam KubjT_3.28a
tair vinā na hi coccāraṃ KubjT_25.208c
tair vinā sādhanaṃ siddhir KubjT_20.26c
tairviśuddhairviśuddhyanti SvaT_10.77a
tairvṛto bhrājate sarvaiḥ SvaT_10.949a
tailabindur ivāmbhasi SUp_1.17d
taila-varti ca dīpakaḥ GorS(1)_66b
tailaṃ vasā tathā snehaṃ KubjT_25.228a
tailābhyaktaṃ citāhutam VT_171d
tailābhyaṅgastathā pānaṃ SvaT_4.19a
tailābhyaṅgaṃ tathā pānaṃ SvaT_7.268c
taiśca dvādaśabhirdevi SvaT_7.135a
taistu taptvā tapo ghoram SvaT_10.847c
taistu dharmaiḥ samāyukti SvaT_12.167c
tais tu nāthaiḥ punar hy ah am KubjT_12.76d
tais tu vyāptam idaṃ sarvaṃ KubjT_20.48c
tais tu santoṣitā devī KubjT_2.39a
taistairbhāvairvivartate SRtp_233b
toyaṃ yathā ghaṭīsaṃstham SUp_6.164a
toyādhārapidhānāni SUp_6.57c
toraṇāṭṭālamaṇḍitāḥ SvaT_10.8b
toraṇāṭṭālamaṇḍitaiḥ SvaT_10.100d
toṣayitvā kujeśvaram KubjT_3.22b
toṣayitvā guruṃ priye KubjT_25.121b
toṣitaṃ sacarācaram KubjT_3.70d
toṣito'dya tvayā nāthe KubjT_3.33c
toṣito 'haṃ tvayā devi KubjT_19.74c
tau brahmaṇi nivedayet SvaT_4.138b
tau hi cinmātrarūpiṇau SRtp_283d
tyaktabandhusuhṛjjanān VT_167d
tyaktamāyāsukhojjhitaḥ KubjT_17.58b
tyaktalajjā manotsukā KubjT_1.31b
tyaktānāṃ nirjane vane SUp_7.95b
tyaktena tu kusumbhena VT_159a
tyaktena naramāṃsena VT_189c
tyaktvā karmaphalaspṛhām SvaT_10.841d
tyaktvāptagamyaviṣayaṃ MrgT_1,13.168c
tyaktvābhimānamātsarya- MrgT_3.67c
tyaktvā bhūrnavalākṣikī MrgT_1,13.21d
tyaktvā meṣe 'tha saṃkramet SvaT_7.95b
tyaktvā svacchandatāṃ vrajet SvaT_7.328b
tyaktvaikamekaṃ samprāpya SRtp_88c
tyaktvaivaṃ viṣuvadbhavet SvaT_7.114b
tyajanīyaṃ śarīrakam SUp_7.121b
tyajantaṃ devatāṣaṭkaṃ SvaT_4.73c
tyajantīdaṃ sudurlabham KubjT_16.57b
tyajettani vicakṣaṇaḥ SvaT_12.155b
tyajetsarvaṃ śanaiḥ śanaiḥ Dka_77d
tyajet svābhāvikaṃ sarvaṃ KubjT_13.26a
tyajya sparśanam eteṣāṃ KubjT_23.162a
tyāgaśca kaphaviṇmūtra- MrgT_3.118a
tyāgasaṃgrahaṇe hitvā MrgT_4.22c
tyāgastatra bhruvormadhye SvaT_4.265a
tyāgastasya vidhīyate SvaT_4.265d
tyāgaṃ cānubhavaṃ caiva SvaT_4.334c
tyāgaṃ saṃyogamudbhavam SvaT_4.232d
tyāgānubhavayojanam SvaT_4.403d
tyāginaṃ dambhanirmuktaṃ SvaT_1.15a
tyāgī yoga-parāyaṇaḥ GorS(2)_54 (=HYP 1.59)b
tyāgopādānakāraṇam SRtp_56d
trapulepastrapukūpaḥ SvaT_10.52c
trapulepaḥ prakīrtitaḥ SvaT_10.86d
traya ete grahā yadā SvaT_7.73b
traya ete 'vibhāgena SvaT_7.22c
trayam etat sudurlabham KubjT_12.59b
trayaś catvāriṃśad vasudalakalāśratrivalaya- Saul_11c
trayaste 'ṣṭakalāḥ proktā SvaT_4.373c
trayastriṃśatime tattve KubjT_13.77a
trayastriṃśa samuddiṣṭaṃ KubjT_7.77c
trayasyopakriyāsv iha BhStc_106b
trayaṃ digbandhanaṃ tataḥ ToT_3.59d
trayaṃ dīkṣāpratiṣthayoḥ SRtp_7b
trayaḥ kālās trayo vedās GorS(2)_85a
trayāṇām api saṃyogān KubjT_8.58c
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te Saul_69d
trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe Saul_54d
trayāṇāṃ darśitaṃ mayā KubjT_3.83b
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive Saul_25a
trayāṇāṃ prathamaṃ dadet KubjT_8.29d
trayāṇāṃ prathamaṃ dadet KubjT_8.31b
trayāṇāṃ varavarṇini SvaT_10.79b
trayāṇāṃ vyāpikā śaktiḥ SvaT_3.181c
trayātītaṃ padaṃ hi yat VT_306d
trayāntaṃ yāva mānasī KubjT_14.22d
trayānte gurupaṅktisthā KubjT_25.204a
trayārto bhārate janaḥ MrgT_1,13.92b
trayārdhamātrasaṃyuktaṃ KubjT_8.54a
trayāvasthagato yogī KubjT_13.27c
trayīnaiṣṭhikaliṅginām MrgT_3.112d
trayaitānukrameṇa tu KubjT_16.80b
trayo guṇāstathāpyekaṃ MrgT_1,10.21a
trayo grāmāśca pārvati SvaT_12.16b
trayo jñeyā mahīdharāḥ SvaT_10.199b
trayodaśa guṇānvitāḥ KubjT_2.92d
trayodaśabhiranyaiśca SvaT_10.760a
trayodaśavijānīyāt SvaT_10.396a
trayodaśasaharāṇi SvaT_10.223c
trayodaśasahasrāyur- MrgT_1,13.81a
trayodaśaṃ binduyutam SvaT_1.38a
trayodaśābdasāhasraṃ SvaT_10.214a
trayodaśāvasānataḥ KubjT_4.78b
trayo devāḥ prakīrtitāḥ SUp_7.135b
trayo devāḥ sthitā yatra GorS(2)_85c
trayo dvāveka eva ca Stk_2.4b
trayo 'nye rājasāḥ smṛtāḥ SvaT_11.142b
trayo lokās trayaḥ sverāḥ GorS(2)_85b
trayoviṃśatirāmnātāḥ SRtp_100a
trayoviṃśativarṇikā SvaT_4.157d
trayo 'surāstathā nāgā SvaT_10.113a
trasareṇavaśca yetvaṣṭau SvaT_10.17a
trasareṇuḥ sa vikhyātaḥ SvaT_10.16c
trāṇaṃ tu rakṣaṇaṃ proktaṃ KubjT_4.16c
trāṇāt saṃsārasāgarāt SRtp_269b
trāsanidvitayaṃ caiva KubjT_5.25a
trāsayuktā kuṇḍalinī ToT_2.14c
trikapāṭārgalānvitam KubjT_1.4d
trikalaḥ kṣema eva ca SvaT_10.1130d
trikālanyāsayogena KubjT_18.88c
trikālapūjānirato SvaT_9.41c
trikālam ekakālaṃ vā KubjT_24.91a
trikālaṃ pūjayeddevaṃ SvaT_5.51c
trikālaṃ vāruṇasnānād SUp_5.16a
trikālāṣṭaśatena ca SvaT_9.75b
trikuḍyāveṣṭite gṛhe MrgT_4.17b
trikubjikutilākārā VT_250c
trikūṭaśikharāntagam KubjT_1.2b
trikūṭaśikharāntagaḥ KubjT_2.123b
trikoṭikoṭikoṭīnāṃ KubjT_6.93c
trikoṭyardham ataḥ śṛṇu KubjT_18.94b
trikoṭyordhvaguṇojjvale KubjT_19.20d
trikoṭyordhvavyavasthitā KubjT_17.76b
trikoṇapuramadhyasthaṃ KubjT_11.62c
trikoṇapuramadhyasthaṃ KubjT_15.3c
trikoṇaṃ caiva ṣaṭkoṇaṃ KubjT_14.60c
trikoṇaṃ tat-puraṃ vahner GorS(2)_20 (=1|13)c
trikoṇākṛtim uttamam KubjT_4.22b
trikoṇānyaparāṇi ca SvaT_10.692d
trikoṇā svastikāṅkitā SRtp_107d
trikoṇāḥ parikīrtitāḥ SvaT_10.53d
trikoṇe triḥ prapūjayet ToT_4.25d
trikhaṇḍā yādṛśaṃ proktaṃ KubjT_5.69c
trigalo gopatistathā SvaT_10.1124d
triguṇatriparispanda- BhStc_46a
triguṇaṃ triguṇīkṛtam KubjT_24.157d
triguṇaṃ triguṇīkṛtya SvaT_3.163c
triguṇaṃ pariṇāhena SvaT_10.269a
triguṇaṃ maṇḍalaṃ tasya SvaT_10.499a
triguṇaṃ sāmudāhṛtam SvaT_12.73d
triguṇī brahmavetālī SvaT_10.1150a
triguṇena tu kālena KubjT_16.98c
triguṇena tu japyena SvaT_6.54a
triguṇenaitadayane SvaT_7.127c
triguṇo bhojanādbahiḥ ToT_7.17d
tricatvāriṃśallakṣāṇi SvaT_11.213c
trijaṭī śaṅkhatuṇḍaś ca KubjT_20.65a
tritattvaguṇalakṣaṇam KubjT_18.113d
tritattvaguṇaśālinam KubjT_16.67b
tritattvapadavīṃ labhet KubjT_14.94d
tritattvamadhunā vakṣye SvaT_5.14a
tritattvaṃ śadhayeccāto SvaT_10.1270a
tritattvārcighanojjvalā KubjT_17.80b
tritattvena tu mantreṇa KubjT_6.47c
tritattvordhvavyavasthitā KubjT_7.15b
tritatvaṃ yatparaṃ proktaṃ SvaT_4.406c
tritayaṃ śubham uddiṣṭam KubjT_13.4a
tritalaṃ ca gabhastimān MrgT_1,13.27d
tritāpyā nopatāpitaḥ BhStc_107b
trittattvaṃ tu kalāntagam KubjT_16.24d
tridaṇḍamuṇḍakhaṭvāṅga- KubjT_10.140a
tridaśastripurāntakaḥ SvaT_10.979d
tridaśairapi durlabham SvaT_9.9d
tridaśaiḥ paryupāsitā SvaT_10.482d
tridevaṃ bindusaṃyuktam SvaT_5.70c
tridaivatyam idaṃ śāstraṃ SUp_7.134a
tridhā tad yāgavidhinā KubjT_25.0*19a
tridhā traikālyakarmaṇi SvaT_2.102d
tridhā traikālyakarmaṇi SvaT_2.136d
tridhā traikālyakarmaṇi SvaT_2.168d
tridhā naddhaṃ devi trivali lavalīvallibhir iva Saul_80d
tridhāntaḥkaraṇaṃ smṛtam SvaT_11.133b
tridhābaddhaṃ triśūlinam KubjT_8.55b
tridhā baddho vṛṣo yatra GorS(1)_60a
tridhā bhrāmya tu sthāpayet SvaT_2.233d
tridhābhrāmyāvatārayet SvaT_2.199d
tridhāvasthā tu kanyase KubjT_11.116d
tridhāvasthāvyavasthitaḥ SvaT_7.147b
tridhā vijñānakevalāḥ SRtp_23d
tridhā śaktiḥ sthitā yatra GorS(2)_86c
tridhā sā parikīrtitā SvaT_10.474b
trināḍīpiṇḍasambhūtaṃ KubjT_8.54c
trināḍīsamatāṃ gatām KubjT_6.40b
trinetramuttaraṃ vaktraṃ SvaT_12.133c
trinetrarūpadhāriṇā KubjT_3.20b
trinetraśca prakīrtitaḥ SvaT_10.1162b
trinetraṃ ca caturvaktraṃ SvaT_12.114c
trinetraṃ tu jaṭādharam SvaT_12.125d
trinetrā guravaḥ sarve SvaT_10.1063a
trinetrā bhīmavikramāḥ SvaT_2.62d
trinetrā bhūrivikramāḥ SvaT_10.594d
trinetrā varadāḥ sarve SvaT_10.1186c
trinetrā śūladhāriṇī SvaT_10.1233b
trinetrāścandramaulayaḥ SvaT_11.56d
trinetrāścandraśekharāḥ SvaT_10.1120b
trinetrāḥ śūlapāṇayaḥ SvaT_10.567d
trinetrāḥ śūlapāṇayaḥ SvaT_10.893b
trinetrāḥ śūlapāṇayaḥ SvaT_10.1166b
trinetrāḥ śūlahastāśca SvaT_10.1253c
trinetrāḥ śūlinaḥ sarve SvaT_10.1137a
tripakṣakṣayakartāraṃ KubjT_8.55a
tripañcanayanaṃ devaṃ SvaT_2.88c
tripañcanayano devaś SvaT_10.1191a
tripañcalakṣaṃ japato Stk_16.12a
tripañcavarṣād ūrdhvaṃ ca KubjT_19.36c
tripañcāśattathaiva ca SvaT_10.328b
tripañcena tu mūrchitam SvaT_1.68b
tripathagrāmarathyāsu KubjT_25.47c
tripathasthaikabhāvastho KubjT_25.77a
tripathastho-r-aṭen nityaṃ KubjT_25.76c
tripathā cakramaṇḍale KubjT_25.133d
tripathāntasamudbhavam KubjT_8.56b
tripathena vinā bhadre KubjT_8.56c
tripadārthaṃ catuṣpādaṃ MrgT_1,2.2a
tripadena samāyutaḥ SvaT_1.79f
tripādyā bhojaneṣu ca SUp_6.268d
tripuraścaraṇaṃ śṛṇu ToT_6.21d
tripurā jāmadagnyaḥ syād ToT_10.10c
tripurāyā mahāmantraṃ ToT_9.1a
triprakārasya bhaktitaḥ SvaT_4.499d
tribhāgaṃ kalpayitvā taṃ SvaT_3.114a
tribhi rekhaiḥ svareśvarī KubjT_18.44d
tribhir bhedair vyavasthitām KubjT_6.39d
tribhir madhyamatāṃ vrajet KubjT_18.126d
tribhiśca tattvairuddiṣṭo SRtp_32a
tribhistribhirghṛtenaiva SvaT_3.109a
tribhiḥ prāṇair alaṅkṛtam KubjT_9.80b
tribhiḥ śuddhaistu dvātriṃśac SvaT_10.78c
tribhiḥ ṣaṣṭyadhikaiḥ priye SvaT_11.204b
tribhedā parikīrtitā KubjT_6.68d
trimadhvaktairhutaiḥ priyaiḥ SvaT_6.81d
trimadhvaktaistilairhutaiḥ SvaT_6.80d
trimantrā ca vidhīyate SvaT_4.158b
trimāṇaṃ varṇa ucyate SvaT_5.73d
trimātraśca dvimātraśca Stk_23.8c
trimātrastu makāro vai SvaT_4.351c
trimārgavihitaṃ śāntaṃ KubjT_8.56a
trimārgāvasthito devaḥ Stk_20.3a
trimūrtiguṇadhāraṇā KubjT_16.41b
trimūrtiguṇasambhūtaṃ KubjT_8.55c
trimūrtinā ca cākrāntaṃ KubjT_18.6a
trimūrtinā tu cākrāntaṃ KubjT_18.8c
trimūrtinā tu cākrāntaṃ KubjT_18.13c
trimūrtinā tu cākrāntaṃ KubjT_18.21c
trimūrtir amaro 'rghinaḥ KubjT_10.120d
trimūrtiścāmitadyutiḥ MrgT_1,4.3d
trimūrtyālaṅkṛtaṃ kuru KubjT_18.14b
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam Saul_48b
triyuktais taṇḍulaiḥ priye KubjT_8.45d
trirantaritayogataḥ SvaT_2.4b
trirandhravalayākāraṃ KubjT_13.38a
trirabdāt tatpadaṃ vrajet KubjT_19.16d
trirabdāt saptapātālā KubjT_25.58a
trirabdena tu bhūnātho KubjT_19.49a
trirasraṃ vartayet kramam KubjT_24.63d
trirātraṃ ca sa jīvati KubjT_23.41d
trirātraṃ paśudharmiṇi MrgT_3.59d
trirāvaraṇasaṃyuktaṃ SvaT_3.104c
trirāvaraṇasaṃyutam SvaT_3.94d
trirāvarteṇa deveśi KubjT_5.68c
trirāvarteṇa śudhyati KubjT_5.45b
trirāhutiprayogeṇa SvaT_2.241c
trirāhutiprayogeṇa SvaT_2.242c
trirāhutiprayogeṇa SvaT_4.194a
trirāhutiṃ cottareṇa SvaT_2.205c
trirāhutiṃ tu pūrveṇa SvaT_2.216a
trirāhutiṃ tu mūlena SvaT_4.183a
trirāhutiṃ dakṣiṇena SvaT_2.214c
trirāhutiṃ dhruveṇaiva SvaT_4.99c
trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ Saul_11d
triraudraṃ tadgraho 'py ay am KubjT_18.58d
trir nimajya japenmanum ToT_3.40b
trilakṣaṃ vyoma-pañcakam GorS(2)_13b
trilokīnāthatādāna- BhStc_100c
trilokīm apy āśu bhramayati ravīndustanayugām Saul_19d
trilokyām iha kas trātas BhStc_107a
trilohapariveṣṭitā KubjT_9.68d
trilohaveṣṭitāṃ kṛtvā SvaT_9.107a
trivarṇaśca tridaivataḥ SvaT_6.22b
trivāraṃ japamācaret ToT_3.45b
trivāraṃ jalamutkṣipet ToT_3.53b
trivāraṃ nikṣipet sudhīḥ ToT_3.43b
trivārāvartayed vidyāṃ KubjT_5.61a
trividyāghorikāṣṭakam KubjT_17.82b
trividhaś copadeśaś ca KubjT_4.40c
trividhasyāpyayaṃ dharmo SvaT_12.40c
trividhaṃ vighnanāśanam ToT_4.4b
trividhaṃ vighnam utsārya ToT_3.58c
trividhaḥ pañcasūcyate SRtp_265b
trividhāyāstu siddhervai SvaT_4.84c
trividhopādhisambhedāl SRtp_181a
triśaktiguṇa mātṛjam KubjT_14.29b
triśaktitriguṇojjvalam KubjT_1.3b
triśaktim anupūrvaśaḥ KubjT_25.134d
triśatī viṃśatistathā SvaT_7.129d
triśikhaṃ khecaraṃ priye KubjT_6.72b
triśikhā tu vidhīyate KubjT_6.53d
triśikhā nāma mudreyam KubjT_6.70c
triśikhā padmamudrā ca KubjT_6.49a
triśikhālakṣaṇaṃ devi KubjT_6.69a
triśuddhāntarabhāvena KubjT_12.21c
triśuddhisthaṃ tritattvagam KubjT_17.10b
triśuddhenāntarātmanā KubjT_13.60b
triśūnyaṃ yo vijānāti Stk_20.8a
triśūnye nādavigrahe KubjT_24.126b
triśūlapāṇayaḥ sarve SvaT_10.1187c
triśūlapāṇirbhagavāñ SvaT_10.1238c
triśūlapāṇīndumaulir SvaT_10.1156c
triśūlasavyahastāṃ ca SUp_6.117a
triśūlaṃ kheṭakaṃ tathā KubjT_25.51b
triśūlaṃ caiva nārācaṃ SvaT_14.22a
triśūlaṃ tripathaṃ khyātaṃ KubjT_25.134c
triśūlaṃ parikīrtitam SvaT_14.13d
triśūlaṃ vaḍavāmukham KubjT_9.81d
triśūlākṛtimanti ca SvaT_10.690b
triśūlāntānyanekaśaḥ SvaT_3.84d
triśūlāyudhapāṇikam SvaT_9.35b
triśūlāsanasaṃsthitā KubjT_16.84d
triśūlena vinirbhinnaṃ VT_157c
triśṛṅgaśca sajārudhiḥ SvaT_10.203b
triśailasariddvīpakān MrgT_1,13.37c
triśrotraṃ pūritaṃ yasmāt KubjT_2.111a
triśrotrā tvaṃ tathā bhava KubjT_2.111b
triṣaṣṭiradhikāścānye SvaT_10.681a
triṣu pādāntareṣvasya MrgT_1,13.43c
triṣu lokeṣu pūjitā ToT_3.18b
triṣu lokeṣu pūjitā ToT_3.24d
triṣu lokeṣu pūjitā ToT_6.44b
triṣu lokeṣu vidyate VT_311d
triṣkālam ekakālaṃ vā KubjT_22.53a
triṣkālam ekakālaṃ vā KubjT_22.53a
triṣkālaṃ parivartayet KubjT_22.51b
triṣkālaṃ parivartayet KubjT_22.51b
triṣkālaṃ pustakāgrataḥ KubjT_19.124b
triṣkālaṃ praṇipātena KubjT_3.78a
triṣkālaṃ māsam ekaṃ tu KubjT_8.42a
triṣkālena tu sundari KubjT_8.40b
triṣvevaṃ saṃsthito rudraḥ SvaT_11.282c
trisandhyaṃ caiva mānavaḥ KubjT_24.141b
trisandhyaṃ dhārayed rātrau VT_159c
trisandhyaṃ samprapūjayet KubjT_24.91d
trisandhyām ekacittas tu VT_269c
trisandhyām eva saptāhāt VT_274a
trisandhyāveṣṭitaṃ divyaṃ KubjT_1.4a
trisaptakaṃ tu maunena KubjT_12.10c
trisaptaparivartanāt KubjT_8.91d
trisaṃdhyam ācaren nityaṃ SUp_5.29c
trisaṃdhyaṃ pārthivaṃ vāpi SUp_3.10a
trisaṃsthe tu samāsena VT_259a
trisiddhisiddhidaṃ devi SvaT_2.144c
tristhaṃ granthicatuṣṭayam KubjT_18.95d
tristhaṃ ca tritayānvitam SvaT_2.144b
tristhaṃ saṃpūjya devaṃ tu SvaT_4.503c
tristhā kanyasagocare KubjT_11.115d
tristhāṃ trimārgagāṃ devīṃ KubjT_6.40a
trihastaṃ maṇḍalaṃ kuryād KubjT_10.115c
trihastāyām avistārām SUp_3.6a
trihastā vā sukuṭṭimā SUp_4.13b
triṃśakaṃ kathitaṃ sphuṭam KubjT_5.30b
triṃśakoṣṭheṣu saṃyutam VT_60d
triṃśatā tairahorātrair SvaT_7.92c
triṃśatkāṣṭhāḥ kalā jñeyā SvaT_11.203a
triṃśatkoṭiśatāni ca SvaT_10.989d
triṃśatkoṭiśataistathā SvaT_10.1015b
triṃśatkoṭisahasrāṇi SvaT_10.443a
triṃśatkoṭisahasrāṇi SvaT_10.444c
triṃśatkoṭisahasrāṇi SvaT_10.989c
triṃśatkoṭisahasraistu SvaT_10.1015a
triṃśatkoṭyastu tāsāṃ vai SvaT_10.770c
triṃśatkoṭyo varānane SvaT_11.221d
triṃśatprāṇakṣayodayā SvaT_7.202b
triṃśatyūnaṃ sabindukam KubjT_7.74d
triṃśadabdasahasrāyuḥ MrgT_1,13.84a
triṃśadabdodayo bhavet SvaT_7.136d
triṃśadabdodayo bhavet SvaT_7.137b
triṃśadekaṃ ca saṃkhyayā SvaT_2.43b
triṃśadrudrāḥ samākhyātā SvaT_10.1057c
triṃśamas tu śikhā bhavet VT_342d
triṃśamaṃ caturādhikam KubjT_7.78b
triṃśam ekādhikaṃ proktaṃ KubjT_7.76a
triṃśam ekottaraṃ padam KubjT_5.30d
triṃśallakṣajapādasya Stk_16.14c
triḥ pṛthvīṃ ratnasaṃpūrṇāṃ SUp_6.228c
triḥprakāraṃ vilakṣayet KubjT_20.23b
triḥ pradakṣiṇamāvartya SvaT_4.517c
trīṇi māsān sa jīvati KubjT_23.28d
trīṇi māsāṃs tathā cordhve KubjT_23.47c
trīṇi mūlāni sūtrāṇi MrgT_3.48c
trīṇi ratnāni ko vetti SRtp_18c
trīṇi vā ekam eva vā KubjT_24.164b
trīṇi siddhāntasāgarāt SRtp_2b
trīṇyabdāni sa jīvati Stk_18.2b
trīṇy abdāni subhāvitaḥ KubjT_3.53b
trīṇy etāni anukramāt KubjT_16.59b
trīṇy etās tatsamā jñeyā KubjT_3.130a
trīnniścakarṣa sattvādi- MrgT_1,12.1c
trīnbhāgānparikalpayet SvaT_2.208d
trīnvārāṃstu varārohe SvaT_9.55c
trīṃllokāṃścaiva dahati SvaT_11.240c
truṭibhūtā tu sā devī KubjT_6.5c
truṭimātrapramāṇena SUp_6.52c
truṭirūpasya yoginaḥ KubjT_6.13b
truṭirūpā tu sā devī KubjT_6.7a
truṭilavāt paraḥ kālaḥ KubjT_23.4a
tretā jñeyā tribhirdevi SvaT_11.210a
tretāyāṃ kathayāmi te SvaT_11.215d
tretāyugasamaḥ kālaḥ SvaT_10.290a
tretāyugasya mānaṃ tu SvaT_11.216c
trete śatatrayaṃ jñeyaṃ SvaT_11.212a
trailokyajananī devi KubjT_24.120c
trailokyajananī nityā ToT_1.20e
trailokyajñānam uttamam KubjT_9.38d
trailokyadarśane buddhiḥ SvaT_12.141a
trailokyam api saṃharet KubjT_22.15b
trailokyasaṃhāramahānalena KubjT_3.18b
trailokyasṛṣṭihetvarthaṃ KubjT_3.30c
trailokyasya layodayau BhStc_66d
trailokyaṃ kalpanāśataiḥ BhStc_112b
trailokyaṃ vaśam ānayet VT_164d
trailokyaṃ vaśam ānayet VT_274b
trailokyaṃ vyāpitaṃ tena KubjT_9.22a
trailokyaṃ sacarācaram SvaT_10.72b
trailokyaṃ sacarācaram KubjT_1.13d
trailokyaṃ suraḍāmaram KubjT_7.9d
trailokyākarṣaṇakṣamaḥ CakBhst_38b
trailokyākarṣaṇakṣamāḥ KubjT_10.149b
trailokyākṛṣṭikārikām KubjT_22.36d
trailokyārambhasaṃhṛtiḥ BhStc_83d
trailokye 'pi pragīyate KubjT_9.23d
trailokye 'py atra yo yāvān BhStc_61a
trailokye bhāti bhāsvaram SvaT_10.499b
trailokye yatpravartate SvaT_7.329d
trailokye yatpravarteta SvaT_12.104a
trailokye sacarācare KubjT_2.31d
trailokyaikopakāriṇe BhStc_42b
troṭanaṃ phalapuṣpayoḥ KubjT_17.41d
trotalādi suvistaram MrgT_3.35d
tryakṣacaṇḍāmarastutāḥ MrgT_1,13.133d
tryakṣaraṃ na mameti ca SUp_7.115d
tryakṣaraṃ brahma śāśvatam SUp_7.115b
tryakṣaraṃ mūlamantraṃ ca SvaT_9.92c
tryakṣaraṃ samanusmaret KubjT_8.74d
tryakṣarī paramā vidyā ToT_3.15c
tryakṣaśca tridaśeśvaraḥ SvaT_10.642d
tryakṣodaśabhujodevo SvaT_10.597c
tryabdaṃ tu tribhirevātra SvaT_7.177a
tryambakastena kathyate ToT_1.10d
tryambakasya mahādevi SvaT_10.266c
tryambakaṃ sakṛdarcanti SvaT_10.171a
tryambakaḥ parameśvaraḥ SvaT_10.129b
tryaśrākṛtipurāṇi ca SvaT_10.690d
tryasraṃ vai triprakāraṃ tu KubjT_1.3a
tryahaṃ triphaṇini vyāle MrgT_3.57c
tryahaṃ svarbhānudarśane MrgT_3.56b
tryahorātrapracāreṇa Stk_18.2a
tryūṣaṇena tu lepayet VT_270b
tvakṛtaṃ kṛtaraibhavam MrgT_1,13.144b
tvak ca saṃvedanī smṛtā SvaT_15.11d
tvakcheṣe vyāpinī proktā SvaT_4.348a
tvagindriyamayuktārtha- MrgT_1,12.14a
tvagelāś ceśadaivate SUp_6.75b
tvagraktamāṃsa randhrādau KubjT_14.28a
tvacā sparśamupāgatam SvaT_12.34d
tvacī sparśavatī gandhā KubjT_15.20a
tvacchaktyaiva tu gantavyam SvaT_4.224c
tvatkathākalpapādapāt BhStc_109d
tvattas tvadbhaktim evāptuṃ BhStc_99c
tvattaḥ ko nirguṇo 'dhikaḥ BhStc_97b
tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ BhStc_59d
tvatto na sa kuto bhavet BhStc_70d
tvatpādābjarajaḥpūta- CakBhst_6a
tvatpṛcchā rahitaṃ 'naghe KubjT_15.39b
tvatpraveśāt prasīdet tad BhStc_117c
tvatprasādācchrutaṃ mayā SvaT_12.1d
tvatprasādāt tvadekāgra- BhStc_15c
tvatprasādāt prasiddhyatu SvaT_4.54b
tvatprasādāt sudurlabham VT_4d
tvatprasādāt surādhipa SvaT_11.1b
tvatprasādādihāstu tat SvaT_4.53b
tvatprasādānmahādeva ToT_5.1a
tvatprasādānmaheśvara ToT_5.28d
tvatprasādānmaheśvara SvaT_7.1b
tvatprasādena deveśa KubjT_1.15a
tvatpriyārthaṃ varānane VT_339b
tvatpriyārthaṃ varānane SvaT_5.2b
tvatprītyā khagagāminī KubjT_6.58d
tvatprītyā suranāyike KubjT_25.157d
tvatpreritā yato nātha CakBhst_5c
tvatsakāśāt punar mama KubjT_2.13d
tvatsakāśān manodbhavām KubjT_22.1d
tvatsaṅgānyeṣu mokṣadam KubjT_13.89b
tvatsvakīyaiḥ śarīrajaiḥ KubjT_1.76d
tvadadhiṣṭhānam eva hi BhStc_118b
tvadadhīnatvadarpeṇa BhStc_103c
tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas Saul_4a
tvadicchānugṛhītas tu BhStc_93c
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ Saul_12a
tvadīyāṅgulibhiḥ priye SvaT_10.175b
tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā Saul_94c
tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam Saul_100d
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe Saul_47b
tvadīyair mādhuryair apalapitatantrīkalaravāṃ Saul_66c
tvadīyo nedīyaḥ phalatu phalam asmākam ucitam Saul_61b
tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ Saul_56c
tvad ṛte kā parā gatiḥ BhStc_92d
tvaddhyānanidhilābhe 'pi BhStc_44c
tvadbodhadīpikā me 'stu BhStc_58c
tvadbhaktirasapīyūṣān BhStc_50c
tvadbhaktiḥ paramāñjanam BhStc_88d
tvanmantraḥ syāṃ yathā prabho BhStc_84d
tvanmayībhūya nirdvandvāḥ BhStc_17c
tvanmukhoktavidhānaṃ tu SvaT_4.224a
tvamapi skandarudrebhyo SvaT_8.37a
tvam ātmā yasya so 'py aham BhStc_85b
tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param Saul_35b
tvam īśa śaraṇaṃ mama BhStc_110d
tvam ekā naivāsi prakaṭitavarābhītyabhinayā Saul_4b
tvam eva devi sā bhadre KubjT_3.2a
tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā Saul_35c
tvam evotpāditaḥ kena KubjT_1.74c
tvam evotpāditā mayā KubjT_1.75d
tv amoghājñāprasādataḥ KubjT_2.41d
tvayā guptataraṃ kāryaṃ SvaT_8.39c
tvayādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramo vai yathā KubjT_25.188c
tvayādhārāntakāvadhim KubjT_14.56b
tvayā na kathyam abhakteṣv KubjT_18.51a
tvayāpi caivam evaṃ hi VT_313c
tvayā mahyaṃ mayā tubhyaṃ KubjT_13.88c
tvayārabdhe vaktuṃ calitaśirasā sādhuvacane Saul_66b
tvayā rudrāḥ prakīrtitāḥ KubjT_24.131b
tvayā sārdhaṃ mahādeva KubjT_3.1a
tvayā sārdhaṃ varānane SvaT_10.1001b
tvayāhaṃ tvaṃ mayā punaḥ KubjT_1.47b
tvayāhaṃ tvaṃ mayā punaḥ KubjT_13.88d
tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā Saul_23a
tvayi karmaphalanyāsa- BhStc_86c
tvayi me bhava vardhatām BhStc_22d
tvayi vaktari deveśa MrgT_1,13.38c
tvayoktaṃ sat yam ucyate KubjT_4.5b
tvayy anicchati kaḥ śambho BhStc_93a
tvayy ātmani sati prabho BhStc_54b
tvarāt sañcarase yathā KubjT_16.18d
tvaritaṃ lāghave sthitāḥ KubjT_16.14d
tvaritāśabdaṃ kathaṃ deva KubjT_16.15a
tvallābhālambanāya me BhStc_47d
tvaṃ kubjā parakubjinī mama punas tvāhaṃ mayā tvaṃ punaḥ KubjT_25.188b
tvaṃ gurur mama deveśi KubjT_2.18c
tvaṃ ca devo vibhuḥ kartā KubjT_4.5a
tvaṃ tanurvāmabhāgasya SvaT_10.1001c
tvaṃ tāvad anuśīlaya KubjT_2.21d
tvaṃ devi sādbhutaṃ taptvā SvaT_10.1000a
tvaṃ punar mama dāsyasi KubjT_1.47d
tvaṃ punaś cāvatāritvā KubjT_25.186c
tvām āptuṃ yaḥ samāsthitaḥ BhStc_47b
tvāṃ nāptuṃ yaḥ samāsthitaḥ BhStc_47d
tvāṃ muktvā yo 'nyavarṇas tu KubjT_2.113a
tviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam Saul_44b
thakāre devatā nāma KubjT_21.66c
tha ghorebhyo dvitīyakam SvaT_1.61b
tha ghorebhyo samālikhya SvaT_1.41c
tha-ṇa-madhyāsanārūḍhaṃ KubjT_7.76c
tha-da-dakṣiṇagau dvau tu KubjT_4.104c
tha-da-madhyagataṃ devi KubjT_4.105a
tha diṇḍī ūrudeśe tu KubjT_24.9c
tha-pūrvāsanasaṃsthitam KubjT_7.68d
tha vaktraṃ grasanī smṛtā KubjT_24.34b
tha śiro grasanī devī KubjT_17.95a
'thāgnikāryaparāyaṇaḥ SvaT_9.41d
da-uttarayutaṃ tathā KubjT_23.96d
dakāraḥ pālakaḥ sadā ToT_1.18d
dakāre devatā rājāś KubjT_21.69c
dakṣajaṅghāsamāyuktā KubjT_24.38c
dakṣajaṅghāsamāyuktā KubjT_24.44c
dakṣadigvāmagocare SvaT_2.87d
dakṣanāsāpuṭe caiva SvaT_7.148c
dakṣanāsāpuṭe dhyātvā SvaT_7.212c
dakṣapīṭhagataṃ yadā KubjT_13.46b
dakṣabhāgena suvrate SvaT_2.11d
dakṣabhāge prapūjayet ToT_1.3d
dakṣabhāge prapūjayet ToT_1.20b
dakṣabhāge vyavasthitau SvaT_10.209b
dakṣaraudrāntavāmagam KubjT_18.58b
dakṣavāmordhvakaulike KubjT_20.80d
dakṣaṣaṭkaṃ prakīrtitam KubjT_24.80d
dakṣasāgaramadhyasthāny SvaT_10.257c
dakṣasya duhitā śubhā SvaT_10.998b
dakṣahastatalaṃ bhrāmyaṃ KubjT_25.0*18a
dakṣahastavyavasthitam SvaT_2.223d
dakṣahastasya tarjanyā SvaT_14.12c
dakṣahastasya suvrate SvaT_14.16b
dakṣahaste tu badhnīyād SvaT_2.202c
dakṣahaste samānayet ToT_3.47b
dakṣaṃ cādhomukhaṃ kṛtvā tv SvaT_14.15a
dakṣā kasmai na rocate BhStc_14d
dakṣādau vāma nābhigam KubjT_17.8b
dakṣādau vāmam āśritau KubjT_12.36b
dakṣādhvare punarjātā SvaT_10.1002a
dakṣiṇasthaṃ tathā vaktrair SvaT_2.9a
dakṣiṇasthaṃ hi yadbījaṃ Stk_13.16c
dakṣiṇasyāpi ṣaṭkasya KubjT_11.32a
dakṣiṇasyāpi ṣaṭkasya KubjT_19.69c
dakṣiṇasyāpyayaṃ vidhiḥ SvaT_2.241d
dakṣiṇasyāṃ diśi tu sā SvaT_10.1022a
dakṣiṇasyāṃ yadā nāḍyaṃ SvaT_7.163a
dakṣiṇaṃ kulaśāsane KubjT_16.28d
dakṣiṇaṃ ca tathaiva hi SvaT_12.127d
dakṣiṇaṃ cāyanaṃ rātrir SvaT_11.207c
dakṣiṇaṃ tasya cintayet SvaT_12.129b
dakṣiṇaṃ tu vijānīyād SvaT_2.95c
dakṣiṇaṃ parikīrtitam KubjT_13.87d
dakṣiṇaṃ bāhum uddharet SUp_7.66d
dakṣiṇaṃ brahmayonistham Stk_13.13a
dakṣiṇaṃ lāñchayetkaram SvaT_4.478d
dakṣiṇaṃ viṣuvadbhavet SvaT_7.114d
dakṣiṇākālikā siddha- ToT_3.18c
dakṣiṇāṅge tu kārayet VT_154d
dakṣiṇā tu kaniṣṭhikā VT_89b
dakṣiṇāduttaraṃ yāti SvaT_7.162a
dakṣiṇādau padā nyaset KubjT_17.88b
dakṣiṇādhvānasaṃsthās tāḥ KubjT_15.81a
dakṣiṇāntam anukramāt KubjT_23.54b
dakṣiṇābhimukhaḥ sthitaḥ SvaT_6.90d
dakṣiṇāmūrtisaṃjñakam ToT_1.11d
dakṣiṇāmnāyapūrvakam KubjT_12.22b
dakṣiṇāyanajaṃ priye SvaT_7.165d
dakṣiṇāyanaje kāle SvaT_7.112a
dakṣiṇāyanaje kāle SvaT_7.205c
dakṣiṇāyanamuttaram SvaT_7.3b
dakṣiṇāyanavarjite SvaT_7.191d
dakṣiṇāyāṃ tato mūrtau SvaT_2.29a
dakṣiṇā ramate sadā ToT_1.4b
dakṣiṇāsyādviniṣkrāntāḥ SvaT_10.865a
dakṣiṇāsyo mahādevi KubjT_8.94c
dakṣiṇāṃ bhūtasaṃhartā MrgT_1,13.121c
dakṣiṇāṃ mūrtimānayet SvaT_3.129d
dakṣiṇāṃ mūrtimāsthitam SvaT_4.496d
dakṣiṇe kukṣim āśritaḥ KubjT_24.8b
dakṣiṇe krodharājaṃ tu SvaT_2.118a
dakṣiṇe kṣīratumbīṃ tu SUp_6.78c
dakṣiṇe guḍaśuṇṭhīṃ ca SUp_6.74a
dakṣiṇe 'gneḥ sadā budhaiḥ SvaT_2.231d
dakṣiṇe caiva jālākhyaṃ KubjT_24.69a
dakṣiṇe caiva digbhāge SvaT_10.199a
dakṣiṇe caiva vaktre tu SvaT_2.245c
dakṣiṇe cottare kramāt SvaT_2.8b
dakṣiṇe tu kare jñeyaṃ KubjT_4.95c
dakṣiṇe tryambakaṃ yajet ToT_1.9d
dakṣiṇedaṃ salakṣaṇam KubjT_13.96d
dakṣiṇe devamārgastu SvaT_7.149c
dakṣiṇena varārohe SvaT_10.273a
dakṣiṇena vahedyadā SvaT_7.197d
dakṣiṇena viśan smaret SvaT_4.48b
dakṣiṇena sitāṅgī tu SvaT_12.111c
dakṣiṇena hy umākāntaṃ KubjT_12.35a
dakṣiṇenāpi vakṣyāmi SvaT_10.778a
dakṣiṇenāmarāvatyāḥ SvaT_10.137a
dakṣiṇe niṣadhasya tu SvaT_10.235d
dakṣiṇe nīlameghābhaṃ SvaT_2.121c
dakṣiṇe piṅgalā smṛtā VT_146b
dakṣiṇe pītapuṣpakaiḥ KubjT_22.57b
dakṣiṇe pītapuṣpakaiḥ KubjT_22.57b
dakṣiṇe puṭa ekasmin SvaT_7.191c
dakṣiṇe pūjayecchivam ToT_1.7d
dakṣiṇe 'py eva vai haste VT_170a
dakṣiṇe brahmarūpakam ToT_1.17b
dakṣiṇe 'mṛtamaṇḍalam KubjT_16.75b
dakṣiṇe yamarājasya SvaT_10.133c
dakṣiṇe vāmataḥ śikhī KubjT_16.78b
dakṣiṇe vāmato 'py evaṃ KubjT_17.89c
dakṣiṇe sattvajāgratsthaḥ SvaT_7.150c
dakṣiṇe hasti-jihvā ca GorS(1)_21a
dakṣiṇe hasti-jihvā ca GorS(2)_30 (=1|21)a
dakṣiṇo tu sthitaḥ sūryo SvaT_7.153c
dakṣiṇottarakuḍyayoḥ SUp_4.6d
dakṣiṇottaragāmini KubjT_24.123d
dakṣiṇottaradigdvāraṃ MrgT_3.95a
dakṣiṇottaradigbhāge SUp_3.3c
dakṣiṇottarabhājitam SvaT_5.20b
dakṣiṇottarayormadhye SvaT_7.160c
dakṣiṇottarasaṃkrāntiḥ SvaT_7.162c
dakṣiṇottarasaṃkrāntyā SvaT_12.148c
dakṣiṇottarasaṃsthitān SvaT_2.219b
dakṣiṇodaksamāyate SvaT_10.222b
dakṣiṇordhvagataṃ priye KubjT_8.51b
dakṣiṇo śvāsam ākṛṣya GorS(2)_98 (=1|45)a
dakṣinottarasaṃkrāntau SvaT_7.145a
dakṣe kāmeśvarīpattre KubjT_15.75a
dakṣe piṅgāṃ prakalpayet SvaT_2.250b
dakṣe vāme ca madhyataḥ SvaT_2.52d
dakṣo nāma prajāpatiḥ SvaT_10.489b
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham GorS(1)_9b
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham GorS(2)_12 (=1|9)b
dagdhakāyaṃ vibhāvayet SvaT_3.135b
dagdhapāpaḥ prajāyeta KubjT_10.59c
dagdhasañjīvanaṃ mahat KubjT_17.42b
dagdhaṃ tadvad idaṃ priye KubjT_3.60d
dagdhaṃ saṃcintayedviṣam SvaT_9.97d
dagdhāḥ kopāgninā muneḥ MrgT_1,13.104d
dagdhvā tu prākṛtaṃdehaṃ VT_72c
da-ca-randhragatoddhṛtya KubjT_7.70a
daṇḍadhārī pracaṇḍaś ca KubjT_20.64c
daṇḍadhāreṇa suvrate KubjT_25.148b
daṇḍapāṇistu bhagavān SvaT_10.613a
daṇḍapāṇeḥ puraṃjñeyaṃ SvaT_10.612c
daṇḍayantrastvamedhyaśca SvaT_10.90c
daṇḍavat triḥ pradakṣiṇam SvaT_3.144d
daṇḍavadṛjurekhā tu KubjT_25.147c
daṇḍavaddharaṇīṃ gatvā SvaT_3.128c
daṇḍavannipatedbhuvi SvaT_3.191b
daṇḍavannipatedbhuvi SvaT_4.452b
daṇḍaśaktyāyudhodyatām KubjT_22.40b
daṇḍahastastathaiva ca SvaT_2.75b
daṇḍahastaṃ smaredyāmyāṃ SvaT_9.32c
daṇḍahastāṃ nagaukasām KubjT_22.25b
daṇḍaṃ cātmani guhyataḥ VT_176b
daṇḍaṃ bhinnāñjanābhaṃ ca SvaT_2.127a
daṇḍaṃ raktaṃ vijānīyād SvaT_14.25a
daṇḍaḥ pāṇitalenaiva SvaT_10.613c
daṇḍākāraṃ nayet'tāvad KubjT_7.83c
daṇḍena tāḍitaṃ śiraḥ VT_157d
daṇḍo dve dhanuṣī jñeyaḥ MrgT_1,13.8a
daṇḍo vai muṣṭibandhena SvaT_14.14a
dattasya phalam āpnuyāt SUp_6.202d
dattā prītena rudreṇa SvaT_10.819a
datte syālliṅgabhedakṛt KubjT_23.127b
dattvā koṭyāsanaṃ vṛttaṃ SUp_6.212c
dattvāgacchati nānyathā VT_193d
dattvā caiva varānane SvaT_3.199b
dattvāñjanaśalākāṃ vā SUp_6.234a
dattvānugṛhya rākṣasān KubjT_2.33b
dattvāpnoti śivaṃ puram SUp_6.58b
dattvā mudrāṃ pradarśayet SvaT_3.96d
dattvā yajñaphalaṃ labhet SUp_6.283b
dattvā yajñaphalaṃ vidyāt SUp_6.284e
dattvārghaṃ dravyasaṃyutam KubjT_25.0*19b
dattvā labhen mahābhogān SUp_6.87a
dattvā śivapure bhogān SUp_6.273a
dattvā śivāgrajas tebhyaḥ SUp_6.57a
dattvā śivāya gurave SUp_6.46a
dattvopakaraṇaṃ kiṃcid SUp_6.254c
datvā caiva nirodhayet SvaT_4.45b
datvā visarjayeddevaṃ SvaT_4.524a
dadate carukaṃ svakam SvaT_15.37b
dadate cāmṛtaṃ śubham KubjT_25.145d
dadate dayayā śiśoḥ KubjT_3.54b
dadate manasā kvacit KubjT_25.101b
dadanti melakaṃ sarvaṃ KubjT_25.214c
dadasva vidhipūrvakam SvaT_8.37b
dadājñānugrahaṃ mama KubjT_2.9b
dadāti khalu dehinām SvaT_10.734b
dadāti satataṃ dehe KubjT_25.69c
dadādeśam iti bruvan KubjT_3.64d
dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ Saul_28a
dadāvumāpatirmahyaṃ MrgT_1,1.28c
dadyāc chivagṛhasthebhyas SUp_6.210c
dadyāt tacchedanaṃ ca yaḥ SUp_6.240b
dadyāt tato 'bhiṣekaṃ tu SvaT_4.448c
dadyāttu grāmabhuk kṣetraṃ SvaT_4.536a
dadyāt pūrṇāhutitrayam SUp_2.24b
dadyātpūrṇāhutiṃ tataḥ Stk_8.18d
dadyād ācamanaṃ pṛthak KubjT_19.116b
dadyād ādhārapātrāṇi SUp_6.60a
dadyād ādhārabhājanam SUp_6.253d
dadyād uttamadakṣiṇām SUp_2.27b
dadyād gandhapavitrakam SUp_7.9b
dadyād gotrakalatrāṇāṃ SUp_6.173a
dadyād yaj jīrakaṃ pūrvam SUp_6.73c
dadyād yat kiṃcid ādarāt SUp_6.284d
dadyād yaḥ kevalaṃ vajraṃ SUp_6.97a
dadyād yaḥ pustakādīnāṃ SUp_6.239a
dadyād yaḥ śivabhaktāya SUp_6.236a
dadyād yaḥ śivayogine SUp_6.258d
dadyād yaḥ śivayogine SUp_6.267b
dadyād yaḥ śivayogibhyaḥ SUp_6.238a
dadyād yaḥ śivasattrārthaṃ SUp_6.199a
dadyād yaḥ sarvajantūnām SUp_6.228a
dadyād yaḥ supayasvinīm SUp_6.200b
dadyād vikasitaṃ navam SUp_6.8b
dadyādvai bhairaveṇa tu SvaT_3.191d
dadyān madhyamadakṣiṇām SUp_2.27d
dadyāl lavaṇaparvatam SUp_6.62d
dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ Saul_101c
da dhātṛ jānumadhye tu KubjT_24.9a
dadhikṣīraghṛtādibhiḥ SUp_4.38b
dadhikṣīraghṛtāmbhasām SUp_6.59d
dadhibāhustathāparaḥ SvaT_10.1054d
dadhimadhvājyasaṃyutam VT_162b
dadhimadhvājyasaṃyutam VT_267b
dadhimadhvājyasaṃyutam KubjT_8.46d
dadhimadhvājyasaṃyutaiḥ KubjT_8.37b
dadhi mūlaphalāni vā SUp_4.61b
dadhihomāt parā puṣṭiḥ KubjT_8.44a
dadhīcinā ca śukreṇa KubjT_9.72c
dadhīciḥ kṣetrapālas tu KubjT_21.55a
dadhnaśca takravat tatra SRtp_36c
dadhnāmṛtaphalāśinaḥ SvaT_10.301d
dadhno ghṛtam ivoddhṛtam VT_317d
dadhno ghṛtamivoddhṛtam Stk_1.4d
dadhyudakaṃ praviṣṭāstā SvaT_10.301a
dantakāṣṭhaṃ ca maṇḍalam SvaT_1.10b
dantakāṣṭhāñjalīghaṭam KubjT_17.35b
dantanāsodbhavākṣarāḥ KubjT_4.66d
dantapaṅktī tathaiveha SvaT_4.366c
dantavṛddhikaraṃ jñānaṃ KubjT_17.44a
dantāś ca pariśuṣyati KubjT_23.34d
dantāś ciṭiciṭāyate KubjT_23.40b
danturaḥ kalikārakaḥ SvaT_1.23d
danturā bṛhadodarā KubjT_16.45d
danturā raudrabhāṣā ca KubjT_21.61c
dantairaspṛṣṭamāpibet SvaT_13.43d
dantairdantānasaṃspṛśan MrgT_4.19b
dantairdantān samāpīḍya ToT_10.3a
dantauṣṭhādim adho nyasya KubjT_17.88c
damanī sarvabhūtānāṃ SvaT_10.1146a
damanīṃ sarvapāpānāṃ KubjT_17.26c
damaneśastataḥ param SvaT_10.1133b
dambhamāyāvivarjitaḥ SvaT_1.18d
dambhamāyāvivarjitāḥ KubjT_25.0*16b
dambhā ceti samākhyātāḥ SvaT_10.306a
dayā kṣāntiśca sarvadā SvaT_12.44d
dayā ca paramā mahyaṃ KubjT_14.1a
dayādākṣiṇyavarjitaḥ SvaT_1.16b
dayādākṣiṇyasaṃyutam SvaT_1.14d
dayādākṣiṇyahīnānāṃ SvaT_10.57c
dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ Saul_54b
dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati Saul_39d
dayāluḥ śivabhāvitaḥ SvaT_8.10d
dayālaulyaṃ ca yasyāsau SvaT_10.60a
dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat Saul_75c
dayā sarveṣu bhūteṣu SvaT_10.410a
dayāhīnena daurbhāgyam SvaT_1.23a
dayāṃ nāthe kuruṣva me KubjT_24.140b
dayitāya kapardine BhStc_36d
daradaṇḍīṃ gatā punaḥ KubjT_2.34d
darasmere yasmin daśanarucikiñjalkarucire Saul_45c
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau Saul_3c
daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau Saul_89d
darpaṇaiś ca samujjvalam SUp_6.137d
darpaṇaiścopaśobhitam SvaT_10.576b
darpaṇodarabhūbhāge KubjT_10.113c
darpaṃ harati kālasya SvaT_6.55c
darpeṇākulitekṣaṇaḥ KubjT_10.106b
darbhamadhyena saṃspṛśya SvaT_2.230a
darbhamūlena saṃspṛśet SvaT_2.230d
darbhaṃ tasyopari nyaset SvaT_3.121d
darbhaṃ vimocayitvā ca SvaT_4.451c
darbhaṃ vimocayecchiṣyaṃ SvaT_3.190a
darbhaṃ saṃgṛhya cāstreṇa SvaT_3.54a
darbhāgradvayamādāya SvaT_2.234c
darbhāgreṇa prakalpayet SvaT_2.206d
darbhāgreṇātra pātayet SvaT_2.204d
darbhāgreṇātha saṃspṛśet SvaT_2.229b
darbhāṇāṃ pṛṣṭhataḥ pūjyau SvaT_2.231c
darbhānāstīrya pūrvāgrān SvaT_2.219a
darbhābhyāṃ praṇavena tu SvaT_2.191d
darbhārthaṃ haritais tṛṇaiḥ SUp_4.61d
darbhāsanaṃ dhruveṇaiva SvaT_3.55c
darbheṇa dhruvamantreṇa SvaT_2.201a
darbheṇa viṣṭaraṃ puṣpaṃ SvaT_2.189c
darbheṇa sahitau karau SvaT_4.421d
darbheṇāstrasvarūpeṇa SvaT_3.102c
darbheṇaiva tu kaṅkaṇam SvaT_2.202b
darbhaireva prakalpayet SvaT_2.201d
darbhaiḥ pūrvāgrasaṃstaraiḥ SvaT_2.188b
darbholmukaṃ tu saṃgṛhya SvaT_2.237a
darbholmukaṃ śivāgnau tu SvaT_4.479a
darbho vai bhairaveṇa tu SvaT_2.248b
darśanaṃ bindumadhyataḥ KubjT_4.71d
darśanaṃ śṛṇu ṣaṇmukha Stk_11.2b
darśanaṃ śrīsarasvatyoḥ SvaT_4.6c
darśanād eva sarvataḥ KubjT_9.40b
darśanād vaśam āyānti VT_169a
darśanāntarasaṃsthābhyaś MrgT_3.27a
darśanīyāni pakvāni hy SUp_6.21a
darśanena guṇāvāptir KubjT_4.73c
darśane sparśane tathā BhStc_36b
darśayanti mahādhvānaṃ SvaT_15.34a
darśayanti mahāhāniṃ KubjT_23.72a
darśayec chivabhaktebhyaḥ SUp_7.78c
darśayettu varānane SvaT_14.16d
darśayetparamaṃ vapuḥ SvaT_10.604b
darśayed bahuyatnataḥ ToT_3.38b
darśayed yonimudrāṃ tu VT_117c
darśaṃ caiva tataḥ param SvaT_10.400d
darśitaṃ nikhilaṃ mahyaṃ KubjT_1.34c
darśitaṃ nikhilaṃ sarvaṃ KubjT_1.33c
dalasthāṃścopakalpayet SvaT_3.16d
dalāgrāṇi caturthake SvaT_5.23b
dalopari virājante KubjT_16.5c
davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive Saul_57b
daśa-aṣṭa śubhekṣaṇe KubjT_5.24b
daśakalpān mahābhogair SUp_6.270a
daśakoṭiguṇā vidyā SvaT_10.671c
daśakoṭisamanvitam SvaT_10.1215b
daśakoṭisahasrāṇi SvaT_10.147c
daśakoṭisahasrāṇi SvaT_10.164a
daśakoṭisahasrāṇi SvaT_10.743a
daśakoṭisahasrāṇi SvaT_10.864c
daśakoṭisahasrāṇi SvaT_10.937c
daśakoṭisahasrāṇi SvaT_10.945a
daśakoṭisahasrāṇi SvaT_10.960a
daśakoṭisahasrāṇi SvaT_10.965a
daśakoṭisahasrāṇi SvaT_10.967c
daśakoṭisahasraistu SvaT_10.952c
daśakoṭisahasraistu SvaT_10.970c
daśa koṭistathārbudam SvaT_11.260d
daśakoṭis tu pūjānāṃ KubjT_24.149a
daśakoṭiḥ sahasrāṇāṃ Stk_22.10a
daśa koṭyaḥ prakīrtitāḥ SvaT_10.459b
daśa koṭyo japet priye KubjT_5.54d
daśakoṭyo varānane SvaT_10.329d
daśagrāmanivāsinaḥ Stk_16.12b
daśa cāṣṭāvanukramāt SvaT_2.213b
daśatattvaphalapradaḥ SvaT_11.9d
daśa tāni ca koṭiḥ syād SvaT_11.260c
daśatritayam uttamam KubjT_5.22b
daśa triṃśacca koṭyaste SvaT_10.454a
daśa daśakrameṇaiva SvaT_10.623a
daśadikṣu vinikṣipet SvaT_2.10b
daśadikṣu vinikṣipet SvaT_2.28b
daśadikṣu vyavasthitaiḥ VT_35d
daśadikṣu samantataḥ SvaT_10.343b
daśadikṣu samantataḥ SvaT_10.623b
daśadigbandhanaṃ caret ToT_4.23d
daśadigbāhumaṇḍalaḥ SRtp_281d
daśadaivatasaṃyutaḥ SvaT_11.10b
daśadvitayam uttamam KubjT_7.61b
daśadve ca prakāśitam KubjT_5.21d
daśadhā kalanaṃ tena KubjT_6.11a
daśadhākṣeṣu dhāvati SvaT_12.31b
daśadhā guṇadātāraṃ KubjT_11.27a
daśadhāguṇitena tu SvaT_11.299b
daśadhā tu anāhatam KubjT_11.36b
daśadhādharmasaṃgrahaḥ SvaT_11.153b
daśadhā niḥsṛtā gaṅgā SvaT_10.175c
daśadhā parameśvari KubjT_6.13d
daśadhā yogamārgeṇa SvaT_7.293a
daśadhā ravate-d-evam KubjT_11.26c
daśadhā varṇarūpeṇa SvaT_11.10a
daśadhā varṇarūpeṇa SvaT_12.153c
daśadhāvasthite cakre KubjT_11.109a
daśadhā saṃvyavasthitam SvaT_11.132d
daśadhā saṃsthitāni tu SvaT_10.668d
daśadhenupradānasya SUp_6.220c
daśanaṃ tu caturthakam 1 KubjT_24.40d
daśanāḥ khaṇḍakā jñeyā SvaT_15.15a
daśanairmauktikojjvalaiḥ SvaT_10.557b
daśapañca ca lakṣāṇi SvaT_10.512a
daśa pañca ca śodhyāni SvaT_10.1171c
daśa pañca tathā trīṇi KubjT_23.50c
daśa pañca tvahorātrāḥ SvaT_11.205c
daśa pañca nimeṣāśca SvaT_11.202c
daśapañcākṣaraṃ priye KubjT_7.63b
daśapañcāvatārakam KubjT_11.17d
daśapattre viṃśatiṃ ca ToT_9.11a
daśapadagamatkṣayam MrgT_1,13.104b
daśa padmāni sāgaraḥ SvaT_11.262b
daśa prāṇavahā hyetā Stk_10.5a
daśabāhurmahātanuḥ SvaT_10.1228b
daśabāhurmahātmā vai SvaT_10.26a
daśabāhurmahādīptaḥ SvaT_10.1248c
daśabāhurmahābalaḥ SvaT_10.1191d
daśabāhustrinetraśca SvaT_10.1230c
daśabāhustrinetraśca SvaT_10.1238a
daśabāhustrilocanaḥ SvaT_10.1154d
daśabāhustrīlocanaḥ SvaT_10.1216b
daśabāhuṃ trilocanam SvaT_9.7b
daśabāhuṃ mahāghoraṃ KubjT_8.20c
daśabāhuṃ viśālākṣaṃ SvaT_2.79c
daśabāhvindubhūṣitāḥ SvaT_2.111d
daśabāhvindumaulayaḥ SvaT_10.569b
daśabāhvinduśekharāḥ SvaT_2.120b
daśabāhvinduśekharāḥ SvaT_10.1187b
daśabāhvinduśekharāḥ SvaT_10.1218d
daśabāhvinduśekharāḥ SvaT_10.1253b
daśabhāgavibhāgena SvaT_4.49a
daśabhāgavibhāgena SvaT_4.228c
daśabhirdaśa eva ca SvaT_7.178d
daśabhir daśabhiḥ kulaiḥ SUp_6.127b
daśabhiśca śivairyukto SvaT_10.1193c
daśabhis tu mahābalaiḥ KubjT_6.10d
daśabhistairnikharvaṃ tu SvaT_11.261c
daśamaṃ kevalaṃ priye KubjT_7.59d
daśamaṃ caikaviṃśakam KubjT_25.210b
daśamaṃ dundubhisvanaḥ KubjT_11.24d
daśamaṃ mokṣadaṃ param KubjT_11.25b
daśa māsān sa jīvati KubjT_23.22d
daśa māsān sa jīvati KubjT_23.35b
daśamāṃśaṃ nivedayet SvaT_3.116d
daśamāṃśena kārayet SvaT_6.52d
daśamāṃśena homayet SvaT_2.277d
daśamūleṣu pūjayet ToT_4.35d
daśa-m-ekaṃ tu suvrate KubjT_5.21b
daśa-m-ekādaśenaiva KubjT_20.41a
daśame vāmalocanā SvaT_10.995b
daśame vāyupathe devi SvaT_10.490a
daśame vidyālayo bhūtvā KubjT_25.62a
daśamaikādaśe devi KubjT_25.62c
daśa yajñāḥ prakīrtitāḥ SvaT_10.406b
daśayojanalakṣāṇi SvaT_10.27c
daśayojanavistīrṇaṃ SvaT_10.753a
daśayojanasāhasraṃ SvaT_10.229c
daśalakṣaṃ japedyastu SvaT_13.4a
daśalakṣāṇi japato Stk_16.11a
daśalakṣais tu saṅkhyayā KubjT_5.51b
daśalakṣonakoṭikāḥ MrgT_1,13.13b
daśalākṣaṇiko dharmaḥ SUp_7.102a
daśavaktraṃ maheśvaram ToT_1.17d
daśavarṣasahasrāṇi SUp_6.17c
daśavarṣasahasrāṇi SUp_6.20a
daśavarṣasahasrāyur- MrgT_1,13.83c
daśavarṣasahasrāyur- MrgT_1,13.108a
daśa vāyupathā madhye tv SvaT_10.423c
daśavāyusamāyuktaṃ VT_247a
daśasaptakam uddhṛtam KubjT_7.65b
daśasapta ca ekataḥ KubjT_5.23d
daśa sapta ca ye śodhyāḥ Stk_8.14c
daśa sapta ca lakṣāṇi SvaT_11.215a
daśasāhasrikā jñeyāḥ SUp_4.46c
daśasāhasriko bhavet Stk_16.9d
daśasthāneṣvanukramāt Stk_10.16b
daśasthāne hy anukramāt KubjT_6.7d
daśahastapramāṇā ca SUp_4.15c
daśākṣamālā deveśi SvaT_2.149a
daśākṣaraṃ samākhyātaṃ kathitaṃ vīranāyike KubjT_5.6/b
daśānāṃ tu paraṃ devi SvaT_7.19c
daśāyutāni lakṣaṃ tu SvaT_11.260a
daśāraṃ cakramettattu Stk_10.15c
daśāvatāraṃ deveśa ToT_10.7c
daśāvartād guropekṣī KubjT_8.92c
daśāvartād viśudhyati KubjT_5.64b
daśāvartena duritaṃ KubjT_8.92a
daśāvasthā[s] tyajet punaḥ KubjT_12.29b
daśāṣṭādaśa cordhvake MrgT_3.42d
daśāṣṭau bhuvanāni ca SRtp_109d
daśāhaṃ susamāhitaḥ SvaT_13.41b
daśāhutiprayogeṇa SvaT_10.385c
daśāṃśamanuhomayet MrgT_3.99b
daśāṃśo vihito mune MrgT_3.116b
daśeśānaśca deveśi SvaT_10.1124c
daśaite guṇavattarāḥ KubjT_2.56d
daśaite tu śivā jñeyāḥ SvaT_10.1110c
daśaite veṣṭitādevi SvaT_10.660a
daśaite saṃvyavasthitāḥ SvaT_10.1116b
daśaiva duhitā tava KubjT_2.56b
daśotsedhā navāntarāḥ MrgT_1,13.65b
daṣṭakaṃ tu vicintayet SvaT_9.97b
dasamaṃ tu bhaved rudraṃ KubjT_19.8c
dahanaścāgnidiggatāḥ MrgT_1,13.127b
dahanaṃ cāgninā kāryaṃ VT_371a
dahanī dakṣapādagā KubjT_24.21b
dahanī dakṣapādasthā KubjT_17.109a
dahanī bhrāmaṇī tathā GorS(1)_74b
dahanotpūyane kṛtvā SvaT_7.291c
dahanotpūyane tathā SvaT_3.9b
dahyate na tadambhasā KubjT_23.77d
dahyamānaṃ suvihvalam SUp_4.28b
daṃṣṭrākarālavikaṭaṃ SvaT_9.95c
daṃṣṭrālī rākṣasī dhvāṅkṣī KubjT_21.24a
daṃṣṭrālī vajratuṇḍakaḥ KubjT_20.64d
daṃṣṭrālī śuṣkarevatī KubjT_9.5d
daṃṣṭrālī śuṣkarevatī KubjT_16.11b
daṃṣṭrālī śuṣkarevatī KubjT_24.86d
daṃṣṭribhīmāḥ palādapāḥ MrgT_1,13.129b
daṃṣṭrotkaṭe vidyujjihve KubjT_24.132a
dāgham utpādayet prathamaṃ KubjT_7.98a
dāḍimīkusumadyutim KubjT_6.43b
dāḍimīkusumaprakhyaṃ SvaT_2.96a
dāḍimīkusumaprakhyāṃ VT_102c
dāḍimīpuṣpasaṃkāśair SvaT_10.555c
dātarīśe yathāgamam SRtp_146b
dātavyaścumbakena tu SvaT_8.23d
dātavyaṃ payasā niśi SvaT_6.61d
dātavyaṃ bhaktiyuktena KubjT_24.161c
dātāraścāpare janāḥ SvaT_10.245b
dātāsya narakaṃ yāti Stk_23.21c
dātus tatsadṛśaṃ phalam SUp_6.282b
dānadharmasya deveśi KubjT_24.166a
dānavāśca śiveritāḥ MrgT_3.39d
dānādānādikarmabhiḥ SRtp_191b
dānādiguṇavarjitaḥ SvaT_11.314b
dāmbhikaḥ pāpajanako SvaT_1.26c
dārayed dharaṇītalam KubjT_17.38d
dārāniṣṭānsusaṃmatān SvaT_12.52d
dārikānanamadhyataḥ KubjT_10.17d
dāridrabhayanāśanam KubjT_9.30b
dāridraśamanaṃ cedam KubjT_8.13a
dāridrasiṃho 'ghorīśo KubjT_8.89c
dāridryopahatas tathā SUp_4.48d
dārujaṃ bhaumasādhitam MrgT_3.App.1b
dārubhistrividhaṃ param MrgT_3.App.2d
dāvāgniriva parvate SvaT_10.944d
dāvāgniriva śailāgre SvaT_10.864a
dāvāgnirupasarpati SvaT_10.933b
dāṣimībījavatsthitam SvaT_10.685d
dāsatvam upagacchati VT_169d
dāsatvaṃ tu guroḥ kule KubjT_3.54d
dāsatvena tu rañjayet KubjT_12.12b
dāsatvena bhajet tu tam KubjT_3.50b
dāsyanti gamanaṃ prati KubjT_10.109d
dāsyase narakārthinī KubjT_23.129b
dāsyāmo manasepsitam KubjT_1.18b
dāhakaḥ śāstrakāriṇaḥ SvaT_10.1115d
dāhakāṣṭhādi candanam SUp_7.82b
dāhaśoṣas tu santāpo KubjT_23.160a
dikkāladeśakalanā- CakBhst_13a
dikkoṣṭhakāṃśca saṃgṛhya SvaT_5.32a
dikcarā gocarā tathā KubjT_25.214b
dikpatīnāṃ ca sarvadā SUp_4.16b
dikpadmakarṇikāsaṃsthān SvaT_5.40a
dikṣu ye bhūdharāḥ sthitāḥ MrgT_1,13.63b
dikṣu rekhāṣṭakaṃ dattvā SvaT_5.23c
diksahasraṃ sureśvari ToT_7.16b
diggajā iti vikhyātāḥ SvaT_10.472a
diggajānapi cālayet SvaT_6.56b
digjapānnāśayeddhīmān ToT_4.27c
digdāho 'pluṣṭadeśe 'pi SvaT_7.279a
digbandhabhūmiṃ saṃśodhya VT_77c
digbandhaśodhyam eva hi VT_68d
digbhāgāṃstu varānane SvaT_9.15b
digyātrā caiva siddhyati SvaT_12.94b
digvāsāḥ saṃyatendriyaḥ SvaT_9.18d
diṅmātṛbhyo namaskṛtya SvaT_2.22c
didṛkṣurgocaraṃ dṛśaḥ MrgT_1,10.8b
dinatrayaṃ tu rudrasya SvaT_4.545a
dinatrayaṃ pūjayitvā ToT_9.9a
dinatrayaṃ prakurvīta SUp_6.141c
dina-dvādaśakenaiva GorS(1)_96c
dinamānaṃ ca yatproktaṃ SvaT_11.251c
dinametat prakīrtitam SvaT_11.307d
dinarātripramāṇenā- SvaT_11.273a
dinarātrivivarjitaḥ SvaT_7.257d
dinastho muktikāṅkṣibhiḥ SvaT_2.140b
dinaṃ paitāmahaṃ smṛtam SvaT_11.228b
dinānāṃ saptakaṃ yadi SvaT_9.63d
dināni tatra vardhante SvaT_7.101a
dināni daśa pañcakaiḥ KubjT_23.49d
dinānte ca divākṛtam MrgT_4.29d
dinānte tu pralīyante SvaT_11.291a
dinānyaṣṭau sa jīvati SvaT_7.182d
dinārthe savane gate MrgT_3.79b
dine dine ca yas tv āpaṃ SUp_6.36c
dine dine vahedbāhye SvaT_7.202c
dine dine śataṃ japtvā KubjT_8.97c
dine dine sahasreṇa KubjT_8.99c
dine dine sṛjatyanyau SvaT_11.266c
dine dine sṛjatyevaṃ SvaT_11.251a
dinenaikena brāhmeṇa SvaT_11.232a
dinaikādaśakenaiva SvaT_7.179a
dinairdvādaśabhiryogī SvaT_7.179c
divasair daśabhir bhavet KubjT_19.84b
divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ Saul_18b
divā taddviguṇaṃ japet MrgT_3.108d
divā preṣaṇatanniṣṭho KubjT_10.108a
divā lakṣaṃ japenmantraṃ ToT_6.22a
divā haṃsaḥ sa vai vāyur SvaT_10.426a
divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye Saul_14c
divyakanyāsamāvṛtāḥ SvaT_10.147b
divyakalpe purā mātryaḥ KubjT_15.21c
divyakāntiyutāḥ śāntāḥ SvaT_10.313c
divyakuṇḍaladhartāraṃ SvaT_2.78a
divyakuṇḍaladhāriṇī SvaT_10.835d
divyakuṇḍaladhārī ca SvaT_10.528a
divyakuṇḍalabhūṣitaḥ SvaT_10.782d
divyakuṇḍalinī devī SvaT_10.986c
divyagandharvanāditā SvaT_10.151d
divyagandhaviliptāṅgo SvaT_10.526c
divyagandhasugandhāḍhye KubjT_19.121c
divyagandhasugandhibhiḥ SvaT_10.804d
divyagandhānuliptāṅgo SvaT_10.952a
divyagandhānuliptāṅgo SvaT_10.963c
divyagandhānuliptāste SvaT_10.454c
divyagandhānulepanaḥ SvaT_10.1155d
divyagandhānulepanaḥ SvaT_10.1250d
divyagandhānulepanaiḥ SvaT_10.106d
divyagītadhvanīni ca SvaT_10.693d
divyagītaninādāḍhyair SvaT_10.764a
divyagītavicakṣaṇāḥ SvaT_10.841b
divyagītavicakṣaṇāḥ SvaT_10.866d
divyaghaṇṭādhvajāni ca SvaT_10.693b
divyaghaṇṭānināditaiḥ SvaT_10.450d
divyacitrapatākāni SvaT_10.693a
divyatoyapariplutam KubjT_22.58d
divyatoyapariplutam KubjT_22.58d
divyadundubhinādāni SvaT_10.694a
divyadundubhiniḥsvanaiḥ SvaT_10.478d
divyadṛṣṭiśca jāyete SvaT_12.103b
divyadṛṣṭiścaturthake SvaT_12.150d
divyadṛṣṭiśrutāgamam KubjT_9.39b
divyadehatvam āpnoti KubjT_18.73c
divyadehā mahābalā KubjT_17.81b
divyanārībhirākīrṇaṃ SvaT_10.663c
divyapīyūṣavipruṣaḥ BhStc_76d
divyapuṃbhiḥ samākulāḥ SvaT_10.167d
divyabuddhiprabodhanam SvaT_12.67b
divyabhāṣāvibhūṣitam KubjT_25.222d
divyabhogaratāḥ sarve SvaT_10.302a
divyabhaumāntarikṣagāḥ SvaT_3.207d
divyamārṣaṃ ca gauhyakam MrgT_3.36d
divyamālyavibhūṣitāḥ SvaT_10.959d
divyamālyānulepanā SvaT_10.1158d
divyamālyānulepaistu SvaT_10.941a
divyayauvanakāntibhiḥ SvaT_10.805d
divyaratnavicitritam SvaT_10.1013b
divyaratnavibhūṣite SvaT_10.715d
divyaratnasamujjvalam SvaT_10.946d
divyarūpadharā devī SvaT_10.787a
divyarūpaprakāśinī KubjT_19.65b
divyarūpamanaupamam Stk_12.4b
divyavastraparīdhānā SvaT_10.1158c
divyavastraparīdhānaiḥ SvaT_10.110c
divyavastravibhūṣitaiḥ SvaT_10.101b
divyavastrāmbaracchadaḥ SvaT_10.590d
divyavastraiḥ sutāmbūlair SvaT_10.106c
divyavīramate devi ToT_6.22c
divyavīramatenaiva ToT_6.23c
divyasiddhipradātāraṃ KubjT_25.222c
divyasiddhipradāyakam SvaT_12.132b
divyasiddhipradāyakam Stk_1.5d
divyasiddho bhaviṣyāmaḥ KubjT_11.107a
divyastutiparāyaṇaiḥ SvaT_10.477d
divyastotraṃ samārabdham KubjT_1.70e
divyastrīparivāritaḥ SUp_6.179d
divyastrībhiralaṃkṛtam SvaT_10.806b
divyastrībhiḥ samākīrṇā SvaT_10.167c
divyastrībhogasaṃpanno SUp_6.271c
divyastraiṇaiḥ samākulam SvaT_10.807d
divyasya jñānacakṣuṣaḥ BhStc_88b
divyasragdāmamālābhir SvaT_10.1159a
divyasragdhāmabhūṣitāḥ SvaT_10.454d
divyasragdhāmalālite SvaT_10.986b
divyasragbandhalepanam VT_99b
divyaṃ ca karaṇaṃ kṛtvā SvaT_4.367c
divyaṃ varṣasahasraṃ tu KubjT_24.145c
divyaṃ vimānam ārūḍhaḥ SUp_6.261c
divyaṃ vimānam ārūḍhāṃ VT_107c
divyā kāntiḥ śubho gandhaḥ SvaT_7.319a
divyākṣasūtranirṇayam KubjT_23.85b
divyākṣaṃ vada sāmpratam KubjT_23.84d
divyāṅgānaughasaṃkīrṇā SvaT_10.7c
divyā ca jāyate buddhiḥ SvaT_12.100c
divyājñāguṇaśālinī KubjT_2.84b
divyājñāto 'sya sambhavaḥ KubjT_16.104d
divyājñāparamojjvalam KubjT_19.68d
divyājñāyāḥ kramo jātaḥ KubjT_11.4c
divyājñārthapradāyikā KubjT_17.17d
divyājñāṃ labhate punaḥ KubjT_25.0*25d
divyāñ chivapure naraḥ SUp_6.56b
divyāñ chivapure naraḥ SUp_6.230d
divyādivyapare kalpe KubjT_15.23a
divyādivyetaraṃ priye KubjT_5.82b
divyādivyeṣu kāryeṣu KubjT_8.6c
divyādivyeṣu vastuṣu KubjT_8.57b
divyādivyair niṣevitam KubjT_1.6b
divyādivyair niṣevitam KubjT_3.112b
divyādivyaughavāhinī KubjT_2.83b
divyā dṛṣṭiśca śravaṇaṃ SvaT_7.319c
divyā dṛṣṭiḥ pravartate SvaT_12.103d
divyānandapradāyikā KubjT_11.22b
divyānāṃ manujaiḥ saha SvaT_10.537b
divyānāṃ yoṣitāṃ gaṇaiḥ SvaT_10.109b
divyānyabdāni me śṛṇu SvaT_11.253b
divyābharaṇabhūṣitaḥ SvaT_10.526d
divyābharaṇabhūṣitaḥ SvaT_10.738d
divyābharaṇabhūṣitaḥ SvaT_10.778d
divyābharaṇabhūṣitaḥ SvaT_10.779d
divyābharaṇabhūṣitaḥ SvaT_10.791d
divyābharaṇabhūṣitaḥ SvaT_10.952b
divyābharaṇabhūṣitaḥ SvaT_10.963d
divyābharaṇabhūṣitā SvaT_10.769b
divyābharaṇabhūṣitā SvaT_10.835b
divyābharaṇabhūṣitā SvaT_10.1018d
divyābharaṇa bhūṣitāḥ SvaT_10.454b
divyābharaṇabhūṣitāḥ SvaT_10.770d
divyābharaṇabhūṣitaiḥ SvaT_10.940d
divyābharaṇabhūṣitaiḥ SvaT_10.1015d
divyābharaṇaśobhitāḥ SvaT_10.771d
divyābharaṇasampannaḥ SvaT_3.3c
divyābharaṇasaṃyuktair SvaT_10.107a
divyābhirmānasībhiśca SvaT_10.1016c
divyāmṛtajalā puṇyā SvaT_10.474a
divyāmṛtapariplute KubjT_14.67b
divyāmṛtaphalāśinaḥ SvaT_10.230d
divyāmṛtavahā puṇyā SvaT_10.487c
divyāmnāyaṃ sudurlabham KubjT_25.195b
divyāmbaradharo devo SvaT_10.1155c
divyāmbaradharo devo SvaT_10.1250c
divyāmbarātapatreṇa VT_99a
divyāmbarātapatreṇa VT_101a
divyālokapravṛttidam MrgT_4.49d
divyā vākca prajāyate SvaT_7.319d
divyā vai mānasāḥ striyaḥ SvaT_10.770b
divyā vai viśvakarmaṇaḥ SvaT_10.140b
divyāścaryaśatairyute SvaT_10.875b
divyāścaryaśatairyute SvaT_10.956b
divyāśvayuktaiḥ śrīmadbhir SUp_6.205a
divyā siddhiramoghā tu SvaT_12.124c
divyāsiddhistathābdena SvaT_12.151c
divyāstaraṇasaṃchanne SvaT_10.1010a
divyāṃ siddhimavasthitāḥ SvaT_10.453b
divyāḥ saumyāstu te jñeyāḥ SvaT_10.964c
divyena yogamārgeṇa Stk_8.35c
divyenaiva tu mānena SvaT_11.226a
divyairūpairmanoharaiḥ SvaT_10.1189b
divyaiśvaryasamanvite SvaT_10.943b
divyaiśvaryasamanvitaiḥ SvaT_10.941b
divyais tu pūjyate so hi KubjT_25.195c
divyaiḥ śivapure vaset SUp_4.35d
divyaughaguṇalālasā KubjT_2.69d
divyaughāgamapaddhatim KubjT_19.118b
diśaś caivāvalokayan SUp_7.57b
diśām ālokya japtavyaṃ KubjT_20.43a
diśāsu vidiśāsu ca SvaT_3.17b
diśāṃ bandhaṃ tu kārayet Stk_3.4b
diśāṃ mukhaṃ tu śravaṇaṃ SvaT_15.11c
diśo 'bhimantrya gaccheta KubjT_9.76c
diśo vidiśastathā SvaT_3.29d
diśyuttarasyāṃ deveśi SvaT_10.1021a
dīkṣayitvā tataḥ śiṣyān VT_47a
dīkṣayitvā vidhānataḥ SvaT_8.35b
dīkṣākarma samācaret Stk_7.11d
dīkṣā kāryā tu daiśikaiḥ SvaT_4.325d
dīkṣā kāryā yathā purā SvaT_10.378b
dīkṣākāle tu saṃskārāḥ SvaT_10.345a
dīkṣākāle yataścaivaṃ SvaT_3.151c
dīkṣākāle yathā śuddhis SvaT_10.1097c
dīkṣākāle varānane SvaT_2.273d
dīkṣākāle varānane SvaT_10.390d
dīkṣākāle varānane SvaT_10.1172b
dīkṣākāle viśodhayet SvaT_10.1104d
dīkṣākāle viśodhayet SvaT_10.1151b
dīkṣākāle viśodhayet SvaT_10.1185d
dīkṣā cādhvābhiṣekau ca SvaT_1.10c
dīkṣājñānaviśuddhātmā SvaT_11.73a
dīkṣājñānavihīnā ye SvaT_10.608c
dīkṣājñānena yogena SvaT_11.122a
dīkṣādau vīravandite SvaT_1.24d
dīkṣānirvartanātpūrvaṃ SvaT_4.451a
dīkṣānirvāṇakārī syāt KubjT_8.91c
dīkṣānugrāhikā teṣāṃ SvaT_4.89a
dīkṣāprakaraṇe hyetad Stk_8.23c
dīkṣāmaprāpya dehinām SvaT_10.703d
dīkṣāmātreṇa muktiḥ syād SvaT_4.148a
dīkṣāyāmadhvasaṃsthitam SvaT_4.106b
dīkṣāyāṃ ca sadakṣiṇam SUp_7.11b
dīkṣāyāṃ tu yathā vatsa Stk_2.5a
dīkṣāvasāne te devi SvaT_4.505a
dīkṣāvasāne śuddhiḥ syād SvaT_4.149c
dīkṣā vedhavatī śubhā KubjT_10.72d
dīkṣā vyākhyā tvayā sadā SvaT_4.472b
dīkṣāsaṃsthāpaneṣu ca MrgT_4.27b
dīkṣāsinā ca tāṃ chittvā SvaT_12.122a
dīkṣā saiva prakīrtitaḥ SvaT_13.3d
dīkṣāṃ kuryādvilomataḥ MrgT_3.27d
dīkṣāṃ jñānamayīṃ śubhām SvaT_10.704d
dīkṣāṃ prāpya prāpnuvanti SvaT_10.733c
dīkṣāṃ śiṣyasya kārayet VT_43d
dīkṣitaḥ pālayettu yaḥ SvaT_4.146d
dīkṣitānāṃ gatibhraṃśaṃ Stk_14.1c
dīkṣitā ye varānante SvaT_4.539d
dīkṣitodadhisaṃgamam SUp_7.88d
dīkṣito 'pi na muktibhāk SvaT_1.21d
dīkṣyānugrahamārgeṇa SvaT_4.472a
dīnāndhakṛpaṇebhyaś ca SUp_2.28a
dīpadarpaṇacāmaraiḥ SUp_6.183b
dīpadhūmaṃ na jighrati SvaT_7.282b
dīpanaṃ tu śikhāmadhye VT_371c
dīpanaṃ śaktinā nityaṃ VT_373c
dīpanī kevalā cātra KubjT_24.45a
dīpanī dakṣajānugā KubjT_24.38d
dīpanī śūladaṇḍaṃ ca KubjT_17.102a
dīpanī śūladaṇḍā tu KubjT_24.26a
dīpanīṃ kevalāṃ dadyāt KubjT_24.43a
dīpanyā kevalā caiva KubjT_24.50c
dīpanyā ca catuṣṭayam KubjT_24.49d
dīpanyāsanasaṃsthitā KubjT_18.46d
dīpamantrasusaṃyutam KubjT_23.67d
dīpam āraktatāmrābham KubjT_23.29a
dīpamālābhir uddyotaṃ KubjT_10.55c
dīpamālopaśobhite KubjT_19.121d
dīpayet tṛṇagomayaiḥ SUp_4.62d
dīpavadyotanaṃ yataḥ SvaT_4.336b
dīpavartiṃ na paśyati KubjT_23.43b
dīpahasto yathā kaścid SvaT_4.336c
dīpādiva mahattejo Stk_13.8c
dīpotsavaṃ sanaivedyam KubjT_19.117a
dīptatejānalaprabham KubjT_2.50d
dīptaṃ cāpi tataḥ kṣipet SUp_7.70d
dīptaṃ paramayā śriyā MrgT_1,13.143d
dīptāikā sahuṃ nābhau KubjT_18.37Ba
dīptākhyaṃ sūkṣmakaṃ param MrgT_3.44b
dīptā rudrapade smṛtā KubjT_5.141b
dīptāḥ pāśāstato bandhyās SvaT_3.185c
dīptimadbhirmahātīvrair SvaT_10.648c
dīpyamānaṃ samantataḥ SvaT_10.911b
dīpyamānaḥ svatejasā SvaT_10.527b
dīpyamānāṃ svatejasā VT_101d
dīpyamāne hutāśane KubjT_23.45d
dīyate yasya suvrate SvaT_6.67d
dīrghakālaṃ sa jīvati ToT_9.24b
dīrghakoṭisamāyogāt SvaT_7.323c
dīrghadantā sulocanā SvaT_12.118b
dīrghabāhurjalāntakaḥ SvaT_10.632d
dīrghamuktaṃ ṣaḍaṅgakam ToT_5.16d
dīrgharoṣaḥ pūtivaktro SvaT_8.6c
dīrghastūccāṭayetkṣipraṃ Stk_16.4a
dīrghasvarayutaṃ kuru KubjT_23.93d
dīrghaṃ pañcanavatyā ca SUp_4.4a
dīrghā grāhyā sulocane KubjT_23.155d
dīrghā hyaṅgāni ṣaṇmukha Stk_1.9d
dīrghikābhiryutāni tu SvaT_10.105b
dīrghikābhiśca śobhitam SvaT_10.801d
dīrghe rājabhayaṃ jñeyaṃ SvaT_1.25a
dīrghe sthūle hy arogatā KubjT_19.79d
dīrgho mokṣaprado bhavet Stk_16.2b
dugdhe kṣīraṃ dhṛte sarpir GorS(1)_100a
dundubhiśca kulādrayaḥ SvaT_10.311b
dundubhīnādaśabdena SvaT_10.586a
dundubhomatsyaghātakaḥ KubjT_5.49b
dumirīkṣā subhīṣaṇā KubjT_21.104d
duradṛṣṭavaśād devi ToT_5.9a
durgandhaścāpyanekadhā SvaT_12.29d
durgam astaṃ stumo mṛḍam BhStc_35d
durgāyā dakṣiṇe deśe ToT_1.18a
durgā syāt kalkirūpiṇī ToT_10.11b
durge kātyāyanī tathā KubjT_24.134b
durjanair avaliptaiś ca SUp_7.85c
durjayasyopari sthitāḥ SvaT_10.457d
durjayo 'tīva vīryavān SvaT_10.473b
durdarśastakṣakastathā MrgT_1,13.31b
durbhagānām abhāgyānām KubjT_17.57a
durbhikṣaṃ cañcusampuṭe KubjT_19.77b
durbhedyaṃ tridaśairapi SvaT_10.621d
durbhedyaṃ pāśupatyaṃ ca SvaT_1.65a
durbhedyaṃ ṣaṭpuraṃ mahat KubjT_15.46d
durbhedyā cākṣayāvyayā KubjT_11.76b
durbhedyā durbhaṭā caiva KubjT_21.104c
durbhedyāṃ sarvayoginām SvaT_4.383b
durlabhaṃ tridaśeṣv api VT_323d
durlabhaṃ prakaṭīkṛtam KubjT_25.186b
durlabhaṃ siddhamārgasya KubjT_12.69a
durlabhaḥ prakaṭīkṛtaḥ KubjT_11.30d
durlabhaḥ prakaṭīkṛtaḥ KubjT_19.30b
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ MrgT_3.0c
durvāsāḥ paramas tv ṛṣiḥ SvaT_10.1076b
durvāsenāpi dhīmatā KubjT_9.72d
duṣkaraṃ sukarīkartuṃ BhStc_81a
duṣṭacittāny anekadhā KubjT_18.79b
duṣṭajālanibandhakaḥ SvaT_14.7d
duṣṭavetālarākṣasāh KubjT_9.67d
duṣṭasiṃhagajeṣu ca KubjT_9.65d
duṣṭasiṃhavināśanam KubjT_18.60d
duṣṭāś ca pralayaṃ yānti KubjT_9.44c
duṣṭāś ca pralayaṃ yānti KubjT_9.60c
duṣprekṣā duḥsahā bhīmā KubjT_15.65c
dusvapnārthaṃ yaduktavān SvaT_4.31d
duhanāt tu jagasya ca KubjT_25.159d
duhitā tvātmanaḥ kṛtā SvaT_10.999d
duhitā hlādikā jñeyā SvaT_15.18a
duhitrī tu dvitīyā tu KubjT_25.160a
duḥkhakṣapaṇamityuktaṃ Stk_19.8c
duḥkhadā narake sadā SvaT_11.178d
duḥkhaśokabhayojjhitaḥ MrgT_1,13.83d
duḥkhasiṃhaḥ prakīrtitaḥ KubjT_9.30d
duḥkhahetuḥ pratīyate MrgT_1,7.18d
duḥkhaṃ tanmātrakaṃ jñeyaṃ SUp_7.118c
duḥkhaṃ sukhayituṃ tathā BhStc_81b
duḥkhākrāntasya yoginaḥ KubjT_23.130d
duḥkhānuṣaṅgānmāyeya- SRtp_42a
duḥkhāntaṃ phalam aśnute KubjT_23.111b
duḥkhānte tu layātītaṃ KubjT_25.80a
duḥkhāpārjanarakṣaṇam (duḥkhopār) SUp_5.8b
duḥkhārtaḥ paryaṭetsadā SvaT_12.69b
duḥkhitā mandasaṃpadaḥ SvaT_10.240d
duḥkhito 'haṃ virakto 'haṃ KubjT_23.142a
duḥkhe duḥkhī sukhe sukhī KubjT_3.73b
duḥprekṣyaṃ jīvavarjitam SvaT_10.340d
duḥśīlā ḍamarī bhīmā KubjT_15.52a
duḥsādhyā bhuvanātmikā KubjT_15.63d
duḥsvapne dviguṇaṃ jāpyaṃ KubjT_8.96c
dūtī tu kathitā hy evaṃ KubjT_7.81a
dūtīnāṃ kāraṇātmakam KubjT_14.72d
dūtīnāṃ ca pṛthak pṛthak KubjT_14.73b
dūtīnāṃ lakṣaṇaṃ yathā KubjT_14.58b
dūtīnāṃ lakṣaṇaṃ subham KubjT_25.152b
dūtī saṃvāhikā jñeyā SvaT_15.9c
dūtyanekasusaṅkulam KubjT_10.47d
dūtyo hy evaṃ mahābalāḥ KubjT_14.92d
dūragair api yasyānto BhStc_35c
dūrataḥ parivarjayet KubjT_25.114b
dūrasthāni purasthāni KubjT_20.26a
dūrāt karoti paryāyāt KubjT_25.0*23a
dūrāśravaṇadarśanam KubjT_17.39b
dūreṇāpi samarpitam VT_196d
dūrvayā bilvapattrair vā SUp_4.60c
dūrvākāṇḍena cālikhet SvaT_9.86b
dūrvākāṇḍena deveśi SvaT_9.52a
dūrvāgarbhasthitaṃ puṣpaṃ SUp_7.43c
dūrvāṅkurasamāśritaiḥ SvaT_4.466b
dūrvāṃ ca bālavatsānāṃ SUp_6.225c
dūṣako guruśāstrāṇāṃ SvaT_1.21c
dūṣako jāra ityuktaḥ SvaT_15.18c
dūṣitaṃ karṣitaṃ jñeyaṃ SvaT_15.19c
dūṣitaḥ sādhako yadā SvaT_9.94b
dṛkkriyājñānanirmuktaḥ KubjT_6.14c
dṛkkriyāprāṇarociṣā MrgT_4.11d
dṛkkriyecchāviśālākṣo SRtp_281a
dṛkśaktivat kriyāśaktir SRtp_127a
dṛgādatte sarūpakam MrgT_1,12.14d
dṛḍhapaṭṭacatuṣṭayam SUp_3.4b
dṛḍhavaṃśaprakalpitam SUp_6.135b
dṛḍhaṃ bhūtaiśca veṣṭitaḥ SvaT_11.103d
dṛśā drāghīyasyā daradalitanīlotpalarucā Saul_57a
dṛśyate ca sadāśivaḥ SvaT_12.153d
dṛśyate dehamadhye tu KubjT_5.85a
dṛśyate nāpakāraś ca SUp_7.112c
dṛśyate mṛgatṛṣṇeva KubjT_19.39c
dṛśyate sarvadehinām SUp_7.118b
dṛśyate sūryavad bimbaṃ KubjT_19.79a
dṛśyate sphāṭiko maṇiḥ GorS(1)_91b
dṛśyante pudgalāḥ kecid SRtp_50c
dṛśyante yatra mānave SvaT_12.72d
dṛśyante vyomagāgaṇāḥ KubjT_19.57d
dṛśyante samavāyena SvaT_7.73c
dṛśyante sthānahīnāni KubjT_20.36c
dṛśyo 'sīty upadeśena BhStc_41c
dṛṣṭa eṣa kva yāsi naḥ BhStc_68b
dṛṣṭam asmād virjṛmbhitam KubjT_25.201b
dṛṣṭamutpattidharmakam MrgT_1,9.6b
dṛṣṭaṃ purādi yadbhogyaṃ MrgT_1,13.4c
dṛṣṭaṃ lokasthitāvapi MrgT_1,3.2b
dṛṣṭaṃ samastaparyantaṃ KubjT_1.37a
dṛṣṭaḥ śveto dhanairjanaiḥ MrgT_1,1.16d
dṛṣṭādṛṣṭaphalānvitaḥ SvaT_4.480d
dṛṣṭādṛṣṭaphalārthinām KubjT_6.22b
dṛṣṭādṛṣṭasya vādinaḥ SvaT_10.1077d
dṛṣṭā nākaraṇā kṛtiḥ MrgT_1,3.3d
dṛṣṭā baddhasya vaśyatā MrgT_1,7.3b
dṛṣṭārtho 'pyapipāsitaḥ MrgT_1,10.11b
dṛṣṭijvālāprasāraṇam KubjT_17.43d
dṛṣṭipāto madīyakaḥ KubjT_2.7b
dṛṣṭimāropya yatnataḥ ToT_9.22b
dṛṣṭiścakṣuḥ prakīrtitam SvaT_15.14d
dṛṣṭiścādhordhvavarjitā SvaT_4.366d
dṛṣṭihīnās tv aho tubhyaṃ KubjT_20.77a
dṛṣṭe dviphaṇini dvyaham MrgT_3.57d
dṛṣṭvākṣaraviniścitam KubjT_14.8b
dṛṣṭvā ca maṇḍalaṃ tasya SvaT_10.1038a
dṛṣṭvā te rudamāne nānaṅgaḥ patir bhavati mā rudathaḥ KubjT_3.19/b
dṛṣṭvā dehasthamātmānaṃ SvaT_10.1037c
dṛṣṭvā naiva prasidhyati SvaT_4.27d
dṛṣṭvā māsatrayāyuṣam SvaT_7.277b
dṛṣṭvāvajñāṃ karoti yaḥ KubjT_25.199b
dṛṣṭvā virajyate bhūyo SUp_4.28c
dṛṣṭvā sarvāṇi rūpāṇi SvaT_12.155a
dṛṣṭvā siddhyati svapnānte SvaT_4.13c
dṛṣṭvaitāṃ tu mahāvasthāṃ KubjT_12.28a
dṛṣṭvaiva gurum āyāntam SUp_7.17a
dṛṣtihīnā yatas tu te KubjT_20.70d
dṛṣtvā taṃ manasā bhūyo VT_210c
dedīpyantaguṇojjvalā KubjT_17.14b
dedīpyantaṃ pracaṇḍograṃ KubjT_18.55a
dedīpyantaṃ suvarcasam KubjT_11.88b
dedīpyantaṃ suvarcasam KubjT_12.24d
dedīpyantaṃ suvarcasam KubjT_19.9d
dedīpyantī mahānandā KubjT_19.66c
dedīpyamānamatyugraṃ SvaT_10.1013c
dedīpyārcir ghanojjvalā KubjT_2.67b
dedīpyārcisamaprabham KubjT_20.3d
dedīpyārcisamujjvalam KubjT_18.71b
deyaṃ candrārdhamaulaye CakBhst_16d
deyaṃ nātipramādine MrgT_4.64d
devakanyāsuśobhitam ToT_4.19b
devakarmarataṃ śāntaṃ SvaT_1.14a
devakī durjayā mahā KubjT_21.51d
devagandharvasiddhāśca SvaT_10.214c
devagandharvasevitam SvaT_10.128b
deva cotkaṇṭhitā vayam KubjT_3.22d
devatātrayanirmuktaḥ SvaT_5.57a
devatādarśanaṃ yattat SvaT_15.22c
devatāpañcakaṃ śaktiṃ SvaT_3.22c
devatāprītaye paścāt ToT_3.35a
devatābījamaṇḍalam Dka_16b
devatābhiḥ samanvitam SvaT_5.56b
devatābhiḥ susiddhidam KubjT_19.70d
devatārahitāni tu SvaT_11.176b
devatārādhanopāyas MrgT_1,1.5c
devatārghyaṃ tataḥ paścād ToT_3.50c
devatārpitamānasaḥ VT_376d
devatā siddhikālikā ToT_3.14d
devatulyo bhaviṣyati KubjT_8.39b
deva tyaktuṃ na me manaḥ KubjT_2.21b
deva tvadbhāvanātmakam BhStc_48b
devatvaṃ karmaṇā gatāḥ SvaT_10.158d
devadattaśca pañcamaḥ SvaT_7.312b
devadatto dhanañjayaḥ SvaT_7.17d
devadatto dhanañjayaḥ GorS(1)_24d
devadatto dhanañjayaḥ GorS(2)_33 (=1|24)d
devadatto dhanaṃjayaḥ Stk_10.6b
devadatto vijṛmbhaṇe GorS(2)_35d
devadatto vijṛmbhaṇe Stk_10.13d
devadānavagandharva- SvaT_11.278a
devadūti namo 'stu te KubjT_24.138d
devadeva mahādeva ToT_3.1a
devadeva mahādeva KubjT_24.1a
devadevaṃ prakalpayet VT_124d
devadevaṃ sadā dhyāyet VT_99c
devadevaṃ samabhyarcya SvaT_7.289c
devadevaḥ sadāśivaḥ SvaT_5.79b
devadevaḥ sadāśivaḥ SvaT_10.1195b
devadevaḥ sadāśivaḥ SvaT_10.1207b
devadevaḥ sadāśivaḥ Stk_2.11b
devadevaḥ sadāśivaḥ Stk_13.10d
devadevā hy upadrutāḥ KubjT_3.23b
devadevīsutaṃ muktvā KubjT_3.8a
devadevīṃ jayāṃ dhyāyed VT_101c
devadevena devyāyā KubjT_25.215a
devadevo jagannāthaḥ SvaT_11.315a
devadevo nirañjanaḥ SvaT_10.1170d
devadevo maheśvaraḥ SvaT_10.120b
devadevo vṛṣadhvajaḥ BhStc_87d
devadevyor manoharau KubjT_3.14b
devadaityaiḥ kujeśvari KubjT_9.73b
devadravyaṃ na hiṃsyāttu SvaT_5.47a
devadravyaṃ hṛtaṃ naṣṭam SUp_6.249a
devadravyāpahartṝṇāṃ SvaT_10.56a
devadrohe gurudrohe KubjT_5.44a
devadveṣī dvijeṣu ca SvaT_8.8d
devapravartakaṃ śīghra- MrgT_1,12.7a
devamātā hiraṇyā ca KubjT_14.85c
devam ānandasāgaram BhStc_61d
devayoniṣu suvrate SvaT_11.165b
devayonisamāyuktaṃ SvaT_10.353c
devayonyaṣṭakaṃ caiva SvaT_9.44a
devalokam avāpnuyāt SUp_4.25d
deva vṛtvā vivṛṇvate BhStc_71d
devaś ca kṣetrapālo 'tra KubjT_21.106a
devaścāyamanāśritaḥ SvaT_10.1247d
devaścaiva maheśvaraḥ SvaT_10.1055b
devasya dakṣiṇe bhāge Stk_16.9a
devasyābhimukhaṃ kṛtvā SvaT_3.126c
devasyābhimukhaṃ sthitaḥ SvaT_4.62b
devasyābhimukhī nityam SvaT_10.607a
devasyābhimukho mantrī VT_102a
devaṃ syāt sukṛtaṃ param BhStc_67b
devaḥ sakalaniṣkalaḥ SRtp_268d
devaḥ sadāśivastatra SRtp_118a
devaḥ sadāśivo bindau MrgT_1,13.161a
devāgāraṃ guruṃ tyaktvā KubjT_3.88c
devāgnigurugoṣṭhīṣu SUp_7.66a
devāgnigurubhaktaśca SvaT_1.19a
devāgniguruviprāṇāṃ SUp_7.68a
devādīnāṃ ca darśanam SvaT_4.11b
devā devyastathā cānye Dka_43a
devādhidevaṃ paramaṃ KubjT_9.86c
devānām api durlabhaḥ KubjT_3.47d
devānāmāsyamucyate SvaT_10.863b
devānāmṛṣibhiḥ saha SvaT_2.16b
devānāṃ krīḍanārthāya SvaT_10.330a
devānāṃ ca pure pure SvaT_10.168b
devānāṃ daśakoṭikī MrgT_1,13.110b
devānāṃ mandiraṃ sadā SvaT_10.170b
devānāṃ satatotsavā SvaT_10.475b
devānusmaraṇaṃ bhāvaḥ SvaT_8.2c
devān daivena tīrthena SUp_5.49a
devān pitṝn ṛṣīṃścaiva ToT_4.31c
devāścendrāḥ prakīrtitāḥ SvaT_10.960b
devāścaivāsurādayaḥ SvaT_3.39d
devāsuraniketanam SvaT_6.30d
devāsuramanuṣyānāṃ KubjT_9.31c
devāstadadhikāriṇaḥ MrgT_1,13.190b
devāḥ pāṣāṇamṛṇmayāḥ KubjT_23.108d
devikoṭṭaṃ gharaṭṭaṃ ca KubjT_25.112a
devikoṭṭaṃ tu cāṣṭadhā KubjT_24.138b
devikoṭṭe mahākṣetre KubjT_24.77c
devi tadvyāpakaṃ nyaset SvaT_3.24d
devi tvaṃ kena nirmitā KubjT_1.73d
devi nāstyatra saṃśayaḥ SvaT_9.49b
devi nāstyatra saṃśayaḥ SvaT_9.73b
devīkulasamāśrayam KubjT_14.60b
devīkoṭaṃ kṛtakṣaṇāt KubjT_2.115b
devīkoṭāntasaṃsthitāḥ KubjT_15.11b
devīcakraṃ prakīrtitam KubjT_14.36d
devīcatuṣṭayaṃ hy etad KubjT_14.39a
devīcatuṣṭayādhāraṃ KubjT_14.13a
devīcatuṣṭayānāṃ tu KubjT_14.57c
devīcatuṣṭayānvitam KubjT_24.94b
devītantre prakīrtitam KubjT_7.4d
devītumburusaṃyuktaṃ VT_11a
devīdūtīmataṃ kubji KubjT_15.1a
devīdūtyā mahābalā KubjT_7.80d
devīdehāt samutpannā KubjT_16.44a
devīdehāt samudbhūtaṃ KubjT_18.64a
devīdehād vinirgatam KubjT_18.64b
devīdehojjhito deva KubjT_3.9a
devī nandimahākālau SvaT_10.1102c
devīnām agrataḥ sthāpya VT_290c
devīnām agrasaṃsthaṃ kṛtabhṛkuṭimukhaṃ cintayed aṅkuśākhyaṃ VT_110a
devīnāma natistathā SvaT_9.29d
devīnām kūṭasaṃsthitam VT_152b
devīnāṃ ca tatas tena VT_209c
devīnāṃ tu catuṣṭayam KubjT_14.55b
devīnāṃ saṃnirodhane VT_132d
devīpūjāṃ samācaret ToT_5.42b
devīm udvāhyatāṃ nātha KubjT_3.24c
devī vacanam abravīt VT_3d
devī vacanamabravīt SvaT_1.4b
devīṃ ca guṇalālasām KubjT_13.13b
devīṃ dhāyed yathā tu tām KubjT_10.15b
devenāṅgayutena ca SvaT_2.9d
devenānandabhṛdgirā KubjT_1.70d
devebhyo jīvasaṃbhavāḥ SvaT_10.462b
deveśa jñānamācāraṃ Dka_1c
deveṣvapi ca tiṣṭhati SvaT_10.824d
devairniṣevyate channaḥ MrgT_1,13.79c
devais tv ārādhitā vayam KubjT_3.2d
devaiḥ pracoditau tau dvau KubjT_3.14a
devo 'pi pūrvasantāne KubjT_2.121a
devo bhuvanamālinīm KubjT_1.80d
devo 'ruṇo dīrghabāhur SvaT_10.1058c
devo vidyādhipaḥ sthitaḥ MrgT_1,13.157d
devo 'haṃ kim upāgataḥ KubjT_1.73b
devyadhvānaṃ carācaram SvaT_11.311b
devyamoghaḥ sthito marut SvaT_10.433d
devyaḥ prītā bhavanty eva VT_49c
devyā guhyottarambhavā VT_355d
devyā caivātmatattvasthā KubjT_18.25a
devyā daśanakalpanā KubjT_4.89b
devyādṛṣṭinipātena KubjT_2.28a
devyā dehagataṃ yathā KubjT_16.71b
devyā dehaṃ paraṃ hy etac KubjT_18.76a
devyādhiṣṭhānadvīpeṣu KubjT_20.64a
devyādhiṣṭhitam īsānaṃ KubjT_14.15a
devyādhiṣṭhitavigraham KubjT_11.58b
devyānāmapratiṣṭhitam KubjT_2.28d
devyā netrasamudbhūtaṃ KubjT_10.49a
devyā nyāsaṃ hi pūrvavat KubjT_8.13d
devyāpīṭhacatuṣkaṃ tu KubjT_17.5a
devyā māhātmyam uttamam KubjT_7.2b
devyāmnāyo dvitīyakaḥ KubjT_19.107b
devyāyā vīranāyike KubjT_4.87b
devyāyā vīranāyike KubjT_4.99b
devyāyā vīravandite KubjT_6.48d
devyāyā saha vinyaset KubjT_24.68d
devyāyāḥ sarvakāmadam KubjT_4.97d
devyārūpadharaṃ cakraṃ KubjT_6.46c
devyārūpadharāṃ sarvām KubjT_6.41a
devyāsiddhasamanvitam KubjT_24.69d
devyās tejo mahādbhutam KubjT_2.51b
devyā haste japaphalaṃ ToT_3.77c
devyā haste samarpayet ToT_4.37d
devyā hṛdayamāhātmyaṃ KubjT_10.40c
devyā hṛdi samudbhavā KubjT_10.41b
devyāḥ śastrasya dhāreṇa KubjT_10.27c
devyāḥ śikhiśikhodbhūtā KubjT_10.44a
devyāḥ sarvagaṇānāṃ ca SUp_1.5c
devyuktaṃ ca vacaḥ śrutvā KubjT_19.106a
devyevaṃ bhairavo 'bravīt SvaT_1.37b
devyo akṣayayauvanāḥ KubjT_21.105d
devyo dūtyas tathā mātryo KubjT_14.12a
deśakatve niyojayet SvaT_4.454d
deśakālanarānyatve SRtp_240a
deśakālaśarīrataḥ SvaT_4.114d
deśakālādyapekṣākṣair SRtp_210a
deśajātyādisambaddhān Dka_48a
deśadeśādhipānmantrī Stk_16.13c
deśabhraṃśo ' gnidāhaś ca KubjT_19.83a
deśaṃ tu kāmarūpākhyaṃ KubjT_21.11a
deśaṃ bhṛtyā[ḥ] puraṃ grāmaṃ KubjT_25.56c
deśādinā sa siddho 'dhvā SRtp_153c
deśādhyakṣo grāmaśataṃ SvaT_4.535a
deśāntaragamāgame SvaT_12.12d
deśikaṃ putrakaṃ vāpi KubjT_5.63c
deśikaḥ pāśahā bhavet Stk_1.6b
deśikaḥ sādhakasya tu VT_25b
deśikādyā jigīṣavaḥ MrgT_4.1d
deśiko mantravṛttiśca MrgT_3.2a
deśe deśe 'bhijāyante KubjT_25.104c
deśe rogaprade vaset SUp_7.86d
deśe vā surasundari KubjT_9.46d
dehakaṇḍūyanaṃ kāryaṃ SUp_7.56c
dehatyāgād vimucyate Dka_44d
dehatyāge ca śāṅkare MrgT_4.26d
dehatyāge paraṃ padam SvaT_4.149d
dehaniṣpattikāraṇam KubjT_18.36b
dehanyāsaṃ punar vakṣye VT_301a
dehapātād anantaram SUp_1.31b
dehapātāntakaṃ yeṣāṃ MrgT_3.8c
dehapāśānato vakṣye SvaT_10.1090a
dehapāśāḥ samākhyātāḥ SvaT_10.1095a
dehaprāṇasthito hyātmā SvaT_4.398c
dehabandhaḥ sukhī balī MrgT_1,13.82d
dehamadhyagataṃ sarvaṃ KubjT_23.53a
dehamadhyaṃ parityajya KubjT_23.61c
dehamadhye vyavasthitam KubjT_6.37b
dehamāpūrya saṃsthitaḥ SvaT_12.105d
deharakṣaṇakāraṇam ToT_9.26d
dehalyā muṣalaṃ tathā KubjT_25.112d
dehaśuddhiḥ prajāyate SvaT_3.33d
dehasaṃyogajā yataḥ MrgT_1,2.23b
dehasaṃśuddhikāraṇam SvaT_2.33b
dehastham kathitaṃ devi VT_263a
dehasthaṃ tu kathaṃ vidyād VT_139c
dehasthaḥ sakalo jñeyo Stk_23.2a
dehasthāni tu tasyaiva KubjT_20.27c
dehasthāni vilakṣayet KubjT_20.26b
dehasthā sakalātmakā VT_251b
dehasyaiko mahān guṇah SUp_7.123b
dehaṃ tyaktvā samārutaḥ Stk_19.4b
dehaṃ śaktimayaṃ śubham KubjT_17.109d
dehaṃ santyajati kṣaṇāt SvaT_12.54b
dehaṃ saṃśodhayen mantrī VT_76c
dehākṣaphalabhūmīnāṃ MrgT_1,13.187c
dehātītaṃ tu tadvidyān Stk_23.14c
dehātītaṃ tu taṃ vidyād Stk_11.9c
dehāt sūkṣmagatāt prāṇāc Dka_32a
dehād bhinnaṃ tathaiva ca Dka_28b
dehāntaṃ yāva caryayā SvaT_11.73b
dehābhāvāducyate dehaśabdaiḥ MrgT_1,3.14b
dehābhāve 'pi pūrvavat MrgT_1,10.27d
dehāmṛtaṃ paraṃ yogaṃ KubjT_23.62a
dehā vividharūpakāḥ SvaT_4.116d
dehāsanaparo bhavet ToT_10.1d
dehināṃ bhuvane sthitāḥ SvaT_11.56b
dehī devakulaṃ sadā KubjT_25.70d
dehī dehaṃ na muñcati GorS(1)_66d
dehe jīvaḥ pravartate SvaT_6.8b
dehe tattvatrayaṃ nyasya VT_302a
dehe deve ca śiṣye ca SvaT_10.1280c
dehenānena cotpatet KubjT_10.95d
dehenānena cotpatet KubjT_10.104d
dehenānena bhairavi KubjT_19.101d
dehenānena sarvagaḥ KubjT_19.100d
dehenānena sādhake SvaT_7.328d
dehendriyādayaḥ śuddhāḥ SRtp_277c
dehe yāḥsaṃvyavasthitāḥ SvaT_4.368d
dehe sakalaniṣkalaḥ SvaT_6.13d
dehe 'sthimāṃsakeśatvaṅ- MrgT_1,12.30a
dehy ehi harahaṃsa naḥ BhStc_10d
daityabhūtagrahāṃs tathā VT_384d
daityayakṣāsurādhīśa- MrgT_1,13.34a
daityāścaiva tu rājasāḥ SvaT_11.168b
daityāṃśo dveṣaṇaḥ smṛtaḥ SvaT_8.7d
daityāḥ śaṅkuśrutiḥ pūrve MrgT_1,13.29c
dairghyāt triguṇavistaram SUp_2.4d
daivatyaṃ bhajate tu saḥ KubjT_16.98d
daivikena tu mānena SvaT_11.255a
daiśikena mahādhvare SvaT_4.211d
daiśiko yāgatatparaḥ SvaT_3.31b
doṣaḥ sahānavasthāno MrgT_1,11.17c
doṣāḥ prayāntu nāśaṃ ca SUp_6.159a
doṣair dviṣṭaṃ yathā bhavet KubjT_20.34b
doṣo 'pideva ko doṣas BhStc_47a
daurmedhyājñānite tathā SvaT_12.71d
ddhāma yogivarastutam MrgT_1,13.145b
dyutimān puṣpadantakaḥ SvaT_10.304d
dyutiḥ panasasārabhuk MrgT_1,13.82b
dyotayadvai diśodaśa SvaT_10.876b
dyotayantaṃ nabhastalam KubjT_25.182d
dravaṇī drāvaṇī kṣobhā KubjT_21.65a
dravatāśuṣkatāhetur SRtp_313c
dravayantīṃ dravantīṃ tām KubjT_2.86a
dravyamālokya cāharet SvaT_4.336d
dravyamālokya tāṃ tyajet Stk_23.5b
dravyam āvarjayām āsa KubjT_11.105a
dravyaścaiva tvamedhyakaḥ SvaT_10.41d
dravyaṃ tasya gṛhe tu yat VT_185b
dravyāṇāṃ vārdhanīṃ nayet SvaT_3.79d
dravyāṇyādau vilokayet SvaT_3.40d
dravyaistṛptiṃ na gacchati SvaT_12.55d
dravyaiḥ pañcanavādibhiḥ KubjT_10.116d
draṣṭavyā guruvad yathā KubjT_3.130b
draṣṭavyāni tu sādhakaiḥ Stk_8.2d
draṣṭavyāni varārohe SvaT_2.45a
draṣṭavyā parameśvari KubjT_5.84d
draṣṭavyā pāramā śaktiḥ SvaT_12.160a
draṣṭavyā muktimicchatā SvaT_4.416d
drākṣāphalāni pakvāni SUp_6.10a
drākṣāphaleṣu yat puṇyaṃ SUp_6.12a
drāvaṇaṃ kṣobhaṇaṃ caiva KubjT_6.48a
drāvaṇaṃ kṣobhaṇaṃ mohaṃ KubjT_5.83a
drāvayantaṃ jagat sarvaṃ KubjT_11.72a
drāvā rudrā praśāsinī SvaT_9.28d
drāvitāṅgaṃ tvayā mama KubjT_3.32b
drutatāranibho rakta SvaT_7.304c
drutasiddhipradā vidyā ToT_6.20a
drutaṃ kālasya sidhyati VT_379d
drumamastaka eva ca SvaT_10.35b
drumākṛṣṭi jalaplavam KubjT_13.50b
drumārāmaśca vikhyātaḥ SvaT_10.35c
droṇako bhasmako 'ntakaḥ KubjT_2.97b
dvatriṃśatparisaṃkhyayā SvaT_9.25b
dvandvagrastaṃ jagattrayam BhStc_46b
dvandvatyāgāt parodayaḥ Dka_44b
dvandvadveṣo rujānvitaḥ KubjT_20.29d
dvandvabhīnandiśabdaiśca SvaT_10.169c
dvandvātītaṃ padaṃ devi KubjT_23.163c
dvayam evam udāhṛtam GorS(1)_89b
dvayam eva viśiṣyate GorS(1)_7b
dvayam eva viśiṣyate GorS(2)_10 (=1|7)b
dvayardhamāsāyurva saḥ SvaT_7.181b
dvayaṃ devatvamokṣāya SUp_7.114a
dvayorapyadhvanorevaṃ MrgT_1,13.179a
dvayorvyaktikaraḥ kaścic MrgT_1,5.7c
dvaṃdvaṃ cāparakaṃ śṛṇu ToT_3.11d
dvātriṃśaguṇalakṣitā KubjT_7.11d
dvātriṃśaccāpyanukramāt SvaT_10.93d
dvātriṃśattu sahasrāṇi SvaT_10.221c
dvātriṃśattu sahasrāṇi SvaT_11.218a
dvātriṃśatparisaṃkhyayā SvaT_10.6d
dvātriṃśadakṣaraṃ devaṃ SvaT_3.13c
dvātriṃśadakṣaraṃ bāhye SvaT_9.16a
dvātriṃśadakṣarā devī KubjT_7.37a
dvātriṃśadabdakoṭyastu SvaT_11.256a
dvātriṃśadarasaṃyuktaṃ SvaT_9.50c
dvātriṃśadaṃśā śaktistu SvaT_4.354c
dvātriṃśadguṇaśālinyaś KubjT_16.12c
dvātriṃśadguṇitaṃ devi SvaT_11.163c
dvātriṃśadvarṇakacitaṃ SvaT_2.84c
dvātriṃśadvā viśodhitāḥ SvaT_10.77d
dvātriṃśannarakāṇāṃ ca SvaT_10.92c
dvātriṃśamaṃ samākhyātaṃ KubjT_7.77a
dvātriṃśa mātaras tās tu KubjT_9.3a
dvātriṃśākṣarabhūṣitam KubjT_9.2b
dvātriṃśākṣaramālikā KubjT_7.23b
dvātriṃśākṣarayā tadvat KubjT_5.70a
dvātriṃśākṣarasammitam SvaT_6.91d
dvātriṃśākṣarasaṃmitaḥ SvaT_9.11b
dvātriṃśākṣarasaṃyuktāṃ KubjT_17.28a
dvātriṃśāṅgulasammitam SvaT_5.21d
dvātriṃśānye mahābalāḥ KubjT_16.8b
dvātriṃśārcibhir āvṛtam KubjT_8.19d
dvātriṃśārṇaṃ sulocane SvaT_2.47b
dvātriṃśārṇairniveśayet SvaT_9.24b
dvātriṃsat svargacāriṇaḥ KubjT_18.69b
dvādaśa te ahorātrā SvaT_7.126a
dvādaśaṃ dhvajakandayoḥ KubjT_14.16b
dvādaśaṃ bhāskaraṃ rūpam KubjT_19.9a
dvādaśāṅgaprapūritā KubjT_17.80d
dvādaśāṅgaṣaḍaṅgaṃ ca KubjT_17.82c
dvādaśāṅgaṃ kuleśasya KubjT_11.90c
dvādaśāṅgaṃ tu suśroṇi KubjT_24.57a
dvādaśāṅgulagatāgate VT_239d
dvādaśāṅgulamānena SvaT_5.29a
dvādaśāṅgulamānena SvaT_10.19a
dvādaśāte tu yojayet SvaT_4.527d
dvādaśādityavarcase KubjT_24.122d
dvādaśādityasaṃkāśaḥ VT_255c
dvādaśādhamake mātrā GorS(1)_48a
dvādaśādhāramūrdhnisthaṃ KubjT_18.104c
dvādaśāntaṃ tu saṃgṛhya SvaT_3.172a
dvādaśāntaṃ paraṃ nītvā SvaT_3.51c
dvādaśāntāttu saṃgṛhya SvaT_4.112c
dvādaśāntāttu saṃgṛhya SvaT_4.176c
dvādaśāntād dhruveṇa tu SvaT_4.135b
dvādaśāntāvalambini KubjT_24.122b
dvādaśānte tu kārayet SvaT_4.71d
dvādaśānte tu te cchedyāḥ Stk_8.28c
dvādaśānte nidhāpayet SvaT_4.111b
dvādaśānte nirālambaṃ Stk_2.4c
dvādaśānte varānane KubjT_5.84b
dvādaśānte vyavasthitam KubjT_25.135d
dvādaśābda ṛturbhavet SvaT_7.126d
dvādaśābdasahasrāṇi SvaT_10.234c
dvādaśābdasahasrāṇi SvaT_11.209a
dvādaśābdaṃ caren mantrī KubjT_25.55c
dvādaśābdaḥ sa vijñeyaś SvaT_7.124a
dvādaśābde tvahorātraṃ SvaT_7.133c
dvādaśābde tvahorātrāḥ SvaT_7.129a
dvādaśābde bhavanti vai SvaT_7.126b
dvādaśābdodayaṃ śṛṇu SvaT_7.122d
dvādaśābdodaye devi SvaT_7.130a
dvādaśābdodaye prāṇe SvaT_7.128c
dvādaśāyurhiraṇvati MrgT_1,13.87d
dvādaśāre caturdale KubjT_23.49b
dvādaśāre prapūjayet KubjT_21.7b
dvādaśāre mahā-cakre GorS(2)_24a
dvādaśārordhvanālena KubjT_6.62c
dvādaśārcisamanvitam KubjT_12.33b
dvādaśārcisamanvitam KubjT_13.10b
dvādaśārdhaṃ śikhā smṛtā KubjT_7.41b
dvādaśāṃśaṃ bhajetpriye SvaT_7.125d
dvādaśe ca sumaṅgalā SvaT_10.995d
dvādaśe vedanetrakam ToT_9.11b
dvādaśaitāni kāraṇam MrgT_4.50b
dvādaśaite prakīrtitāḥ SvaT_10.88b
dvādaśair guṇasaṃyutaḥ KubjT_25.62d
dvādaśaiva tathā koṭyo SvaT_10.520a
dvādaśaiva tu saṃkrāntīr SvaT_7.200c
dvādaśaiva bhave tubhyaṃ KubjT_2.74a
dvādaśaiva mahābalāḥ SvaT_10.1123d
dvādaśaiva mahāvīryās SvaT_10.270a
dvādaśaiva sahasrāṇi SvaT_10.236c
dvādaśaiva svarān śubhān KubjT_23.65d
dvādaśaivaṃ caretsadā SvaT_7.119b
dvādaśaivātra yoginyo KubjT_21.7a
dvādaśottaradakṣiṇe SUp_4.1d
dvādasāhaṃ caren mantrī KubjT_25.53c
dvānavatyā varānane KubjT_5.31d
dvāparasya tu mānaṃ ca SvaT_11.217c
dvāparasya nibodha me SvaT_11.216d
dvāparāntādhikāriṇī KubjT_2.72d
dvāpare tu śatadvayam SvaT_11.212b
dvāpare viṣṇunā saha SvaT_10.1003b
dvābhyāṃ tu grathanaṃ kāryaṃ KubjT_5.77a
dvābhyāṃ pratidigrekhābhyāṃ SvaT_5.24c
dvābhyāṃ vai dvāparaḥ smṛtaḥ SvaT_11.210b
dvārapālagaṇairvṛtam SvaT_10.574d
dvārapālatrayopetaṃ KubjT_1.4c
dvārapālādipūjanam SvaT_4.37d
dvārapālāṃśca saṃpūjya ToT_4.6a
dvārapūjāṃ samācaret ToT_3.58b
dvārabaddhaiḥ suśobhanam SvaT_10.579b
dvāramekaṃ tataścordhve SvaT_4.363c
dvārametatprakīrtitam SvaT_5.34d
dvāraśākhāvyavasthitau SUp_2.15b
dvāraśākhordhvato devaṃ SvaT_2.23c
dvāraṃ kalpyeta pūrvavat SvaT_9.17d
dvāraṃ triśākhaṃ vijñeyaṃ SUp_4.3a
dvāraṃ paścānmukhaṃ jñeyam SUp_4.5a
dvāraṃ yā mokṣamārgasya SvaT_10.1239c
dvāraṃ saṃprokṣya yatnataḥ SvaT_2.22d
dvārāṇi ca nirodhayet SvaT_4.361d
dvārādhyakṣān pūjayitvā SvaT_3.5a
dvārābhimukhabhadradām SvaT_3.69d
dvārāṣṭakavibhāgena SvaT_5.35a
dvāre gandhādibhiḥ kramāt SvaT_4.42b
dvāre maṇḍalakaṃ kṛtvā SvaT_3.121c
dvāreṣv argalasaṃyogaṃ KubjT_23.112c
dvāviṃśatim udāhṛtam KubjT_7.69d
dvāviṃśatirguruvarāḥ SvaT_10.1078a
dvāviṃśatparisaṃkhyayā SvaT_10.400b
dvāviṃśatyakṣaraṃ mantraṃ ToT_3.13c
dvāvetāvekataḥ sthitau SvaT_4.349d
dvāv etau tu napuṃsakau KubjT_11.75b
dvāv etau niścitau baddhau KubjT_3.52c
dvāv etau paricintayet VT_174d
dvāsaptatisahasrāṇām KubjT_15.34a
dvāsaptatisahasrāṇi VT_140c
dvāsaptatisahasrāṇi SvaT_7.9a
dvāsaptatisahasrāṇi Stk_10.2a
dvāsaptatisahasrebhyo SvaT_7.24a
dvikrośamāhurgavyūtiṃ MrgT_1,13.8c
dvigavyūtiṃ ca yojanam MrgT_1,13.8d
dviguṇaṃ guḍamiśritaiḥ SUp_6.87d
dviguṇaṃ parikīrtitam ToT_7.26d
dviguṇaṃ śuddhikāraṇāt MrgT_3.110d
dviguṇaṃ svavaśastāva MrgT_3.125c
dviguṇaḥ parameśāni ToT_7.26a
dviguṇena tu kālena KubjT_16.98a
dviguṇairvā caturguṇaiḥ SvaT_2.150d
dviguṇo mūrdhavistaraḥ SvaT_10.124b
dvicatuṣkaṃ varānane KubjT_5.12d
dvijatvāpādane tathā SvaT_4.67d
dvijatve saṃskṛto bhavet SvaT_4.75d
dvijatve saṃskṛto bhavet SvaT_4.77b
dvijabhūto vyavasthitaḥ KubjT_24.17d
dvijamukhya nibodha me MrgT_1,13.14d
dvijayoṣin mṛtā yā tu VT_178a
dvijasaṃghastutā bhāti MrgT_1,13.53c
dvija-sevita-śākhasya GorS(1)_3a
dvija-sevita-śākhasya GorS(2)_6 (=1|3)a
dvijād dviguṇa śudhyati KubjT_5.52d
dvijādyucchiṣṭasaṃsarge MrgT_3.109a
dvitīya iva bhāskaraḥ SvaT_10.651d
dvitīya iva bhāskaraḥ SvaT_10.783d
dvitīya ūrdhve vijñeyo SvaT_7.33c
dvitīyamāvahaṃ vāyuṃ SvaT_10.462c
dvitīyam evam eva hi KubjT_4.77b
dvitīyasya dvitīyakam KubjT_7.58b
dvitīyasyānucāreṇa Stk_18.4c
dvitīyaṃ kathitaṃ devi KubjT_5.36c
dvitīyaṃ kamalāsanam GorS(1)_7d
dvitīyaṃ kamalāsanam GorS(2)_10 (=1|7)d
dvitīyaṃ kubjinīpadam KubjT_17.62b
dvitīyaṃ ca khagāntare KubjT_25.203b
dvitīyaṃ caikaviṃśena KubjT_25.210c
dvitīyaṃ ṇa-ha-sandhigam KubjT_7.56b
dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam Saul_46b
dvitīyaṃ padagranthīnāṃ KubjT_18.93c
dvitīyaṃ parameśāni ToT_3.12c
dvitīyaṃ brahmabhirvatsa Stk_3.3c
dvitīyaṃ mukhamaṇḍale VT_90b
dvitīyaṃ vāruṇaṃ rūpaṃ KubjT_19.6c
dvitīyaṃ vedimadhyataḥ SUp_2.3b
dvitīyaṃ śobhanaṃ priye KubjT_5.13d
dvitīyaṃ sannidhāno 'haṃ KubjT_1.22a
dvitīyaṃ samudāhṛtam VT_63b
dvitīyaṃ homayedagnau SvaT_3.115a
dvitīyaḥ parikīrtitaḥ SvaT_5.57d
dvitīyaḥ sūtradehastu SvaT_3.174a
dvitīyā kādibhāntagā KubjT_18.44b
dvitīyā tu parāparā KubjT_18.2d
dvitīyātpañcamāccaiva Stk_1.12c
dvitīyā tv analā smṛtā VT_381b
dvitīyā paṅktiriṣyate SvaT_10.1081d
dvitīyā paṅktirucyate SvaT_10.1053b
dvitīyā paṅktiruttamā SvaT_10.1057d
dvitīyā brahmalokordhve SvaT_10.176c
dvitīyā bhairavī parā ToT_1.20d
dvitīyāyāṃ tathācamet SUp_7.49d
dvitīyāyāṃ dvitīyā tu SvaT_7.80a
dvitīyāvaraṇe devi SvaT_2.117a
dvitīyāvaraṇe śṛṇu Stk_7.9b
dvitīye caiva tuṭyardhe SvaT_7.63c
dvitīye 'tra pare kalpe KubjT_20.4c
dvitīye 'naṅgarūpo 'sau KubjT_13.16c
dvitīyena tu sambhinnaṃ KubjT_7.57c
dvitīye vāyupathe jñeyā SvaT_10.467a
dvitīyo lokamārgastha SvaT_4.85a
dvitricatuḥpañca eva vā VT_38d
dvitricatvārisaṅkhyayā KubjT_5.56b
dvidhā caiva visarpiṇī KubjT_5.128d
dvidhā bhavati tad dhyānaṃ GorS(1)_77a
dvidhābhāvābhipannasya KubjT_3.67a
dvidhā bhūtaṃ tu kartavyaṃ KubjT_18.27c
dvidhābhūtaṃ tu kārayet KubjT_4.92d
dvidhābhūtaṃ prakalpayet KubjT_4.94b
dvidhābhūtaṃ vadec chinnaṃ SUp_7.83a
dvidhābhūtaṃ varānane KubjT_4.84b
dvidhārūpā tu kārayet KubjT_18.46b
dvidhāvasthaṃ ca bhairavam SvaT_3.26d
dvidhāvasthaṃ prakāśitam SvaT_6.19d
dvidhāvasthaḥ sa ca jñeyaḥ SvaT_11.12c
dvidhā sā parikīrtitā SvaT_10.821d
dvidhā sā sannidhāvekā SRtp_121c
dvipakṣo māsa ucyate SvaT_7.92d
dvipañcaguṇitaṃ śuddhyai MrgT_3.119a
dvipañcabhāgo mahato SvaT_10.14a
dvipadaṃ martyajaṃ liṅgaṃ KubjT_13.33a
dvipadaṃ vā catuṣpadam KubjT_13.23b
dvibāhu-r-ekavadanāṃ KubjT_6.32c
dvibinduḥ puṇḍarīkaśca SvaT_10.311a
dvibhir bhedair vyavasthitā KubjT_25.35b
dvibhir māsair vapuṣmantaḥ KubjT_4.27c
dvibhis tu adhamā siddhis KubjT_18.126c
dvibhujābharaṇopetām KubjT_16.51c
dvibhujaikamukhī devī KubjT_19.62a
dvibhujaikavadanāṃ tāṃ KubjT_17.25c
dviraṇḍachagalāṇḍakāḥ MrgT_1,13.141d
dviraṇḍas tu bha nābhyāṃ tu KubjT_24.7a
dviraṇḍaṃ tadanantaram KubjT_18.13b
dviraṇḍaṃ tu punar devi KubjT_18.14a
dviraṇḍaṃ nābhimaṇḍale KubjT_17.91b
dviraṇḍena kṛtaṃ dehaṃ KubjT_12.81c
dviraṇḍena tanus tasya KubjT_13.7a
dviraṇḍo madhyapaṅktigāḥ KubjT_10.126b
dviradasya madena tu SvaT_6.83d
dvirabdaṃ trīṇi-m-eva vā KubjT_25.54b
dvirabdair yakṣakanyāś ca KubjT_25.57c
dvirabhyāsapaderitam KubjT_4.85d
dvirabhyāsapaderitam Stk_12.2b
dvir abhyāsam idaṃ kāryaṃ KubjT_24.48c
dvir abhyāsaṃ tu kārayet KubjT_24.47d
dviraṣṭavarṣakākārāḥ SvaT_2.113c
dvirūpeṇa samanvitā SvaT_12.113d
dvirvimṛjyānanaṃ spṛśet MrgT_4.16b
dvirvratī trirapaḥ pītvā MrgT_4.16a
dvilakṣeṇaiva saṃsthitaḥ SvaT_10.504b
dvividhaṃ phalakāṅkṣiṇam SvaT_4.80d
dvividhājñādhikāro 'yaṃ KubjT_14.61a
dviśataṃ vai rasātalam ToT_7.36d
dviṣmas tvāṃ tvāṃ stumas tubhyaṃ BhStc_4a
dvisaptakaṃ ca kavacaṃ KubjT_7.41c
dvisaptakoṣṭhakaṃ bījaṃ VT_63a
dvisaptatir udāhṛtāḥ GorS(1)_17b
dvisaptatir udāhṛtāḥ GorS(2)_26 (=1|17)b
dvisaptatisahasrāṇi ToT_2.3c
dvisaptaparimāṇena KubjT_5.11c
dvisaptamaṃ parameśvari KubjT_5.22d
dvistrirvā śaucitādharaḥ MrgT_4.16d
dvihastamātravistīrṇā SUp_4.14c
dvīpaketurabhūjjambūḥ MrgT_1,13.76a
dvīpakṣetrasamāyuktaṃ KubjT_12.33c
dvīpadeśāntaraṃ yajet KubjT_21.6d
dvīpadvīpādhipair yuktaṃ KubjT_12.42c
dvīpadvīpāntarāṇi ca SvaT_10.243d
dvīpadvīpeśvaraṃ nāthaṃ KubjT_13.10a
dvīpanāthasamanvitam KubjT_20.30b
dvīpam ānandagandharvau KubjT_21.14a
dvīpamārgavibhāgena KubjT_12.68c
dvīpavyūhaṃ bahisthitam KubjT_20.33b
dvīpaśailasaridvāri- MrgT_1,13.35a
dvīpasāgaramaṇḍitam SvaT_11.277b
dvīpasṛṣṭiparānandam KubjT_20.18a
dvīpasthaṃ tricatuṣṭayam KubjT_20.25b
dvīpasthānaṃ samāsthāya KubjT_20.46a
dvīpaṃ kumārikākhyaṃ ca SvaT_10.253c
dvīpaṃ dvīpādhipaṃ devyā KubjT_20.30a
dvīpaṃ dvīpādhipaiḥ saha KubjT_12.36d
dvīpaṃ bhadraṃ prakīrtitam SvaT_10.229d
dvīpākṣaraṃ tathā vāraṃ KubjT_20.39c
dvīpādikramasaṃyutam KubjT_13.12b
dvīpādhipatayaḥ proktāś KubjT_20.49a
dvīpādhipam ajānanto KubjT_20.47a
dvīpānandaṃ kathaṃ deva KubjT_20.19a
dvīpānnadīvanāntāṃśca MrgT_1,13.40a
dvīpāmnāyaprasaṅgena KubjT_22.65c
dvīpāmnāyas tu prathamo KubjT_19.107a
dvīpāmnāyaḥ prakāśitaḥ KubjT_20.67b
dvīpāmnāyaḥ pracoditaḥ KubjT_20.1b
dvīpāmnāyāvatāraṃ tu KubjT_20.2c
dvīpāmnāyena gopitam KubjT_20.39b
dvīpiṛkṣamukhaistathā SvaT_10.751b
dvīpicarmaṇi yaḥ sthāpya SUp_6.72a
dvīpaiḥ kodaṇḍakāvadhim KubjT_20.59d
dvīpaiḥ pīṭhān vidur budhāḥ KubjT_23.10d
dvīpopadvīpasambhūtaṃ KubjT_20.16a
dve aṇū truṭim āśritā KubjT_6.5b
dve koṭī yojanāni tu SvaT_10.516d
dve koṭī satrikaṃ dalam MrgT_1,13.108d
dve'ṅgulī cāntike sthite ToT_7.37b
dve ca lakṣe dvijottama MrgT_1,13.21b
dve tathaikamathāpi vā MrgT_3.48d
dve dve pīṭhasamāvṛte KubjT_20.24b
dve 'vasthā na bhavanti hi KubjT_12.1b
dve vidye cāpyataḥ param SvaT_10.1173b
dve śaktī samavāyinyau SRtp_127c
dveṣadoṣād vimucyatām CakBhst_45d
dveṣarāgādyabhāvataḥ SRtp_112d
dveṣānte sa punaryena MrgT_1,11.19c
dvaitatyānna pradeśagam MrgT_1,3.2f
dvaitabhāvastato 'nyatra SRtp_219c
dvau citrāṅgasudurjayau KubjT_21.20b
dvau tatra kulaparvatau SvaT_10.226b
dvau dvau sīmāntaparvatau SvaT_10.208b
dvau putrau tena vikhyātau SvaT_10.322a
dvau bindū cūlike dve tu KubjT_6.110c
dvau bījau coddhṛtau bhadre KubjT_4.105c
dvau bhāgau mañjarī smṛtā SUp_2.9d
dvau māsau dhvanisannidhau KubjT_23.47d
dvau śaṅkhāv ūrdhvamāyāntaṃ KubjT_18.95a
dvau siddhau madhyadeśe tu KubjT_10.115a
dvyakṣaraṃ ca bhaven mṛtyus SUp_7.115a
dvyakṣaraṃ mantram abhyaset SUp_1.21b
dvyakṣaraḥ śivamantro 'yaṃ SUp_1.19a
dvyahorātrapracāreṇa Stk_18.2c
dhakāre devatā hy etāḥ KubjT_21.72a
dhanadaḥ prāṇadastathā SvaT_6.85b
dhanado nāma vikhyātaḥ KubjT_21.84a
dhanavān api jāyate KubjT_22.62d
dhanaṃ ca vipulaṃ labhet SvaT_9.75d
dhanaṃjayaḥ sthito ghoṣe Stk_10.13e
dhanurniśi divā colkā SvaT_7.278c
dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ Saul_7c
dhanur manye savyetarakaragṛhītaṃ ratipateḥ Saul_47c
dhanur lakṣye manākhyaṃ tu KubjT_25.142c
dhanustadvedalakṣitam MrgT_1,13.7d
dhanuḥkhaḍgāyudhādīni SUp_6.243c
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā Saul_6a
dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām Saul_42d
dhanuḥ sahasre dve pūrṇe SvaT_10.20c
dha netre priyadarśanā KubjT_17.95b
dhanyā dhāvanti dhūrjaṭim BhStc_68d
dhanyā hi śivayoginaḥ SRtp_318d
dhanyairāghrāyate sadā SRtp_13d
dhanyaiḥ prasṛtisaṃmitaiḥ SvaT_2.288b
dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne Stk_10.24/b
dhanyo 'smi kṛtakṛtyo 'smi BhStc_115a
dhanvākāraṃ nibodha tam SvaT_10.250b
dhanvākāraṃ prakīrtitam SvaT_10.225d
dhanvisaṃkrāntirucyate SvaT_7.117d
dhanvisthaścarate hṛdi SvaT_7.118b
dhamane cāṣṭadhā proktaḥ ToT_7.18a
dha mīno jaṅgham āśritaḥ KubjT_24.8d
dharaṇad ajarāmaraḥ KubjT_9.58d
dharaṇīnāṃ ca vṛttayaḥ MrgT_1,12.22b
dharāmaṇḍalagarbhe tu KubjT_21.6c
dharāloke sanātanī SvaT_10.762b
dharitrī lokadhāriṇī SvaT_10.766d
dharitryādi khaparyantaṃ SvaT_5.13a
dharitryādipradhānāntam SvaT_5.5a
dharitryā bhuvanaṃ mahat SvaT_10.761d
dharitryāḥ paramāṃ tanum SvaT_10.788b
dharma ityabhidhīyate SvaT_12.46d
dharmakartā dharmapriyā KubjT_21.77c
dharmakarmanibaddhānāṃ SvaT_12.47a
dharmakāmārthamokṣadāḥ VT_222d
dharmakāmārthamokṣāṇāṃ KubjT_8.48c
dharmakāmārthasaṃsiddham KubjT_8.5c
dharmagrāmaḥ pravṛtto yas BhStc_70c
dharmajñaḥ satyavādinaḥ KubjT_21.76b
dharmajñānanibaddhaṃ tu SvaT_11.180a
dharmaniṣṭhaś ca bhavatu SUp_6.157c
dharmabhāvaḥ samākhyātaḥ SvaT_12.48a
dharmayoranuvartanam MrgT_1,7.22b
dharmarakṣitavārtā ca KubjT_21.77a
dharmaśīlaśca guṇavān SvaT_12.38a
dharmaśca daśadhā prokto SvaT_11.143a
dharmasandīpanīti ca KubjT_21.77d
dharmasāmānya evāyaṃ MrgT_1,5.12c
dharmaṃ ca daśadhoditam SvaT_10.1090b
dharmaṃ caiva tathaindre tu SvaT_11.160c
dharmaṃ jñānaṃ ca vairāgyam SvaT_2.61c
dharmaṃ jñānaṃ tathaiva ca SvaT_2.161d
dharmaṃ jñānādimeva ca Stk_5.2d
dharmaḥ sattvasamāśritaḥ SvaT_12.65b
dharmādicaraṇāntikam SvaT_2.271b
dharmādicaraṇāvadhi SvaT_3.10d
dharmādiphalasaṃbandha- SvaT_10.536c
dharmādīnāmathāṣṭānāṃ SvaT_12.43c
dharmādīṃstava suvrate SvaT_12.41b
dharmādyanukṛtau ceti MrgT_1,13.188c
dharmādyarakasaṃyuktam SvaT_11.186c
dharmādyā eva saṃsthitāḥ SvaT_11.173b
dharmādyeṣu nibaddhāni SvaT_11.173c
dharmādharmagalatsneha- CakBhst_41c
dharmādharmatuṣakṣayaḥ SRtp_176b
dharmādharmanibandhakam SvaT_12.32b
dharmādharmapuṭadvaye KubjT_24.125d
dharmādharmapravartakaḥ SvaT_12.49b
dharmādharmaphalaṃ nāsti Dka_64a
dharmādharmamayaṃ bījaṃ SvaT_11.108c
dharmādharmavatīti ca KubjT_21.77b
dharmā dharmavatī śīlā KubjT_21.76c
dharmādharmavinirmuktaḥ SvaT_7.248a
dharmādharmavivarjitaḥ SvaT_4.249d
dharmādharmasya kartṛtve SvaT_12.146a
dharmādharmasvarūpakam MrgT_1,8.4d
dharmādharmātmabandhanaiḥ KubjT_25.70b
dharmādharme niyojayet KubjT_15.12d
dharmādharmau ca tatphalam Dka_43b
dharmādhārā mahānadī SvaT_10.481d
dharmādhārmanibaddhastu SvaT_12.81c
dharmā nāmnaiva kīrtitāḥ MrgT_1,2.7d
dharmānuvartanādeva MrgT_1,7.11c
dharmārthakāmadā sadā ToT_9.38b
dharmārthakāmamokṣeṣu SvaT_11.176c
dharmārthamokṣadā caiva VT_297a
dharmāvāha maheśvaraḥ SRtp_35b
dharmiṇo 'nugraho nāma MrgT_1,7.20a
dharmidṛṣṭāntahetavaḥ SRtp_215b
dharmiṣṭhāḥ pāpino 'pare SvaT_10.244d
dharmeṇaikena deveśi SvaT_11.179c
dharmeṇordhvaṃ vrajetpunaḥ SvaT_4.250d
dharmebhyo 'py upari sthitim BhStc_92b
dharmojñānaṃ ca vairāgyam SvaT_10.1095c
dharmo jñānaṃ ca vairāgyam SvaT_10.1163c
dharmo jñānaṃ ca vairāgyam SvaT_11.137a
dharmo jñānaṃ ca vairāgyam SvaT_12.41c
dharmo dharmapatistathā SvaT_10.628d
dha-ha-madhyagataṃ punaḥ KubjT_23.92d
dha-ha-randhragataṃ devi KubjT_7.75c
dhaṃso devaḥ sadāśivaḥ Stk_23.3b
dhātakī madhyame rājā SvaT_10.324a
dhātā ca kramavikramau SvaT_10.1107b
dhātā dhruvaśca somaśca SvaT_10.492c
dhātā vai dvādaśaḥ smṛtaḥ SvaT_10.495b
dhātucāmīkaraprakhyāṃ VT_104c
dhātuvṛkṣasamudbhavam KubjT_14.27b
dhātuṃ dattvā svakāṃ svakām KubjT_23.136b
dhātrī caivaikataḥ sthitā SvaT_6.70d
dhātrī yasminbhagavatī SvaT_10.762a
dhātrīśaś ca tathā mīno KubjT_10.125c
dhānyabījatṛṇāni ca VT_392d
dhānyairdhanārthasiddhyarthaṃ SvaT_2.280c
dhāmacārādhayet samyak SvaT_13.29a
dhāmadehe tu vinyaset SvaT_4.525d
dhāma proccārya sakalaṃ SvaT_4.487c
dhāma proccārya sandadhyāt SvaT_3.141c
dhāmabhiśca trayaṃ trayam SvaT_3.184d
dhāmamantramanusmaran SvaT_4.524b
dhāmavaddaityasevitā MrgT_1,13.50b
dhāmaśaṅkuṣu lokeśān MrgT_3.102c
dhāmāṅgāni ca bāhye tu SvaT_3.60a
dhāmādipraṇavādyaṃ ca SvaT_2.253a
dhāmādyastrāvadhi kramāt SvaT_3.157d
dhāmādyāvaraṇāntagāḥ SvaT_3.154d
dhāmādhiḥ praṇavādiśca SvaT_4.101a
dhāmānusmṛtya secayet SvaT_4.467d
dhāmāntaṃ ca viśodhayet SvaT_10.422b
dhāmānyāśābhṛtāṃ mune MrgT_1,13.112b
dhāmoccārya ca sandhāya SvaT_3.142c
dhāmnastu dakṣiṇe bhāge SvaT_4.56a
dhāmnākṛṣya tadātmānaṃ SvaT_4.111a
dhāmnā ca mantrayet paścād SvaT_3.58a
dhāmnā ca yojayitvā ca SvaT_4.116a
dhāmnā ca sampuṭīkṛtya SvaT_3.186c
dhāmnā cāṅkuśarūpeṇa SvaT_3.171c
dhāmnā cāṣṭaśataṃ paścāt SvaT_4.67a
dhāmnā cāhutayastisro SvaT_4.128c
dhāmnā caiva vicakṣaṇaḥ SvaT_4.92b
dhāmnā caivātra pūrvavat SvaT_4.178b
dhāmnā caivāhutitrayam SvaT_4.136b
dhāmnā cotthāya hotavyaṃ SvaT_3.157a
dhāmnā tu yojayet sūtre SvaT_3.180a
dhāmnā tu rajasāṃ pātaḥ SvaT_4.35c
dhāmnā niṣkṛtaye punaḥ SvaT_4.121d
dhāmnā pūrṇāhutiṃ tataḥ SvaT_4.50b
dhāmnāpūrya kumbhayitvā SvaT_4.162a
dhāmnāvāhya tathāṅgāni SvaT_3.140c
dhāmnā vai juhuyācchatam SvaT_4.210d
dhāmnāstramantramuccārya SvaT_2.238a
dhāmnaitaṃ vinivedayet SvaT_3.116b
dhāmnaiva triṣu kārayet SvaT_4.121b
dhāmnaiva yugapaddhutiḥ SvaT_4.512d
dhāmnaiva vidhinā mantrī SvaT_2.238c
dhāmnaivedhmāstu hotavyā SvaT_2.227a
dhāraṇaṃ cāpyapaścimam Stk_8.13d
dhāraṇā ca vidhīyate GorS(1)_68d
dhāraṇād iva saṃyātaṃ KubjT_10.58c
dhāraṇād dhāritaṃ kṛtvā KubjT_9.80a
dhāraṇā dvādaśa dhyānaṃ MrgT_4.49c
dhāraṇā dhyānavīkṣaṇe MrgT_4.3b
dhāraṇān na bhayaṃ bhavet KubjT_9.67b
dhāraṇābhirdahetpāpaṃ SvaT_7.303a
dhāraṇāyogamārgeṇa VT_76a
dhāraṇāyogyatāmeti MrgT_4.6c
dhāraṇāsiddhidānataḥ MrgT_4.35b
dhāraṇāṃ gandhatanmātre SvaT_10.787c
dhāraṇāṃ ca pṛthak pṛthak GorS(1)_68b
dhāraṇāṃ ca samabhyaset GorS(1)_67d
dhāraṇāḥ pañca durlabhāḥ GorS(1)_75b
dhāraṇāḥ pañca-nāḍyas tu GorS(1)_96a
dhāraṇīyatayā dhiyā SRtp_4d
dhāraṇīyaṃ sadā gātre KubjT_9.50c
dhāraṇīyā prayatnena KubjT_9.69a
dhārayantī ca kuṇḍale SvaT_10.815d
dhārayanmakuṭaṃ mūrdhni SvaT_10.1013a
dhārayansupradīpte ca SvaT_10.1012a
dhārayitvā mano hṛdi Dka_41b
dhārayitvā yathā-śakti GorS(1)_43c
dhārayitvā yathā-śakti GorS(2)_96 (=1|43)c
dhārayeta prayatnataḥ SUp_7.71b
dhārayet kusumāni ca SUp_7.50b
dhārayetkṣitimarthavit MrgT_4.40d
dhārayet trīṇi rūpāṇi KubjT_23.26c
dhārayet pāduke nityaṃ SUp_7.46a
dhārayed vāmahastake ToT_10.5b
dhārāmṛtaṃ śivāmbuṃ ca KubjT_25.225a
dhārāyāṃ saṃcarecchaśī SvaT_7.41b
dhārmikaḥ satataṃ śuciḥ SUp_6.162d
dhārmikāṇāṃ hi dehinām SvaT_10.68d
dhāryate te mahāśaya CakBhst_37d
dhāryate dhūrjaṭer agre CakBhst_35c
dhāvadbhiśceṣṭitaistathā SvaT_10.748d
dhāvanaṃ valganaṃ rodham KubjT_25.141a
dhāvayitvā vilagyate KubjT_12.17d
dhiyāṃ tejaḥ pracodakam BhStc_77b
dhiraṇyaṃ śvetaparvatāt MrgT_1,13.70b
dhīguṇaḥ prathamo hyeṣa SvaT_12.46c
dhīpuraṃ kāmarūpākhyam KubjT_14.48a
dhīpure 'nugrahīśāno KubjT_14.49c
dhīmahīti tataḥ paścāt ToT_3.55c
dhīmahīti tato vadet ToT_3.52b
dhīśailaḥ sāragauravāt MrgT_1,1.10d
dhunā haṃsasya kathyate SvaT_4.349b
dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ Saul_43a
dhūtvā pāṇau kapolakam SUp_7.57d
dhūnanajvalanaplāva- MrgT_1,12.20c
dhūpacandananaivedyaṃ KubjT_8.29c
dhūpayitvā tamarcayet SvaT_2.102b
dhūpayitvā samuccaret KubjT_23.139d
dhūpavartinibhābhāso CakBhst_22c
dhūpavelāpramāṇārthaṃ SUp_6.131a
dhūpaś ca guggulur deyaḥ SUp_1.27a
dhūpas te nagajādhava CakBhst_22d
dhūpādibhiranukramāt SvaT_2.24b
dhūpānyaṃ sanniyojayet KubjT_23.137d
dhūpitaṃ dhūpavartībhiḥ SvaT_10.583c
dhūpair vitānakalaśair SUp_6.183c
dhūpo 'yaṃ paramārthataḥ KubjT_23.139b
dhūpo hlādana ucyate SvaT_15.9d
dhūmajvālāvinirmuktaṃ VT_353c
dhūmajvālāvinirmuktaṃ SvaT_3.135a
dhūmanirgamanārthāya SUp_4.6c
dhūmalohitadaṃṣṭrakau SvaT_10.630d
dhūmaśvagardabhadhvāṅkṣāś SUp_4.22c
dhūmaṃ dhṛtikaraṃ viduḥ SvaT_15.17b
dhūmaḥ sāndraḥ sudāruṇaḥ MrgT_1,13.12d
dhūmāvatī mahāvidyā ToT_1.13c
dhūmāvatī varāhaṃ syāt ToT_10.9c
dhūmena ca trayo lokā SvaT_11.241a
dhūmo jñeyo malādivat SvaT_10.370d
dhūmo vā mastake vāsti KubjT_23.23c
dhūmoṣmaparivāritaḥ SvaT_10.30d
dhūmravat tāmravarcasam KubjT_11.68b
dhūmraṃ vāyavyagocare SvaT_2.122b
dhūmraṃ sāmīradigbhāge SvaT_9.34a
dhūmre uccāṭanaṃ proktaṃ KubjT_19.80a
dhūyamānaṃ samantāt tu KubjT_11.69a
dhūyayed ātmanas tanum SUp_7.44b
dhūsaro dhūmravarṇaś ca KubjT_23.38a
dhṛtam anyair na dhārayet SUp_7.90d
dhṛtaṃ yena pratāpo 'syās KubjT_2.51c
dhṛtimānsuprabhākaraḥ SvaT_10.303d
dhṛtoyena śivecchayā SvaT_10.613d
dhṛtvā karotkaṇṭhitayā ca kaṇṭhe KubjT_3.17c
dhṛtvā soma-kalā-jalam GorS(1)_63b
dhṛdayena tu bhāvayet Stk_19.5d
dhṛdādyāvaraṇāntagam SvaT_4.44b
dhenavīṃ cāmbarāṃ priye KubjT_9.81b
dhenuketi saridvarāḥ SvaT_10.318b
dhenvādikaṃ tataḥ prāṇa- ToT_3.65c
dhemni baddhāni śambhave SUp_6.103b
dhaivato niṣadhaścaiva SvaT_12.15c
dhyātavyaṃ bindurūpi ca SvaT_12.97d
dhyātavyaṃ śaktimaṇḍalam SvaT_2.71d
dhyātavyaḥ siddhimicchatā SvaT_12.98d
dhyātavyā galapadmāntar- SRtp_102c
dhyātavyā tattvabījena SvaT_12.102c
dhyātavyā tālupadmāntar- SRtp_108a
dhyātavyāni svarūpāṇi SvaT_2.108a
dhyātavyā sādhakādibhiḥ SvaT_10.1233d
dhyātavyā sā parā śaktir SRtp_112a
dhyātavyā sā prayatnena VT_360a
dhyātavyā suṣirātmikā SvaT_12.123b
dhyātavyāstu varānane SvaT_2.125b
dhyātavyodyadanekārcir SRtp_96a
dhyātavyo bindurīśvaraḥ SvaT_12.157d
dhyātavyo varavarṇini SvaT_14.24b
dhyātuṃ śakyaṃ na jātucit MrgT_4.54d
dhyāto vāksiddhidāyakaḥ SvaT_12.90d
dhyāto viṣṇuḥ prayacchati SvaT_12.91d
dhyāto vai yogibhirnityaṃ SvaT_10.603a
dhyātvā kālāgnibījaṃ tu VT_71a
dhyātvā kāleśasvacchandaṃ SvaT_7.207a
dhyātvā candramayaṃ bimbaṃ GorS(1)_44c
dhyātvā candramaso bimbaṃ GorS(2)_97 (=1|44)c
dhyātvā caitāṃ samāvāhya SvaT_10.1266c
dhyātvā caivaṃvidhāṃ devīṃ SvaT_2.194c
dhyātvā tattu vimucyate SvaT_3.30b
dhyātvā tatsiddhimabhyeti SvaT_12.85a
dhyātvā taṃ tu śivo bhavet SvaT_7.217b
dhyātvā tu parimaṇḍale ToT_3.54d
dhyātvā tyaktvā tu vai prāṇān SvaT_10.881c
dhyātvā duḥkhād vimucyate GorS(1)_85d
dhyātvā devaṃ sadāśivam SvaT_4.488b
dhyātvā devaṃ sujājvalam SvaT_4.59b
dhyātvādau bījapañcakam VT_201d
dhyātvā'nandamayo bhavet GorS(1)_84d
dhyātvā nābhi-sthitaṃ yogī GorS(1)_46c
dhyātvā nābhi-sthitaṃ yogī GorS(2)_99 (=1|46)c
dhyātvā patreṣu taṃ nyasyet SvaT_2.76a
dhyātvā pretaṃ purā devi KubjT_8.17a
dhyātvā brahma-mayo bhavet GorS(1)_82d
dhyātvā brahma-mayo bhavet GorS(1)_83d
dhyātvā maṇḍaladāyikām KubjT_16.89b
dhyātvā muñcati kilbiṣam GorS(1)_78d
dhyātvā muñcati pātakam GorS(1)_79d
dhyātvāmṛtamayīṃ devīṃ GorS(1)_64c
dhyātvā vaktrāṇi pañcādau SvaT_2.264a
dhyātvā vācāṃ prasādhayet KubjT_13.73b
dhyātvāvāhya tu sthāpayet SvaT_4.166d
dhyātvā viṣṇuṃ mahātmānaṃ SvaT_2.78c
dhyātvā vai bījapañcakam VT_138d
dhyātvā śiśoḥ śikhāgre tu SvaT_4.218a
dhyātvā sampūrṇamaṇḍalam VT_168b
dhyātvā saṃkṣobhayej jagat GorS(1)_80d
dhyātvā saṃpūjya tarpayet SvaT_4.174b
dhyātvā sitaṃ suvikacaṃ SvaT_7.218c
dhyātvā svacchandatāṃ vrajet SvaT_12.161b
dhyātvaivaṃ bījapañcakam VT_208b
dhyānadhāraṇayā priye SvaT_7.284d
dhyānadhāraṇayogataḥ KubjT_4.38d
dhyānadhāraṇayogaiś ca KubjT_11.1c
dhyānapūjājape ratāḥ SvaT_10.546b
dhyānapūjādikaṃ sarvaṃ ToT_6.24c
dhyānapūjāvisarjane KubjT_6.57d
dhyānamantrādiyuktasya SvaT_7.77a
dhyānamasyāḥ pravakṣyāmi ToT_9.39a
dhyānamāsthāya yojayet SvaT_7.87d
dhyānayuktasya mantriṇaḥ SvaT_15.32d
dhyānayuktasya ṣaṇmāsāt SvaT_7.209a
dhyānayogasamāśritaḥ SvaT_9.55d
dhyānayogena taṃ yajet KubjT_3.78b
dhyānayogena dīkṣāyāṃ SvaT_7.166c
dhyānasthānasamāyogāt KubjT_13.12c
dhyāna-sthānāni yoginām GorS(1)_88b
dhyānahomajapādikam SvaT_7.103d
dhyānahomajapādibhiḥ SvaT_7.84d
dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ GorS(1)_96b
dhyānaṃ pūjā japo homaḥ KubjT_25.41c
dhyānaṃ pūjā tathā dravyaṃ KubjT_8.85a
dhyānaṃ bhasmeśamevāhuḥ SvaT_10.1133c
dhyānaṃ mānasayāgaṃ ca ToT_3.74a
dhyānaṃ samādhir etāni GorS(1)_4c
dhyānaṃ samādhir etāni GorS(2)_7 (=1|4)c
dhyānaṃ samāsthāya padaṃ caturthaṃ Dka_55c
dhyānāc ca kramaśo bhavet KubjT_5.42d
dhyānāttasya jagatsarvaṃ SvaT_12.134a
dhyānātsiddhiphalaṃ śṛṇu SvaT_12.149d
dhyānātsiddhimavāpnoti SvaT_12.99a
dhyānātsiddhimavāpnoti SvaT_12.114a
dhyānātsiddhimavāpnoti SvaT_12.162a
dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt Stk_10.25/a
dhyānānnāśayate kṣaṇāt SvaT_12.130b
dhyānārcanajapādyeṣu MrgT_4.26c
dhyānāśrayo 'tha dīrghaśca SvaT_10.1079a
dhyāne snāne tathaiva ca Stk_2.14b
dhyāyate yastu yuktātmā SvaT_2.97c
dhyāyantaḥ saṃbhavanti hi SvaT_10.973b
dhyāyanti paramaṃ haṃsaṃ Stk_22.7a
dhyāyanti māmeva vimuktikāmāḥ Dka_55d
dhyāyanto 'pi sadā bhaktyā KubjT_3.80a
dhyāyanneva mahādevi SvaT_9.48c
dhyāyanmantraṃ japedvidvān MrgT_3.87c
dhyāyanvāpi maheśvari SvaT_7.210b
dhyāyamānaḥ śivaṃ yogī SUp_5.18c
dhyāyamānaḥ śivaṃ śāntam SUp_5.33c
dhyāyādbhiśca japadbhiśca SvaT_10.748c
dhyāyec chāntaṃ paraṃ śivam SUp_7.128d
dhyāyejjyotirmayaṃ śubham SvaT_3.137b
dhyāyejjyotirmayān sarvān SvaT_6.47a
dhyāyeta nityaṃ yogīndraḥ VT_356c
dhyāyet kundendusaprabham VT_364d
dhyāyettu tvaci saṃsthitam SvaT_12.94d
dhyāyet tuhinasaṃnibham VT_149b
dhyāyetprakṛtibījena SvaT_12.90a
dhyāyet sindūrasadṛśaṃ VT_349c
dhyāyedadhvāntagaṃ devaṃ MrgT_4.31c
dhyāyed evaṃ na saṃśayaḥ KubjT_6.46d
dhyāyeddevaṃ sadāśivam SvaT_12.152b
dhyāyedyuktena cetasā SvaT_12.92d
dhyāyedyuktena cetasā SvaT_12.99d
dhyāyedyuktena cetasā SvaT_12.161d
dhyāyed raktasamaprabhām KubjT_6.38d
dhyāyedvījena saṃyutāḥ SvaT_12.93d
dhyāyedvai tena sarvagam SvaT_7.294b
dhyāyennityaṃ maheśvaram SvaT_12.137b
dhyeyasiddhiśca jāyate SvaT_12.116d
dhyeyaṃ ca yogamārgeṇa SRtp_9c
dhyeyaṃ naiva kadācana Dka_16d
dhyeyaḥ pūrvoktarūpeṇa SvaT_12.147c
dhyeyo bījena saṃyutaḥ SvaT_12.88d
dhyeyo 'sāvīśayogibhiḥ SvaT_10.1157d
dhriyate yena niścalam Dka_7d
dhriyamāṇena mūrdhani SvaT_10.783b
dhriyamāṇena mūrdhani SvaT_10.794d
dhriyamāṇena rājitā SvaT_10.817b
dhriyamāṇena śobhitāḥ SvaT_10.772b
dhruvatejodhiṣau rudrau MrgT_1,13.153c
dhruvaprānto mahītalāt MrgT_1,13.114d
dhruvamāpūrya sā devī tv SvaT_10.487a
dhruvaścākṣaraśambhurāṭ SvaT_10.1110b
dhruvasthāne tu prasvedaṃ KubjT_23.33a
dhruvasya varavarṇini SvaT_10.510b
dhruvaṃ caiva tvarundhatīm SvaT_7.272d
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate Saul_49d
dhruvaṃ yasyāvabodhena GorS(2)_4c
dhruvādisarvabhūtāśca SvaT_3.208c
dhruvādyaṃ svāhayāntena SvaT_9.69a
dhruvādyau nāmasaṃyutau SvaT_4.137d
dhruvādhiṣthitaṃ tat sarvam VT_249a
dhruvāntaṃ bhūmimaṇḍalāt SvaT_10.512b
dhruveṇa kuṇḍabāhye tu SvaT_2.199c
dhruveṇa juhuyātpriye SvaT_4.193d
dhruveṇa tattvasaṃdhānaṃ SvaT_4.193a
dhruveṇa tatsthaṃ saṃpuṭya SvaT_4.111c
dhruveṇa tu yathākramam SvaT_2.191b
dhruveṇa parikalpayet SvaT_1.60b
dhruveṇa pūjayetpuṣpair SvaT_4.109a
dhruveṇa veṣṭayetpaścād SvaT_9.87c
dhruveṇa śriyamāvāhya SvaT_3.68a
dhruveṇa sarvaṃ kartavyaṃ SvaT_4.202a
dhruveṇājyāhutiṃ kṣipet SvaT_3.152d
dhruveṇābhyarcya vāgīśīṃ SvaT_4.140a
dhruveṇāmaṇḍalāvadhi SvaT_3.71d
dhruveṇāvāhya vāgīśīṃ SvaT_4.201a
dhruveṇotkīlayetpunaḥ SvaT_2.272b
dhruveṇottaradakṣasthāṃ SvaT_5.31a
dhvajakandāntakāvadhim KubjT_14.13d
dhvajacchattrapatākābhir SUp_6.183a
dhvajacchattravimānādyair SUp_6.172a
dhvajasiṃhau vṛṣagajau SUp_4.22a
dhvajasthaṃ janam ity uktaṃ KubjT_14.21a
dhvajahastaṃ sucañcalam SvaT_9.34b
dhvajaṃ rājyābhiṣecanam SvaT_4.5d
dhvajaṃ śuklaṃ vicintayet SvaT_2.127d
dhvajaṃ sūnākaraṃ vāpi KubjT_5.66a
dhvajāekuśadhanurdharam KubjT_11.71b
dhvajāgrāṇi tathaiva ca VT_165d
dhvajaiśca pariśobhitam SvaT_4.463d
dhvajo gadā triśūlaṃ ca SvaT_2.126a
dhvanikarṇāvataṃsakā KubjT_16.47d
dhvanidevapure kākī KubjT_15.53c
dhvanirūpaṃ susūkṣmaṃ tu SvaT_8.28a
dhvaner nādaḥ samutpannaḥ KubjT_11.79c
dhvastajānuśiroruhaḥ VT_206b
dhvaṃsanaṃ mantrasatkṛtam SUp_5.3b
dhvaṃsitāś ca tvayā lokā KubjT_4.6a
dhvāṅkṣaś ca jayabhadraś ca KubjT_21.17a
dhvāṅkṣo nāmeti vikhyātaḥ KubjT_21.47a
na kaṇṭhaṃ prāvṛtaṃ kuryān SUp_7.18a
na kaṇḍūyen nakhais tanum SUp_7.54d
na kadācitpaśoḥ punaḥ SvaT_4.230b
na kampadhunane tasya KubjT_10.96a
na karmaṇāṇorvaicitryam SRtp_54c
na kalau bhāvayet kvacit ToT_5.7d
na kalyaḥ kalyate kaścin SvaT_11.312a
na kaścit kasyacic chaktaḥ SUp_7.111a
na kaścit kasyacit putraḥ SUp_7.109a
na kaścinnavasatyatra SvaT_10.30c
na kasyacin mayākhyātam KubjT_5.101a
na kasyacin mayoditam KubjT_16.29d
na kaṃcitpraṇamed brūyāt MrgT_3.90a
na kaṃcidanugṛhṇīyān MrgT_3.78a
nakārākṣarasambhavā KubjT_17.94b
nakārākṣarasambhavā KubjT_24.35b
nakāre devatāḥ śubhāḥ KubjT_21.75b
na kāryaṃ śaktirūpakam MrgT_1,9.18b
na kālastatra vidyate SvaT_4.287b
na kālasya vaśaṃ gacchen KubjT_9.17c
na kālaḥ kalayecchivam SvaT_7.259d
na kālo na kalā cāro SvaT_4.240a
na kiñcic cintayet tatra KubjT_13.81c
na kiñciccintayet tatra Dka_34c
na kiñcid api cintayet KubjT_11.107d
na kiṃcit kīrtayed guroḥ SUp_7.15d
na kudvāreṇa veśmāni SUp_7.60a
na kuryāc colbaṇādikam KubjT_10.109b
na kuryāt kenacid vairam SUp_7.59a
na kuryāt kṣudrakarmāṇi Dka_72c
na kuryātsādhakaḥ sadā SvaT_2.172d
na kuryād gurusaṃnidhau SUp_7.13d
na kulaṃ na ca bāndhavān SvaT_7.253d
nakulīśaṃ samuddhṛtya ToT_5.2c
na keṣām ādhatte kusumaśarakodaṇḍakutukam Saul_58b
naktāśī tu jitendriyaḥ KubjT_5.52b
naktāśī śuddhim āpnoti KubjT_5.55a
na kvaciñjāyate vyathā SvaT_12.95b
nakṣatrāṇāṃ tatheśvaraḥ SvaT_11.39d
nakṣatrāṇi graheśvarāḥ SvaT_11.250b
nakṣatrādgrahamaṇḍalāt SvaT_10.513b
nakṣatre guruṇānvite Stk_7.2b
nakṣatrairiva candramāḥ SvaT_10.960d
nakṣatraistu nabhastale SvaT_10.720d
na kṣayo naiva vṛddhiś ca KubjT_5.96a
na kṣāmayatyayatnena SvaT_9.68a
na kṣiped aśuciṃ vahnau SUp_7.69c
nakhacchedanakaṃ dattvā SUp_6.233a
nakhadanteṣu cāvaniḥ MrgT_1,12.30b
nakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ Saul_83d
nakhānām uddyotair navanalinarāgaṃ vihasatāṃ Saul_71a
nakhinaśca vidārakāḥ SvaT_15.23b
nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś Saul_70c
nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis Saul_89a
nakhaiśca ketakīprakhyair SvaT_10.557a
na gacchanti paraṃ śivam SvaT_4.392b
naganirjharavisrutam CakBhst_18b
na gantavyaṃ guroḥ kulāt KubjT_10.107b
na gandhaṃ na rasaṃ rūpaṃ GorS(1)_97a
nagarasthaṃ prakalpayet SUp_2.19d
nagaraṃ grāmam āviśet SUp_7.60b
nagarībhirnagādhipaḥ SvaT_10.775b
nagare catvare pure KubjT_25.103b
nagare tu halāyudhām KubjT_22.37b
na guṇena vinā tattvaṃ SvaT_4.338c
na guruṃ nādimaṃ cāntaṃ KubjT_20.52a
na guror apriyaṃ kuryāt SUp_7.37a
na guroḥ kīrtayen nāma SUp_7.22a
nagendrāṣṭakabhūṣitam SUp_6.105d
na gauṇastadvidharmataḥ MrgT_1,11.15b
nagnakṣapaṇakādibhiḥ SvaT_10.677b
nagnadvīparatāḥ priye KubjT_21.113d
nagnadvīpāvasānagam KubjT_21.14d
nagnaṃ cātīva vihvalam SvaT_7.270d
nagno muktaśikho bhūtvā VT_156a
na grāhyaṃ kārakaṃ kiṃcit MrgT_3.122a
na ca kaṇṭakibhir vṛkṣair SUp_4.49a
na ca karmapravādibhiḥ SvaT_10.676d
na ca chindyān nakhais tṛṇam SUp_7.52b
na ca tatrāvasaktikām SUp_7.18b
na ca tatsādhakaṃ kiṃcit MrgT_1,1.9a
na ca tarkapravādibhiḥ SvaT_10.678b
na ca taṃ kalayetkālaḥ SvaT_7.258c
na ca tiṣṭhati caikataḥ SvaT_6.7d
na ca tena samaṃ yāti KubjT_3.61c
na ca dharmaḥ pradṛśyate SUp_7.65b
na ca nāstikanindake VT_318d
na ca nyūnaṃ na cādhikam SvaT_11.100b
na ca paśyāmi tatkiṃcit MrgT_1,9.16c
na ca pādau pratāpayet SUp_7.69d
na-ca-madhye caturthakam KubjT_5.37d
na ca mānuṣyakaṃ lokam SUp_6.113a
na ca mūrcchā bhavet tasya GorS(2)_65 (=HYP 3.39)c
na ca mocayituṃ śaktāḥ SvaT_10.362c
na ca yatrāsti kartavyaṃ MrgT_1,7.19c
na ca rātrau svapetkvacit SvaT_7.257b
na caret vyāpako bhavet SvaT_4.262b
na ca loṣṭaṃ vimṛdnīyān SUp_7.52a
na ca varṇeṣu vartayet SvaT_7.254b
na ca vāyuḥ prakupyati GorS(1)_36d
na ca vāyuḥ prakupyati GorS(2)_80 (=1|36, HYP 3.72)d
na ca viṇmūtrabādhane MrgT_3.30b
na ca vaiśeṣikairvā.api SvaT_10.678c
na ca śīghraṃ vimocayet GorS(1)_51d
na ca siddhyanti suvrate SvaT_7.67d
na ca sṛṣṭyādi kurvanti MrgT_1,13.175a
na ca somasya raśmayaḥ SvaT_10.212b
na ca sthānaṃ svakaṃ priye SvaT_11.94d
na cājñānam adhīyīta SUp_7.61c
na cātmacintakairvāpi SvaT_10.678a
na cādhikāritā dīkṣāṃ SvaT_11.126a
na cādhvasu pradhāvatsu MrgT_3.84a
nacānyatra vidhīyate SvaT_10.414d
na cānyavṛttiniṣṭhasya MrgT_3.74c
nacānyasminkadācana SvaT_10.417d
na cānyaṃ manyate prabhum KubjT_4.24b
na cāpi nayanaṃ kvacit SvaT_10.415b
na cāpi nyāyavādaiśca SvaT_10.679a
nacāpi bhāvo bhavati SvaT_10.703c
nacāpyekatvavādibhiḥ SvaT_10.679d
na cāyaṃ bhāvanāsaṃjñaḥ SRtp_59c
nacāsau kurute puṇyaṃ SvaT_7.246c
na cāsau siddhim āpnuyāt VT_14d
na cāstyanubhavaḥ kaścid MrgT_1,2.26c
na cāsya bhakṣyābhakṣyaṃ hi SvaT_7.248c
na cedamūlaṃ bhūtānāṃ MrgT_1,1.14c
na ced evaṃ devo na khalu kuśalaḥ spanditum api Saul_1b
na caikaviniyogitvaṃ MrgT_1,11.13a
na caikasthaṃ tu bhāvayet SvaT_4.486d
nacaitattapasā prāpyaṃ SvaT_10.732a
na caiva pāñcarātrikaiḥ SvaT_10.676b
na caiva bahudhā śrutam VT_328d
na caiva yāti cotkrāntau SvaT_7.314a
na caivoccāraṇaṃ bhavet SvaT_4.360b
nacodveṣṭayituṃ śakta SvaT_10.361c
na chardyāṃ nātisāre vā MrgT_3.30c
na japo dhyānameva ca Dka_18b
na jarā na ca duḥkhitaḥ KubjT_9.17d
na jarā na ca śokaśca SvaT_10.264a
na jahāti paraṃ sthānaṃ Stk_13.11c
na jahāti mṛtaṃ cāpi GorS(2)_36 (=1|25)a
na jātu devatāmūrtir MrgT_1,1.11a
na jānāti kadācana KubjT_12.54d
na jānāti tapotkaṭā KubjT_1.70b
na jānāti parātmānaṃ KubjT_6.78c
na jāyate na mriyate SRtp_195c
na jīved vatsarāt param KubjT_23.20d
na jñātaṃ yāva niścayam KubjT_10.74b
na jñānaṃ parameśvari SvaT_5.82d
na jñānaṃ syāt phalapradam SRtp_129b
na jñāyate varārohe KubjT_6.77c
naṭī nāṭī kunāṭī ca KubjT_21.106c
na tattvaṃ gṛhyate kvacit SvaT_4.339b
na tattvaṃ naca kāraṇam SvaT_4.240b
na tattvaṃ na ca devatāḥ SvaT_10.1276d
na tattvena vinā guṇaḥ SvaT_4.338d
na tatra jāyate mārī SvaT_10.263c
na tatra diḥkhitaḥ kaścin SvaT_10.8c
na tatra prajapenmantraṃ ToT_9.20a
na tatra māyopādānaṃ SRtp_148c
na tatra mṛtyurna jarā SvaT_10.569c
na tatra vidyate devo KubjT_5.115c
na tat siddhipadaṃ bhavet KubjT_24.170b
na tat sukhaṃ mahendrasya SUp_7.130c
na tathā śudhyate tīrthais SUp_5.38a
na tadasti jagatyasmin MrgT_1,10.22a
na tadutpattimattasmād MrgT_1,9.6c
na tapaś ca maheśvari VT_333d
na tam adhyāpayed guruḥ SUp_7.65d
na tamīṣṭe naraḥ kaścit MrgT_4.11a
na tasya kṣarate binduḥ GorS(2)_69c
na tasya garbhasambhūtir Stk_20.5a
na tasya jāyate mṛtyur SvaT_9.93c
na tasya jāyate mṛtyur Stk_2.9c
na tasya tiṣṭhate gātre KubjT_9.40c
na tasya darśanaṃ devi KubjT_25.101a
na tasya yuktiḥ śāstraṃ vā SRtp_138c
na tasya rūpaṃ varṇo vā SvaT_12.107c
na tasya lakṣaṇaṃ devi KubjT_5.95c
na taṃ paśyāmi yasyāhaṃ Dka_49c
na taṃ vilaṅghayedvidvān SvaT_2.151c
na tāni punaranyasya SRtp_250c
na tānutpādayatyarthān SRtp_204a
na tāpayati vaikṛṣṭyād MrgT_1,13.112a
na tābhyāṃ sadṛśaḥ kaścic SRtp_10c
na tāṃ laṅghayituṃ śaktā SvaT_12.120c
na tithirlaukikakriyā Dka_64b
na tiṣṭhann aparāṅmukhaḥ SUp_7.16b
na tiṣṭhed guruṇā saha SUp_7.15b
na tīrthaṃ jalapūritam KubjT_23.106b
na tu cinmātravedinaḥ SRtp_257d
na tu nirviṣayaṃ jñānaṃ SRtp_296a
na tu vṛttestatastathā SRtp_63d
na tu vyāpakamātrāṇāṃ SRtp_162a
na tu śaktiḥ parāpekṣā SRtp_299a
na tu hetvādikaṃ param SRtp_294b
na te 'tra dehinaḥ santi SUp_7.125a
na tena rahitaṃ kiñcit KubjT_11.70a
na tena rahitaṃ kiñcit KubjT_16.55c
na tena saha saṃbhāṣā SvaT_4.415c
na te prakṛtimānuṣāḥ SUp_7.139d
na te mantraprayoktāraḥ MrgT_3.28a
na te muktā bhavanti ca SRtp_258d
na te viśvasya kartāraḥ SRtp_262a
na teṣāmasito mārgaḥ SRtp_160c
na teṣāṃ jāyate bodhaḥ Dka_3c
na teṣāṃ duritaṃ bhavet SvaT_10.75b
na teṣāṃ sādhanaṃ siddhir KubjT_13.36c
na teṣvavasthābhedo 'sti MrgT_1,13.91a
na todanāya kurute MrgT_1,7.15a
na tyajanti niketanam SvaT_10.975b
na tyajanti hi tā devaṃ SvaT_10.1026a
natyantaṃ cārcane smṛtam SvaT_6.96d
na tvayā rahitaṃ kvacit KubjT_2.17d
nadatīva mahatpuram SvaT_10.589b
nadate cāntarādhārā KubjT_25.81c
nadate daśadhā sā tu KubjT_11.22a
nadate sarvabhūteṣu SvaT_10.1236a
na dattaṃ na mayā bhuktaṃ SvaT_12.39a
nadatyasau sadā yasmāt SvaT_11.8a
na dadhno nāpi dugdhasya SRtp_37a
na dantakhādanaṃ kuryād SUp_7.53c
na dantadhāvanābhyaṅgam SUp_7.19a
nadanti kālarūpasthā[ḥ] KubjT_17.64c
na dantair daśanān spṛṣṭvā KubjT_23.161c
na-da-madhyagataṃ jñeyaṃ KubjT_4.84a
na daṃśamaśakāvṛte SUp_7.86b
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ Saul_54c
na dānairvividhaiścāpi SvaT_10.732c
na dārairna dhanairbhāgaiḥ SvaT_12.56a
na divā jāgaraṃ kuryān SvaT_7.257a
na divā prāvṛtaśirā SUp_7.60c
na dīkṣitā na sidhyanti VT_319a
nadījanapadodyāna- SRtp_319c
nadītaḍāgavāpiṣu SUp_5.14c
nadī tu samudāhṛtā KubjT_25.83b
nadīnadasamākīrṇam KubjT_11.52a
nadīnadahradākīrṇaḥ SvaT_10.550a
nadī puṣkariṇī nāma MrgT_1,13.105c
nadīpravartanastambho KubjT_17.36c
nadīrūpāsi māṅgalye KubjT_2.111c
nadīvega ivārṇave SvaT_4.440b
nadī vaitaraṇī tathā SvaT_10.83d
nadīsaṅgamatīre vā KubjT_25.48a
nadīsamudrataraṇam SvaT_4.8a
na duṣṭānekasādhyatā MrgT_1,11.13d
na duḥkhito na kopena KubjT_23.102c
na duḥkhena vinā saukhyaṃ SUp_7.118a
na deyam aparīkṣite KubjT_23.62b
na deyaṃ duṣṭabuddhīnām KubjT_23.78c
na deyaṃ duṣṭabuddhīnām KubjT_24.89c
na deyaṃ duṣṭabuddhīnāṃ KubjT_13.29c
na deyaṃ yasya kasyacit VT_307b
na deyaṃ yasya kasyacit SvaT_8.39d
na deyaṃ yasya kasyacit KubjT_18.53d
na deyaṃ yasya kasyāpi KubjT_7.5a
na deyā duṣṭabuddhīnāṃ KubjT_7.80c
na deyā yasya kasyacit GorS(2)_63 (=HYP 3.18)d
na doṣas tatprasādhane KubjT_23.131b
na doṣo vidyate priye KubjT_5.116b
nadyastāḥ śailaniṣkrāntā SvaT_10.312c
nadyāmbhodhisaritsaraiḥ KubjT_25.10b
nadyās tīram udāhṛtam KubjT_25.84b
na drutaṃ na vilambitam SvaT_2.139d
na dhūrtavādairlokairvā SvaT_10.680a
na dhūrtāya na nindake KubjT_10.60b
na dhyānaṃ na japaḥ pūjā KubjT_19.101a
na dhyeye dhāraṇe tadā MrgT_4.55d
na nakhāṃś ca nakhair vidhyān SUp_7.54c
na nandaty avaśaṃ priye KubjT_18.85b
nanabhuvanavistaram SvaT_10.683d
na nāśayed budho jīvān Dka_69c
na nidrā na kṣudhā tṛṣā GorS(2)_65 (=HYP 3.39)b
na nindedbhairavaṃ devaṃ SvaT_5.44a
na niṣedhati kiñcana SRtp_209b
na niṣeveta bhartsayet MrgT_3.78b
na nīcaiḥ saṃvasennnāpi MrgT_3.64a
nantaśaktistataḥ punaḥ SvaT_4.446b
nantānāthātvanāśritā SvaT_10.1252d
nandanaśca tṛtīyakaḥ SvaT_10.271d
nandanaṃ tu mahāvanam SvaT_10.185d
nandanaṃ mānasaṃ tatra MrgT_1,13.78c
nandā ca padmapatrākṣī SvaT_10.988a
nandābhadrādiyogena KubjT_23.8c
nandigaṅge samabhyarcya SvaT_2.25a
nandiskandamahākālās SUp_7.135a
nandīśvaramahākāla SvaT_10.574c
nandīśvaramahākālau SUp_2.15a
nandyāvartākṛtīni ca SvaT_10.688d
na paṭastantubhirvinā MrgT_1,9.3d
na pattrapuṣpamūlyāni SUp_7.52c
na padbhyām ullikhed bhūmiṃ SUp_7.54a
na paraṃ ca śivātmakam SvaT_4.389d
na pareṇeṣyate tathā MrgT_1,12.15b
na pavitraṃ hi suvrate SvaT_7.249b
na paśyati mahāyānaṃ SvaT_7.273a
na paśyanti guṇaṃ rūpaṃ KubjT_19.19c
na paśyanti paraṃ śambhuṃ KubjT_3.79c
na paśyanty akulāṃ tanum KubjT_18.115b
na paśyedgagane 'pyetat SvaT_7.275a
na pāṇipādavākcakṣuḥ- SUp_7.58a
na pādadhāvanasnānaṃ SUp_7.18c
na pādau dhāvayet kāṃsye SUp_7.49a
na pāpair lipyate devi KubjT_9.17a
na pīyūṣaṃ pataty agnau GorS(1)_36c
na punarjanmatāṃ vrajet Stk_8.41b
na punaḥ saṃharanti ca KubjT_8.96b
napuṃsakaguṇāntasthaṃ KubjT_11.67a
napuṃsakacatuṣṭayam VT_56b
na peyāpeyameva ca SvaT_7.248d
na prakāśyaṃ kadācana ToT_9.7d
na prakriyāparaṃ jñānaṃ SvaT_11.199c
na pratyakṣo 'kṣadhīryataḥ SRtp_208b
na prarohettu sā punaḥ SvaT_10.1142b
na prāgjātivibhedataḥ SvaT_4.542d
na prāthamikasādhakāḥ MrgT_3.9b
na prāptamapi karmādi MrgT_1,12.16a
na prāpnoti tadā tasya SUp_6.249c
na bahir gandhamālyāni SUp_7.50c
na bahiḥ surasundari SvaT_10.332b
na bāhuṃ pṛṣṭhato vāpi SvaT_2.173a
na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ Saul_62c
na buddheḥ pariṇāmo vā SRtp_60c
na bhaktir na yaśaḥ krauryaṃ SUp_7.65c
na bhayaṃ vidyate tasya KubjT_9.58c
na bhayaṃ vidyate tasya KubjT_9.61c
na bhavaty aphalapradam KubjT_19.44b
na bhavanti kadācana SvaT_10.1213d
na bhavanti kuleśvarāḥ KubjT_3.119b
na bhavettadadhogatiḥ SvaT_4.410b
na bhavedatibhūyiṣṭhā SvaT_4.520a
nabhasaḥ śirasi sthitā SvaT_10.475d
nabhasyanavamī punaḥ KubjT_25.217b
nabhasye vocyamānavat MrgT_3.129d
nabhasvānukta eva te MrgT_1,12.31d
nabhasvān paścimottarām MrgT_1,13.122b
na bhuñjānaṃ samādhisthaṃ MrgT_3.70a
na bhūtavādibhiścaiva SvaT_10.677c
na bhūtaṃ na bhaviṣyati GorS(2)_45d
na bhūto na bhaviṣyati KubjT_23.162d
na bhūmau vinyaset pādam SUp_7.47a
na bhūyastāmratāṃ yāti SvaT_10.374c
na bhūyas tāmratāṃ vrajet KubjT_3.104b
na bhūyaḥ paripṛcchāmi VT_331a
na bhūyaḥ praviśetkāṣṭhaṃ SvaT_10.372a
na bhūyo janma cāpnuyāt Stk_11.19b
na bhūyo janmabhāg bhavet SvaT_11.36d
na bhūyo jāyate kvacit SvaT_6.32d
na bhūyo malatāṃ yāti SvaT_10.377c
na bhedaḥ paramārthataḥ KubjT_5.144d
na bhogī bhogamāpnoti ToT_9.27a
nabhyadhastrīn prakalpayet SvaT_3.124b
na bhrātā naiva bāndhavāḥ KubjT_3.72b
nama īśāya niḥśeṣa- BhStc_25a
na madhyaṃ nāpyadhaḥ kvacit SvaT_11.35b
na madhyaṃ nāpyadhaḥ kvacit Dka_20b
na madhyaṃ nāpyadhaḥ kvacit Dka_38b
na madhyaṃ pīṭhasaṃyutam KubjT_20.52b
na mantrādiprakalpanā SvaT_3.28b
na mantrāṃllaṅghayetkvacit SvaT_2.173d
na mantroccāraṇaṃ jñānaṃ KubjT_13.78c
na mantro naiva cetanā KubjT_5.115d
namanmūrter nābhau baliṣu śanakais truṭyatae iva Saul_79b
na manyante kṣayaṅkarī KubjT_2.112d
na mameti vimucyate SUp_7.114d
na mayā kasyacit khyātaṃ KubjT_4.50c
na mayā rahitaṃ kiñcin KubjT_2.17c
namayeyur na dhīdhanāḥ BhStc_94d
namaś cākāśamātṝṇāṃ KubjT_5.3a
namaścānte prakalpayet SvaT_2.221d
namaś cāmuṇḍe dvitīyaṃ syāt KubjT_5.2c
namaskārapurassaraḥ SUp_7.67d
namaskārastadante tu SvaT_4.155a
namaskāraṃ samuccārya ToT_5.22c
namaskāraṃ samuddhṛtya ToT_5.4a
namaskārāntayoginā SvaT_3.180b
namaskārāntayojitam VT_382b
namaskārāntayojitam VT_390d
namaskārāntavyavasthitam VT_384b
namaskārābhivādanam SUp_7.87b
namaskārāvamānāṃśca SvaT_1.87c
namaskārāvasānakam SvaT_1.43b
namaskārāvasānakam SvaT_3.166d
namaskārāvasānikām SvaT_2.161b
namaskārāvasānikāḥ SvaT_14.27b
namaskārāvasānena SvaT_6.51a
namaskāreṇa tat pīṭhaṃ KubjT_25.199c
namaskāreṇa pūjayet SUp_7.5b
namaskāreṇa bhāmini KubjT_4.9b
namaskāreṇa sampūjya SvaT_3.209c
namaskāreṇa saṃsthāpya SvaT_4.204c
namaskāro japasyānte VT_230c
namaskuryāt sadā gurum SUp_7.7d
namaskuryād guruṃ budhaḥ SUp_7.6d
namaskṛtya guruṃ bhaktyā GorS(2)_3a
namaskṛtya guruṃ śivam GorS(1)_41b
namaskṛtya tu daṇḍavat SvaT_4.480b
namaskṛtya maheśānam MrgT_4.18a
namastathāvidhāyāsmad- SRtp_320c
namas te jñānabhairavi KubjT_24.131d
namas te pāpamocani KubjT_24.128d
namas te bhavasambhrānta- BhStc_71a
namas tebhyaḥ sadā namaḥ SUp_7.136d
namas tebhyo 'pi ye soma- BhStc_13a
namaste rudra eva ca SvaT_1.42d
namaste rudrarūpebhyaḥ SvaT_1.62c
namas te śaktirūpiṇi KubjT_24.139d
namas te śaktirūpiṇī KubjT_24.120d
namas trailokyanāthāya BhStc_100a
namaḥ kṛtakṛtāntānta BhStc_91a
namaḥ pāśaughasaṃghaṭṭa- CakBhst_3a
namaḥ prasannasadvṛtta- BhStc_57a
namaḥ śivāya śaktyai ca SRtp_1a
namaḥ śiśuniśākānta- CakBhst_2a
namaḥ sadasatāṃ kartum BhStc_60a
namaḥ sūryakalājāla- CakBhst_1a
namaḥ stutau smṛtau dhyāne BhStc_36a
namaḥ svāhā tathā vauṣaṭ SvaT_1.72c
na mātā na pitā caiva KubjT_3.72a
namāmaḥ sarvasāmānyaṃ BhStc_6c
namāmi ghanaravopetāṃ KubjT_22.40c
namāmi trijaṭopetāṃ KubjT_22.39c
namāmi devadeveśi KubjT_24.132c
namāmi dhanasiddhaye KubjT_22.37d
namāmi pāpaśuddhyarthaṃ KubjT_22.38c
namāmi ripunāśanīm KubjT_22.32d
namāmi ripumardanīm KubjT_22.35d
namāmi śatrubhaṅgārthe KubjT_22.33c
namāmyaṅkuśadhāriṇīm KubjT_22.36b
na māyā neśvaro nāṇur SRtp_39c
na muktāvapyupaplavaḥ MrgT_1,2.26b
na mukhena dhamed agniṃ SUp_7.69a
na mudrā dhyāna cintanam KubjT_13.78d
na mūlotpāṭanaṃ kuryāt Dka_70a
na me jñātaṃ kuleśāna KubjT_14.43c
na me jñātaṃ pramāṇaṃ tu KubjT_6.2c
na me jñātā mahāprabho KubjT_6.25b
na me bandho 'sti kaṛtṛtā SvaT_12.146d
na me bandho 'sti prākṛtaḥ SvaT_12.49d
nameyuḥ kaṃ paraṃ kaṃ vā BhStc_94c
na meṣo vāmapāde tu KubjT_24.8c
na me samāno bhuvanāntarāle KubjT_10.94c
na mokṣāya vidhīyate SvaT_3.33b
na mokṣo na ca bhuktiś ca KubjT_13.52c
na mokṣo naiva sādhanam KubjT_10.146d
na mokṣo vidyate teṣāṃ KubjT_13.56c
namo 'nantaprakāśāya BhStc_3c
namo 'nantaphalotpāda- BhStc_16c
namo namaḥ aiṃ vicce svāhā KubjT_5.30c
namo namaḥ śivāyeti BhStc_20a
namo namaḥ śivāyeti BhStc_62c
namo nirupakāryāya BhStc_42a
namo niḥśeṣadhīpatri- BhStc_23a
namo 'ntaṃ praṇavaṃ punaḥ Stk_21.12d
namo bhaktyā nṛṇāṃ muktyai BhStc_30a
namo mātṛgaṇāyeti KubjT_5.30a
namovākaṃ brūmo nayanaramaṇīyāya padayos Saul_85a
namo 'stu te mahāmāye KubjT_24.114a
na mriyante ca bālakāḥ KubjT_9.49b
na mlecchamūrkhapatitaiḥ SUp_7.85a
nayajñairbhūridakṣiṇaiḥ SvaT_10.732b
nayati drutamutpatham SvaT_10.1140b
nayatyatra na saṃśayaḥ Stk_22.3d
na yatheṣṭaś ca saṃtiṣṭhet SUp_7.14c
nayanādyantarodhitam SvaT_9.53d
nayane cañcale jñeye SvaT_15.7c
nayanau ca smṛtau devyāḥ KubjT_4.84c
nayannāsāntagocaram SvaT_4.427d
na yāyādanupānatkaḥ MrgT_3.63a
nayettaṃ suvicakṣaṇaḥ Stk_8.27b
nayettā bhautikavratī MrgT_3.7d
nayedvārdhānimārgeṇa SvaT_3.81c
na yogyatāṅgamabhajat MrgT_1,5.11c
nayottarāditantreṣu VT_305a
na yo navanavāyate BhStc_111d
nayopādair anekadhā KubjT_2.65b
nayopāyair anekadhā KubjT_2.39b
na yoṣinna vayontasthā MrgT_3.4c
narakaṃ so 'pi gacchati SvaT_4.416b
narakā iti viśrutaḥ MrgT_1,13.15d
narakānnādhigacchati SvaT_10.60b
narakān vividhākārān SvaT_11.247c
narakānsa na paśyati SvaT_10.71b
narakāstu samākhyātās tv SvaT_10.58a
narakāṃśca na paśyati SvaT_10.70b
narakāṃśca yathākramam SvaT_10.346d
narakāḥ parikīrtitāḥ SvaT_10.31b
narake te prapacyante SvaT_4.415a
narake na patanti hi SvaT_10.58d
narake pacyate tu saḥ SvaT_4.545d
narakaikādaśagatam SvaT_10.81c
narakaiścaiva pātālair SvaT_11.279a
narakaiḥ saha saptānāṃ SvaT_11.230a
na raktam ulbaṇaṃ vastraṃ SUp_7.50a
naragodantasaṃyuktāḥ SvaT_6.63a
naradvayocchrite pīṭhe SUp_7.76a
naranārīpaśumṛgāñ SvaT_12.26c
narasiṃhaṃ tṛtīyaṃ tu KubjT_20.15c
naras tadbhāvabhāvitaḥ SUp_1.23b
narasya jñānakarmaṇoḥ SRtp_250b
narasya rocanāṃ gṛhya SvaT_6.83c
narasyevoḍurāṭ paśoḥ SRtp_233d
naraṃ cābhimukhaṃ svapne SvaT_7.277a
naraṃ dharmo 'nugacchati SUp_6.167d
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ Saul_13a
naraḥ śivapure vaset SUp_6.270b
narāṇāmakṛtātmanām SvaT_10.445b
na rātrir na dinaṃ caiva KubjT_5.96c
na rātrau na khārātape MrgT_3.63d
narā yānti śivaṃ puram SUp_5.28d
narāśvavṛṣapotebha- SvaT_4.10a
narāsthi śailamadrajam KubjT_23.138d
na rujā jāyate tatra KubjT_9.47a
narendraḥ phalguṣeṇa tu SvaT_2.285b
narendrairṛṣibhirdevaiḥ SvaT_4.7a
na rogī vikalo 'pi vā MrgT_3.4d
na rogo maraṇaṃ tandrā GorS(2)_65 (=HYP 3.39)a
na rohati yathā bījaṃ SUp_6.40c
na rohati yathā bījaṃ KubjT_3.60c
nardinī ca tathā nidrā ToT_8.6c
narmadāyāṃ tathaiva ca SvaT_9.38d
narmadeti samuccārya ToT_3.36c
na lakṣo naiva yojanā KubjT_5.95d
na likṣākarṣaṇaṃ kuryād SUp_7.55c
nalolipsustrilocanaḥ SvaT_10.643b
na loṣṭe sāpi kasyacit SRtp_249b
navakaṃ kalpayetpūrvaṃ SvaT_2.51a
navakaṃ bhairavābhidham SvaT_2.86d
navakena prasidhyati KubjT_9.11d
navakeśvaradevasya KubjT_14.93a
na vaktavyaṃ paśor agre ToT_7.38c
navacakreśvareśvaraḥ KubjT_14.45b
nava cātrārdhakasthale MrgT_1,13.93d
navatattvaṃ tritattvakam SvaT_2.164d
navatattvaṃ tritattvakam SvaT_3.13b
navatattvaṃ tritattvaṃ ca SvaT_1.60a
navatattvaṃ tritattvaṃ ca SvaT_2.49c
navatattvaṃ tritattvaṃ ca SvaT_2.86c
navatattvaṃ pracakṣmahe SvaT_5.10d
navatattveśvaraṃ devaṃ KubjT_15.31c
navatattveśvareśasya KubjT_14.59c
navatattveśvaro nātho KubjT_14.45a
navatyaṅgulam ucchritam SUp_4.3b
navatriṃśasamāyuktaṃ VT_134a
na vadatyanṛtaṃ kaścid SvaT_10.264c
navadūtīsamanvitaḥ KubjT_14.69b
na vaded guruṇā saha KubjT_3.64b
nava dvipañcakaṃ vātha KubjT_25.55a
navadhā cchidralakṣaṇam SvaT_12.8d
navadhā nirṇayo yathā KubjT_11.5d
navanavatikoṭyaścāpy SvaT_10.3c
navanavatirlakṣāṇi SvaT_10.93a
navanavatirlakṣāṇi SvaT_10.95a
navanava padāni syur KubjT_14.72c
navanābhaṃ puraṃ kṛtvā SvaT_5.19a
navanābhaṃ puraṃ smṛtam SvaT_5.35b
navanālopaśobhitam KubjT_14.63d
navanītasukomalāḥ SvaT_10.553d
navapañcavidhaṃ dravyaṃ KubjT_10.112c
navapadmopalakṣitam SvaT_5.19b
nava bhāgā bhavanti hi SvaT_10.198d
navabhirnavavarṣāṇi SvaT_7.178c
nava bhedāḥ smṛtāstatra SvaT_10.250c
navabhedair vyavasthitā KubjT_6.75d
navamastu kumāryāhvaḥ SvaT_10.283a
navamastu kururnāma SvaT_10.279a
navamastu paro devaḥ SvaT_4.281a
navamastu mahāśabdaḥ SvaT_11.7c
navamaṃ keśavātmakam KubjT_19.8b
navamaṃ dāghanirghoṣaṃ KubjT_11.24c
navamaṃ parikīrtitam SvaT_10.253d
navamaṃ bha-ña-madhyagam KubjT_7.58d
navamaṃ vratabandhanam SvaT_10.393b
navamaḥ sthāpakaḥ smṛtaḥ SUp_2.25d
navamānteśvaraḥ prabhuḥ KubjT_16.101b
nava māsān sa jīvati KubjT_23.36b
navame tu sadāśivam KubjT_25.61d
navame pathi cātrāste SvaT_10.489a
navamo vratabandhastu SvaT_10.388c
navamyām ekādaśīṣu ca VT_15b
navamyāṃ pārthivaṃ yāgaṃ VT_17c
navayojanasāhasraṃ SvaT_10.225c
navayojanasāhasraṃ SvaT_10.250a
navayojanasāhasro SvaT_10.498c
na varṇāḥ paramārthataḥ SvaT_8.26b
navalakṣakṛte jāpye KubjT_7.87c
navalakṣāḥ prakīrtitāḥ ToT_8.3d
navavarṇam idaṃ devi KubjT_24.51a
navavarṣasahasrāṇi SvaT_10.238c
navavarṣāṇi pārvati SvaT_10.280b
navavarṣādhipāḥ smṛtāḥ SvaT_10.279b
navaśabdam parityajya KubjT_11.25a
navasaṃkhyopalakṣitāḥ SvaT_5.4b
navasaṃkhyopalakṣitāḥ SvaT_5.18b
navasāhasravistāraṃ SvaT_10.235a
navasāhasravistṛtam SvaT_10.211b
navasāhasravistṛtam SvaT_10.237b
navahastaṃ likhedveśma SvaT_5.19c
navahastaḥ smṛto jyeṣṭhaḥ SUp_2.7a
navaṃ cākṛṣya pūrayet VT_70b
navākṣaram idaṃ devi KubjT_5.4c
navātmā-aṅgasaṃyuktaṃ KubjT_24.57c
navātmānapadākṣaraiḥ KubjT_19.111d
navātmānamayaṃ sarvaṃ KubjT_16.54a
navātmānaṃ vande navarasamahātāṇḍavanaṭam Saul_41b
navātmānena labhyate KubjT_16.53b
navānāmapi sa prabhuḥ Stk_10.6d
navānāṃ cakravartīnāṃ KubjT_14.53c
navābdhisrotasi dvīpā MrgT_1,13.93c
navārṇasya ca vāsanām ToT_9.1d
navārṇo merurucyate ToT_9.2d
na vikalpo vibhūtaye KubjT_3.106d
na vicittaṃ prakurvīta SUp_7.57a
na vijānāti śabdādīn SvaT_11.94a
na vidyā mātṛkā parā SvaT_11.199b
na vidyārahito guruḥ KubjT_19.125d
na vinā ca guror vidyā KubjT_19.125c
na vindati naro yogaṃ SUp_7.103a
na viviktam anācāntam SUp_7.6a
na viśec ca gṛhād gṛham SUp_7.61b
na viṣaṃ kramate tasya SvaT_9.107c
na viṣaṃ kramate tasya SvaT_9.108c
na vṛttipariṇāmābhyāṃ SRtp_69c
na vedmi ko 'tra māṃ stauti KubjT_2.6c
naveśānaṃ kuleśvaram KubjT_16.69b
na vai kāryo manīṣiṇā Dka_45b
navaite bhāsvareśvarāḥ KubjT_14.71b
navaiva tu sahasrāṇi SvaT_10.239a
navaiva paramā dūtyo KubjT_14.80c
na vyañjakamapekṣate MrgT_1,5.14b
na vrajed antareṇa tu SUp_7.68b
na śaktiḥ śuddhavartmanaḥ SRtp_39d
na śaknuvanti manujā SvaT_1.6a
na śaknoti talasyānte KubjT_24.144c
na śakyaṃ vistarādvaktuṃ MrgT_4.14a
na śakyaḥ kathituṃ vāpi SvaT_12.108a
na śakyā gadituṃ tā vai SvaT_11.172c
na śabdo nāpi cākāśaṃ SvaT_3.30a
na śayano na cāsīnaḥ SUp_7.16c
na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā Saul_29d
na śāṭhyaṃ guruṇā saha KubjT_3.65b
na śābdamapi śāṅkaram MrgT_1,5.16b
na śivaḥ paripūrṇatvāt SUp_6.39c
na śivaḥ śaktivarjitaḥ KubjT_11.43b
na śivena vinā śaktir KubjT_11.43a
na śuśrūṣārthakāmāś ca SUp_7.65a
na śṛṇoti na paśyeta KubjT_4.24a
na śṛṇoti yadā priye SvaT_7.188d
na śokārtaś ca saṃtiṣṭhed SUp_7.57c
na śoko 'sti viyogajaḥ SvaT_10.569d
na śocati na codvignaḥ SvaT_12.62c
naśyate śāsanaṃ priye KubjT_10.145d
naśyanti pauruṣāḥ pāśā SvaT_10.68a
naśyante nātra sandehas KubjT_23.170a
na śrānto na vikāravān SRtp_79b
na śrotramupasarpati SRtp_75b
naśvarāṇāmayaṃ dharmo SRtp_297a
naṣṭaduḥkhaikakaṇṭakaḥ MrgT_1,13.108b
naṣṭam anveṣaṇīyaṃ ca SUp_7.83c
naṣṭam ānīya tad bhūyaḥ SUp_6.248c
naṣṭam ānīya tad bhūyaḥ SUp_6.251c
naṣṭāpahṛtam anviṣya SUp_6.247a
naṣṭā yūyaṃ divaukasaḥ KubjT_3.11b
naṣṭāsu vidyate kācid SvaT_10.246c
naṣṭeti vividheti ca SRtp_237d
naṣṭeti vividheti ca SRtp_245b
naṣṭe vāyau tataḥ śūnyam SvaT_5.66a
na satyapi śave citiḥ MrgT_1,6.5d
na sandhyā ayanaṃ tathā KubjT_5.96d
na-sa-madhyagataṃ gṛhya KubjT_4.101a
na sarvajñapadānugam KubjT_19.15b
na sarvajño mṛṣā vadet MrgT_1,9.10d
na sarvasya parāpekṣaṃ SRtp_295a
na sarvaiḥ sādhyate tadvai SvaT_11.190c
na saṃdehaspando nagapatipatāke manasi naḥ Saul_73b
na saṃsāram anukramet KubjT_3.104d
na sādhayati śāśvatam SUp_7.121d
na sādhikāre tamasi MrgT_1,7.16a
na sā prayāti sāṃnidhyaṃ MrgT_1,1.8c
na sā śakyā gṛhasthena SUp_5.19c
na siddhaḥ sādhyate dharmo SRtp_216a
na siddhikṣetramutsṛjya MrgT_3.104c
na sidhyaty adhikārakṛt KubjT_10.106d
na sidhyantīha sādhakāḥ VT_236b
na so 'sti kasyacijjātu MrgT_1,7.20c
na so 'sti pratyayo 'ṇūnāṃ SRtp_84c
na so 'sti viṣayadvaye MrgT_1,11.16b
na stubhyanti yadā devyo KubjT_23.71c
na strī garbhe tu janyate SvaT_2.206b
na sthūlasūkṣmo na ca śūnyarūpo Dka_58a
na snānaṃ na japaḥ pūjā Dka_62a
na sparśaṃ na ca niḥsvanam GorS(1)_97b
na spṛśet karajair budhaḥ SUp_7.55b
na sphuṭo vastusaṃgrahaḥ MrgT_1,2.11b
na smṛternāpi karmaṇaḥ MrgT_1,2.25d
nasye pāne prayojayet SvaT_9.104b
na svārthamapyacidbhāvān MrgT_1,6.2c
na hi kartṛbahutvasya SRtp_262c
na hi kastūrikāmodaḥ SRtp_13a
na hi cit pariṇāmiṇī SRtp_199d
na hi cit pariṇāmena SRtp_142c
na hi dṛṣṭāntamātreṇa SRtp_231a
na hi pathyam apathyaṃ vā GorS(2)_61 (=HYP 3.16)a
na hi paśyanti pudgalāḥ SRtp_81d
na hi muktirbhavettasya SvaT_12.79a
na hi saṃvidviśeṣāṇāṃ SRtp_248a
na homo na ca bhojanam KubjT_9.24b
na hyatra śemuṣī śuddhā SRtp_17c
na hyeṣa bhagavān śaktyā SRtp_305c
nākartā bhinnacidyogī MrgT_1,6.7c
nākalasthaṃ kaletprabhuḥ SvaT_7.208d
nākalaṃ kanakhalaṃ tathā SvaT_10.883d
nākāṅkṣenna ca nindettu SvaT_7.243c
nākāraḥ sṛṣṭikartā ca ToT_1.18c
nākālaḥ saṃpravartate SvaT_10.263d
nākṣareṇa bhaven mantraṃ KubjT_20.35a
nākṣipedoṣadhīrmantra- MrgT_3.90c
nākhyātā kasyacin mayā KubjT_8.16d
nākhyeyaṃ kathayāmi tat Stk_23.1d
nāgakāryeṣu bhairava KubjT_8.6d
nāgakinnarasevitā SvaT_10.154d
nāgakeśarajena vā VT_220b
nāgakeśarajobhir vā VT_116a
nāgakesarapuṣpaṃ tu SUp_4.37a
nāgadantādisaṃbhūtaṃ SUp_7.64a
nāgadvīpaścāndramaso MrgT_1,13.95a
nāgadvīpaṃ ca saumyaṃ ca SvaT_10.253a
nāgapāśaṃ tadūrdhvake ToT_9.18b
nāgayajñopavītakam SvaT_12.136d
nāgayajñopavītavān SvaT_10.1155b
nāgayajñopavītaṃtu VT_97c
nāgayajñopavītinam SvaT_2.79d
nāgayajñopavītinam SvaT_9.4d
nāgayajñopavītine BhStc_23d
nāgarūpaṃ mahadbhutam KubjT_12.83d
nāgavaṅgas tathā lohā KubjT_5.125a
nāgavallīdalojjvalam CakBhst_39b
nāgasaṅgād vinaśyati KubjT_13.94d
nāgaḥ kūrmaśca kṛkaro SvaT_7.312a
nāgaḥ kūrmaś ca kṛkaro GorS(1)_24c
nāgaḥ kūrmo 'tha kṛkaro SvaT_7.17c
nāgaḥ kūrmo'tha kṛkaro GorS(2)_33 (=1|24)c
nāgaḥ kūrmo 'tha kṛkaro Stk_10.6a
nāgādīnāṃ tu pañcānāṃ SvaT_7.313c
nāgādyāḥ pañca vikhyātāḥ GorS(1)_25a
nāgādyāḥ prāṇasaṃyuktāḥ SvaT_7.317a
nāgādyāḥ bahurūpāśca SvaT_7.311a
nāgā yoktrāṇi teṣāṃ vai SvaT_10.497c
nāgā vai bhairavādayaḥ KubjT_25.0*10b
nāgāṃśo dīrghaśāyyatha SvaT_8.6b
nāginī ca manoharā SvaT_9.28b
nāginyā tu sahaikataḥ SvaT_9.100b
nāgendrapadamiśraṃ tad SvaT_6.67a
nāgendrapadasaṃyutā SvaT_6.70b
nāgaistu nāgakanyā vai SvaT_2.284c
nāgnikarma na caivārcā VT_334a
nāgnitoyasamīpataḥ SvaT_7.287d
nāghorasadṛśo mantro KubjT_9.78c
nāghorasadṛśo mantro KubjT_9.83a
nāghrāti gandhaṃ vāgjāḍyaṃ SvaT_7.280a
nājīrṇāmlarasodgāre MrgT_3.30a
nājño nāpi pramādavān MrgT_3.4b
nāṭyaśālaiḥ suśobhāḍhyair SvaT_10.581c
nāḍayaśca varānane SvaT_7.13d
nāḍayastu suṣumnāyām SvaT_4.302a
nāḍayaḥ parikīrtitāḥ Stk_10.5b
nāḍayo granthipadmāśca SvaT_4.364a
nāḍayo granthipadmāśca SvaT_4.368c
nāḍitrayakṛtādhāro SvaT_7.146c
nāḍitrayavibhāgataḥ SvaT_7.144d
nāḍināṃ caiva vāyūnāṃ SvaT_7.13a
nāḍibhinnālarandhrasthaṃ SvaT_7.218a
nāḍisthaṃ tannibodha me SvaT_4.320d
nāḍisthaṃ mudrayā saha KubjT_8.7b
nāḍīcakramiti proktaṃ Stk_10.17c
nāḍīcakraṃ paraṃ sūkṣmaṃ Stk_10.1a
nāḍī-cakraṃ malākulam GorS(2)_95b
nāḍīcakraṃ yathāvasthaṃ Stk_10.15a
nāḍīcārajayātsphuṭam SvaT_7.143b
nāḍītrayamudāhṛtam SvaT_7.19d
nāḍītrayeṇa yugapat SvaT_2.249c
nāḍīdvayena deveśi ToT_2.13a
nāḍīnāṃ caiva vāyūnāṃ SvaT_7.14c
nāḍīnāṃ śodhanaṃ caiva SvaT_7.285c
nāḍībhir vyāpitaṃ puram VT_247b
nāḍībhūtaṃ vicintayet SvaT_3.165d
nāḍībhūtena sūtreṇa MrgT_3.100c
nāḍīmadhyagataṃ dhyātvā VT_163c
nāḍīmārgānusāreṇa VT_164a
nāḍīrandhramukhaiḥ sadā SvaT_7.224b
nāḍīrandhreṇa gatvā tu SvaT_3.170a
nāḍīrandhreṇa pūrvavat SvaT_4.135d
nāḍīr ādhārasaṃsthitāḥ VT_140d
nāḍīvarṇais tathākṣaraiḥ KubjT_8.50d
nāḍīvarṇais tathākṣaraiḥ KubjT_8.69b
nāḍīvidyāṣṭakaṃ devi SvaT_10.1087a
nāḍīvivarasambandhā Stk_8.38c
nāḍīviṣuvaducyate SvaT_4.322b
nāḍī vai piṅgalā smṛtā SvaT_7.148d
nāḍīścātha dvitīyena SvaT_4.361c
nāḍīsandhānametaddhi SvaT_3.53a
nāḍīsandhānameva ca SvaT_3.49d
nāḍīsandhānameva ca SvaT_3.95d
nāḍīsandhānahetvarthaṃ SvaT_3.150a
nāḍīsandhimathobhayoḥ SvaT_3.83b
nāḍīsaṃdhānakaṃ triṣṭhaṃ SvaT_4.46a
nāḍīsaṃdhānapūrvakam SvaT_4.227d
nāḍīsaṃdhānameva ca SvaT_2.130d
nāḍīsaṃdhirato bhavet SvaT_2.275b
nāḍīsaṃśodhanaṃ caitan SvaT_7.295a
nāḍīsaṃsthaṃ yathā karma VT_259c
nāḍīsūtreṇa vinyastaṃ KubjT_8.66a
nāḍyastābhyo vinirgatāḥ SvaT_7.9b
nāḍyaḥ piṇḍe sakarmādyaḥ KubjT_11.15a
nāḍyādhārastu nādo vai SvaT_10.1234c
nāḍyā brahmabile līnas tv SvaT_10.1235c
nāḍyau dve samudāhṛte VT_260d
nātapo bhānujastatra SvaT_10.212a
nātaḥ parataraṃ kiñcin Stk_23.17a
nātaḥ parataraṃ jñānam Stk_23.17c
nātaḥ parataraṃ śivam Stk_23.17b
nātaḥ parataro mantras VT_311c
nātiprāṅnātivelāyāṃ MrgT_3.63c
nātibhramaṇaśīlaḥ syān SUp_7.61a
nātiśītajalākīrṇe SUp_7.86c
nātmano bhāvayejjātiṃ SvaT_7.253c
nātmā nāsti ca devatā SRtp_138d
nātra kāryavicāraṇāt KubjT_5.124b
nātra kāryavicāraṇāt KubjT_10.59d
nātra kāryavicāraṇāt KubjT_19.85d
nātra kāryavicāraṇāt KubjT_23.168b
nātra kāryavicāraṇāt KubjT_24.11d
nātra kāryā vicāraṇā VT_278d
nātra kāryā vicāraṇā VT_281d
nātra kāryā vicāraṇā SvaT_4.309d
nātra kāryā vicāraṇā SvaT_9.91b
nātra kāryā vicāraṇā SvaT_9.105d
nātra kāryā vicāraṇā SvaT_13.6b
nātra kāryā vicāraṇā GorS(2)_54 (=HYP 1.59)d
nātra kālaḥ kalāścāro SvaT_10.1276c
nātra kiñcidbahirnāntaṃ Dka_20a
nātra pūjā namaskāro Dka_18a
nātha tvadbhaktidīpikā BhStc_58d
nāthadevyā samāyuktaṃ KubjT_24.93c
nātha nānyatra dṛśyate BhStc_50d
nātha prārthayamānānāṃ BhStc_92c
nātha svapne 'pi yat kuryāṃ BhStc_103a
nāthaṃ dvīpas tu dvīpārci KubjT_13.12a
nāthaṃ svapne 'pi paśyanti BhStc_13c
nāthājñā hy upadeśataḥ KubjT_12.41b
nāthāya sthāṇave tubhyaṃ BhStc_23c
nādakoṭeradho mune MrgT_1,13.177d
nādaghaṇṭikasaṅghṛṣṭe KubjT_24.125a
nādajāntargatāni ca SvaT_7.262b
nādatattve layaṃ yāti SvaT_11.303c
nādatte ghaṭaśabdo 'mbhaś MrgT_1,1.12c
nādadyānna vigarhitāt MrgT_3.81b
nādadyānnātisaṃskṛtām MrgT_3.82b
nādabindukalākrāntaṃ KubjT_7.65a
nādabinduritīritam Stk_13.11b
nādabindusamāyuktaṃ KubjT_24.65a
nādabindvarṇakāraṇam SRtp_22d
nādabindvātmakaṃ kāryam SvaT_10.1264a
nādamatti parā śaktiḥ MrgT_1,13.192a
nādaśaktitanuścaiva SvaT_4.405c
nādaśaktiśikhākrāntā KubjT_24.36c
nādaśaktisamanvitaḥ SvaT_1.85d
nādaśaktyātmikāśca yāḥ SvaT_4.245b
nādaśaktyuditaṃ dhāma CakBhst_26a
nādaścaivordhvagāminī SvaT_4.431b
nādasthaṃ pañcadhā caiva SvaT_6.37c
nādasthaṃ śabdarūpakam SvaT_6.40b
nādasyānte tato jñātvā KubjT_5.93c
nādaṃ ca vaktraṃ bhālaṃ ca ToT_6.30c
nādaṃ ca śaktisaṃyuktaṃ SvaT_5.71a
nādaṃ vai vyāpakaṃ dhyāyed SvaT_12.148a
nādaṃ saṃyogam eva ca KubjT_12.55b
nādaḥ ṣoḍaśakāṃśastu SvaT_4.354a
nādaḥ sūkṣmaḥ kalā kāla- MrgT_1,13.195c
nādaḥ sauṣumnamārgeṇa SvaT_11.304a
nādākṣī nādarūpā ca KubjT_21.109a
nādākhyaṃ yatparaṃ bījaṃ Stk_1.5a
nādākhye tu caritrakam KubjT_25.94b
nādākhye bindumālini KubjT_24.114d
nādādīnapi tenaiṣa SRtp_133a
nādādbinduḥ samutpannaḥ SvaT_11.9a
nādāntajyotirākṛtim SvaT_7.293d
nādāntapadam avyayam KubjT_25.147d
nādāntastu tadā bhavet SvaT_5.59b
nādāntaṃ sanniveśitam KubjT_11.78b
nādāntāntasamāśritam SvaT_2.99d
nādānte saṃsthitaṃ lakṣyaṃ KubjT_23.168c
nādāntordhvaṃ tu māyādyaṃ KubjT_11.91c
nādābhivyaktir ārogyaṃ GorS(2)_101c
nādinī tu śikhāgrasthā KubjT_17.94a
nādinī tu śikhāntasthā KubjT_24.35a
nādinī nādagarbhajā KubjT_14.75b
nādiphāntakrameṇa tu KubjT_5.74b
nādiphāntakrameṇaiva KubjT_4.81c
nādiphāntasvarūpataḥ KubjT_4.56d
nādiphāntasvarūpiṇī KubjT_1.71d
nādiphāntasvarūpeṇa KubjT_6.84c
nādiphāntaṃ tu mālinī KubjT_24.56b
nādiphāntā varārohe KubjT_17.109c
nāde dhvanipatiḥ śaktau MrgT_1,13.161c
nādena tu gatiṃ kuryāt KubjT_8.72c
nādeyaheyo hyahamapratarkyas Dka_53c
nāde līnaṃ vicintayet SvaT_2.138d
nāde līnaṃ vicintayet SvaT_4.302d
nāde vācyaḥ sadāśivaḥ SvaT_4.265b
nādo nāḍī tvataḥ param SvaT_11.27d
nādo nādānta eva ca SvaT_4.255d
nādopari vicintayet ToT_8.13b
nādordhvaṃ ca caredyadā SvaT_4.326d
nādo 'sya vadanaṃ proktaḥ SvaT_4.259c
nādhaḥkuryān na laṅghayet SUp_7.69b
nādhārmikanṛpākrānte SUp_7.86a
nādhikaṃ stambhayed vāyuṃ GorS(1)_51c
nādhikṛtyāviraktāṇūn MrgT_4.57a
nādhitiṣṭhed rajāṃsi ca SUp_7.51d
nādhiṣṭhānaṃ vihanyate MrgT_1,7.19b
nādho nirīkṣate bhūyaḥ SvaT_4.250a
nādhoyānti punardevi SvaT_10.610a
nādhyakṣaṃ nāpi tallaiṅgaṃ MrgT_1,5.16a
nādhyāpayeccaturdaśyām MrgT_3.53c
nānantyāya tvayārpyate BhStc_31d
nānayā sadṛśī vidyā KubjT_9.75a
nānaratnaprabhājāla- MrgT_1,13.47a
nānarthyaṃ kartṛgauravāt MrgT_1,6.2d
nānākarmavipākaiśca SvaT_11.106a
nānākarma śubhāśubham SUp_7.126d
nānākarmānurūpataḥ SvaT_10.242d
nānākāmapradairvṛkṣaiḥ SvaT_10.804c
nānākāmaphalapradam SvaT_3.38d
nānākārāṇi citrāṇi SvaT_10.687c
nānājanapadākulā SvaT_10.121d
nānājanasamāśrayā MrgT_1,13.34d
nānājalacarānugā SvaT_10.473d
nānājātijanākīrṇā MrgT_1,13.96a
nānājātisamākulam SvaT_10.665b
nānātālakalodayā SvaT_10.153b
nānātvaṃ naiva kurvanti SvaT_4.413a
nānādiddhipradaṃ hyetat SvaT_7.85c
nānādrumalatākīrṇe VT_1c
nānānandapradāyakam KubjT_10.40b
nānānārīsamākīrṇāḥ SvaT_10.314a
nānānārīsahasraistu SvaT_10.1136c
nānāparṇapuṭāṇāṃ ca SUp_6.266a
nānāparvatanimnagāḥ MrgT_1,13.95d
nānāpuṣpaprakaraṇaṃ SUp_7.34c
nānāprekṣaṇakāni ca SUp_6.186b
nānābbharaṇabhūṣitāḥ SvaT_10.1136b
nānābhaktisamanvitam SUp_6.136b
nānābhakṣyānnapānaiś ca VT_34c
nānābharaṇacitrāṅgaś SvaT_10.877c
nānābharaṇapūjābhir SUp_6.148c
nānābharaṇayuktāni SUp_6.125a
nānābharaṇasaṃyuktā SvaT_2.112a
nānābhuvanapaṅktyoghaiḥ SvaT_10.102a
nānābhuvanavinyāsa- SvaT_11.296a
nānābhedairvisarpitāḥ SvaT_11.105d
nānābhogasamanvitam SvaT_15.34b
nānāmaṇimayairdivyaiḥ SvaT_10.805a
nānāyatnādiśeṣānte SUp_6.186a
nānāyuvativṛndaiśca SvaT_10.320c
nānāyoniṣvaniścitā SRtp_168d
nānāyonīni kasyacit MrgT_1,12.12b
nānāratnadrumācalā MrgT_1,13.109d
nānāratnamayaiḥ śubhaiḥ SvaT_10.830d
nānāratnavicitritaiḥ SvaT_10.662d
nānāratnavibhūṣite SvaT_10.1009d
nānāratnojjvalaiścitraiḥ SvaT_10.1168a
nānāratnopaśobhitām ToT_4.20b
nānāratnopaśobhite VT_1b
nānārutavilāsaiśca SvaT_10.749c
nānārudragaṇāvṛtam SvaT_10.612d
nānārudragaṇairdivyair SvaT_10.760c
nānārūpadharairdivyair SvaT_10.940c
nānārūpadharair rudrair SvaT_10.1016a
nānārūpavimānaiśca SvaT_10.29a
nānārūpaṃ pinākadhṛk ToT_1.2b
nānārūpākṛtīni ca SvaT_10.701d
nānārūpairmahāvīryais MrgT_1,13.124c
nānālaṅkārakādibhiḥ KubjT_9.7d
nānālaṅkārasampannaṃ KubjT_8.20a
nānālaṃkārabhūṣitaḥ SvaT_10.775d
nānālaṃkārabhūṣitāḥ SvaT_10.1017d
nānāvarṇavicitrāśca SvaT_10.1136a
nānāvarṇaṃ vicintayet KubjT_8.20b
nānāvarṇāni cānyāni SvaT_10.701c
nānāvarṇāśramānvitam SvaT_10.254d
nānāvastraparīdhānā SvaT_2.112c
nānāvāditraghoṣāṇi SvaT_10.694c
nānāvihagakūjitaiḥ SvaT_10.804b
nānāvyādhisamākīrṇaṃ SvaT_11.118c
nānāścaryaśatānvitam SvaT_10.789b
nānāsarāṃsi tīrthāni SvaT_10.798a
nānāsiddhiguṇairyuktaṃ SvaT_3.38c
nānāsiddhiphalapradaiḥ SvaT_4.268b
nānāsukhavilāsena ToT_8.19a
nānāsraggandhalepanāḥ SvaT_2.112b
nānukuryānna pīḍayet MrgT_3.64d
nānumānāgamau tatra SRtp_211a
nānuyuñjīta kāraṇam SUp_7.39d
nānena rahitā siddhir KubjT_25.232a
nānena rahitā siddhiḥ KubjT_16.63c
nānena sadṛśaḥ kaścin KubjT_9.31a
nānena sadṛśo devi KubjT_9.28a
nāntaṃ paśyanti mohitāḥ SvaT_11.189b
nānyat tatra bhavet kiñcic KubjT_25.165c
nānyat saṃcārayet sudhīḥ ToT_4.45b
nānyathā kubjike vacaḥ KubjT_25.184d
nānyathā jñānakoṭibhiḥ SRtp_239b
nānyathā tu kathaṃcana SvaT_10.368d
nānyathā te vadāmyaham SvaT_13.34b
nānyathā darśayet tantraṃ VT_14c
nānyathā prāksvarūpeṇa SvaT_3.146a
nānyathā mokṣamāyāti SvaT_10.705c
nānyathā vīranāyike KubjT_25.42b
nānyam etat samarpayet VT_380b
nānyasya tu kadācana Stk_11.19d
nānyaṃ bhāvaṃ tu kārayet SvaT_4.424d
nānyena tu sunirmitā KubjT_25.160d
nānyena vyāpyate śivaḥ SRtp_119b
nānyo 'sti sacarācare KubjT_9.31b
nānviṣyatyanyathā balam MrgT_1,7.5d
nāparādho 'sti me kvacit CakBhst_5d
nāpavitraṃ hi tasyāsti SvaT_7.249a
nāpi jānāti kiñcana SRtp_306b
nāpi bhinnoktahetubhiḥ SRtp_304b
nāpi saṃvitsamā rajjor SRtp_232a
nāpi saṃśayavādaiśca SvaT_10.677a
nāpi syāllokikairapi SvaT_10.677d
nāpuṇyo labhate sphuṭam KubjT_10.54d
nāputrāya kadācana Stk_23.20b
nāpaiti guṇino guṇaḥ MrgT_1,13.187b
nāpyanye tadvibhūtayaḥ SRtp_29b
nāpy asau pīḍyate bhayaiḥ VT_186d
nāpyekajanmavādaiśca SvaT_10.679c
nāpyevaṃ supratītatvāt MrgT_1,6.6c
nābubhukṣā bubhukṣā vā KubjT_3.62c
nābhaviṣyad idaṃ yadi BhStc_40b
nābhāti niranugrahā MrgT_1,10.3d
nābhikesarasaṃyuktaṃ SvaT_9.51a
nābhicakrād adhaś cāgnir KubjT_23.163a
nābhideśe bhavaty eko GorS(1)_57a
nābhideśe sthito granthis VT_141a
nābhimadhye vyavasthitāḥ Stk_10.2b
nābhimūle maheśāni ToT_7.34a
nābhirandhre'thavā gulphaṃ ToT_10.5a
nābhir devyā[ś] ca bhairavi KubjT_17.104b
nābhiṣṭhā tu tathāpy evaṃ KubjT_5.84c
nābhisthaṃ varṇam uddharet KubjT_10.53b
nābhisthāne sruco mūlam SvaT_4.420c
nābhisthāne sruco mūlaṃ SvaT_4.427c
nābhisthā yasya tiṣṭheta KubjT_25.130c
nābhiṃ devyāḥ prakalpayet KubjT_4.101d
nābhiṃ pradarśayedyā tu SvaT_15.28c
nābhiḥ kiṃpuruṣaścaiva SvaT_10.278a
nābhuktaṃ layameti ca MrgT_1,8.5d
nābheradhastādyatkandam Stk_10.1c
nābherūrdhvaṃ vitastyante SvaT_4.342c
nābheḥ putro mahāvīryo SvaT_10.280c
nābheḥ śaktyā śivaṃ gatā SvaT_4.321d
nābhau kandaṃ samāropya SvaT_2.55c
nābhau ca jaṭhare tathā SvaT_1.50b
nābhau daśa-dalaṃ padmaṃ GorS(2)_15c
nābhau nītvā samucchvasan SvaT_7.298d
nābhau homaṃ prakalpayet Stk_2.13b
nābhyadhastāt tu maṇḍalam KubjT_14.59d
nābhyadhaḥ siddhapūrvakam KubjT_17.7d
nābhyadhodarahṛtkaṇṭhe KubjT_14.10a
nābhyadhomeḍhrakande ca SvaT_7.7c
nābhyādihṛdayāntaṃ ca ToT_7.14c
nābhyādhāre ca yogīndraḥ SvaT_7.322c
nābhyāṃ hṛdayasaṃcārān SvaT_7.297c
nābhyudaranitamboru- KubjT_12.31c
nābhyūrdhvaṃ trīṃstathā vārān SvaT_3.124a
nāma kṛtvā varārohe SvaT_9.84c
nāma ca tasya lalāṭe mantreṇa vidarbhitaṃ samālikhya SvaT_13.20/a
nāma cādyaṃ muhurmuhuḥ SUp_1.9b
nāmatastānibodhata MrgT_1,13.46d
nāmatastānnibodha me MrgT_1,13.94b
nāma tasya gale kṣipet KubjT_7.102d
nāmataḥ kathayāmi te MrgT_1,13.141b
nāma niṣkramaṇaṃ caiva SvaT_10.387a
nāma pañcāśakeṣv api KubjT_20.56d
nāmaparyāyasaṃjñā tu KubjT_25.92c
nāmabhistānnibodha me MrgT_1,13.125b
nāmamantrair vidarbhitām VT_272d
nāmamālāṃ prakāśayet KubjT_10.112b
nāma yasya samālikhet SvaT_9.60b
nāma yasya samālikhet SvaT_9.71b
nāma yasya samālikhya SvaT_9.74a
nāmarūpaviparyayaiḥ SvaT_10.729d
nāmarūpaviparyayaiḥ SvaT_10.1029d
nāmarūpairanekadhā SvaT_10.974d
nāmarūpaiśca tiṣṭhati SvaT_10.727d
nāma vijñāya tattvataḥ Stk_16.6b
nāma vai sādhakasya vā SvaT_4.63b
nāma śatroḥ samālikhet SvaT_6.86d
nāmasaṃkīrtaṇād eva SUp_1.20a
nāmaṃ na śakyate vaktum KubjT_6.101a
nāmaṃ vakṣyāmi tac chṛṇu KubjT_21.15b
nāmaṃ vakṣyāmi pārvati KubjT_22.16d
nāmādhastātsamālikhet SvaT_9.80d
nāmāni kīrtayiṣyāmi KubjT_14.73c
nāmāni ca nibodha me SvaT_1.64b
nāmāni teṣāṃ vakṣyāmi SvaT_2.123c
nāmānyeṣāṃ vibhāgena SvaT_11.128c
nāmāpi dhyāyatāṃ dhyānaiḥ BhStc_19c
nāmedhine nātapase MrgT_4.64e
nāmnā kāmasukhāvatī SvaT_10.162b
nāmnā kiṃpuruṣaṃ khyātaṃ MrgT_1,13.69c
nāmnā krauñcaṃ taducyate MrgT_1,13.101b
nāmnā gandhavahā priye SvaT_10.135b
nāmnā guṇavatī purī SvaT_10.142d
nāmnācāṃśumatī śubhā SvaT_10.138d
nāmnā citrarathaṃ vanam SvaT_10.184d
nāmnā citravatī purī SvaT_10.156b
nāmnā caiva manovatī SvaT_10.124d
nāmnā tu guḍikā hy eṣā KubjT_9.55a
nāmnā tu vātulāttantrād Stk_1.4c
nāmnā te 'pi sadāśivāḥ SRtp_31b
nāmnā padmavatī purī SvaT_10.160d
nāmnā śuddhavatī smṛtā SvaT_10.134d
nāmnā saṃyamanī purī SvaT_10.133d
nāmnā siddhavatī purī SvaT_10.149b
nāyakaṃ paramīśvaram SvaT_13.2b
nāyakā devatā nāma KubjT_21.64a
nāyakaiḥ so 'bhibhūyeta KubjT_10.106c
nāyako daṇḍadhārakaḥ KubjT_11.72d
nāyātaṃ martyalokedaṃ KubjT_10.37a
nāyāmo na nirodhaś ca KubjT_13.79a
nāyāso na vrataś caiva VT_333c
nāyikā oḍḍiyāne tu KubjT_21.39a
nārakaṃ ratnapañcakam KubjT_18.63d
nāradaṃ paripūjayet ToT_1.18b
nāradaḥ parikīrtitaḥ ToT_1.19b
nāradādyaiśca ṛṣibhir SvaT_10.154c
nārado dundubhistathā SvaT_10.293b
nārācacakracāparṣṭi SvaT_10.469c
nārā ca śakti-r-uccāraṃ KubjT_25.136a
nārācastu samākhyātaḥ SvaT_14.8c
nārācā kartarī cakram KubjT_25.51c
nārācāstraprayogeṇa SvaT_2.27a
nārācāstravidarbhitaḥ VT_345b
nārāyaṇāśrame puṇye MrgT_1,1.2a
nārāyaṇī jñānaśaktyā KubjT_24.47a
nārāyaṇī ṇa karṇau tu KubjT_17.99a
nārāyaṇī ṇa karṇau tu KubjT_24.33a
nārāyaṇī tavarge tu SvaT_1.35c
nārī ca bhuktvā satputraṃ SUp_6.222a
nārībhiḥ parivāritaḥ SvaT_10.1016d
nārībhiḥ saha līlayā SvaT_10.9b
nārcanaṃ pitṛkāryādi Dka_63c
nārpayen na ca gṛhṇīyāt SUp_7.68c
nāryaśca vividhā divyā SvaT_10.866c
nārhatvaṃ ca bhajanti te KubjT_3.119d
nālakṣaṇe yathā liṅge SUp_7.3a
nālaṃ tu dvādaśāṅgulam SvaT_2.55d
nālaṃ hṛdavadhi dhyātvā SvaT_2.270a
nālājair dīpakaiḥ saha KubjT_24.109b
nālikā yūpa eva ca SvaT_10.20b
nālikerasamudbhavam SUp_4.59d
nāle vai kaṇṭakāstu ye SvaT_2.57b
nālpakāloṣitāyaitad MrgT_4.64c
nāvāgati gajānāṃ ca KubjT_13.21c
nāvādiśakaṭasya ca KubjT_17.36d
nāvānte ca prakīrtitaḥ KubjT_4.45d
nāvijñāpya guruṃ gacched SUp_7.24c
nāvyāpako na kṣaṇiko MrgT_1,6.7a
nāśameti na saṃśayaḥ ToT_5.11b
nāśayanti ca tadbhasma SvaT_11.243c
nāśayeta bhagandaram KubjT_8.46b
nāśayeta varārohe KubjT_23.160c
nāśayet sarvakilbiṣam SvaT_1.44b
nāśayet sādhayeti ca KubjT_10.3b
nāśivaṃ vidyate kvacit SvaT_4.314d
nāśiṣyāya pradātavyaṃ KubjT_10.60a
nāśiṣyāya pradātavyaṃ Stk_23.20a
nāśusaṃcaraṇādṛte MrgT_1,12.11d
nāsataḥ kriyate vyaktiḥ MrgT_1,9.21e
nāsadācaritaṃ kiṃcid MrgT_3.65a
nāsanaṃ śayanaṃ pānaṃ SUp_7.87a
nāsāgaṇḍau dvijauṣṭhakau KubjT_17.87b
nāsāgra-dṛṣṭir ekākī GorS(1)_41c
nāsāgra-dṛṣṭir ekānte GorS(2)_83c
nāsāgraṃ tu parityajya SvaT_7.97a
nāsāgraṃ dhruva ucyate SvaT_7.274b
nāsāgrāhitadṛgdvayaḥ MrgT_4.18d
nāsāgre tu śivaṃ vidyāt Stk_23.11c
nāsāgre tu samuttīrṇe KubjT_24.124a
nāsāgre dṛṣṭim ādāya GorS(1)_78c
nāsāgre dṛṣṭim ādāya GorS(1)_79c
nāsāgre dṛṣṭim ādāya GorS(1)_80c
nāsāgre dṛṣṭim ādāya GorS(1)_82c
nāsāgre dṛṣṭim ādāya GorS(1)_83c
nāsāgre dṛṣṭim ādāya GorS(1)_84c
nāsāgre dṛṣṭim ādāya GorS(1)_85c
nāsāgre dvādaśāṅgulam Stk_23.14d
nāsāgre yā sthirā dṛṣṭir ToT_6.27a
nāsāgryatryaṅgulordhve tu SvaT_7.34c
nāsā ca manasā saha MrgT_1,12.3b
nāsādhastāttathopari SvaT_7.196d
nāsā netraṃ ca pārvati ToT_6.5d
nāsāntaṃ yāvatsaṃkrāntir SvaT_7.95c
nāsāpuṭakuṭīkoṭi- CakBhst_36a
nāsāmyāddveṣarāgayoḥ MrgT_1,11.17d
nāsāyāṃ ca tato mukhe ToT_3.3d
nāsāyāṃ netramadhyataḥ KubjT_17.95d
nāsāyāṃ netramadhyataḥ KubjT_24.32b
nāsāyāṃ pṛthivīṃ pītāṃ SvaT_12.96a
nāsārandhaviśiṣṭaṃ tad MrgT_1,12.17a
nāsārandhrāt samānīya ToT_4.33a
nāsāvācārya ucyate Stk_22.2d
nāsāṃ netraṃ ca pārvati ToT_6.30d
nāsikāgrāttu tālvantaṃ SvaT_7.114a
nāsikāgreṇa jighrati SvaT_12.33b
nāsikāgre dvitīyaṃ tu SvaT_4.236c
nāsikā ca tathāparā VT_241d
nāsikā ca yathākramam SvaT_10.924d
nāsikā ceti kīrtitam SvaT_11.132b
nāsikā caiva pañcamī SvaT_11.81b
nāsikānte pravartate SvaT_5.75d
nāsikā pañcamī smṛtā SvaT_10.1094b
nāsikāyāṃ mukhe caiva ToT_3.4c
nāsikārandhramārgasthaḥ SvaT_7.207c
nāsikāśodhanaṃ dadyāt SUp_6.232a
nāsiddhairapi taistathā SRtp_216b
nāsīta ciramanyatra MrgT_3.78c
nāsūyā paricārake SRtp_3d
nāsordhvaṃ pūrvavad yajet KubjT_17.9b
nāsau muktiphalapradaḥ SvaT_1.18b
nāsau muhyet kadācana SvaT_4.315b
nāsau lipyati pāpena KubjT_9.62c
nāstameti na codeti SRtp_79a
nāsti karma svabhāvataḥ Dka_22b
nāstikā vedanindakāḥ VT_319d
nāstikyabhāvasampannaṃ KubjT_19.91c
nāstikyaṃ chalacittatā SvaT_12.72b
nāsti tad yan na sādhayet KubjT_8.99d
nāsti tejastato vāyur SvaT_5.65a
nāsti dīkṣāsamo mokṣo SvaT_11.199a
nāsti dharmasamaṃ mitraṃ SUp_6.167a
nāsti dharmasamaḥ sakhā SUp_6.167b
nāstidharmo na cādharmaḥ SvaT_12.59c
nāsti nāstīti kathyate KubjT_9.34d
nāsti yogastvalakṣakaḥ SvaT_11.199d
nāsti loko na laukikaḥ Dka_22d
nāsti varṇaḥ kriyā tathā SvaT_6.12b
nāsti satyaṃ sureśvara ToT_7.1d
nāstīti śobhanaṃ sarvam SUp_7.84a
nāsty atra-m-anṛtaṃ vacaḥ KubjT_8.41b
nāsnātaḥ kṛtamaithunaḥ MrgT_3.30d
nāsmatpratyakṣagocarāḥ SRtp_60b
nāsya kṣetraṃ nāsya tīrthaṃ SvaT_7.250a
nāsyoccārayitā kaścit SvaT_7.59a
nāhamanyasya kasyacit Dka_49b
nāhaṃ kartā na me bandha SvaT_12.77c
nāhaṃ kartā na me bandhaḥ SvaT_12.145a
nāhvayīta tadākhyayā SUp_7.22d
nikāyairātmavikramaiḥ SvaT_10.545d
nikṣipedyasya nāmnā tāṃ SvaT_13.36a
nikṣepaṃ tadanantaram Stk_8.16d
nikhanyate sa vai kṣipraṃ VT_179c
nikhanyāṣṭāṅgulaṃ bhūmau SvaT_13.35c
nikharvāṣṭakameva ca SvaT_11.254b
nikharvāḥ pañca eva tu SvaT_11.256d
nikhilaśrotṛsammataḥ MrgT_1,1.20d
nikhilaṃ kathayiṣyāmi KubjT_15.39c
nigaḍā kīlanī tathā KubjT_21.59d
nigaḍo loharajjuśca SvaT_10.47a
nigūḍhatvānna paśyanti Stk_13.19a
nigūḍhāstatra tiṣṭhanti SvaT_10.365c
nigṛhṇīyād upāyataḥ SUp_7.36d
nigrahanty anulomakṛt KubjT_14.5b
nigrahas tu samākhyāto KubjT_24.58a
nigrahaṃ saptavāsaraiḥ KubjT_23.151b
nigrahānugrahaś caiva KubjT_3.20c
nigrahānugrahaṃ prati KubjT_14.61b
nigrahānugrahaṃ prati KubjT_23.95b
nigrahānugrahaṃ prati KubjT_23.152b
nigrahānugrahe 'pi vā KubjT_14.4d
nigrahānugrahe rataḥ SvaT_10.1128b
nigrahītvā tu taṃ kāmaṃ KubjT_3.20a
nigrahedaṃ prakārayet KubjT_23.146b
nijaguḥ kartṛkārakam MrgT_1,10.7d
nijapucchena kāminī ToT_9.17d
nijabījatrayaṃ bhadre ToT_3.17a
nijabījadvayaṃ kūrcaṃ ToT_3.15a
nijabījaṃ maheśāni ToT_3.20a
nijabhartṛbhayāturāḥ SvaT_10.563d
nijavāmakare 'laktakarocanayā sādhyanāma parilikhitam SvaT_13.16/a
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam Saul_66d
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca Saul_81d
nitambaṃ mohanānvitam KubjT_24.45b
nitambaṃ sakalātmakam KubjT_4.102b
nitambād ācchidya tvayi haraṇarūpeṇa nidadhe Saul_81b
nitambābhyāsayogena KubjT_12.48a
nitambālaṅkṛtaṃ priye KubjT_10.54b
nitambe vāmato 'ṣaḍhim KubjT_12.35b
nityakarma tataḥ kuryāt SvaT_4.33a
nityakarmanimittataḥ SvaT_4.532b
nityakarma samācaret SvaT_4.36b
nityakarmasamāptau tu SvaT_4.36c
nityaklinnāsamākhyāte KubjT_24.134c
nityaklinnāṃ ca deveśi KubjT_6.40c
nityatyādaṇḍakāhatam SvaT_11.187b
nityatvavyāpakatvādi- MrgT_1,13.4a
nityanaimittikaṃ tathā SRtp_7d
nityanaimittikenaiṣa SRtp_317c
nit yam ākarṣayet proktam VT_294a
nityamāpūrayatyeṣa Stk_10.7c
nityamāpūrayanneva SvaT_7.25c
nityamārādhane ratāḥ SvaT_10.266d
nityamāste nabhastale SvaT_10.483d
nityamuktādvayānanta- SRtp_206c
nityamuktoditācintya- SRtp_263a
nityamutsaṅgagāminī SvaT_10.1229b
nityamudvignacittastu SvaT_11.119c
nityameva jugupsate SvaT_11.117d
nit yam eva na saṃśayaḥ KubjT_24.90b
nityameva praṇāmitāḥ SvaT_6.28b
nit yam eva samabhyaset KubjT_13.15d
nityam eva samabhyaset KubjT_23.117d
nit yam evaṃ gajo yathā KubjT_12.18b
nityam evābhyasantasya KubjT_23.118c
nityavyāpakacicchakti- MrgT_1,7.5a
nityaśaḥ paryupāsate SvaT_10.866b
nityasaṃskārakarmasu Stk_8.24b
nityaṃ kālajapenāpi VT_186a
nityaṃ kālānavacchedād MrgT_1,3.2e
nityaṃ cānandaviśvagam SvaT_7.251d
nityaṃ caivātmavartinī SvaT_10.1205d
nityaṃ tasya vaśāste vai SvaT_7.246a
nityaṃ tāvatsamācaret SvaT_2.174d
nityaṃ tiṣṭhet samāhitaḥ SUp_7.45b
nityaṃ duḥkhī parapreṣyo SvaT_12.60c
nityaṃ devi bhavanti hi VT_12d
nityaṃ dehaprasādhanam SUp_7.92b
nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve Stk_10.14c
nityaṃ bhuñjīta vāgyataḥ SUp_7.48d
nityaṃ muktiratāya ca Stk_23.20d
nityaṃ yuddharataḥ śūraḥ SvaT_12.70a
nityaṃ vaktrānugaṃ hitam SvaT_7.283b
nityaṃ vahati hikkāṃ tu SvaT_7.283c
nityaṃ vibhutayāvyayam SvaT_11.59b
nityaṃ viraktiḥ saṃsārād SvaT_7.252c
nityaṃ vai dhyānayogena SvaT_7.215a
nityaṃ sattvopakārakaḥ SvaT_12.65d
nityaṃ sā sevyate yuktair VT_354c
nityā kuṇḍalinī tu yā SRtp_157d
nityātantram aśeṣakam KubjT_10.40d
nityātantre śrutaṃ mayā ToT_9.1b
nityānandakarī dūtī KubjT_10.41a
nityānandaprakartāraṃ KubjT_3.41a
nityānityaviḍambakam SvaT_11.174d
nityārūpeṇa saivātra KubjT_6.38c
nityāhnike samāpte tu SvaT_4.33c
nitye cāvyayapaṅkaje ToT_2.14b
nityaiṣāśeṣakāryāṇāṃ SRtp_200a
nityoditānavacchinna- SRtp_293c
nityoditānavacchinnā SRtp_183a
nityoditāntaravyāpti- CakBhst_28c
nityo nityodito devi SvaT_11.310a
nityo nityodito vyāpī SvaT_4.287c
nityopādānakāraṇaḥ SRtp_32d
nididhyāsyaṃ śrutaṃ deśyam KubjT_16.25a
nidrayā te mṛtopamāḥ SvaT_11.242b
nidrayā smaraṇādinā Dka_33b
nidrāyāṃ bodhayeccittaṃ Dka_39a
nidrālasabhayā jarā KubjT_21.82d
nidrālasya makarmitvaṃ SvaT_12.71c
nidhaye yogaratnānām SRtp_321a
nidhāyaike nitye niravadhimahābhogarasikāḥ Saul_33b
nidhimaṇḍalamaṇḍitā MrgT_1,13.35b
nidhirapyarthasiddhaye MrgT_1,7.5b
nidhirbinduścatuṣkalaḥ MrgT_1,13.196d
nidhīśo rūpavān dhanya- MrgT_1,13.131c
nidhīśorūpavāndhanyaḥ SvaT_10.636c
nidhe nityasmere niravadhiguṇe nītinipuṇe Saul_103a
nindate yoginīṃ yas tu KubjT_5.57a
nindanāc chuddhir iṣyate KubjT_5.68b
nindyate paśuśāstravat SRtp_12d
nipatantī tridhā yāti Stk_13.9a
nipātaśatajarjaraiḥ SvaT_10.542d
nibaddhastu śubhāśubhaiḥ SvaT_11.86b
nibaddhaḥ snehapāśena SUp_7.103c
nibaddhobhramate sadā SvaT_10.511b
nibadhyante mayā tataḥ SRtp_3b
nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī Saul_3d
nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām Saul_28d
nimittakāraṇaṃ so 'tra SvaT_11.3a
nimittamabhilāṣākhyaṃ SvaT_3.177a
nimittamāgāmibhāvād MrgT_1,8.1c
nimīlitākṣe yat pītaṃ KubjT_25.177a
nimeṣam api yady ekaṃ BhStc_114a
nimeṣonmeṣa eva ca SvaT_10.780b
nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī Saul_56a
nimnagāḥ pāvanodakāḥ SvaT_10.301b
nimbatailasamāyutam VT_197d
nimbapattrais trisaptakam KubjT_7.105d
nimbasthavāyasaṃ gṛhya VT_171a
nimbasthāṃ khaḍgadhāriṇīm KubjT_22.26b
niyataṃ vaśamānayet Stk_16.13d
niyatārthatayākṣāṇi MrgT_1,12.12a
niyatāveva dūṣaṇam MrgT_1,11.17b
niyatidalamahaṅkāra SvaT_10.1108c
niyatirniścitaṃ nityaṃ SvaT_11.99c
niyatirlakṣadhā smṛtā SvaT_10.670b
niyatiṃ ca vijānīyād SvaT_12.113a
niyatiḥ kāla eva ca SvaT_5.11b
niyatiḥ kālatattvaṃ ca SvaT_9.44c
niyatiḥ kālarāgau ca SvaT_11.26c
niyateratha māyāntaṃ SvaT_11.47a
niyateśca vimucyate SvaT_12.114b
niyatyā karmataḥ paśum SvaT_11.102b
niyatyā niyataṃ paśum MrgT_1,10.14d
niyatyā nirmukte nikhilanigamāntastutipade Saul_103c
niyatyā yamitaṃ bhūyaḥ SvaT_2.40c
niyatyā yo niyāmitaḥ KubjT_13.3b
niyatyāṃ śaṅkarāḥ smṛtāḥ SvaT_10.1107d
niyantṝṇi ca dṛṣṭāni SvaT_10.390c
niyamastho jitendriyaḥ SvaT_9.40b
niyamitā niyatyā ca SvaT_10.974a
niyamo 'pi na tasyāsti Dka_63a
niyamo bhāvanā nityaṃ SvaT_7.253a
niyamo yama eva ca SvaT_7.250b
niyāmikācatuṣkeṇa KubjT_14.36a
niyāmikāpadāntasthāḥ KubjT_14.92a
niyāmikā bhavet pṛthvī KubjT_14.37a
niyāmikāṃ vakāreṇa SvaT_5.6a
niyuktā guṇaśālinī KubjT_7.37b
niyutaṃ daśatāni ca SvaT_11.260b
niyoktavyaṃ tatas tatra VT_45a
niyojanam udāhṛtam KubjT_5.76d
niyojyatvaṃ malāṃśataḥ MrgT_1,4.5b
niyojyatvaṃ malāṃśataḥ MrgT_1,13.172b
niyojyāḥ parameṣṭhinaḥ MrgT_1,4.4d
nirañjanapadaṃ śubham SvaT_10.1179d
nirañjanapadānugā SvaT_1.54d
nirañjanastataḥ param SvaT_10.1184b
nirañjanaṃ niṣpratimaṃ nirīśam Dka_59c
nirantaramanantāni SvaT_10.687a
nirantaramalaṃkṛtam SvaT_10.760d
nirantaramavasthitaiḥ SvaT_10.483b
nirantaramavasthitaiḥ SvaT_10.800d
nirantaro nirmala īśvaro 'haṃ Dka_58c
nirapekṣā muhur muhuḥ KubjT_12.5d
nirapekṣo hyasau nityaṃ SvaT_7.249c
nirayasthās tu catvāri KubjT_18.70a
nirayaṃ te pragacchanti SvaT_11.177c
nirayāṇāṃ patiḥ sthitaḥ MrgT_1,13.23b
niravadyaṃ vadāmi te KubjT_20.21d
nirahaṅkārī dṛḍhavrataḥ KubjT_12.22d
nirākāraṃ ca mūrtimat ToT_6.41b
nirākāraṃ paraṃ jyotir ToT_6.47a
nirāghātajñāne niyamaparacittaikanilaye Saul_103b
nirācārapadasthānāṃ KubjT_8.30c
nirācārapadastho 'sau KubjT_10.10c
nirācārapadaṃ yathā KubjT_17.6d
nirācārapadaṃ vrajet KubjT_18.124b
nirācārapadaṃ hy etat KubjT_25.232c
nirācārapadāvasthā KubjT_14.76a
nirācāravidhānena KubjT_19.101c
nirācāravivarjitam KubjT_2.107b
nirācāravivarjitāḥ KubjT_10.148b
nirācāravrataṃ caret KubjT_16.103b
nirācāraṃ jagat sarvaṃ KubjT_2.107a
nirācāraṃ prakurvanti KubjT_10.148a
nirācārātmikā bhavet KubjT_10.152d
nirācāreṇa mārgeṇa KubjT_19.98a
nirācāreṇa yāty asau KubjT_10.150d
nirācāreṇa yoginaḥ KubjT_16.102b
nirācāreṇa yogena KubjT_2.107c
nirācāreṇa yogena KubjT_7.8a
nirācāreṇa yogena KubjT_7.47c
nirācāreṇa yogena KubjT_10.150a
nirācāreṇa yogena KubjT_16.92c
nirācāreṇa yogena KubjT_19.50a
nirācāreṇa yojayet KubjT_10.34b
nirācāreṇa sidhyati KubjT_8.15d
nirācāro bhavet tu saḥ KubjT_10.154d
nirājanasamanvitaiḥ SvaT_4.466d
nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva Saul_101d
nirātaṅkaṃ nirālambaṃ GorS(1)_92a
nirātaṅkā nirākulāḥ SvaT_11.116b
nirātaṅke nitye nigamaya mamāpi stutim imām Saul_103d
nirātmā tu tadā jñeyaḥ SvaT_11.88c
nirātmā parātmātmaitān SvaT_11.83a
nirādhāraṃ khagālayam KubjT_18.100b
nirānandaśca vijñeyo SvaT_11.134a
nirābhāse pare śānte SvaT_5.10a
nirāmayaṃ nirākāraṃ GorS(1)_92c
nirāmayāḥ samākhyātā KubjT_25.174c
nirālambaprakāśitam Dka_23b
nirālambamidaṃ kṛtvā Dka_23c
nirālambamidaṃ sarvaṃ Dka_23a
nirālambā tathā devī KubjT_25.173c
nirālambe mahāśūnye KubjT_6.23a
nirālambo bhaviṣyati Dka_23d
nirālambordhvaruhaṇaṃ KubjT_17.45c
nirālokaṃ tu cintayet Dka_21d
nirāloke loko nivasati hi bhālokabhavane Saul_36d
nirāvaraṇanirdvandva- BhStc_27a
nirāvaraṇavirdvandva- SRtp_183c
nirāśrayaṃ sadā cittaṃ Dka_40a
nirindhano yathā vahniḥ Dka_30a
nirucchvāsanasocchvāsāḥ MrgT_1,13.17d
niruddhamāyātasmāttam VT_41c
niruddhasya ca yaḥ kālas SvaT_7.317c
niruddhā tatra śāsane KubjT_7.6b
niruddho yoni-mudrayā GorS(2)_71 (=HYP 3.43)d
nirupādānavaibhavā SRtp_183d
nirupādānasambhāram BhStc_9a
nirupādhiḥ kathaṃ śivaḥ SRtp_301b
nirṛtirmāraṇakrodha- MrgT_1,13.128c
nirṛteḥ pūrvabhāge tu SvaT_10.143c
nirodhayati devānsā SvaT_10.1223a
nirodhaṃ tatsamaṃ jñeyaṃ KubjT_11.93a
nirodhaḥ kumbhakaḥ smṛtaḥ MrgT_4.22d
nirodhārgheṇa cārghaṃ tu SvaT_3.199a
nirodhārgheṇa cārdhaṃ tu SvaT_4.45a
nirodhārthe vidhau tathā SvaT_3.48d
nirodhārdhaṃ tato gṛhya SvaT_4.523c
nirodhārdhādipūjanam SvaT_9.22d
nirodhāl lakṣam eva ca KubjT_5.130d
nirodhitaṃ tu tenedaṃ KubjT_11.84a
nirodhinīti vikhyātā SvaT_10.1223c
nirodhinīpadārthānāṃ KubjT_19.17a
nirodhinīṃ bhedayitvā SvaT_4.380c
nirodhinyāṃ śṛṇu priye SvaT_10.1221b
nirodhī cārdhapādastu SvaT_4.353c
nirodhī caikaviṃśamam KubjT_19.12b
nirodhī nāda ūrdhvargaḥ SvaT_7.233b
nirodhe kumbhakaḥ proktaḥ VT_70c
nirodhotkramaṇādīnāṃ KubjT_23.173c
nirodhyantamavasthitāḥ SvaT_5.64d
nirodhyāntam apaścimam KubjT_19.2b
nirgacchanti samāsataḥ SvaT_11.60d
nirgacchantyaviśaṅkitāḥ SRtp_80b
nirgacchetsa saśiṣyakaḥ SvaT_4.219b
nirgataṃ tu varānane SvaT_11.44d
nirgatācārarūpiṇam KubjT_10.153d
nirgatā dīptimattarāḥ MrgT_1,13.44b
nirgatā parameśvarī KubjT_2.3d
nirgatena mṛtā yena SvaT_12.106c
nirgato vyāpayettiryag- Stk_20.2c
nirgatya bhavanādaganau SvaT_4.476a
nirgatya vandayeddevaṃ SvaT_3.144c
nirgamaiḥ sagavākṣaiśca SvaT_10.101a
nirgamaiḥsugavākṣaiśca SvaT_10.579c
nirguṇastu yadā deva SvaT_6.11a
nirguṇaṃ kevalaṃ viduḥ GorS(1)_77d
nirguṇaṃ ca śivaṃ śāntaṃ GorS(1)_85a
nirguṇo guṇasambhavaḥ KubjT_5.90d
nirguṇo niṣkalaḥ śivaḥ SvaT_6.17d
nirguṇo 'pi guṇajñānāṃ BhStc_28a
nirghātolkāmahīkampa- MrgT_3.54c
nirjitārir bhaved dhruvam VT_188b
nirjityaitāni yogena SvaT_7.262c
nirjīvaṃ kaṇṭhakāvadhim KubjT_23.119b
nirṇītaṃ kubjinīmate KubjT_20.57d
nirṇītāni yathākramam VT_64d
nirṇetānubhavo nṛṇām MrgT_1,12.24b
nirdayādhamajātīnāṃ SvaT_10.55a
nirdahate mantraṃ devi VT_369c
nirdahantaṃ jagat sarvam KubjT_22.11c
nirdahec cātmadehaṃ tu VT_72a
nirdahet sādhakottamaḥ VT_76b
nirdahyāstreṇa taṃ śiśum SvaT_3.134d
nirdāhādyastrapūrvakam SvaT_4.58b
nirdiṣṭaṃ kubjikāmate KubjT_25.0*13b
nirduḥkhā sukhadā tathā KubjT_21.84d
nirdoṣaṃ sulabhaṃ caiva SUp_3.13a
nirdvandve nirupādhau ca BhStc_54a
nirdhūtaghanasaṃvṛtiḥ SRtp_316b
nirdhūmatejarūpiṇam VT_353b
nirdhūmāgninibhāni ca SvaT_10.700d
nirbījakaraṇaṃ tathā Stk_21.2d
nirbījakaraṇe tathā Stk_21.18d
nirbījadīkṣayā mokṣaṃ SvaT_10.734a
nirbījāyāṃ viśodhayet SvaT_4.147d
nirbījā vā sabījikā SvaT_4.453d
nirbījā sā dvitīyakā SvaT_4.148d
nirbījīkaraṇādyaṃ ca KubjT_17.35c
nirbījo bījavānpunaḥ SvaT_4.87b
nirbhatsya pūrvavatsarvaiḥ SvaT_4.494a
nirbhayaṃ yad yad ānanda- BhStc_89a
nirbhayo vigataspṛhaḥ Dka_74b
nirbhartsyaḥ kāñcikaudanaiḥ SvaT_4.465d
nirbhartsyaivaṃ vidhānena SvaT_4.467a
nirmathnaṃśca karadvayam SvaT_13.31d
nirmathya kathito devi VT_317c
nirmamaḥ karuṇopetaḥ Dka_5a
nirmame bhagavānidam MrgT_1,1.22d
nirmalajñānaraśmibhiḥ SvaT_10.603d
nirmalatvaṃ yadā yāti SvaT_11.90a
nirmalaṃ gaganākāraṃ GorS(1)_87a
nirmalaṃ nirupaplavam SvaT_11.193d
nirmalaṃ niścalaṃ nityaṃ GorS(1)_99a
nirmalaḥ śuddha ucyate GorS(1)_62b
nirmalaḥ suviśuddhaś ca SUp_5.41c
nirmalā aṭate priye KubjT_25.135b
nirmalānāmasaṃkṣobhād SRtp_260a
nirmalānāṃ śivātmanām SRtp_274d
nirmalā vigatajvarāḥ SvaT_10.1212b
nirmalā sphātikopamā VT_354b
nirmalīkaraṇe nātha BhStc_88c
nirmalīkṛtacetasā SRtp_321d
nirmale gaganāntare KubjT_19.46b
nirmale malanāśinī KubjT_2.1b
nirmalo 'tīva bhāsvaraḥ SvaT_10.371d
nirmalo vimalaḥ śāntas tv SvaT_11.34c
nirmālyanayanaṃ kuryād SvaT_4.532c
nirmālyavāsinīṃ ṅe'ntāṃ ToT_4.43a
nirmālyaṃ dhārayet śīrṣe ToT_4.43c
nirmālyāpanayaṃ kṛtvā SvaT_4.32c
nirmālyena prapūjayet ToT_4.42d
nirmitānyadhvavedhasā MrgT_1,13.14b
nirmitāste mayā purā SvaT_10.464d
nirmitā svāṅgajair varṇair KubjT_1.71c
nirmuktaśca yadā priye SvaT_11.89b
nirmuktas tattvabandhanaiḥ KubjT_6.16b
nirmukto vigataklamaḥ SvaT_10.372d
nirlepā nirghṛṇā māyā KubjT_21.80c
nirvaped utthito 'nalaḥ KubjT_3.10b
nirvartya tu yathānyāyaṃ SvaT_2.166c
nirvāṇamiva yā śāntā SvaT_10.810c
nirvāṇamokṣadāyinī ToT_3.30d
nirvāṇamokṣadāyinī ToT_6.16b
nirvāṇaṃ tattvavijñānaṃ Stk_13.22e
nirvāṇaṃ tu paraṃ vindyāt KubjT_9.15c
nirvāṇaḥ sa sadāśivaḥ KubjT_8.88b
nirvāṇāgnau jvaladdīpte KubjT_3.88a
nirvāṇe 'pi sabījāyāṃ SvaT_4.146a
nirvāhena tu yojayet KubjT_5.79b
nirvāhobhayadīpite KubjT_5.80b
nirvikalpakabodhe 'pi SRtp_68c
nirvikalpamakalmaṣam SvaT_10.69d
nirvikalpasvarūpiṇī SRtp_183b
nirvikalpārthasaṃvittis SRtp_260c
nirvikalpo jayaty ajaḥ BhStc_112d
nirvikāre 'pi śūlini SRtp_310d
nirvighnakaraṇaṃ khyātaṃ SvaT_14.28a
nirvighnasiddhimanvicchan MrgT_3.128a
nirvighnas tu tato mantrī KubjT_22.61c
nirvināyakaśaktaye BhStc_100d
nirviṣatvaṃ prajāyate SvaT_9.101d
nirviṣastu prajāyeta SvaT_9.104c
nirviṣastu bhaveddevi SvaT_9.105c
nirviṣaṃ kurute kṣaṇāt SvaT_9.99d
nirviṣaḥ sa tu jāyate SvaT_9.98b
nirvairaparipanthitvān SvaT_12.119c
nirvairaparipanthinyā SvaT_10.1139a
nirvyājenāśusiddhidam VT_10d
nirvyāpārāstu te tāvad SvaT_11.239a
nirvyāpāro bhavettāvad SvaT_11.92c
nilaye duḥkhayādasām BhStc_26b
nilīyante toye niyatam animeṣāḥ śapharikāḥ Saul_55b
nilotpaladalaprabhaḥ SvaT_10.544b
nivartayati bhūtāni MrgT_1,13.166c
nivartyate mahādevi SvaT_10.419a
nivasanti tu vaidyute SvaT_10.436b
nivāritavipākayoḥ SRtp_315b
nivāritaṃ tena sarvaṃ SvaT_2.27c
nivāryamāṇamaṅgaiḥ svair SRtp_222c
niviṣṭam karṇikodare VT_30b
nivītī kaṇṭhasaṃsthite SUp_5.51d
nivṛttasya gatirbhūyo MrgT_1,13.167c
nivṛttirabhidhīyate SRtp_97b
nivṛttiriti tatsthānaṃ MrgT_1,13.167a
nivṛttirdhāraṇādīnāṃ MrgT_4.12c
nivṛttirnāma sā kalā Stk_13.5d
nivṛttiśca pratiṣṭhā ca SvaT_1.55a
nivṛttiśca pratiṣṭhā ca SvaT_4.243c
nivṛttiśca pratiṣṭhā ca SvaT_10.1217a
nivṛttiśca pratiṣṭhā ca SvaT_12.157a
nivṛttiś ca pratiṣṭhā ca KubjT_15.24a
nivṛttiśca pratiṣṭhā ca SRtp_86c
nivṛttiśceti tāḥ kalāḥ Stk_13.9d
nivṛttisthaṃ niyāmakam KubjT_12.84b
nivṛttisthā niyāmikā KubjT_2.46b
nivṛttiṃ hṛdayenaiva Stk_8.8a
nivṛttiḥ pṛthivī jñeyā Stk_8.6a
nivṛtte tu gamāgame KubjT_23.163b
nivṛttermanaso hetuḥ MrgT_4.12a
nivṛttestatparicyutau MrgT_1,5.1b
nivṛttestatparicyutau MrgT_1,7.22d
nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ Saul_65b
nivṛtto viṣayajñānāt Dka_12a
nivṛttau pārthivaṃ tattvaṃ SRtp_91a
nivṛttyabhyantare pṛthvī SvaT_4.102a
nivṛttyādikalāśrayāt SRtp_85d
nivṛttyādikaleśvarāḥ MrgT_1,13.161b
nivṛttyādivibhedataḥ SRtp_89d
nivṛttyādyā viśuddhaye SRtp_161b
nivṛttyādyāśca tāḥ smṛtāḥ SvaT_4.97b
nivṛttyādyāḥ kalāstathā SvaT_7.232d
nivṛttyādyāḥ kalāḥ pañca SvaT_4.458c
nivṛttyādyāḥ prakīrtitāḥ KubjT_15.45b
nivṛttyai ca namaḥ punaḥ SvaT_4.101b
nivṛtyāditribhiḥ kumbhaiḥ SvaT_4.494c
nivṛtyādyāstriṣu nyaset SvaT_4.490b
nivedayati śarvāya SUp_6.22a
nivedayanti ye kecid Dka_83a
nivedayāmi bhagavan CakBhst_43c
nivedayitvā śarvāya SUp_6.89c
nivedayitvā śarvāya SUp_6.99c
nivedayitvā śarvāya SUp_6.102c
nivedayitvā skandāya SUp_6.209a
nivedayīta rudrāya SUp_6.230a
nivedayīta śarvāya SUp_6.24a
nivedayet tu śarvāya SUp_6.35a
nivedayedanujñāto MrgT_3.61c
nivedya gurave naraḥ SUp_6.202b
nivedya gurave bhaktyā SUp_6.88c
nivedya gopradānasya SUp_6.71c
nivedya parameśāya SUp_6.27c
nivedya phāṇitaṃ śuddhaṃ SUp_6.28c
nivedya bhaktyā śarvāya SUp_6.17a
nivedya mauktikaṃ svaccham SUp_6.100a
nivedya yavamātrakam SUp_6.101b
nivedya vidhipūrvakam SvaT_2.182b
nivedya vidhipūrvakam SvaT_3.97b
nivedya śivayogibhyaḥ SUp_6.237a
nivedya śivayogibhyaḥ SUp_6.263a
nivedya samayān tasya VT_48a
nivedyāśvataraṃ puṣṭam SUp_6.204a
niveśayetkarṇikāyāṃ SvaT_2.81a
niveśya cakramadhyataḥ KubjT_6.29d
niśākṣaye punaḥ sthitvā SvaT_11.245a
niśācaro biḍālaḥ syāt SvaT_15.23a
niśā tāvatyahorātra- MrgT_1,13.182c
niśām ekāṃ suyantritaḥ KubjT_22.60b
niśām ekāṃ suyantritaḥ KubjT_22.60b
niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau Saul_87b
niśi pūrvam anāhṛtam SUp_5.14b
niścayatvaṃ bhaved devi KubjT_12.64c
niścayam adhipān prati KubjT_20.56b
niścayaṃ mama baddhvānta ? VT_313a
niścayaḥ kiṃnibandhanaḥ MrgT_1,2.12d
niścayaḥ punar eṣo 'tra BhStc_118a
niścayārthaṃ mahādeva KubjT_24.2c
niścayārtho 'nyathā na hi KubjT_10.137b
niścayena tadā kāle KubjT_23.100c
niścayo naiva jāyate SvaT_11.176d
niścalajñānasampadām BhStc_27b
niścalaṃ dhriyate hi yat Dka_37d
niścalaṃ na tu cālayet Dka_35d
niścalaḥ sa tu vijñeyaḥ SvaT_10.511c
niścalenāntarātmanā KubjT_12.87b
niścale niścalaṃ bhavet GorS(1)_39b
niścale niścalo bhavet GorS(2)_90 (=1|39, HYP 2.2)b
niścalo nistaraṅgaśca SvaT_4.325a
niścalo mokṣa eva tu Dka_10b
niścitaṃ kālalakṣaṇam KubjT_23.51b
niścitaṃ tad varārohe KubjT_23.52a
niścitaṃ tu sa jīvati ToT_9.26b
niścitedaṃ mayoditam KubjT_23.59d
niśchadmā ced bhaved eṣā BhStc_108c
niśchidrakaraṇāya ca SvaT_2.279b
niśvāsayogayuktastu Stk_11.14c
niśvāsocchvasane hitvā Stk_19.5a
niśvāsocchvāsakāsaistu Stk_10.8a
niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca Stk_10.14b
niśvāsocchvāsavarjitaḥ Stk_11.13b
niśvāso dhanamucyate Stk_11.4d
niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta Saul_83b
niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām Saul_21b
niṣadhaḥ padmarāgabhaḥ SvaT_10.204b
niṣadhaḥ pāriyātraśca SvaT_10.209c
niṣadhāddharivarṣe yad MrgT_1,13.69a
niṣadho nāma viśrutaḥ SvaT_10.779b
niṣadho hemakūṭaśca SvaT_10.199c
niṣadho hemakūṭaśca MrgT_1,13.64a
niṣiddhas tu kulānvaye KubjT_3.53d
niṣiddhācaraṇaṃ pāpaṃ ToT_5.10c
niṣiddhācaraṇāddevi ToT_5.35c
niṣidhyate pratiṣṭhā sā MrgT_1,13.168a
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam Saul_40d
niṣevye nitye tvām aham iti sadā bhāvayati yaḥ Saul_96b
niṣkampam amṛtahradam BhStc_95b
niṣkampaṃ kāraṇātītam SvaT_2.100a
niṣkampaṃ kāraṇātītaṃ SvaT_11.123c
niṣkampaṃ kumbhakaṃ kṛtvā SvaT_7.297a
niṣkampe kāraṇātīte SvaT_10.1278c
niṣkampo niṣkalastathā SvaT_10.594b
niṣkambhaśailāścatvāro MrgT_1,13.71a
niṣkarmaṇi pare tattve Dka_11c
niṣkalajñānatatparaḥ Dka_12b
niṣkalastattvataḥ smṛtaḥ SvaT_6.29d
niṣkalasya tu devasya VT_245c
niṣkalaṃ cātmatattvaṃ tu SvaT_7.228a
niṣkalaṃ jñānamucyate Dka_14d
niṣkalaṃ taṃ vijānīyāt Stk_19.4c
niṣkalaṃ tu tathāvāhya SvaT_2.53c
niṣkalaṃ dhyānamārabhet SvaT_7.326b
niṣkalaṃ niravasthitam Dka_42b
niṣkalaṃ paramaṃ padam SvaT_7.227d
niṣkalaṃ paramaṃ śivam VT_246b
niṣkalaḥ kālavarjitaḥ SvaT_11.312b
niṣkalaḥ śivasaṃjñitaḥ SRtp_266b
niṣkalāt sakalaṃ yāti KubjT_9.32c
niṣkalā sakalā devī KubjT_17.78a
niṣkalena samanvitaḥ Stk_13.1d
niṣkalena samanvitān SvaT_6.46d
niṣkale niṣkalastathā Stk_23.8b
niṣkale niṣkalā proktā VT_46c
niṣkale sakale sthitā Stk_13.7b
niṣkalo dehavarjitaḥ Stk_23.2b
niṣkalo 'nyatra sarvadā MrgT_1,13.176d
niṣkalo bhāvamāśritaḥ SvaT_6.18b
niṣkalo bhedavarjitaḥ SvaT_7.239b
niṣkāmāyāpi kāmānām BhStc_63a
niṣkāmo 'pi prakṛtyā yaḥ BhStc_28c
niṣkṛtistena sā smṛtā SvaT_4.126b
niṣkṛtiṃ cāpyapaścimām Stk_6.3b
niṣkṛtiṃ juhuyāttataḥ SvaT_10.419b
niṣkṛtiṃ tadanantaram SvaT_10.1268d
niṣkṛtiḥ parikīrtitā SvaT_4.512b
niṣkṛtiḥ śirasā punaḥ SvaT_4.164b
niṣkṛtau śatahomaṃ tu SvaT_4.188a
niṣ.kṛtau śatahomaṃ tu SvaT_4.202c
niṣkṛtyante viśuddhyettad SvaT_4.122c
niṣ.kṛtyāmeva śuddhyati SvaT_4.125b
niṣkramya recayed vāyuṃ VT_70a
niṣkrāmati svayaṃ devo Stk_19.4a
niṣkrāmenmaṇḍalādbahiḥ SvaT_4.55b
niṣkriyaśca sṛjet katham SvaT_11.316b
niṣkriyaṃ cetanāhīnaṃ KubjT_21.5a
niṣkriyaṃ nirguṇaṃ mahat GorS(1)_99b
niṣṭhā kāṣṭhā parā sūkṣmā SRtp_186a
niṣṭhājñaptirasākṛṣṭaṃ MrgT_1,13.39a
niṣṭhurayā nirodhayet SvaT_2.101d
niṣpadyeta bhagālayam KubjT_8.58d
niṣpanne maṇḍale snātvā SvaT_4.36a
niṣpādane kalādīnāṃ SRtp_43c
niṣpādyeta sudīkṣayā SvaT_4.150d
niṣprapañcaṃ nirāśrayam GorS(1)_92b
niṣprapañcaṃ vicintayet Dka_25d
niṣpramāṇakatānyathā MrgT_1,2.14b
niṣphalaṃ syān nirāśrayam SUp_6.41b
nisargakṣīṇasya stanataṭabhareṇa klamajuṣo Saul_79a
nistaraṅgaṃ niradhvākhyaṃ SvaT_3.23c
nistriṃśakarmakartṝṇāṃ SvaT_10.54c
nistriṃśaścātilobhī ca SvaT_12.68c
nistriṃśā nāma tatraiva SvaT_10.145a
nisphurāṇi yaśasvini KubjT_20.36b
niḥkṣipya ravisaṃkhyayā ToT_3.39b
niḥśaṅko vigataspṛhaḥ Dka_4b
niḥśabdakīṭavalmīke SvaT_7.288c
niḥśabdo dhyānapāragaḥ VT_177b
niḥśeṣakleśahānasya BhStc_101a
niḥśeṣaprārthanīyārtha- BhStc_99a
niḥśeṣaṃ nikhilaṃ viśvaṃ KubjT_2.64c
niḥśeṣātiśayātmanaḥ BhStc_53b
niḥśeṣārthaparityāge CakBhst_31a
niḥśvāsaṃ pārameśvaram MrgT_3.45b
niḥśvāso dhana ucyate SvaT_7.66b
niḥsattve kalahapriye Stk_14.2b
niḥsatyaḥ kalahapriyaḥ SvaT_1.20d
niḥsandigdhaṃ padaṃ pare KubjT_19.95d
niḥsaṃjño mṛtavad yogī KubjT_13.26c
niḥsṛtā vāmahastasya KubjT_6.56c
niḥsnehatvaṃ prabhutvaṃ ca CakBhst_15c
niḥspṛhāya kapardine BhStc_42d
nīcaśayyāsano guroḥ SUp_7.14b
nīto vā yamaśāsanam KubjT_18.80d
nītvā kuṇḍasamīpaṃ taṃ SvaT_3.146c
nītvā nāsam apuṣpatā KubjT_25.0*24b
nītvā yas tṛṇatoyāni SUp_7.96a
nītvā samarpayet kumbhe SvaT_3.189c
nīrandhraṃ nirvraṇaṃ samam SvaT_9.78b
nīrājanaṃ tataḥ kuryāt SvaT_2.237c
nīrājanaṃ subhaktyātha KubjT_25.0*22c
nīlakaṇṭham upāsate ToT_5.8d
nīlakaṇṭhastavādikam ToT_5.9b
nīlakaṇṭhasya yanmantraṃ ToT_5.12c
nīlakaṇṭhaṃ vṛṣārūḍhaṃ SvaT_2.80c
nīlakaṇṭhaṃ sutejasam SvaT_2.94b
nīlagandhānulepanā SvaT_10.795d
nīlajīmutasaṃnibham SvaT_10.942d
nīlajīmūtasaṃkāśā SvaT_10.1023a
nīlajīmūtasaṃnibhaḥ SvaT_10.773d
nīladhvajasamākulā SvaT_10.540b
nīlanīrajaramyasya MrgT_1,13.88c
nīlamāle tathāpadaḥ KubjT_19.81b
nīlamindīvarābhāsaṃ SvaT_9.33a
nīlamegha iva sthitā SvaT_10.716d
nīlameghaprabhā bhīmā KubjT_16.46a
nīlameghāñjanaprabhā KubjT_17.15b
nīlaratnaprabhājāla- MrgT_1,13.50c
nīlaratnamayo nīlo SvaT_10.204a
nīlaśca niṣadhaścaiva SvaT_10.201a
nīlaśca niṣadhaścaiva SvaT_10.207a
nīlasyottaradigbhāge SvaT_10.233a
nīlasyottarabhāge tu KubjT_2.103a
nīlasragdāmakaṇṭhā ca SvaT_10.796a
nīlaṃ citrakavarṇaṃ tu SvaT_12.154c
nīlaṃ dāḍimasaprabham SvaT_10.184b
nīlaḥ śveto 'tha śṛṅgavān SvaT_10.200b
nīlāñjanasamadyutiḥ SvaT_10.739b
nīlāñjanasamadyutiḥ SRtp_108b
nīlāñjanasamaprakhyā KubjT_2.4a
nīlāñjanasamaprabham KubjT_16.3b
nīlāñjanasamaprabhā KubjT_15.69b
nīlāmbaradharā devī SvaT_10.795c
nīlāmbudapratīkāśaṃ SvaT_12.128a
nīlāḥ śyāmā balāhakāḥ SvaT_10.892b
nīlendīvarasaṃkāśā SvaT_10.538c
nīlotpaladalaprakhyaiḥ SvaT_10.541a
nīlotpaladalaprabham SvaT_2.95b
nīlotpaladalaśyāmaṃ SvaT_10.908a
nīlotpaladalaśyāmā SvaT_10.217a
nīlotpaladalaśyāmā SvaT_10.234a
nīlotpaladalaśyāmā SvaT_10.835a
nīlotpaladalaśyāmām SvaT_2.193c
nīlotpaladalaśyāmāṃ SvaT_3.69a
nīlotpaladalaśyāmāḥ SUp_4.26a
nīlotpaladalaśyāmaiḥ SvaT_10.744a
nīlotpaladalaśyāmo SvaT_10.773c
nīlotpaladalāṅkitā SRtp_102b
nīlotpaladalābhāni SvaT_10.978a
nīlotpalasamacchāyaṃ SvaT_10.789c
nīlotpalasavarṇāni SvaT_10.697a
nīlo nāma mahāśailaḥ SvaT_10.774a
nīlo mālāgrakastathā SvaT_10.220d
nīvārādyaśane rātaḥ SvaT_9.41b
nīśitvaṃ ca tathaiva ca SvaT_11.157d
nīhāraprāgdhanurvyoma- MrgT_3.55c
'nugrahanti punas tās tu KubjT_15.79c
nugrahaḥ samprapāditaḥ KubjT_12.21b
'nugrahānandamūrdhnisthaṃ KubjT_16.61a
nugrahīśānvitaṃ priye KubjT_18.16b
'nugrahīśena bheditam KubjT_18.31b
'nugrahīśo jalodbhavaḥ KubjT_3.95d
'nughrahāmy akhilaṃ sarvam KubjT_3.96c
nutiṃ kurvanti saṃvidaḥ SRtp_225d
nuter yat samupārjitam CakBhst_45b
nutvā vijñāpayedvibhum SvaT_3.87b
nudayugmaṃ tripañcaiva KubjT_5.23a
nunnākṣeśākṣagocarān MrgT_1,11.14b
'nuṣṭheyaṃ parameśvari KubjT_23.89d
nūpurārāvamukhara- SvaT_10.561a
nūpurārāvamukharaiḥ SvaT_10.542a
nṛkapālamadhyalikhitaṃ rocanayā raktamiśrayā sādhyam SvaT_13.19/b
nṛttagītaravākulaiḥ SvaT_10.581d
nṛttagītaviśāradāḥ SvaT_10.722d
nṛttagītaviśāradāḥ SvaT_10.769d
nṛttagītasamanvitaiḥ Stk_9.5d
nṛttaṃ yuddhagatiḥ kalāḥ SvaT_7.306d
nṛttāvāditravāditaiḥ SvaT_10.745b
nṛtyakrīḍāprayogeṇa SUp_6.142a
nṛtyagītaravākulam KubjT_25.18b
nṛtyadbhirvalgamānaiśca SvaT_10.478c
nṛtyadbhiśca tathānyaiśca SvaT_10.831c
nṛtyadvayaṃ tathā coktaṃ KubjT_5.21a
nṛtyantīva saricchreṣṭhā SvaT_10.481a
nṛtyasthāṃ yogasaṃsthitām SUp_6.119d
nṛtyaṃ valgaṃ tathā hāsyaṃ KubjT_6.97c
nṛpatiṃ mānagarvitam VT_177d
nṛpaiś ca śivabhāvitaiḥ SUp_3.1b
nṛmāṃsaṃ taṇḍulānvitam VT_190d
nṛmāṃsaṃ purasaṃyuktaṃ SvaT_6.53a
nṛvālaṃ citibhasmaṃ ca VT_166a
necayettaṃ varānane SvaT_10.1275d
netaraṃ tu kriyākulam KubjT_10.141b
netareṇa praśasyate KubjT_23.83b
netarebhyaḥ pradāpayet Stk_23.21b
neti tat paramaṃ prāptaṃ KubjT_25.69a
netragātraprakopanaḥ Stk_10.11b
netratrayavibhūṣitam SvaT_2.82b
netratrayaṃ prakalpeta SvaT_1.63c
netrapaṭṭodbhavāni ca SvaT_2.103d
netrarogaśca kāmalā SvaT_7.192d
netrasiddho mahāyogī KubjT_10.8c
netraṃ tu kathitaṃ devi VT_344a
netraṃ tu karṇikāyāṃ vai SvaT_2.171c
netraṃ trayodaśaiḥ proktam KubjT_7.32a
netraṃ dattvā tadāvāhyo Stk_2.11a
netraṃ netreṇa saṃkalpya SvaT_2.211c
netraṃ pāśupataṃ ca yat Stk_1.14b
netraṃ madhye ca saṃsthitam SvaT_2.111b
netraṃ saptākṣaraṃ śubham KubjT_7.41d
netrādhiṣṭhitabhāsvarā KubjT_15.72d
netrānte karajākrānte SvaT_7.274c
netre baddhā tu netreṇa SvaT_4.61c
-nena syādvatsaro 'sya ca SvaT_11.273b
nemayaḥ kaṭakākārā MrgT_1,13.44a
nemiryā mastakopānte MrgT_1,13.45a
neśatyātmānamātmanā MrgT_1,5.12b
neṣṭaṃ kiṃcinna sādhayet MrgT_1,13.92d
nehatre tu sukhaṃ tasya KubjT_3.110c
naikatra tadapekṣātaḥ MrgT_1,2.19a
naikatra sthātumarhataḥ SRtp_216d
naiko nāpi jaḍātmakaḥ MrgT_1,6.7b
naitatpaśyāmi kiñcana MrgT_1,9.18d
naitasyāsti maheśvari Dka_62d
naitāvatālamiti bhauvanatattvapaṅktim MrgT_1,12.34c
naiti taṃ janakaṃ rāgaṃ MrgT_1,10.11c
naimittikamataḥ param SvaT_3.176b
naimittikamathācaret SvaT_4.33d
naimittikāṃśa tānāhuḥ SvaT_10.398c
naimiṣaṃ bhairavaṃ tathā KubjT_23.107d
nairṛtaṃ khaḍgahastakam SvaT_9.33b
nairṛtaṃbalamākramya SvaT_10.631a
nairṛtaḥ sadasatpatiḥ SvaT_10.490d
nairṛtī vāruṇī tathā KubjT_14.81b
nairṛte nāgakesaram SUp_6.74b
nairṛtendrasupūjitāḥ SvaT_10.631d
nairṛtomarutohantā SvaT_10.630a
nairṛto vikaṭonāma SvaT_10.651a
nairṛtyakoṇam āśritā KubjT_24.74b
nairṛtyāmagnijihvaṃ tu SvaT_2.179c
nairṛtyā yāvadaiśvaram SvaT_3.67b
nairṛtyāṃ jvalanaprabham SvaT_2.121d
nairṛtyāṃ tu śikhā jñeyā Stk_7.8a
nairṛtyāṃ daṃṣṭriṇo bhayam KubjT_19.82b
nairṛtyāṃ diśi cāmuṇḍā SvaT_10.1025c
nairṛtyuttarasāmīpye SvaT_10.144c
naiva gṛhṇīta sādhakaḥ Dka_66d
naivajānanti mohitāḥ SvaT_10.666d
naiva tatphalamāpnuyāt Stk_8.5d
naiva paśyati durgatim KubjT_22.50d
naiva paśyati durgatim KubjT_22.50d
naiva pāpaṃ ca suvrate SvaT_7.246d
naivamapyavināśi yat SRtp_296d
naiva lipyati tad doṣais SUp_5.42c
naiva siddhipradāḥ smṛtāḥ VT_138b
naiva siddhyate sarvadā Stk_16.7d
naivaṃ vidyeśvaro māyām SRtp_69a
naivaṃ heturadṛṣṭāyāṃ SRtp_224c
naivāsti kiñcit kartavyam KubjT_25.171c
naivedyaphalguṣālibhyāṃ KubjT_19.123a
naivedya bhojanārthaṃ yaḥ SUp_6.44a
naivedyam upakalpayet SUp_6.1b
naivedyam upakalpayet SUp_7.77b
naivedyaṃ kiṃcit svīkṛtya ToT_3.71c
naivedyaṃ kiṃcit svīkṛtya ToT_3.79e
naivedyaṃ vividhaṃ dattvā SvaT_3.87a
naivedyāni nivedayet SvaT_2.131b
naivedyāni nivedayet SvaT_4.44d
naivedyāni pṛthak pṛthak KubjT_23.136d
naivedyān vividhākārān SvaT_3.96c
naivordhvaṃ dhārayeccittaṃ Dka_38a
naiḥspṛhyasya parāṃ koṭiṃ BhStc_73c
noktaḥ kenacidapriyam MrgT_3.84b
noccarecchāstrapaddhatim SvaT_5.51b
noccārayec ca tadvākyam SUp_7.37c
nocchvasen māsam ekaṃ tu KubjT_19.59a
notkrāmanti bhayātpadam MrgT_1,13.124b
nottīrṇaṃ tābhya eva tat MrgT_3.41b
notthāpayet sukhāsīnaṃ SUp_7.31a
nodaṃ gandharvakinnaraiḥ KubjT_21.108b
nopasargabhayaṃ kvacit SvaT_10.264b
nopahanyeta tad yathā SUp_5.9d
no vistareṇa puruṣāḥ paśupāśarūpam MrgT_1,5.18d
naumi kaṭṭārikodyatām KubjT_22.42b
naumi duṣṭapramardanīm KubjT_22.34d
naumi duṣṭāṅgabhañjanīm KubjT_22.41d
naumi lakṣmīvivardhanīm KubjT_22.25d
naumi śatruvināśanīm KubjT_22.28d
naumi sarvārthasiddhidām KubjT_22.26d
naumi sarvārthasiddhidām KubjT_22.27d
naurivottāraṇaṃ param SvaT_10.682b
naurivottāraṇaṃ param SvaT_10.707d
nyagrodhaphalabhojanāḥ SvaT_10.233d
nyagrodhaphalamaśnataḥ MrgT_1,13.89b
nyagrodhaśca supārśve tu SvaT_10.196a
nyagrodhāśvatthapatreṣu MrgT_3.13a
nyagrodhau cottarāntikāḥ MrgT_1,13.73d
nyasitavyā varānane SvaT_5.8b
nyasitavyo varārohe SvaT_2.248c
nyasetkrameṇa deveśi SvaT_2.43a
nyaset padmaṃ caturdalam VT_221b
nyaset pādatale mantrī VT_71c
nyased aṅge yathoditam KubjT_18.36d
nyased aṣṭavidhāṅgaṃ tu KubjT_18.35c
nyasedastraṃ ca mantrajño Stk_2.12c
nyased gajapaṭolāṃś ca SUp_6.79c
nyaseddigīśvarāndikṣu MrgT_3.100a
nyased vai bījapañcakam VT_80b
nyastavyaṃ tu yad ādau tu ? VT_204c
nyastavyaṃ bījapañcakam VT_212b
nyastavyā kalaśe tu sā KubjT_10.57b
nyastavyā tu yathākramam VT_133b
nyastavyāni yathākramam VT_61d
nyastavyā vīravindate SvaT_2.63b
nyastavratāṅgaḥ satpatnī- MrgT_3.10a
nyastaṃ sarvāṅgikaṃ mantraṃ KubjT_8.101a
nyastā tasmin pravartate KubjT_6.99d
nyastvā ṣoḍaśavāreyaṃ KubjT_18.81a
nyasyāntaḥkaraṇaṃ bhavet SvaT_3.140d
nyasyārghādīn prakalpayet SvaT_3.75d
nyāyataḥ surapūjitam MrgT_1,1.21d
nyāyato nyāyavartibhyaḥ MrgT_3.29c
nyāsamaṇḍalabhṛttanum KubjT_18.75d
nyāsamātraṃ samākhyātaṃ KubjT_5.138a
nyāsamātreṇa cāveśam KubjT_18.60a
nyāsam ālabhanaṃ kuryād VT_77a
nyāsaṃ kṛtvā tu pūrvakam KubjT_8.50b
nyāsaṃ kṛtvā śarīre tu KubjT_8.51c
nyāsaṃ ca samudāhṛtam VT_61b
nyāsaṃ dehasya bhāvini KubjT_18.87d
nyāsaṃ vakṣyāmi durlabham KubjT_18.90b
nyāsaḥ prokto gamāgame KubjT_5.146b
nyāso 'yaṃ parikīrtitaḥ KubjT_18.93d
nyūnātirikte deveśi SvaT_3.120a
nyūnādhikanimittataḥ SvaT_10.421d
nyūnādhikaṃ mahādevi ToT_5.36a
nyūnādhikaṃ maheśāni ToT_5.37a
nyūnā sādhyasya kīrtitā Stk_16.6d
pakāre devatā rājā KubjT_21.78a
pakāro lohito rudro KubjT_24.8a
paktisaṃgrahadhāraṇāḥ MrgT_1,12.21d
pakvaṃ ca karamardakam SUp_6.19d
pakvānandarasālāḍhyaṃ KubjT_16.91a
pakṣadvayaparityāge Dka_39c
pakṣadvayasamujjhitaḥ SvaT_7.86b
pakṣadvayaṃ parityajya SvaT_7.86c
pakṣadvayena māsastu SvaT_11.206a
pakṣadvaye 'pi grahaṇaṃ SvaT_7.88c
pakṣadvaye 'pi deveśi SvaT_7.85a
pakṣamāsādito 'thavā KubjT_25.53d
pakṣamāsāyaneṣu ca SvaT_7.139d
pakṣasaṃdhistvasau jñeyo SvaT_7.69c
pakṣasaṃdhyā tu sā smṛtā SvaT_7.82d
pakṣastu parikīrtitaḥ SvaT_11.205d
pakṣaḥ sa tu vidhīyate SvaT_7.65b
pakṣāntare maheśāni ToT_5.13a
pakṣiṇaḥ kāmarūpiṇaḥ SvaT_10.456d
pakṣiṇaḥ śvāpadādayaḥ SvaT_10.193d
pakṣiṇāṃ garuḍaṃ caiva SvaT_10.383c
pakṣiṇāṃ ghātane kṛte KubjT_5.47b
pakṣirājo mahābalaḥ SvaT_10.472d
pakṣaikaṃ tasya deveśi KubjT_23.49c
pakṣo 'naikāntikaḥ smṛtaḥ MrgT_1,11.11d
pakṣo māsa ṛtustathā SvaT_4.283d
pakṣo māsaśca velā vi- SvaT_7.4a
paṅkajaṃ ca catur-dalam GorS(2)_18 (=1|11)b
paṅkajaṃ yac caturdalam GorS(1)_11b
paṅkasthaṃ kamalaṃ yathā KubjT_9.62d
paṅkāmbukaṇṭakāsaṅgo MrgT_4.49a
paṅke gāva ivācalāḥ MrgT_1,13.155d
paṅktitrayamataḥ śṛṇu SvaT_10.1074b
paṅktitrayaṃ samākhyātam SvaT_10.1086c
paṅktidoṣair na lipyate SUp_5.4d
paṅkti ratnaṃ ca pañcakam KubjT_24.95b
paṅktireṣā tṛtīyakā SvaT_10.1061d
pacane dahane caiva SvaT_12.5c
pañca karmendriyāṇi ca SRtp_98d
pañcakaṃ kathayāmi te KubjT_14.11d
pañcakaṃ ca tataḥ punaḥ KubjT_24.96b
pañcakaṃ tat tu vijñeyaṃ KubjT_14.41a
pañcakāraṇakaṃ tataḥ KubjT_25.45b
pañcakāraṇarūpeṇa SvaT_11.16c
pañcakāraṇasaṃyuktā SvaT_11.28c
pañcakṛtyopayogibhiḥ MrgT_1,3.8d
pañcakena nibaddhaṃ tu KubjT_23.8a
pañcakoṭyo varānane SvaT_10.30b
pañcakonmattasaṃyutām SvaT_13.36d
pañcagavyasamaṃ jñeyam SUp_6.221a
pañcagavyaṃ caruṃ caiva SvaT_1.10a
pañcagavyaṃ pibet pūrvaṃ SvaT_3.213a
pañcagavyaṃ śiśuḥ pibet SvaT_3.192d
pañcagavyāya pātraṃ tu SvaT_3.54c
pañcagavyena maṇḍalam SvaT_3.70d
pañcagavyena maṇḍalam SvaT_3.77b
pañcagavyena liptvādau SvaT_3.91a
pañcagavyena samprokṣya SvaT_3.67c
pañcagavyena saṃśodhya SUp_2.23a
pañca cātha catuṣṭayam SvaT_2.212d
pañcacūḍāśca vāyupāḥ MrgT_1,13.131b
pañca caiva varānane VT_66d
pañcatattvapariṣkṛtam VT_21b
pañcatattvavyavasthitām Stk_8.1b
pañcatattvasya madhyagam KubjT_23.168d
pañcatattvaṃ viśodhayet ToT_4.24d
pañcatattvādhvavyāpakān SvaT_3.181b
pañcatattvāśrayo mune MrgT_1,13.196b
pañcatattvī yadā śodhyā SvaT_5.12c
pañcatattvena pārvati ToT_9.8d
pañcatattvena sundari ToT_9.43d
pañcatriṃśacca koṭayaḥ MrgT_1,13.113b
pañcatriṃśacca lakṣāṇi Stk_16.15a
pañcatriṃśattu narakāḥ SvaT_10.76a
pañcatriṃśatpravakṣyāmi SvaT_10.83a
pañcatriṃśatsmṛtāḥ koṭyo SvaT_10.341a
pañcatriṃśadyadā vaite SvaT_10.77c
pañcatriṃśa smṛtā varṇāḥ KubjT_7.79a
pañcatvaṃ yāti śīghrataḥ KubjT_23.8b
pañcadaśākṣaraṃ hṛdayaṃ KubjT_7.31a
pañcadaśyāṃ ca vartanam MrgT_3.15d
pañca devyā udāhṛtāḥ KubjT_24.102b
pañcadevyā catuṣṭayam VT_163b
pañcadaivasikaṃ kāryam KubjT_25.53a
pañcadoṣavinirmuktaṃ SUp_5.10a
pañcadravyabhṛtaṃ pātraṃ KubjT_10.131c
pañca dvīpāni deveśi KubjT_20.60c
pañcadvīpānvitā kālī KubjT_20.62a
pañcadvīpopacāro 'yam KubjT_20.14a
pañcadhā tu viparyayaḥ SvaT_11.128b
pañcadhā tu vyavasthitā SvaT_5.80d
pañcadhā tu vyavasthitā SvaT_5.81d
pañcadhā tv amṛtaṃ priye KubjT_18.62b
pañcadhā pañcadaivatyaḥ Stk_23.10a
pañcadhā pañcaviṃśakam KubjT_14.41d
pañcadhā bindudīpitaḥ Stk_21.9b
pañcadhā bhidyate bhūyaḥ SRtp_86a
pañcadhā bhedayecca tam SvaT_7.133d
pañcadhāvasthito bindur SvaT_5.78a
pañcadhā hy adhikāro 'yaṃ KubjT_14.12c
pañcanāḍyaḥ prakīrtitāḥ ToT_8.5d
pañca nābhigatā bhadre KubjT_20.61a
pañcapañcakatattvastham SvaT_7.231c
pañcapañcakametaddhi SvaT_7.234a
pañcapañcakalānvitam SvaT_4.379b
pañcapañcakalānvitam SvaT_4.385b
pañcapañcakalānvite SvaT_10.1220b
pañcapañcakasaṃyukto SvaT_6.13c
pañca pañca ca vidyāstraṃ KubjT_17.22a
pañca pañca tathā pañca KubjT_19.29a
pañca pañca tathā pañca KubjT_20.32a
pañca pañca tathā pañca KubjT_23.9a
pañca pañca tathā pañca KubjT_23.55c
pañca pañcasu vartate SRtp_95b
pañca pañcasu vinyaset SvaT_4.457d
pañca pañcasu sarvāsu SvaT_4.477a
pañcapañcādibhiḥ kramāt KubjT_14.33d
pañcapañcāntakāvadhim KubjT_23.10b
pañca pañcāhutīrhutvā SvaT_10.413a
pañcapūrṇāhutīrdadyāt Stk_8.10a
pañcaprakārako hy ātmā KubjT_23.104c
pañcapraṇavapūrvāntaṃ SvaT_9.11c
pañcapraṇavapūrveṇa SvaT_6.50c
pañcapraṇavabheditāh KubjT_5.74d
pañcapraṇava-m-ādyantaṃ KubjT_8.61c
pañcapraṇava-m-ādyantā KubjT_7.23c
pañcapraṇava-m-ādyantā KubjT_7.32c
pañcapraṇava-m-ādyena KubjT_8.52a
pañcapraṇava-m-uddhāraṃ KubjT_5.34a
pañcapraṇava-m-uddhāraṃ KubjT_5.40c
pañcapraṇavam uddhṛtam KubjT_5.41d
pañcapraṇavasampuṭāḥ KubjT_7.79b
pañcapraṇavasampuṭe KubjT_23.156b
pañcapraṇavasaṃyuktaṃ SvaT_6.50a
pañcapraṇavasaṃyogāj SvaT_6.3c
pañcapraharavāhena SvaT_7.181a
pañcabāṇadharaṃ devaṃ KubjT_11.71c
pañcabījair mukhakoṣaṃ KubjT_17.84c
pañca buddhīndriyāṇi tu SvaT_10.924b
pañca buddhīndriyāṇyāsan SRtp_99a
pañcabrahmakalābhiśca SvaT_11.11a
pañcabrahmāṅgasahitaḥ SvaT_10.1193a
pañcabrahmāṇyathāṅgāni SvaT_3.19a
pañca brahmānyathāṅgāni SvaT_2.129c
pañcabhirbrahmabhirdevit SvaT_10.385a
pañcabhiśca mahājñānair SvaT_11.11c
pañcabhiś copapātakī KubjT_8.93b
pañcabhistāṃstu saṃguṇya SvaT_7.126c
pañcabhistu yutastvebhiḥ SvaT_6.29a
pañcabhiḥ kalaśairbhadre SvaT_4.455c
pañcabhiḥ praṇavaiḥ saha KubjT_25.208b
pañcabhiḥ śuddhir iṣyeta KubjT_5.50c
pañcabhūtātmako dehaḥ Dka_81a
pañcabhūtātmabhuvanaṃ SvaT_4.270c
pañca bhūtāni teṣu vai KubjT_23.11b
pañcabhaumaṃ tribhaumaṃ vā SUp_2.16a
pañcabhaumaṃ tribhaumaṃ vā SUp_6.135a
pañcamantrakahātanuḥ SvaT_10.1224b
pañcamantratanurdevaḥ MrgT_1,13.197c
pañcamantratanuḥ śrīmān SRtp_268c
pañcamantramahātanum Stk_22.2b
pañcamantramahātanuḥ SvaT_10.1206d
pañcamantramahātanuḥ SvaT_11.302d
pañcamantramahātmanā SvaT_8.29b
pañcamastu paraḥ sūkṣmo Stk_22.14c
pañcamasvarayojitam KubjT_7.76d
pañcamasvarasaṃyuktaṃ KubjT_7.71a
pañcamaṃ ca vidhānataḥ SvaT_1.62d
pañcamaṃ tantrinirghoṣaṃ KubjT_11.23c
pañcamaṃ tu tadagrataḥ KubjT_7.42d
pañcamaṃ tu padādisthaṃ KubjT_7.40c
pañcamaṃ parikīrtitam KubjT_5.18d
pañcamaṃ pīṭhanāyakam KubjT_2.103d
pañcamaṃ pīṭhamadhyasthaṃ KubjT_24.94a
pañcamaṃ bījam ucyate VT_64b
pañcamaṃ mokṣadaṃ nṛṇām KubjT_1.23b
pañcamaṃ yadbhavedvaktraṃ SvaT_1.49c
pañcamaṃ ya-sa-madhyasthaṃ KubjT_5.39a
pañcamaṃ śaktiviṣuvat SvaT_4.317c
pañcamaṃ sthānam ākramet KubjT_7.85b
pañcamaḥ parikīrtitaḥ SvaT_5.60d
pañcamāntaṃ kulāntikam KubjT_20.32b
pañcamānte vyavasthitā SvaT_5.66d
pañcamāvasthayogena KubjT_16.99c
pañcamāsān sa jīvati KubjT_23.26d
pañcamī calanī nāma KubjT_15.7a
pañcamīti prakīrtitā ToT_1.9b
pañcamī tu parā kalā SRtp_114d
pañcamī yā parā yonis KubjT_17.69a
pañcamudrādharo vāpi KubjT_25.31c
pañcamudrā bhaved devi KubjT_25.45a
pañcamudrāvyavasthitaḥ KubjT_25.45d
pañcamudrāḥ pradarśayet ToT_4.33d
pañcame divyakalpe tu KubjT_20.10a
pañcamena tu yogena KubjT_13.22a
pañcame nandinī nāma SvaT_10.994a
pañcamena vibheditaḥ SvaT_1.83d
pañcame pathi deveśi SvaT_10.470a
pañcame viniyojayet Stk_1.11b
pañcamo na vahecchabdaḥ SvaT_5.80a
pañcamordhvakramo devyā KubjT_16.86c
pañcamyāṃ susamāhitaḥ VT_16d
pañcayojanamātreṇa KubjT_3.124a
pañcayojanasāhasraṃ SvaT_10.228a
pañcayonyāḥ svarūpeṇa KubjT_5.75a
pañcaraṅgakasūtreṇa SvaT_9.57c
pañcaratnakṛtāṭopaṃ KubjT_18.75a
pañcaratnavibhūṣitam KubjT_18.41d
pañcaratnavibhedakam KubjT_18.67d
pañcaratnaṃ prapūjayet KubjT_24.104b
pañcaratnaṃ satadgraham KubjT_3.113b
pañcaratnādiyogasya KubjT_18.66c
pañcaratnopaśobhitam KubjT_18.61b
pañcarātraṃ trirātraṃ vā VT_177a
pañcarātraṃ harimakhe MrgT_3.56c
pañcarūpāṃ vicintayet SvaT_12.160d
pañcalakṣaṃ mahābhogair SUp_6.239c
pañcalakṣaṃ sthito japet Stk_16.9b
pañca lakṣāṇi kīrtitā SvaT_11.228d
pañcalakṣāḥ prakīrtitāḥ ToT_8.3b
pañcavaktratanūdbhūtaṃ KubjT_12.86a
pañcavaktradharaḥ śāntaḥ SvaT_10.1248a
pañcavaktrayutāni ca SvaT_2.107b
pañcavaktrastrilocanaḥ SvaT_10.1227d
pañcavaktraṃ tameva hi ToT_1.12b
pañcavaktraṃ tu saṃkalpya SvaT_2.210a
pañcavaktraṃ trinetraṃ ca ToT_1.8a
pañcavaktraṃ viśālākṣaṃ SvaT_2.89c
pañcavaktraṃ śavārūḍhaṃ SvaT_9.7a
pañcavaktraḥ śatāsyaśca SvaT_10.40c
pañcavaktraḥ sutejasko SvaT_10.1154c
pañcavaktrā trilocanā SvaT_10.1159d
pañcavaktrā mahāvīryā SvaT_10.1253a
pañcavaktrā suśobhāḍhyā SvaT_10.1233a
pañcavaktrāstrinetrāśca SvaT_2.120a
pañcavaktrāstrinetrāśca SvaT_10.1243a
pañcavaktrāstrilocanāḥ SvaT_10.1146d
pañcavaktrāḥ smṛtāḥ sarvā SvaT_10.1218c
pañcavaktrāḥ smṛtāḥ sarve SvaT_2.111c
pañcavaktreṇa deveśi ToT_2.25a
pañcavaktreṇa deveśi ToT_6.43c
pañcavaktrenduśekharaḥ SvaT_10.1238b
pañcavaktraistrilocanaiḥ SvaT_10.1202d
pañcavaktro mahātanuḥ SvaT_10.1231b
pañcavaktro viśālākṣo SvaT_10.1216a
pañcavargāntabindukam VT_54b
pañca varṣasahasrāṇi SvaT_11.223c
pañcavarṣasahasrāṇi SUp_6.23a
pañcaviṃśakabhedasya KubjT_16.58a
pañcaviṃśakam ajñānaṃ SUp_1.12a
pañcaviṃśakametacca SvaT_2.46a
pañcaviṃśakayogasya KubjT_16.81a
pañcaviṃśac chikhābhāji VT_126a
pañcaviṃśatikoṣasthaṃ VT_129c
pañcaviṃśatikoṣasthaṃ VT_133c
pañcaviṃśatikoṣṭhasthaṃ VT_62c
pañcaviṃśatitattvāni VT_243c
pañcaviṃśatimaṇḍale KubjT_16.41d
pañcaviṃśatimadhyādau KubjT_16.35c
pañcaviṃśatimāsena KubjT_16.97c
pañcaviṃśatiyojitam VT_135b
pañcaviṃśapadaṃ priye KubjT_5.27d
pañcaviṃśa samākhyātam KubjT_7.72a
pañcaviṃśātmakaṃ madhye KubjT_16.39a
pañcaviṃśāntakāvidhim KubjT_23.11d
pañcaviṃsāntamadhyagām KubjT_16.50b
pañca vai dakṣiṇāyane SvaT_7.160b
pañcavyāptam ataḥ sarvaṃ KubjT_7.8c
pañcavyāptyantagocaram KubjT_10.10b
pañcaśākhāsuśobhitam SUp_4.4b
pañcaśālāṇḍikair yuktaṃ SUp_6.136a
pañcaśiṣyāstathācāryā SvaT_10.1116a
pañcaśṛṅgāṭakādhārāṃ KubjT_6.43c
pañcaśṛṅgāṭakāsīnaṃ KubjT_6.46a
pañca ślokān paṭhet tu yaḥ KubjT_1.21b
pañca ṣaḍbindulāñchitā SRtp_111b
pañcasaṃjñāpratiṣṭhitā SvaT_3.182b
pañcasaṃmārjanītoyaṃ SUp_6.58c
pañcasaṃsthānagāminīm Stk_22.17d
pañcaskandhaḥ paro mārgaḥ MrgT_1,13.195a
pañcasthānakalātmasu SvaT_4.511d
pañcasrotasi śāṅkare MrgT_1,7.6b
pañcasroto 'bhilakṣitam MrgT_1,1.23d
pañcasrotomukhaḥ śāntaḥ SRtp_280c
pañcahastasamucchritam SUp_4.9b
pañcākṣaraprayogeṇa Stk_21.5c
pañcākṣaram udāhṛtam KubjT_5.2d
pañcākṣareṇa deveśi ToT_6.53c
pañcāgniṃ jalaśāyitām SvaT_12.53d
pañcāṅgena piśācasya SvaT_9.76a
pañcāṇḍakabibhūṣitam SUp_4.12b
pañcātmānaṃ yadā jñātaṃ KubjT_23.129c
pañcātmānaḥ kathaṃ deva KubjT_25.1a
pañcādhipāstu tiṣṭhanti SvaT_10.922a
pañcādhiṣṭheyagocarā SRtp_270d
pañcānāṃ bindusaṃjñitaḥ SRtp_272b
pañcānāṃ rūpalakṣaṇaṃ SvaT_7.305b
pañcāntakaḥ pañcaśikhaḥ SvaT_10.635a
pañcāntakaikavīrau ca SvaT_10.1067c
pañcāntakaikavīrau ca MrgT_1,13.149c
pañcāntaguṇayogataḥ KubjT_19.36b
pañcābdaṃ pañcadivasaiḥ SvaT_7.177c
pañcāmṛtais tathā cānyair KubjT_24.108c
pañcāmnāyaphalapradaḥ ToT_5.5b
pañcārthaṃ guhyamevāhū SvaT_10.1134a
pañcārthāḥ sarvadehinām SvaT_10.927b
pañcāvartād viśudhyeta KubjT_5.62c
pañcāvasthāparaṃ vrajet KubjT_19.49d
pañcāvasthāprabhinnas tu KubjT_4.68a
pañcāvasthā samākhyātā KubjT_4.65c
pañcāvasthā[ s] tu raudrajāḥ KubjT_10.88b
pañcāśaguṇalakṣitam KubjT_10.119d
pañcāśacca adhojñeyā SvaT_10.620a
pañcāśacca sahasrāṇi MrgT_1,13.109a
pañcāśatkoṭayaścordhvaṃ SvaT_10.619c
pañcāśatkoṭayastu tāḥ SvaT_10.77b
pañcāśatkoṭayo jñeyā SvaT_10.343a
pañcāśatkoṭayo devi SvaT_10.31c
pañcāśattu sahasrāṇi SvaT_10.328a
pañcāśatte yathākramam SvaT_11.139d
pañcāśat pañcaviṃśa vā KubjT_8.36d
pañcāśatpadabhūṣitam KubjT_18.57d
pañcāśaducchrayastasya SvaT_10.323a
pañcāśadupari sthitaḥ SvaT_10.439b
pañcāśad ūnam ekena KubjT_4.78c
pañcāśadbhiśca bhūtale SvaT_10.870d
pañcāśadyojanasthitaḥ SvaT_10.434d
pañcāśadyojanādūrdhvam SvaT_10.424c
pañcāśadyojane te vai SvaT_10.438c
pañcāśadraivataḥ smṛtaḥ SvaT_10.437b
pañcāśadvarṇabhūṣitā ToT_9.14b
pañcāśadvarṇarūpasthe KubjT_24.131a
pañcāśadvarṇarūpiṇī ToT_9.32d
pañcāśad vā vikalpanā KubjT_24.156b
pañcāśadvyutkrameṇaiva KubjT_24.3c
pañcāśa patayas tu te KubjT_20.49d
pañcāśabhedabhinnā sā KubjT_6.83c
pañcāśabhairavopetā KubjT_22.9c
pañcāśa maṇayo mahān KubjT_11.18d
pañcāśākṣamayā tantu[r] KubjT_23.87c
pañcāśītiśca lakṣāṇi SvaT_10.517a
pañcāśaikona vai devyā KubjT_6.91a
pañcāṣṭakamataḥ param SvaT_9.43d
pañcāṣṭakaṃ mūrtayo 'ṣṭau SvaT_10.976a
pañcāṣṭakā niyoktṝṇāṃ MrgT_1,13.136a
pañcāṣṭake purāṇi syuḥ SvaT_10.895a
pañcāṣṭakeṣu ye varṇāḥ SvaT_10.891c
pañcāhaṃ keśavasya ca SvaT_4.545b
pañcāhān mṛtyulakṣaṇam KubjT_23.100b
pañcāhāvāntare kāle KubjT_23.101c
pañcāhutiprayogeṇa SvaT_10.416c
pañcīkaraṇamācaret ToT_4.25b
pañcaitāni ca tattvāni Stk_8.2a
pañcaite guṇavattarāḥ KubjT_8.61b
pañcaite muktibhājanāḥ SUp_1.36d
pañcaite śambhunādiṣṭāḥ KubjT_25.27c
pañcaiva parikīrtitāḥ SvaT_7.134b
pañcodghātāśca catvāras Stk_2.4a
pañcodghātāṃstato dattvā SvaT_5.61a
pañcauṃkāraiḥ khilaṃ nyaset KubjT_17.84d
paṭagarbhaṃ ca kambalam SUp_6.256d
paṭadvayaṃ bhavet sthāpya SUp_4.2c
paṭalāntaritā dṛṣṭir KubjT_20.78a
paṭavyaktiḥ prakāśyate MrgT_1,9.21b
paṭastantugaṇāddṛṣṭaḥ MrgT_1,9.7a
paṭasyeva kuṭī tataḥ SRtp_68b
paṭahaiḥ kāhalaiścaiva SvaT_10.746a
paṭākārāvarodhakam MrgT_1,9.20d
paṭādestadvyudāsataḥ MrgT_1,9.21d
paṭāsattve paṭārthinaḥ MrgT_1,9.14b
paṭīsāny uttare sthāpya SUp_6.79a
paṭair vā varṇakānvitaiḥ SUp_6.136d
paṭṭakārpāsike 'pi vā KubjT_23.86d
paṭṭavastraparīdhānāṃ ToT_9.40a
paṭṭaḥ saṃkula eva ca SvaT_10.48b
paṭhanād eva saṃsiddhā KubjT_7.94c
paṭhite ' smin prajāyate KubjT_18.50d
paṭhyate hyaja īśvaraḥ Dka_52b
paṇavairveṇuvīṇābhir SvaT_10.745c
paṇavaistālavādyaiśca SvaT_10.585c
paṇḍitaḥ sa mahābhāgaḥ Dka_7a
paṇḍitāśca tathā mūrkhāḥ SvaT_10.244a
paṇḍito 'haṃ subhakto 'haṃ KubjT_12.14c
paṇḍuro lohitas tathā GorS(2)_72b
patatyapi nivṛttaye MrgT_1,5.4b
patatyeva na saṃśayaḥ Stk_21.11b
patanaṃ dantakośānām SvaT_4.21a
patanaṃ harmyaparvatāt SvaT_4.20b
patantīṃ yaḥ prapaśyati SUp_4.55b
patayaśca śatātyaye SvaT_11.283d
patayaḥ parataḥ śivaḥ MrgT_1,13.162b
patākādīrghikākīrṇair SvaT_10.450c
patākādhvajasaṃkulaiḥ SvaT_10.575b
patikṛtyādhikāriṇaḥ SRtp_29d
patikṛtyādhikāreṣu SRtp_279c
patitam īśa somaṃ hi KubjT_18.26a
patitaṃ suranāyike KubjT_18.4b
patitaḥ sphuṭitaḥ kaṇaiḥ KubjT_3.92b
patitāñchvapacānapi SvaT_3.210d
patitā bindunā saha Stk_13.10b
patito nirjharo yathā SvaT_10.1014d
patitve samvyavasthitāḥ KubjT_15.49d
patitve saṃvyavasthitaḥ KubjT_14.46b
patimātryo 'tra saṃsthitāḥ KubjT_16.13d
patir eko visuddhirāṭ KubjT_16.81d
patir dāsaṃ kariṣyati VT_283b
patir devi pracakṣyate KubjT_9.27d
patiṃ vijñāya nirmalam Dka_80d
patīnāṃ granthitattvataḥ MrgT_1,4.9b
pattracchedaṃ vivarjayet Dka_70b
pattrapuṣpendhanaṃ samit SUp_7.26b
pattramālāphalaṃ vada ToT_9.28d
pattrasaṃkhyā ca kīrtitā SUp_6.86b
pattrāṇi ca viśeṣataḥ SUp_6.45d
pattre cābhyāsamācaret ToT_9.10b
pattraiḥ puṣpaiś ca śobhanam SUp_6.44b
patnīputrādisaṃyutaḥ SUp_5.25b
patnīputrādisaṃyutaḥ SUp_7.97b
patyā skandhāntareritam MrgT_1,11.27d
patyurājñānuvartinaḥ SRtp_287b
patyurāviṣkarotyuccaiḥ SRtp_267c
patrāgrato nyasellekhāṃ SvaT_5.27a
patrāntarālayogācchūnyamivātmā tato bhāti Stk_10.28/a
patrāṣṭakasamopetaṃ SvaT_2.270c
patrāṣṭake nyasedvarṇān SvaT_5.38c
patrāṣṭake 'pyaghorasya SvaT_9.80c
patreṣvevaṃ samālikhet SvaT_9.80b
pathatrayagataṃ priye KubjT_6.71b
patham etad udāhṛtam KubjT_25.75d
pathaṃ nāḍītrayaṃ proktam KubjT_25.76a
pathitrayavyavasthitāḥ SvaT_7.157b
pathi prayāntaṃ yāntaṃ ca SUp_7.32a
pathi raudre niyukto 'yaṃ KubjT_25.16c
padakramasya madhyasthā KubjT_17.78c
padagranthivibhañjakam KubjT_17.61b
padagranthisamālabdhas KubjT_18.1a
padacāreṇa yoginā KubjT_18.103d
padadehaṃ padodbhavam KubjT_18.76d
padadehopadeśena KubjT_18.77a
padadvayaṃ samākhyātaṃ KubjT_17.111a
padanyāsakrīḍāparicayam ivārabdhumanasaś Saul_91a
padapattravibhūṣitam KubjT_16.1b
padapattrordhvagaṃ padmaṃ KubjT_15.2a
padapiṇḍaṃ caturvidham KubjT_11.48b
padabhājo bhavanti te MrgT_1,5.3b
padabhāṇḍaṃ tu tatra vai KubjT_15.44b
padabhāve prasiddhadhīḥ KubjT_25.26d
padabhuktigatānāṃ tu KubjT_14.73a
padabhuktimatānāṃ ca KubjT_18.99a
padabhedagatā hy ekā KubjT_5.100a
padabhedas tu vidyāyā KubjT_5.32c
padamantrā yathā sthitāḥ KubjT_17.85b
padam anyat tṛtīyakam KubjT_5.3b
padamapyanyato vrajet MrgT_3.104d
padamānam aśeṣaṃ tu KubjT_17.112a
padamārgavidānāṃ tu KubjT_18.121c
padamārgaṃ sudurlabham KubjT_18.129b
padamāsādyate pumbhir SRtp_89a
padamekaṃ mantra eko SvaT_4.196a
padayogakriyādhvaram KubjT_18.128d
padayogasamanvitāḥ KubjT_18.110b
padarūpasamāyuktaṃ KubjT_14.94a
padavidyāṃ yadā yajet KubjT_5.81d
padaviṃśatirākhyātā SvaT_4.172c
padasaṅkhyā samastasya KubjT_5.80a
padasṛṣṭiṃ vinirmite KubjT_14.71d
padasthā kubjikā cānyā KubjT_17.51c
padasthena tu yogena KubjT_17.24a
padasthaughamahārṇavam KubjT_18.125d
padasyāpi hi rūpo 'sti KubjT_18.129c
padaṃ gacchantyanāmayam SvaT_1.70d
padaṃ ca tadanantaram KubjT_5.78d
padaṃ ca padabhedaṃ ca KubjT_5.1c
padaṃ citte tadā śambho BhStc_114c
padaṃ caiva caturthakam KubjT_5.4b
padaṃ caiva daśākṣaram KubjT_5.2b
padaṃ caiva dvipañcakam KubjT_5.10d
padaṃ jālandharākhyaṃ tu KubjT_11.7c
padaṃ jñātvājarāmaram KubjT_17.112d
padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ Saul_88a
padaṃ devyās tu cāṣṭamam KubjT_24.55b
padaṃ devyāḥ samuddhṛtam KubjT_24.42b
padaṃ dehy ehi me deva BhStc_89c
padaṃ paramamavyayam SvaT_11.90b
padaṃ bhāvaṃ prayujyate KubjT_10.69b
padaṃ yat samudāhṛtam KubjT_5.4d
padaṃ vidyāt tṛtīyakam KubjT_24.44b
padaṃ viṃśamakaṃ bhavet KubjT_5.25b
padaṃ sarvaguṇāvaham KubjT_5.13b
padaṃ haṃsaḥ prakīrtitaḥ KubjT_18.111d
padāṅgābharaṇojjvalā KubjT_17.78d
padādhvā procyate 'dhunā SvaT_4.251d
padādhve rāmaṇī ramet KubjT_15.65b
padādhvaivaṃ samākhyātaḥ SvaT_4.253c
padāni viṃśatirmantrau SRtp_106c
padāntam anuvartinī KubjT_19.40b
padānte vyakta-m-āśritaḥ KubjT_11.82b
padānyekādaśātrāsan SRtp_110c
padārthajātaṃ saṃsarga- SRtp_221a
padārthapada-m-īśvaraḥ KubjT_14.69d
padārthapadayogataḥ KubjT_18.73b
padārthabhedanaṃ śṛṇu SvaT_4.334b
padārthavidhisaṃyuktaṃ VT_348c
padārthānāṃ ca nirṇayam KubjT_19.105b
padārthānīkasaṃkulam Stk_1.3b
padārthān bhedayettataḥ SvaT_4.356d
padārthārthapadaṃ yathā KubjT_17.86b
padārthaikādaśī jñeyā SvaT_4.335a
padāsanā tālapādā SvaT_10.838a
padikādaśikā sā ca SvaT_4.254c
padedaṃ parikīrtitam KubjT_18.99b
pade pade so 'hamiti prapaśyet Dka_60b
pade brāhme vyavasthitam SvaT_11.161d
pade satyapyatadguṇāḥ MrgT_1,12.8d
pade svecchāprakalpite MrgT_4.6d
padaikādaśikā jñeyā SvaT_4.184a
padairatra pratiṣṭhitā SRtp_94b
padaiḥ ṣoḍaśabhiḥ sarvaṃ KubjT_17.66a
padoddhāraḥ prakīrtitaḥ KubjT_18.66d
padmakaṃ bhadrameva vā SvaT_7.290d
padmakiñjalkam āśrite KubjT_24.117d
padmakesarakarṇikāḥ SvaT_3.11d
padmagarbha iti śrutam SvaT_10.800b
padmagarbhanibhāni ca SvaT_10.697d
padmagarbhapuraṃ cāpi SvaT_10.829a
padmagarbhasamaprabhā SvaT_10.813b
padmagarbhasamaprabhe SvaT_10.808b
padma-tantu-nibhā śubhā GorS(2)_50b
padmanāḍīnibaddhetāḥ KubjT_23.12c
padmanālanibaddhaiśca SvaT_7.224a
padmanālo 'ntrasañcayaḥ SvaT_15.5b
padmapattram anaupamyaṃ KubjT_14.64a
padmapatrapalāśotthaṃ SvaT_2.156c
padmapatramathāpi vā Stk_9.2d
padma-patram ivāmbhasā GorS(2)_89d
padmapatrāyatākṣasya SvaT_10.161c
padmapatrāyatekṣaṇā SvaT_10.834d
padmapatrāyatekṣaṇāḥ SvaT_10.308b
padmapatrāyatekṣaṇāḥ SvaT_10.555b
padmabilvairadhiṣṭhitam SvaT_2.287d
padmamadhye vyavasthitaḥ SvaT_12.105b
padmamārgavidhāyinyas KubjT_14.94c
padmamālādharasya tu SvaT_10.161b
padmamālāvibhūṣitā SvaT_10.1232d
padmamudrā tridhā proktā KubjT_6.64a
padmamudrā samākhyātā KubjT_6.55a
padmarāgamayo divyaḥ SvaT_10.766a
padmarāgasamadyutiḥ SvaT_10.861b
padmarāgasamaprabham SvaT_10.902b
padmarāgasamaprabham KubjT_20.8b
padmarāgasamaprabhaḥ SvaT_10.529b
padmarāgasamaprabhaḥ SvaT_10.534d
padmarāgaṃ samauktikam SUp_6.90b
padmarāgaṃ suśobhanam SUp_6.99b
padmarāgākṛtīni ca SvaT_10.695b
padmarāgopaśobhitā SvaT_10.138b
padmavarṇaṃ mukhaṃ bhavet KubjT_23.41b
padmaścaiva mahāpadmaḥ SvaT_10.34a
padmaścaiva samākhyātās SvaT_10.221a
padmaṣaṇḍairmanorame SvaT_9.39b
padmasampuṭamadhyasthau VT_175c
padmasiṃhāsanāsīnāṃ SUp_6.118a
padmasūtranibhākārā KubjT_5.87a
padmasthā padmamadhyasthā KubjT_17.77c
padmahastaḥ sulocanaḥ SvaT_2.75d
padmahastāṃ sulocanām SvaT_3.68b
padmaṃ cājyamadhuplutam VT_187b
padmaṃ tatra vicintayet SvaT_2.270b
padmaṃ tasyopari sthitam KubjT_8.18b
padmaṃ vai aṣṭapattrakam KubjT_25.88b
padmaṃ sakesaraṃ devi SvaT_2.163c
padmākāreṣu divyeṣu SvaT_10.1149c
padmākṛtīni jñeyāni SvaT_10.894a
padmākṣamālā sā proktā KubjT_5.135a
padmākṣā padmajā proktā KubjT_5.121c
padmāni cāpyasaṃkhyānīty SvaT_10.5a
padmāvadātarūpiṇyaḥ SvaT_10.722a
padmāṣṭakaṃ tato dikṣu SvaT_5.33a
padmāsanasthito yogī KubjT_7.81c
padmāsanaṃ samāruhya GorS(2)_83a
padmāsane bhagavatī SvaT_10.813a
padmāsanonnatoraskaḥ SvaT_10.1251a
padmāsanopaviṣṭaṃ tu VT_96c
padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ ToT_5.17e
padmāḥ ṣaṭpañcapañcāśat SvaT_10.522a
padminīdalasaṅkāśaṃ KubjT_11.68a
padminīṣaṇḍamaṇḍitaḥ SvaT_10.550b
padminīṣaṇḍamaṇḍitaiḥ SvaT_10.104d
padmairarbudakoṭibhiḥ SvaT_10.1208b
pa-dha-madhyagataṃ gṛhya KubjT_7.63c
pa-dha-madhye śikhā jñeyā KubjT_4.82a
panasasya rasaṃ pītvā SvaT_10.217c
panasaṃ nārikelaṃ vā SUp_6.15a
panasāni ca divyāni SUp_6.34c
papāta dharaṇīpṛṣṭhe SvaT_10.484c
papracchedaṃ mahāmuniḥ SUp_1.2d
pa-ba-madhyaṃ tathaiva ca KubjT_4.105b
payasā vāpi śuddhena VT_393a
payaḥ karaṇadoṣataḥ SRtp_235d
payaḥpārāvāraḥ parivahati sārasvata iva Saul_75b
payoghṛtavatī cānyā KubjT_15.15c
payomātryo 'ṣṭa viśrutāḥ KubjT_15.27d
payoṣṇī vāruṇī śāntā KubjT_15.27a
parakarma tathā devi KubjT_5.10a
parakāyapraveśaṃ ca KubjT_17.43a
paratattvatrayeṇa tu KubjT_18.109b
paratattvamanāmayam SvaT_7.155b
paratattvamanusmaran SvaT_4.461b
paratattvamabhidhyāyan SvaT_8.17c
paratattvam idaṃ smṛtam KubjT_12.66b
paratattvavido ye tu SvaT_10.75a
paratattve tu suvrate SvaT_7.57d
paratattvaikatānatā SvaT_7.253b
parataḥ paramo haṃsaḥ SvaT_6.27a
parataḥ praṇavān pañca SvaT_6.25c
parataḥ sūryasaṃnibham SvaT_10.923d
parato maṇḍalaṃ mahat SvaT_10.930b
paratre bādhyate tu saḥ KubjT_3.110d
paratraivopatiṣṭhate SvaT_7.100d
paratv' ekā tu sā jñeyā KubjT_6.82c
paradāraratānāṃ ca SvaT_10.55c
paradāraśatāni ca SvaT_12.132d
paradārasamākulam KubjT_25.14b
paradīkṣāṃ pravakṣyāmi SvaT_5.17c
paradṛṣṭisamudbhavā KubjT_10.11b
paradharmeṇa vartayet SvaT_7.254d
parapreryāḥ punarbhūyo SvaT_10.1213c
parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān Saul_99d
parabhāvanayā nityaṃ SvaT_7.254c
parabhāvādavāpnuyāt SvaT_7.216d
parabhāvena saṃsthitān SvaT_10.1092b
paramajñānadeśikaḥ SUp_1.16b
paramaṃ divyarūpiṇam KubjT_24.65d
paramaṃ parikīrtitam KubjT_9.28d
paramaṃ phalam āpnuyāt SUp_6.223d
paramaṃ maṅgalaṃ vadet SUp_7.81d
paramaṃ vada kauleśa KubjT_17.85a
paramaṃ śivayoginaḥ SUp_4.67b
paramākṣaranirṇayaḥ Stk_23.18d
paramākṣaravit sadā Stk_23.23d
paramāṇutribhāgaika- ToT_8.11a
paramāṇupramāṇena SvaT_11.288a
paramāṇusamādiṣṭaḥ KubjT_25.8a
paramāṇusahasrāṃśān SvaT_11.100a
paramāṇuḥ sa ucyate SvaT_10.15d
paramātmatvabodhanā SvaT_4.396b
paramātmani sādhakaḥ ToT_4.8d
paramātmani hṛtsthite SvaT_12.144b
paramātmavidhānataḥ SRtp_121d
paramātmasvarūpo 'haṃ KubjT_23.147c
paramātmā tadā devi SvaT_11.90c
paramātmātha kathyate SvaT_11.88d
paramātmā śivo 'vyayaḥ SvaT_11.12b
paramātmā śivo 'vyayaḥ SvaT_11.315b
paramātmā śivo haṃsas tv SvaT_6.25a
paramātmā sakāro 'yaṃ KubjT_17.105c
paramātmaiva vāgātmā SRtp_82a
paramātraṃ prakāśeta SRtp_257a
paramānanda-kārakam GorS(2)_3d
paramānandadaṃ me 'ntas CakBhst_18c
paramānandadāyinam BhStc_13d
paramānandadehāya CakBhst_2c
paramānandalakṣaṇam KubjT_12.66d
paramānandasantatim SRtp_267d
paramānandasampadā BhStc_2b
paramārthaphalaṃ nātha BhStc_96c
paramārthamatiryataḥ Dka_69d
paramārtham udāhṛtam VT_258b
paramārthaṃ prakīrtitam KubjT_23.60b
paramārthaṃ yadā deva KubjT_3.37a
paramārthaikabhāvāya BhStc_11c
paramārthopadeśataḥ KubjT_19.128b
paramārthopadeśena KubjT_20.1c
paramārthau na paśyati SUp_7.105d
paramāstraprayogena KubjT_10.52c
paramāstrasya madhye tu KubjT_10.51a
paramīkaraṇaṃ kuryād SvaT_3.96a
paramīkaraṇaṃ śṛṇu SvaT_3.20b
paramīkaraṇaṃ hy etan VT_367a
parameśaniyogācca SvaT_10.973c
parameśamukhodgīrṇaṃ SvaT_10.709a
parameśamukhodbhavā SvaT_4.151b
parameśamukhodbhūtaṃ SvaT_10.683a
parameśasya dhīmataḥ SvaT_11.290d
parameśaṃ namaskṛtya MrgT_1,1.1a
parameśādhidaivate MrgT_3.79d
parameśānasaṃmatāḥ SvaT_10.1045d
parameśena bhāṣitam Stk_9.1d
parameśena vīrarāṭ SvaT_4.54d
parameśopamā rāga- MrgT_1,13.152a
parameśvarahaṃsasya BhStc_8c
parameśvareṇa pravartitam] SvaT_9.110d
paramaiśvaryarūpā ca SRtp_290c
paramo yogasadbhāvo SvaT_7.286c
parayā śraddhayārcayet MrgT_3.89b
parayogapravartakam Dka_15d
pararāṣṭravimardanam VT_17b
pararūpāpakarṣaṇam KubjT_17.45d
paralokanimittāya SvaT_7.104a
paraloke dhanāni ca SUp_6.166d
paravṛttyavalambakaḥ SvaT_7.87b
paravyomni vyavasthitāḥ SvaT_10.1028d
paraśuḥ samudāhṛtāḥ SvaT_14.19d
paraśca kiraṇaścaiva SvaT_10.1199c
paraśca manasā gamya SvaT_4.358c
paraścāvasaraprāptaḥ MrgT_3.1c
paraśvāyudhahastakam SvaT_2.92d
parasaṃvitsvarūpāyāḥ SRtp_256c
parasāmarthyaharaṇaṃ KubjT_17.47a
parasārathineritaḥ KubjT_25.21d
parasiktādapīṭhagāt MrgT_3.62d
parastīre prasannāsyāṃ KubjT_22.39a
parastriyaṃ hasen nityaṃ KubjT_12.17c
parasparamagamyāste SvaT_10.252a
parasparavirodhena SRtp_315a
parasparaṃ tu sañcintya KubjT_8.105a
parasparaṃ layaṃ yānti SvaT_11.295a
parasparaṃ viśiṣyante MrgT_1,4.5c
parasmāttu paraṃ nāsti Stk_23.12a
parasmiṃstejasi vyakte SvaT_4.397c
parasya paramāṃ viddhi KubjT_11.6a
parasyāḥ patayaḥ kṛtau MrgT_1,13.5b
parahiṃsāratātmanām SvaT_10.55b
paraṃ cājñāpahāro 'sti KubjT_23.128a
paraṃ caiva parāparam KubjT_23.3b
paraṃ tattvamanakṣaram SvaT_7.237d
paraṃ tattvamanāmayam SvaT_10.1277d
paraṃ tattvamanusmaran SvaT_2.20b
paraṃ tattvamanusmaret SvaT_2.32d
paraṃ tattvaṃ prakāśate SvaT_7.315d
paraṃ tadātmano bhogyaṃ MrgT_1,10.23c
paraṃ tu ṣaṇṇavatyordhvaṃ KubjT_23.7a
paraṃ paramakāraṇam SvaT_2.98b
paraṃ paramakāraṇam SvaT_4.397b
paraṃ pāraṃ titīrṣavaḥ CakBhst_44b
paraṃ puṣṭivivardhanam KubjT_8.49d
paraṃ binduḥ samākhyāto KubjT_4.51c
paraṃ bījaṃ tathā mūlam KubjT_4.35a
paraṃ brahma tato vrajet SvaT_10.533b
paraṃ bhāvaṃ tu saṃgṛhya SvaT_2.36a
paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ Saul_87c
paraṃ vismayam āpannaḥ KubjT_1.79a
paraṃ vairāgyam āpanno KubjT_11.105c
paraṃ vairāgyamāśritaḥ SvaT_11.114b
paraṃ śaktyamṛtaṃ kṣobhya SvaT_4.449a
paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā Saul_36b
paraḥ ko 'pi maheśvaraḥ BhStc_90d
paraḥ parāparaḥ siddhaḥ KubjT_25.3a
paraḥ paśyati tatra vai KubjT_25.15b
paraḥ pratinidhis tava BhStc_53d
paraḥ śaivaḥ sanātanaḥ KubjT_18.108d
parākaṃ taptakṛcchraṃ vā MrgT_3.127c
parākāśaṃ tu tad viduḥ KubjT_19.92d
parākāśe pare sthāne KubjT_19.95a
parākāśe paro hy ātmā KubjT_25.26a
parākāśe vyavasthitāḥ KubjT_14.82b
parā kuṇḍalinī tu yā KubjT_25.81d
parā garbhārthacāriṇī KubjT_14.75d
parāṅmukhaṃ karaṃ kṛtvā SvaT_14.3a
parāṅmukhaṃ tu taṃ kṛtvā tv SvaT_14.10c
parāṅmukhaṃ tu trīnvārān SvaT_2.236a
parā caivākṣarā śubhā KubjT_5.138d
parāc ca śāmbhavaṃ jñānaṃ KubjT_11.16c
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute Saul_83a
parātīto nirañjanaḥ SvaT_11.14d
parāt paratare kāle KubjT_23.5c
parātmānirṇayaṃ sphuṭam KubjT_25.24d
parā daśasahasrikī MrgT_1,13.26b
parādehaṃ parādhvaram KubjT_18.40b
parādhīnamasaṃśayam SRtp_44b
parānandapadaṃ divyaṃ KubjT_23.166c
parānandapradāyakam KubjT_19.67d
parānandamarūpaṃ tu Dka_29c
parānandasamāyuktaṃ KubjT_16.61c
parānapekṣaṃ rūpaṃ yad SRtp_291c
parānapekṣānanyātma- SRtp_185a
parāntaṃ yāvadābhāvya SvaT_2.131a
parāparagataṃ priye SvaT_10.910b
parāparatanau sthitaḥ KubjT_23.82d
parāparanirīkṣaṇāt KubjT_25.7d
parāparapare śuddhe KubjT_24.126c
parāparavaśānugaḥ KubjT_25.23d
parāparavinirmuktaḥ SvaT_4.390a
parāparavibhāgajñaṃ KubjT_2.102c
parāparavibhāgataḥ SvaT_4.424b
parāparavibhāgataḥ SvaT_10.1029b
parāparavibhāgaśaḥ SvaT_6.27d
parāparavibhāgaśaḥ KubjT_17.5d
parāparavibhāgaśaḥ KubjT_25.6d
parāparavibhāgaśaḥ KubjT_25.151d
parāparavibhāgaṃ tu SvaT_10.666c
parāparavibhāgena SvaT_4.320a
parāparavibhāgena SvaT_5.70a
parāparavibhāgena SvaT_6.41c
parāparavibhāgena MrgT_1,2.9c
parāparavibhāgena KubjT_3.103a
parāparavibhāgena KubjT_15.51a
parāparavibhūtaye SvaT_8.30b
parāparastu yaḥ kālaḥ SvaT_4.329c
parāparasya kālasya KubjT_23.63a
parāparaṃ tu tat pīṭhaṃ KubjT_2.110c
parāparaṃ tu tenedaṃ KubjT_2.103c
parāpareṇa kālena KubjT_23.53c
parāpareṇa haṃsena SvaT_6.28a
parāparo rudaty āśu KubjT_25.15a
parāpekṣānapekṣābhyām SRtp_293a
parābhibhavatāṃ vrajet SvaT_7.198b
parāmṛtapadaṃ hy etat KubjT_18.49a
parāmṛtamanusmaran SvaT_3.112d
parāmṛtarasābhyaṅgaṃ CakBhst_14c
parārthāḥ kṣmādayo nanu MrgT_1,6.3d
parārdhaguṇitena tu SvaT_11.308b
parārdhaparataḥ sthitaḥ SvaT_4.285 d
parārdhamātrasambhinnaṃ KubjT_8.59a
parārdhaṃ parikīrtitam SvaT_11.263b
parārdhaḥ sa tu vijñeyaḥ SvaT_11.305a
parārdhe guṇakāraṇam MrgT_1,13.189b
parāvasthā tu gīyate KubjT_5.103d
parāvahastānvahati SvaT_10.460c
parāvahābhidhaṃ vāyuṃ SvaT_10.458c
parā vai saṃprakīrtitāḥ SvaT_10.920b
parā śaktiḥ parāparā SvaT_7.153b
parā sarveṣu vastuṣu KubjT_16.27b
parā sā vyomarūpiṇī KubjT_5.139b
parāsyam akulānvitam KubjT_18.75b
parā hy amṛtavāhinī KubjT_25.166b
parāṃ devīṃ tato vakṣye KubjT_18.30a
parāṃ vṛttimanudhyāyan SvaT_3.40c
parāṃ vyāptimakhaṇḍitām SRtp_318b
parāṃ śaktiṃ tu saṃkṣobhya SvaT_2.31a
parāṃ śāntim avāpnuyāt SUp_4.66d
parāṃ śāntimavāpnoti SvaT_9.85a
parāṃ ṣaḍviṃśa-m-ādimām KubjT_16.50d
parikalpya svacetasā MrgT_4.59d
parikṣīṇā madhye pariṇataśaraccandravadanā Saul_7b
parikhāto manoharam ToT_4.17b
parigṛhyāthavā kṣetraṃ MrgT_3.94a
parigrahaṇamācaret MrgT_3.96b
parigrahavibhūtimān MrgT_3.10b
parigrahasya ghoratvād MrgT_1,3.12a
paricaryām anekadhā KubjT_2.65d
parijapya sahasraṃ tu VT_172c
parijñāyeti matimān MrgT_4.44a
pariṇāmayatyetāśca MrgT_1,7.12a
pariṇāmavatī ca yat SRtp_43b
pariṇāmavatī ca yat SRtp_158d
pariṇāmasay vaiśiṣṭyād MrgT_1,6.6a
pariṇāmasya kartāyaṃ SRtp_63c
pariṇāmāt tatastathā SRtp_49b
pariṇāmānnivartate MrgT_1,7.16d
pariṇāmāparimlānaṃ SRtp_199a
pariṇāmi ca yadvastu SRtp_136a
pariṇāmitayā tathā SRtp_34b
pariṇāmitayā svayam SRtp_124d
pariṇāmiṣvayaṃ dharmo SRtp_65a
pariṇāmī pradhānavat SRtp_135d
pariṇāmodayairapi SRtp_42d
pariṇāmo nirākṛtaḥ SRtp_198b
pariṇāmo 'stu kā kṣatiḥ MrgT_1,12.25b
pariṇāmo hi dṛśyate SRtp_198d
pariṇāmo hi vastūnāṃ SRtp_35c
pariṇāhaparibhramaiḥ MrgT_4.28b
pariṇāhastataḥ koṭyaḥ SvaT_10.486a
paritaḥ parikalpayet SvaT_3.7d
paritaḥ paryavasthitaiḥ VT_35b
paritṛptastathaiva ca SvaT_4.445b
parito bhāvayenmantrī ToT_4.17a
parito 'straṃ pravinyasya SvaT_9.19c
parityajya tvadhaḥ sarvaṃ SvaT_7.87c
paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ Saul_56d
paridhāpya suvastrāṇi SvaT_2.103c
paridhāpyācanettataḥ SvaT_4.468d
paridhīnām abhāvena SUp_4.62a
paridhīnviṣṭarāṃstathā SvaT_2.219d
paridhyantaḥsthitaṃ ceṣṭvā MrgT_3.31c
paripakvaphalaṃ yadvat KubjT_13.64a
paripakvarasānandaṃ KubjT_16.66a
paripākagate karmaṇ- SvaT_11.96c
paripāṭis tu vaktrāṇām KubjT_7.43a
paripāṭyā tu dātavyaṃ SvaT_2.173c
paripāṭyā samantataḥ SvaT_10.344d
paripāṭyā sthitānāṃ tu SvaT_10.1257a
paripūrṇastu sarvadā SvaT_7.247d
paripūrṇaṃ prayacchasi BhStc_96d
paripūrṇaṃ vicintayet Stk_2.8d
paripūrṇaḥ svabhāvataḥ SvaT_7.255b
paripūrṇendukarṇikam SvaT_7.221b
paribhāṣāstravādinām KubjT_25.121d
parimaṇḍalato jñeyaḥ SvaT_10.287a
parimaṇḍalamāgneyaṃ SvaT_10.857c
parimaṇḍalāni dīrghāṇy SvaT_10.688a
parimāṇasthitirbhave SvaT_11.293d
parimāṇaṃ śatārdhakam KubjT_5.31b
parirakṣanti putravat VT_118d
parivartaṃ karoti ca KubjT_10.34d
parivārastu tāsāṃ vai SvaT_10.1165a
parivāraḥ prakīrtitaḥ SvaT_1.86d
parivāraḥ smṛtastasya SvaT_10.1217c
parivāritaṃ tathāhyaṇḍaṃ SvaT_10.662a
parivāritā bhagavatī SvaT_10.818a
parivārairna vāhanaiḥ SvaT_12.56b
parivāro 'bhidhīyate SvaT_10.644d
parivāro 'bhidhīyate SvaT_10.780d
parivāro mahātmanām SvaT_10.660d
parivāro yaśasvini SvaT_10.1111d
parivārya pratīhāryaḥ SvaT_10.989a
parivārya mahātmānaṃ SvaT_10.968a
parivārya mahātmānaṃ SvaT_10.1018a
parivārya mahādyutim SvaT_10.796d
parivārya samantataḥ SvaT_10.792d
parivāryopāsate tāṃ SvaT_10.770a
pariviṣṭa ivoḍurāṭ SvaT_10.656b
pariviṣṭo marīcībhis SvaT_10.655a
parivṛto bhūtagaṇaiḥ SvaT_10.940a
parivṛto mahātejā SvaT_10.941c
parivṛttena tāvatā MrgT_1,13.41b
parivṛttya tato vāsaḥ SvaT_2.18a
pariveṣopaleṣu ca MrgT_3.55b
pariśuddhaṃ bhṛṣṭam ājyaṃ SUp_6.32c
pariśeṣeṇa labhyate SRtp_40b
pariṣṭhāpya pare 'dhvani VT_44d
pariṣvajanamātreṇa SvaT_10.563a
parisaṃkhyā na vidyate SvaT_10.74b
parisaṃkhyā vidhīyate SUp_6.44d
parisruṅ madirā surā KubjT_25.224b
parihāsādicaturā MrgT_3.82c
parīkṣā kriyate tatra SRtp_21c
parīkṣābhiḥ parijñāya MrgT_3.23c
parīkṣya guruṇā śiṣyaṃ VT_318a
parītaṃ te vaktraṃ parihasati paṅkeruharucim Saul_45b
parīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ Saul_44d
pare catvāri dvīpāni KubjT_20.17a
pare caiva niyuktasya SvaT_4.438a
parecchādhvaṃ tu kevalam KubjT_11.43d
parecchāvaśavartinaḥ KubjT_12.71d
parecchāsaṃpracoditaḥ SvaT_10.130d
pareccheyaṃ caturvidhā KubjT_11.6d
pareṇa jyotiṣābhitaḥ BhStc_12b
pareṇa manacakṣuṣā KubjT_25.143b
pareṇa samatāṃ vrajet SvaT_7.258b
pare tattve tu bhāvayet SvaT_4.439b
pare tattve niyojayet SvaT_5.16d
pare yonau tu bhāvanā KubjT_6.67d
pare śṛṇvanti yaṃ devi SvaT_2.147a
pareṣṭādāśrayāttatra MrgT_1,12.24a
pare sadāśivasamāḥ SRtp_29c
paraiśvarye ca niḥspṛhaḥ SvaT_10.61b
paro'kṣam api kevalam SUp_7.22b
parokṣamṛtakānayanaṃ KubjT_17.43c
paro dehastadarthatvāt MrgT_1,6.3c
paro hy ātmā parā vidyā KubjT_18.108c
paro hy ātmā vyavasthitaḥ KubjT_25.4b
parṇadvīpaṃ kumārākhyaṃ KubjT_21.10c
paryagnikaraṇaṃ tataḥ SvaT_2.237d
paryaṭeta sadā sthitaḥ KubjT_9.77b
paryaṭet kṣetram āśritaḥ KubjT_25.46b
paryaṭe[t] tu divā rātrau KubjT_25.87a
paryaṭet pṛthivīṃ kṛtsnāṃ SUp_7.29a
paryaṭet pṛthivīṃ yadi KubjT_25.100d
paryaṭetsa yatastataḥ SvaT_10.355b
paryaṭet sarvayoniṣu SvaT_11.85d
paryaṭet sādhako nityaṃ KubjT_8.103a
paryaṭed āśramād bahiḥ SUp_7.46d
paryaṭed eṣu sthāneṣu KubjT_25.118a
paryaṭenmaunamāsthitaḥ MrgT_3.83b
paryantaḥ sarvakarmaṇām BhStc_49b
paryānukramayogena SvaT_11.315c
paryāptam aṣṭakaṃ hy etad SUp_7.26c
paryāyā akṣamālayā KubjT_5.135d
paryāyāt kathitā devi KubjT_25.166c
paryāyāt kathitāḥ sphuṭam KubjT_25.150d
paryāyeṇa varānane KubjT_25.137b
paryāyena surārcite KubjT_25.74b
paryāyairbahubhirgītam MrgT_1,7.6c
paryuṣitācchāly agaruṃ KubjT_25.230a
parvaṇi prathame siddhaḥ SvaT_8.22c
parvatastu virājate SvaT_10.205b
parvataṃ guruvaktraṃ tu KubjT_25.73c
parvatākṛtirūpāṇi SvaT_10.689a
parvatāgraṃ smṛtaṃ tena KubjT_25.74a
parvatāgre catuṣpathe KubjT_25.47b
parvatānāṃ mahātmanām SvaT_10.460b
parvatāntaritāstatra SvaT_10.198c
parvatān vajramausalān KubjT_17.21d
parvatāṃśca nibodha me SvaT_10.292d
parvataiḥ parivāritā SvaT_10.786b
parvato 'yaṃ tavodbhavaḥ KubjT_2.71b
parvatollapitaṃ śrutvā KubjT_1.20a
parvato valayākāro SvaT_10.322c
parvato valayākāro SvaT_10.330c
parvasu kṣetranemigān MrgT_3.103d
parvasu dviguṇakriyā MrgT_3.12d
parvāṅguṣṭhamathāṅgulam SvaT_10.18d
parvotsaveṣu sarveṣu SUp_7.9a
palakoṭipalānāṃ ca KubjT_3.101a
palamātraraso bhavyaṃ KubjT_3.105c
palamātraraso hy ahaṃ KubjT_3.106a
palalaṃ meṣātmakaṃ smṛtam KubjT_25.230d
palāṇḍuṃ ca viśeṣataḥ KubjT_25.229d
palāśakadalīpadma- SUp_6.45c
palāśāaṅkurajāriṣṭa- SUp_4.40a
palāśāṅkurasaṃkhyānāṃ SUp_4.41a
palāśendhanaje vahnau SUp_4.47a
palena vihito vedhaḥ KubjT_3.102a
pale pale varṣakoṭiṃ SUp_6.253a
pallavo ādideśe tu KubjT_4.41a
pallavo mantrabodhe tu KubjT_4.43c
pallavo meghanirghoṣaḥ KubjT_2.59c
pallavo yogarodhaś ca KubjT_4.32c
pavanaṃ sā vinirdiśet SvaT_15.30d
pavanī pāvanī tathā KubjT_21.111d
pavanoddhūtareṇunā SUp_5.34b
pavitraṃ karakaṃ srajam SUp_7.90b
pavitraṃ tatra vinyaset SvaT_2.260b
pavitraṃ paramaṃ puṇyaṃ KubjT_24.166c
pavitraṃ yogadaṃ guṇāḥ SUp_5.11d
pavitrāṇi purā nyasya Stk_7.7a
pavitrārohaṇaṃ katham KubjT_24.142b
pavitrārohaṇaṃ param KubjT_24.171b
pavitrārohaṇe samā KubjT_24.149b
pavitrāṣṭakamityāhur MrgT_1,13.140c
pavitrāṣṭakametaddhi SvaT_10.888a
pavitrā saṃtatadyutiḥ SvaT_10.305d
pavitrāhaṃ na cānyathā ToT_5.1b
pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye Saul_54a
pavitre ca makhadviṣaḥ MrgT_3.56d
pavitre copavigrahe SUp_7.11d
pavitreṇa mahātmanā KubjT_24.145b
pavitreṇa varānane KubjT_24.168b
pavaitrametadvihitam SvaT_2.235a
paśavaś ca na naśyanti KubjT_9.48c
paśavaḥ pāśabandhanāḥ SvaT_10.362d
paśavaḥ samudāhṛtāḥ KubjT_25.167d
paśavaḥ sarvacetanāḥ SUp_1.10b
paśukāryasya sādhane SvaT_3.160b
paśujñānaparikrāntaṃ SvaT_10.665c
paśutvapaśunīhāra- MrgT_1,7.7a
paśudṛgyogasiddhānāṃ MrgT_1,5.6a
paśudehe vicintayet KubjT_22.12b
paśu pakṣi tathā vṛkṣās KubjT_13.89c
paśupakṣimṛgāścaiva SvaT_10.352c
paśupatiḥ śivaścaiva ToT_5.33c
paśupāśagrahastobhaṃ KubjT_17.35a
paśupāśaparaḥ śāntaḥ SUp_1.16a
paśupūrvāḥ sadāśivāḥ SRtp_24b
paśu pracāro vijñeyaḥ SvaT_15.12c
paśuprāṇaharāṃ devīṃ KubjT_17.26a
paśubandhaḥ samuddiṣṭaḥ SvaT_10.401c
paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ MrgT_1,13.198b
paśur ajñaḥ śivāgame SUp_1.14b
paśurūrdhvagamotsukaḥ SvaT_4.169d
paśur māyāmalānvitāḥ KubjT_11.15b
paśurmukto bhavārṇavāt SvaT_4.437d
paśurvibodhako jñeyaś SvaT_15.10c
paśuśravaṇavarjite MrgT_3.31b
paśuṃ saṃgṛhya saṃśodhya SvaT_4.223c
paśūnām īśānaḥ pramadavanakaṅkelitarave Saul_85d
paśūnām utkrameṣu ca KubjT_4.46b
paśūnāṃ caiva goyoniṃ SvaT_10.384a
paśūnāṃ caiva nirdeśaṃ Stk_8.26a
paśūnāṃ yat samākhyātam KubjT_25.156c
paśūnmocayate kṣaṇāt Stk_8.34b
paśūnyojayate pare SvaT_4.419b
paśūn vartayate nityaṃ SRtp_168c
paśūn vai sthāvarāntagān SvaT_11.247d
paśūṃstadanuvartakān MrgT_1,4.11b
paśoranugraho 'nyasya MrgT_1,7.21c
paśorgrahaṇamokṣaṃ tu Stk_8.24c
paśormantraiḥ śivājñayā SvaT_4.128b
paśoryāgaṃ tathaiva ca SvaT_10.1267d
paścāccāpeṣu vāsaraḥ MrgT_3.54d
paścāt kramasya kubjīśe KubjT_8.31c
paścāttakraṃ tathā māyā SRtp_38a
paścāt tu hṛdaye tasya VT_212a
paścāt triḥśuddhayā bhaktyā KubjT_25.0*21a
paścātpadmavidhānaṃ tu Stk_6.4a
paścātsantarpayeddhoma- SvaT_3.197a
paścādagniṃ nyasedadhaḥ SvaT_3.106b
paścādarghaḥ pradātavyaḥ SvaT_2.136a
paścādātmani saṃyojya SvaT_4.299c
paścādādheyameva ca Stk_17.2b
paścādānantamāsanam Stk_5.1d
paścādguroḥ sādhakānāṃ Stk_2.10a
paścād dadyāt tilānnāni SUp_4.39c
paścāddravyasamanvitam SvaT_3.30d
paścād dhomaṃ prakurvīta KubjT_7.104c
paścāddhomaḥ prakartavyo SvaT_2.279c
paścād dhyānaṃ niyojayet KubjT_23.147b
paścād dhyānaṃ prakurvīta KubjT_7.106c
paścādbaliḥ pradātavyo SvaT_3.97c
paścādbāhyaṃ tu ṣaṇmukha Stk_2.15b
paścād bhava gaṇāmbikā KubjT_2.12d
paścādyajanamārabhet SvaT_2.155b
paścādyajanamārabhet Stk_2.15d
paścād vakṣye jape vidhim VT_375d
paścānantabhavātmikā KubjT_25.203d
paścān maṇḍalakopari KubjT_8.32b
paścānmālyavataḥ prācyāṃ MrgT_1,13.67a
paścimaṃ tu pinākākhyaṃ KubjT_12.84a
paścimaṃ tu vicintayet SvaT_2.96d
paścimaṃ vadanaṃ dhyāyed SvaT_12.132a
paścimaṃ sarvamārgāṇāṃ KubjT_2.21c
paścimaṃ himagahvaram KubjT_2.36d
paścimaḥ sandhirevaṃ hi SvaT_11.229c
paścimābhimukhaṃ sthitam GorS(1)_12b
paścimābhimukhaṃ sthitam GorS(2)_19 (=1|12)b
paścimāmnāyamārgo 'yaṃ KubjT_2.22a
paścimāṃ varuṇo devo MrgT_1,13.122a
paścime gandhamādanaḥ SvaT_10.784b
paścime 'ṇḍasya yo rudro SvaT_10.652a
paścimedaṃ kṛtaṃ deva KubjT_2.20c
paścime dharmarājasya SvaT_10.140c
paścimena jaleśasya SvaT_10.134c
paścime nityakarmāṇi SvaT_2.247a
paścimeneśarājasya SvaT_10.159a
paścime raktapuṣpais tu KubjT_22.57c
paścime raktapuṣpais tu KubjT_22.57c
paścimottaram eva ca KubjT_4.88b
paśyati jñānacakṣuṣā Dka_51b
paśyate cāgrataḥ sarvaṃ KubjT_10.97a
paśyate tu parāparaḥ KubjT_25.9d
paśyate dakṣiṇādiśam KubjT_23.18b
paśyate nikhilaṃ sarvaṃ KubjT_10.9a
paśyate parvataṃ mātā KubjT_2.68c
paśyate bhāskaraṃ bimbaṃ KubjT_19.47c
paśyate bhuvanatrayam KubjT_12.24b
paśyate madamattās tu KubjT_25.58c
paśyate manasā priye KubjT_25.98d
paśyate mantrasaṃstho 'pi KubjT_25.66c
paśyate yogacintakaḥ KubjT_19.83d
paśyate vibhramāpannaḥ KubjT_10.86c
paśyate virajāṃ śāntāṃ KubjT_5.102c
paśyate sārathiḥ sarvaṃ KubjT_25.19c
paśyate svapnayogena KubjT_23.27c
paśyate hy avicārataḥ KubjT_7.47b
paśyaty agrendrajālavat KubjT_2.52d
paśyaty amitatejasā KubjT_2.69b
paśyanti ca vratāsaktāś KubjT_25.38c
paśyanti tārakamiva SvaT_12.110a
paśyanti viṣayojjhitāḥ KubjT_10.150b
paśyantī madhyamotpāda- SRtp_83a
paśyantī sūkṣmasaṃjñitā SRtp_72d
paśyanto 'pi na paśyati KubjT_16.108b
paśyanto 'pi na paśyati KubjT_25.101d
paśyantyā dṛśyamānayā BhStc_1b
paśyann api ca deveśi KubjT_25.101c
paśyannānandabhāgbhavet Dka_29d
paśyansarvaṃ yadyathā vastujātam MrgT_1,4.15d
paśyet pretapiśācāṃś ca KubjT_23.22c
paśyet śaktyā tayā vinā SRtp_302b
paśyetṣaṇmāsajīvitaḥ SvaT_7.266d
paśyetṣaṇmāsajīvitaḥ SvaT_7.268b
paśvarghe ca prakalpyaivaṃ SvaT_3.49a
paśvarthaṃ kheditā mayā SvaT_4.208d
paśvarthaṃ yajña ārabdha SvaT_2.262a
paśvarthāya kṛtaṃ yattu SvaT_4.55c
pasyate rūpabhṛt sarvaṃ KubjT_19.42c
pasyate varṣaṇādikam KubjT_25.10d
pākārhamapi tatpaktuṃ MrgT_1,5.12a
pāke prakāśakatve ca SvaT_7.154a
pācayatyāniveśanāt MrgT_1,5.11b
pācayetsarvapākaṃ hi SvaT_7.154c
pāñcarātraṃ ca vaidikam SvaT_11.180b
pāṇidvayena gṛhṇīyat SUp_7.21c
pāṇinā dhārayed budhaḥ SUp_6.163b
pāṇibhyāṃ na ca mardayet SUp_7.53b
pāṇimadhye ghanojjvalam KubjT_16.72d
pāṇau tat tu nakhāgratah KubjT_16.73b
pāṇḍityamidameva hi Dka_37b
pāṇḍuraṃ śukram ity āhur GorS(2)_72c
pāṇḍurābhrapratīkāśaḥ SvaT_10.782a
pāṇḍurābhropamairyādaḥ- MrgT_1,13.51c
pāṇḍurogaśca jāyate SvaT_7.194d
pātakino bhavanti te KubjT_3.132b
pātakendhana-pātakaḥ GorS(1)_53b
pātakeṣu tadanyeṣu MrgT_3.121a
pātayed avalokanāt KubjT_19.23d
pātayedāhutitrayam SvaT_4.67b
pātayed bhūdharānapi SvaT_6.55d
pātayed bhairaveṇa tu SvaT_3.112b
pātālatalavāsinī ToT_2.5d
pātālatalasaṃsthāśca SvaT_3.208a
pātālapatayaśca ye SvaT_11.238b
pātālam anukāṅkṣati KubjT_11.106d
pātālamartyaratnaṃ ca KubjT_18.63c
pātālasaptake jñeyās SvaT_10.114a
pātālasvargasaṃsthitān KubjT_13.19d
pātālaṃ kīdṛśaṃ prabho ToT_7.31d
pātālaṃ parikīrtitam SvaT_10.116b
pātālaṃ śṛṇu yatnataḥ ToT_2.7d
pātālaṃ ṣoḍaśair vyāptaṃ KubjT_18.69c
pātālaṃ saptamaṃ mune MrgT_1,13.28b
pātālaṃ siddhasevitam SvaT_10.108b
pātālāt śaktiparyantaṃ Dka_26a
pātālādi rasāyanam Dka_66b
pātālādhipatīśvaraḥ MrgT_1,13.32d
pātālānāṃ tathā priye SvaT_11.230b
pātālāni tataścordhve SvaT_10.347a
pātālāni samantataḥ SvaT_11.240b
pātālāntaravāsinaḥ SvaT_10.112d
pātālā hāṭakeśvaraḥ SvaT_9.43b
pātālā hāṭakeśvaraḥ SvaT_9.109d
pātālordhvagataṃ yac ca KubjT_6.26a
pātyagniḥ pūrvadakṣiṇām MrgT_1,13.121b
pātradaṇḍākṣasūtraṃ vā SUp_7.12c
pātrasampuṭamadhyasthān SvaT_3.189a
pātraṃ madhvājyasampūrṇaṃ VT_182a
pātrāṇāṃ ca tadardhakam SUp_6.264b
pātrāṇāṃ tritayaṃ kalpyaṃ SvaT_3.48c
pātrādau dhūpakāvadhim KubjT_23.137b
pātrāstaritapādaś ca SUp_7.48c
pātrīṃ ca dhārayen mūrdhnā SUp_6.162a
pātre bhāgatrayaṃ nyaset SvaT_2.249d
pātre vā purataḥ śiṣyas SUp_7.20c
pātre vinyasya saṃskṛtām CakBhst_43b
pātre sañcintya sādhakaḥ KubjT_8.101d
pātre saṃsthāpya rakṣayet SvaT_2.258d
pātheyārtham idaṃ dhanam SUp_6.165d
pādakāḥ siṃharūpāste SvaT_2.62c
pādacāri jagat sarvaṃ KubjT_12.43a
pādadhūliṃ tu sādhyasya SvaT_13.31a
pādapādavihīnāśca SvaT_11.170c
pādaprakṣālanaṃ juṣṭaṃ KubjT_17.58c
pādaprasāraṇaṃ gatiṃ SUp_7.13c
pādamātrastvasau bhavet SvaT_4.353b
pādamūle vyavasthitāḥ KubjT_24.120b
pādayordūrasaṃcāraṃ SvaT_12.91c
pādalagnokhalaṃ yathā KubjT_20.73b
pādaleparasāyanam VT_193b
pādalepāñjanādyā vai SvaT_2.244a
pādasthānāni pattrādyaiḥ SUp_7.48a
pādāṅgulivirājitām ToT_9.41d
pādāṅguṣṭhādigulphāntaṃ ToT_7.12a
pādādau cūlikāvadhim KubjT_17.83d
pādādau mastakāvadhim KubjT_18.52b
pādādau śiraso yāvan KubjT_18.36c
pādāntaṃ ca vibhāgaśaḥ SvaT_2.19b
pādāntaṃ caiva vinyasya SvaT_2.52a
pādānte mitramaṇḍalam KubjT_16.77b
pādābhyaṅgaṃ ca yatnataḥ SUp_7.33d
pādārthikakapālinām MrgT_3.112b
pādārthikamatādiṣu MrgT_1,2.10b
pādārdhena divi sthitā SvaT_10.820b
pādukānāṃ prakartavyaṃ KubjT_24.155c
pāduke ajinādi ca SvaT_10.452b
pāduke dantadhāvanam SUp_7.91b
pāduke pādalepaṃ vā KubjT_12.45a
pāduke vinivedayet SUp_6.96d
pādukopānahau chattraṃ KubjT_3.133c
pādukau pūjayitvā tu KubjT_19.120c
pādena tu na saṃspṛśet SvaT_5.49d
pādena saṃspṛśed yas tu KubjT_3.133*a
pādenendrasya devasya SvaT_10.820a
pādenaikena tiṣṭhati SvaT_10.844d
pādenaitān na saṃspṛśya KubjT_25.113c
pādendriyeṇa gamyante SvaT_12.12c
pādaiścaiva samunnataiḥ SvaT_10.600d
pādaiḥ padmadalopamaiḥ SvaT_10.556d
pādau ca kṣālayettataḥ ToT_4.3b
pādau ceti rajobhuvaḥ MrgT_1,12.4b
pādau jñeyau vipaścitā KubjT_4.105d
pādau pāyur upastham ca VT_241a
pādau prabhṛti hotavyaṃ VT_269a
pādau yatra na dṛśyete KubjT_19.53c
pādau sahacarau viduḥ SvaT_15.8b
pādau hastau tathā nāsāṃ SvaT_1.52c
pādyamācamanaṃ cārghaṃ SvaT_2.101a
pādyāsanapradānena SUp_6.197c
pānāhāraṃ prakalpayet SUp_6.226b
pāne nasye pradātavyaṃ SvaT_9.102c
pāne nasye pradātavyaṃ SvaT_9.103c
pāne nasye prayojayet SvaT_9.105b
pāpakañcukam utsṛjya KubjT_22.50c
pāpakañcukam utsṛjya KubjT_22.50c
pāpaghnaṃ śāṃkaraṃ rakṣā- SUp_5.11c
pāpabhāg jāyate naraḥ ToT_5.35d
pāpamuktaḥ śivaṃ puram SUp_1.22d
pāpamūlakṣapādibhiḥ MrgT_1,7.7d
pāpayuktaḥ śivajñānaṃ SUp_6.194c
pāparūpaṃ vicintayet ToT_3.48d
pāpasaṃghātamulbaṇam SvaT_9.10d
pāpahā dharmavardhanī KubjT_21.76d
pāpātmā yatra tiṣṭhati KubjT_3.131d
pāpiṣṭhaḥ śāstravarjitaḥ SvaT_1.16d
pāyasaṃ śavavaktre tu VT_191a
pāyiśaktisamūhavat MrgT_1,7.8d
pāyurvai ceṣṭate sadā SvaT_12.13b
pāyuvyādhivināśakaḥ SvaT_12.92b
pāyūpasthaṃ tu māntrajam KubjT_10.78d
pāyau mitraḥ sito dhyātaḥ SvaT_12.92a
pārameśvara eva ca SvaT_10.1199d
pāramparyakramaṃ pūjya KubjT_8.32a
pāramparyakramāgatam KubjT_2.13b
pāramparyakramāyātam KubjT_10.33a
pāramparyakrameṇa vai KubjT_10.13b
pāramparyakrameṇa vai KubjT_15.56b
pāramparyeṇa saṃyutām KubjT_10.129b
pāramparyojjhitasya ca KubjT_19.14d
pāramparyaugham āgatā KubjT_19.32b
pāramparyaughasantatiḥ KubjT_11.4d
pārase tu mahādevyo KubjT_21.46c
pārasaukulavikhyātaṃ KubjT_21.10a
pārāvataphaleṣu ca SUp_6.12d
pārijātarajoruṇāḥ MrgT_1,13.55d
pāriyātre 'rbude tathā SvaT_9.36d
pārivrājyaṃ tato 'nteṣṭim SvaT_10.409a
pāriśeṣyātparārthaṃ tat MrgT_1,6.3a
pāriśeṣyānmaheśasya MrgT_1,3.6a
pārthivaṃ tattvamucyate SvaT_10.620d
pārthivaṃ śivapūjanam ToT_5.13d
pārthivācaraṇe proktā KubjT_25.105a
pārthivādiprakṛtyantaṃ KubjT_16.6c
pārthivādyaṃ ca suvrate SvaT_10.1264d
pārthivādye tu suvrate SvaT_11.55d
pārthivāpye vicitrāṅke MrgT_4.55c
pārthivīṃ dhārayetkramāt Stk_2.2b
pārthiveṣu vyavasthitā SvaT_10.820d
pārthivo 'pi bhavetkumbho SRtp_33c
pārvatīṃ gaṇasaṃyutām SUp_6.122b
pārśvabindudvayopetā Stk_13.13c
pārśvayorubhayorapi SvaT_1.51d
pārśvastho hi ca parvasu KubjT_25.0*23b
pārśveṣu bhrāmayedrekhāṃ SvaT_5.29c
pārśvau lohiśikhānvitau KubjT_17.90d
pārṣṇi-bhāgena sampīḍya GorS(1)_37a
pārṣṇi-bhāgena sampīḍya GorS(2)_81 (=1|37, HYP 3.61)a
pārṣṇibhyāṃ vṛṣaṇau rakṣan MrgT_4.19a
pārṣṇyadhohastasaṃyogād SvaT_3.6a
pārṣṇyā bhūmigatān hanyāt SvaT_3.6c
pālakasyākṣaraṃ yatra KubjT_20.51a
pālakyaṃ nairṛte sthāpya SUp_6.84a
pālacakrānuvartinām MrgT_1,13.56b
pālanīyaṃ kulāmbike KubjT_25.219d
pālayan gurusantatim MrgT_3.29d
pālayanta imāḥ prajāḥ SvaT_10.335b
pālayanti kulasthitim KubjT_10.149d
pālayanti jagāmbikāḥ KubjT_15.16d
pālayel laukikācāram KubjT_10.143a
pālālyaḥ samidhaḥ śubhāḥ SUp_4.40b
pālāśam āsanaṃ śayyāṃ SUp_7.91a
pālāśodumbarāśvattha- SUp_2.23c
pāvanī tu pa hṛllagnā KubjT_17.103c
pāvanī tu pa hṛllagnā KubjT_24.25c
pāvanī māyayā bhinnā KubjT_24.48a
pāvanī harṣaṇī tathā KubjT_2.58b
pāvano hyandhakārakaḥ SvaT_10.309b
pāvamānaṃ ca trir japtvā ToT_4.28c
pāśa ityupacaryate MrgT_1,7.11d
pāśakarma tato vakṣye SvaT_3.163a
pāśacchedastathāsinā SvaT_4.164d
pāśacchedaṃ tathāstreṇa Stk_8.18c
pāśacchedaṃ paśugraham KubjT_7.91d
pāśacchede 'pi dāpayet SvaT_4.129b
pāśacchede vidhistasya SvaT_4.131a
pāśajālanikṛntanīm KubjT_17.26b
pāśajālamanantakam SvaT_4.432b
pāśajālam anantakam KubjT_6.103d
pāśajālamapohati MrgT_1,2.1d
pāśajālaṃ samāsena MrgT_1,2.7c
pāśajālāvatāritam SvaT_10.664b
pāśajāle tvanantake SvaT_4.169b
pāśatrayaviyojikā SvaT_4.149b
pāśatvena vyavasthitā SRtp_168b
pāśabandhanasūtrakam SvaT_3.42d
pāśabandhanasūtrakam SvaT_3.163d
pāśamantravivarjitam SvaT_11.193b
pāśamudrāṃ nibodha me SvaT_14.6d
pāśam etad vinirdiṣṭaṃ KubjT_25.131a
pāśavaṃ śāmbhavaṃ vāpi MrgT_1,7.5c
pāśavicchattikārakam SvaT_4.80b
pāśasūtrakamādāya SvaT_4.91c
pāśastu kathito hyeṣa SvaT_14.7c
pāśahastaṃ vicintayet SvaT_9.33d
pāśahastaṃ sulocanam KubjT_11.58d
pāśahastāṃ mahābalām KubjT_22.34b
pāśahasto mahābalaḥ SvaT_10.632b
pāśahā sa śivaḥ smṛtaḥ SvaT_3.35b
pāśā ābhyantarā bāhyāḥ Stk_8.25a
pāśāṅkuravināśanam SvaT_4.59d
pāśāṅkuśakaraprabham VT_98d
pāśāṅkuśadharastathā SvaT_10.26d
pāśāṅkuśadharaṃ devaṃ SvaT_2.91a
pāśāṅkuśadharaṃ devaṃ SvaT_9.8a
pāśāṅkuśadharāṃ sarvāṃ KubjT_6.41c
pāśājālasya tan mūlaṃ SUp_1.12c
pāśā dehe tu māyīyāḥ SvaT_4.129c
pāśānāṃ tāḍanaṃ kāryaṃ SvaT_3.178a
pāśānāṃ dīpanaṃ bhavet SvaT_3.185b
pāśānāṃ bandhanārthāya SvaT_3.159c
pāśānāṃ stobhakārakaḥ Stk_21.10d
pāśānāṃ stobhanaṃ caiva Stk_21.2a
pāśānte śivatāśruteḥ MrgT_1,6.7d
pāśān saṃrakṣa he vibho SvaT_3.189d
pāśān saṃsthāpya pātre tu SvaT_3.188c
pāśābhāve pāratantryaṃ MrgT_1,7.2a
pāśā yatra sthitāstvime SvaT_3.174b
pāśāvalokanaṃ tyaktvā SvaT_4.434a
pāśāścaivātra saṃsthitāḥ SvaT_10.1131d
pāśāstu trividhā bhāvyā SvaT_3.175a
pāśaiḥ kulasamudbhavaiḥ KubjT_3.52d
pāśo bhinnāñjananibhaḥ SvaT_14.23c
pāśo 'mbareṣakaścaiva SvaT_10.90a
pāśaughakṣayakartā sā KubjT_17.21a
pāśaughān drāvayanti ca KubjT_6.80d
pāṃsupādaṃ tvarānvitam SUp_6.196d
pāṃsau vā kardame vāpi KubjT_23.24c
piṅgagranthis tatordhvataḥ KubjT_17.72d
piṅgadūtyo mahāvīryāḥ KubjT_14.88a
piṅganāthāvadhisthitam KubjT_15.40d
piṅgabhrūśmaśrulocanam SvaT_12.128b
piṅgabhrūśmaśrulocanaḥ SvaT_10.24b
piṅgalabhruve nāmena KubjT_5.19a
piṅgalaśca tathāparaḥ SvaT_10.1084b
piṅgalaśceti rākṣasāḥ MrgT_1,13.32b
piṅgalaṃ kṛṣṇameva ca SvaT_7.267b
piṅgalaṃ dahanāvasthaṃ KubjT_11.61c
piṅgalaḥ khādako babhrur MrgT_1,13.127a
piṅgalaḥ khādako haraḥ SvaT_10.626b
piṅgalā dakṣiṇe tathā GorS(1)_20b
piṅgalā dakṣiṇe tathā GorS(2)_29 (=1|20)b
piṅgalā dakṣiṇe hyaṅge Stk_11.7c
piṅgalā nāma vai purī SvaT_10.143d
piṅgalāntargataṃ dhyātvā VT_148a
piṅgalāntargato 'pi vā VT_145b
piṅgalāntargato yadā VT_255d
piṅgalā madhyamā nāḍī SvaT_3.149a
piṅgalāmadhyamārgeṇa SvaT_3.22a
piṅgalī ca sukeśinī KubjT_2.108d
piṅgalaikasthito vahet SvaT_7.175b
piṅgalaikonaviṃśamam KubjT_19.11d
piṅgākṣīṃ hastināpure KubjT_22.33d
piṅgākṣo lohitagrīvo SvaT_10.530c
piṅgeśaṃ piṅgarūpiṇam KubjT_15.3b
piṅgo 'haṃ pavanodbhavaḥ KubjT_3.95b
picchakabhrāmaṇena vai KubjT_10.4b
pi ṭī ṅga ri caturthakam KubjT_19.28d
piṇḍakubjicatuṣṭayam KubjT_17.59b
piṇḍakramasya pūjāyāṃ KubjT_17.48a
piṇḍacaitanyabṛṃhaṇam KubjT_21.3d
piṇḍacaitanyayogena KubjT_21.4a
piṇḍadvādaśakopetaṃ KubjT_14.16c
piṇḍapātena sarvathā KubjT_10.103b
piṇḍabandhaṃ vinā tena KubjT_18.62c
piṇḍabandho bhavet tadā KubjT_14.30d
piṇḍamantrās tathaiva ca KubjT_4.10d
piṇḍam ādyaṃ catuṣkalam KubjT_11.90b
piṇḍam āveśayec chīghraṃ KubjT_17.24c
piṇḍam oḍraṃ prakīrtitam KubjT_11.7d
piṇḍayogakrameṇaitāḥ KubjT_17.53c
piṇḍayogasthitāṃ cājñāṃ KubjT_17.33a
piṇḍasiddhikarī parā KubjT_17.29b
piṇḍasthāṃ tāṃ vijānatha KubjT_17.27d
piṇḍasthāṃ patirūpiṇīm KubjT_17.25d
piṇḍasthāṃ śṛṇu kubjini KubjT_17.24d
piṇḍasya bandhanaṃ hy etad KubjT_18.60c
piṇḍasyāpādanaṃ jāteḥ SvaT_4.76a
piṇḍaṃ kandodbhavaṃ tac ca KubjT_14.27c
piṇḍaṃ kuṇḍalinī śaktiḥ KubjT_18.111c
piṇḍaṃ tu prathamaṃ mantryam KubjT_9.75c
piṇḍaṃ sarvatra sāmānyam KubjT_14.30a
piṇḍaḥ kāraṇarūpadhṛk KubjT_14.33b
piṇḍādes tu trimadhyagam KubjT_8.53d
piṇḍikopariliṅgasya KubjT_13.38c
piṇḍeśinī parā mātā KubjT_17.31c
piṇḍo 'tha pada rūpaṃ ca KubjT_17.50c
piṇḍo 'haṃ 'naṅgavarcasaḥ KubjT_12.73b
piṇyākaṃ nimbapattrāṇi SvaT_6.77a
pitaraṃ sṛṣṭikartāraṃ SvaT_15.13a
pitaro mānavaiḥ saha SvaT_11.289b
pitarau cāsya dāsatvaṃ SUp_7.110c
pitā ca mātā ca pitāmahaśca Dka_55b
pitāmaha ivāparaḥ SvaT_10.780b
pitāmahasya pakṣaikaṃ SvaT_4.545c
pitāmaho yatra devaḥ SvaT_10.969a
pitā mātā ca bāndhavāḥ SUp_6.166b
pitā mātā na kasyacit SUp_7.109b
pitā māteti tat smṛtam SUp_7.109d
pitu[ḥ] prāptaṃ yathā saukhyaṃ KubjT_25.185a
pitṛjahnujanāśrayaḥ MrgT_1,13.116b
pitṛṇāṃ caiva tarpaṇam SvaT_12.45d
pitṛtarpaṇavedikā SUp_4.18d
pitṛdevapathohyeṣa SvaT_10.340a
pitṛdevamaharṣibhiḥ SvaT_10.477b
pitṛdevārcane bhaktir SvaT_10.65a
pitṛdevāṃśca tarpayet Stk_3.9b
pitṛbhūmau dinatrayam ToT_9.46d
pitṛmārgastathottare SvaT_7.149d
pitṛyajñaṃ tathaiva ca ToT_6.38d
pitṝṇāṃ tadahorātram SvaT_11.208a
pitṝṇāṃ tarpaṇaṃ kṛtvā SUp_5.52a
pitṝṇāṃ tilavāriṇā SUp_5.50b
pittadravyabharākrānto KubjT_25.12a
pitryaṃ pitṛvidhodayam SUp_5.46d
pidhāya sarvadvārāṇi Stk_11.13a
pidhāya sthāpayet priye SvaT_3.118b
pinākadhṛgiti coccārya ToT_5.19a
pinākaṃ parikīrtitam SvaT_14.9d
pinākinaṃ tu sīmanyāṃ KubjT_13.8c
pinākīguṇasaṃyutam KubjT_16.60b
pinākī tridaśādhipaḥ SvaT_10.624d
pinākī tridaśādhipaḥ MrgT_1,13.126b
pipīlakaṇṭakāvedho SvaT_7.327a
pipīlikāparaḥ sparśaḥ KubjT_11.95c
pipīlikā puṣpahārī KubjT_9.6a
pipīlikā puṣpahārī KubjT_16.11c
pipīlikā puṣpahārī KubjT_24.87a
pippalādāśca saumitrir SvaT_10.1077a
pippalīṃ paścime dadyād SUp_6.74c
pippalyaḥ kṛṣṇataṇḍulāḥ KubjT_25.230b
pibanti madirāmṛtam SvaT_10.319d
pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā Saul_63d
pibantīkṣurasaṃ tatra SvaT_10.313a
pibantau tau yasmād aviditavadhūsaṃgamarasau Saul_73c
pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam Saul_60b
piban śivāmṛtaṃ divyaṃ SUp_6.36a
pibedvai viṣadūṣitaḥ SvaT_9.108b
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam Saul_90b
piśācabhuvanāni ca KubjT_25.17b
piśācaḥ kubjavāmanaḥ KubjT_2.110b
piśācāstatra saṃsthitāḥ SvaT_10.144b
piśācāṃśaśchalānveṣī SvaT_8.9a
piśācāḥ skandadehajāḥ SvaT_10.442d
piśācīnāṃ ca sādhanam KubjT_7.90b
piśācebhyaḥ sahasrāṃśān SvaT_10.847a
piśāceṣu tadardhena SvaT_10.846c
piśāceṣvīśvaro mahān SvaT_10.938b
piśācoragarākṣasāḥ KubjT_18.78d
piśāco romajananaḥ SvaT_15.6c
piśitāśasamopetāṃ KubjT_22.42a
piṣitaṃ phalguṣāmiṣam KubjT_25.227b
piṣṭadīpān ghṛtānvitān KubjT_19.122d
piṣtvā pūrvavidhānena VT_282c
pīṭhakṣetre vane tathā KubjT_25.103d
pīṭhagrāmapurasyāpi KubjT_20.50c
pīṭhacatuṣkam etat tu KubjT_11.79a
pīṭhatrayavibhūṣitā KubjT_10.124b
pīṭhadvāre 'thavā priye KubjT_6.35b
pīṭhadvīpādhipāśrayam KubjT_20.58b
pīṭhanāthakrameṇa tu KubjT_12.68d
pīṭhanāthaṃ tathā kṣetraṃ KubjT_12.36c
pīṭhanāthaṃ tu dvīpasthaṃ KubjT_12.38c
pīṭhanyāsaṃ tataḥ kṛtvā ToT_3.61c
pīṭhapīṭhādhipair yuktā KubjT_19.64c
pīṭhapīṭheśvarīyutam KubjT_11.53d
pīṭhapūjāṃ punardhyānaṃ ToT_3.74c
pīṭhapūjāṃ samārabhet ToT_4.6b
pīṭhabhinnakramaṃ jñātvā KubjT_20.30c
pīṭhabhinnaṃ na pūjayet KubjT_20.51d
pīṭhamadhyagatā pūjyā KubjT_19.63c
pīṭhamadhyagatābhyāsāt KubjT_6.35a
pīṭhamadhyagatāṃ devīṃ KubjT_19.109c
pīṭham adhyātmikaṃ priye KubjT_25.96d
pīṭhamārgakramāyātam KubjT_25.220c
pīṭhayuktaṃ prameyena KubjT_20.40c
pīṭharūpaṃ jagāmbike KubjT_11.91b
pīṭhavyāptau pare viduḥ l KubjT_11.74b
pīṭhavyūhavaraṃ madhye KubjT_20.33a
pīṭhaśaktīśca lakṣmyādyās ToT_4.6c
pīṭhasaṅkīrtanāt priye KubjT_22.21d
pīṭhasaṅkīrtanāt priye KubjT_22.50b
pīṭhasaṅkīrtanāt priye KubjT_22.50b
pīṭhasya nagarasya vā KubjT_20.31b
pīṭhaṃ granthicatuṣṭayam KubjT_17.68b
pīṭhaṃ pīṭheśvarīm īśaṃ KubjT_24.93a
pīṭhaṃ vā kārayed raupyaṃ SUp_6.123a
pīṭhaṃ vā padasaṃyuktam KubjT_18.91a
pīṭhaṃ vā padasaṃyuktaṃ KubjT_18.95c
pīṭhaṃ vā padasaṃyutam KubjT_18.93b
pīṭhaṃ vā padasaṃyutam KubjT_18.97b
pīṭhaṃ saṃkalpyayebudhaḥ SvaT_4.462d
pīṭhādhipatayaḥ proktāḥ KubjT_20.48a
pīṭhādhipatibhir yuktāḥ KubjT_20.49c
pīṭhādhipasapālakam KubjT_24.93b
pīṭhāntasthāni tattvāni KubjT_23.11a
pīṭhā bāhyasvarūpataḥ KubjT_25.107b
pīṭhāmnāyas tṛtīyas tu KubjT_19.107c
pīṭhāmbās tatsamīpataḥ KubjT_19.109b
pīṭhāśrayavibhāgena KubjT_25.106a
pīṭhāḥ kṣetrās tu suvrate KubjT_25.117d
pīṭhāḥ pīṭhādhipāḥ siddhāḥ KubjT_19.109a
pīṭhe dvīpasamudbhavaḥ KubjT_20.22b
pīṭhe pīṭhe samāsate KubjT_21.17b
pīṭhe puṣpaṃ nidhāya ca ToT_4.33b
pīṭheśāḥ pīṭhamardakāḥ SvaT_2.114b
pīṭheśvarasamanvitam KubjT_12.42b
pīṭhaiḥ ṣoḍaśabhiḥ śiraḥ KubjT_20.59b
pīṭhopapīṭhasandohaṃ KubjT_25.116c
pīṭhopapīṭhasandohe KubjT_2.100a
pīṭhopapīṭhasaṃyuktaṃ KubjT_20.23c
pīḍanaścaivakumbhīraḥ SvaT_10.39c
pīḍanād ṛjutāṃ yāti KubjT_6.59c
pīḍayeta punaḥ punaḥ KubjT_7.84d
pīḍayet tat prayatnataḥ KubjT_6.69d
pīḍitas tārito 'pi vā SUp_7.37b
pīḍitaṃ chardayed asṛk VT_211d
pīḍitātīva bhairava KubjT_3.32d
pīḍyate na sa rogeṇa GorS(2)_66 (=HYP 3.40)a
pītakaṃ gandhatanmātraṃ SvaT_12.96c
pītakauśītakīprakhyaṃ SvaT_10.950a
pītapuṣpaiḥ samabhyarcya KubjT_24.111a
pītamālyānulepanaḥ SvaT_10.780d
pītamālyāmbarapriyām VT_104d
pītamālyāṃśukavatī SvaT_10.717c
pītaraktajanākīrṇaṃ KubjT_20.5a
pītavāsā janārdanaḥ SvaT_10.160b
pītavāsā mahādyutiḥ SvaT_10.774b
pītaviṇmūtraretasām MrgT_1,11.24b
pītahemāṃśukavatī SvaT_10.768a
pītaṃ bhakṣitamāghrātaṃ Stk_10.10a
pītaṃ vanditameva ca SvaT_15.18d
pītaṃ hālāhalaṃ viṣam ToT_1.6b
pītāmbaradharaṃ devaṃ SvaT_2.77a
pītāmbaradharaḥ śrīmān SvaT_10.777a
pītāmbaradharaḥ śrīmān SvaT_10.780c
pītāmbaradharā devī SvaT_10.834c
pītā raktā tathā kṛṣṇā SvaT_12.159c
pītāruṇajanākīrṇaṃ KubjT_20.6c
pītāḥ śuklāśca vijñeyāḥ SvaT_10.892c
pīte vyādhibhayaṃ bhavet KubjT_19.53b
pītaiṣā caturaśrā ca SRtp_95c
pītvā tyajati tadlimbaṃ SvaT_7.72a
pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā GorS(2)_100 (=HYP 2.10)b
pītvā pītvā japitvā ca ToT_4.39a
pīnakaṇṭhasamāśritaiḥ SvaT_10.559d
pīnavakṣaḥsthaloruśca SvaT_10.598a
pīnavakṣā gadādharaḥ SvaT_10.544d
pīnavṛttapayodharāḥ SUp_4.26b
pīnaśroṇipayodharāḥ SvaT_10.722b
pīnaskandho mahābhujaḥ SvaT_10.598b
pīyūṣam api jīryate GorS(2)_61 (=HYP 3.16)d
pīyūṣaṃ na pataty agnau GorS(2)_80 (=1|36, HYP 3.72)c
pucchakarṇāṅghrihastābhyāṃ KubjT_20.71c
pucchahastā vadanty evaṃ KubjT_20.72c
pujāṃ kuvanti bilvakaiḥ SUp_6.129d
puñjam āditya-maṇḍalam GorS(1)_46b
puñjam āditya-maṇḍalam GorS(2)_99 (=1|46)b
puṭadvayaviniḥsṛtam SvaT_7.159d
puṭadvayaviniḥsṛtam Stk_11.5d
puṭarūpau samākhyātau KubjT_11.75c
puṭākārau karau kṛtvā KubjT_6.56a
puṭenaikena mārutam MrgT_4.20b
puṇyakṣetraṃ samāśritaḥ MrgT_3.75b
puṇyapāpavivarjitaḥ SvaT_7.248b
puṇya-pāpa-vivarjite GorS(2)_24b
puṇyapāpe samāpnuyuḥ Dka_84b
puṇyapāpairna lipyate Stk_23.25b
puṇyapāpairvartamāna SvaT_12.144c
puṇyabījaṃ tathā sūkṣmaṃ SUp_6.41a
puṇyaliṅgārcane proktaṃ SUp_4.38c
puṇyaṃ vārkṣyārdhasaṃmitam SUp_6.265b
puṇyaṃ śataguṇaṃ labhet SUp_6.248d
puṇyaṃ śataguṇaṃ labhet SUp_6.251d
puṇyaṃ śivasamāśrayāt SUp_6.42b
puṇyāpuṇyākhyakarmaṇām SRtp_314b
puṇyāpuṇyodayo devi SvaT_7.4c
puṇyāhe grahaśāntau ca SUp_7.11a
puṇyāḥ puṇyajalodvahāḥ SvaT_10.318d
puṇye dharmiṣṭhasaṃvāse SvaT_7.289a
putavarṇavidhānaṃ syād VT_377c
putrakaṃ samayasthaṃ vā MrgT_3.124c
putrakaḥ prātarutthāya MrgT_3.66a
putrakaḥ samayī ca yaḥ MrgT_3.2b
putrakaḥ snātako gṛhī MrgT_3.11b
putrakācāryayoḥ sthitā SvaT_4.90d
putrakāṇāṃ bhavedekā SvaT_4.542a
putrakāṇāṃ sādhakānāṃ SvaT_4.544a
putrakārdhaṃ tu samayī MrgT_3.126c
putrako dhāmni vā vaset MrgT_3.73b
putrako vimalaḥ smṛtaḥ SvaT_15.2d
putrajāniḥ kṛtāhvā ca SvaT_6.70a
putrajīvakamauktikaiḥ SvaT_2.148b
putrañjīvakasaṃjñā tu KubjT_5.132c
putradārādibandhūnāṃ KubjT_23.101a
putradārādisaṃgataḥ SUp_7.103b
putradārādhanaṃ tasya ToT_5.11a
putrapautraiś ca vardhatām SUp_6.157b
putramitrakalatrāṇi SvaT_11.115a
putravad udare kṛtvā KubjT_5.131c
putravān dhanavān sukhī SUp_3.11d
putrasnehādviśeṣataḥ Stk_11.2d
putrasnehādviśeṣataḥ Stk_18.5d
putraḥ soddyotakaḥ smṛtaḥ SvaT_15.17d
putrārthī labhate putrān KubjT_22.63c
putrās trayodaśā hy evaṃ KubjT_2.93c
putrāḥ siṃhāsanādhipāḥ KubjT_2.60b
putrīputrāṣṭakopetā KubjT_2.46a
pudgalaścetano nityo SRtp_51c
pudgalātmā nakiñcanaḥ KubjT_25.27b
pudgalātmā pathi sthitaḥ KubjT_25.19b
pudgalātmā vicintayet KubjT_23.82b
pudgalātmā vrajet tatra KubjT_25.11c
pudgalātmā samāśritya KubjT_23.56c
pudgalādhiṣṭhitā ca yat SRtp_154d
pudgalāśca tathāvidhāḥ SvaT_4.115b
punaragnau paribhrāmya SvaT_2.229c
punaranyannibodha me SvaT_9.83d
punar ambā ca phetkārī KubjT_18.46c
punar ākṛṣya dhārayet KubjT_7.82b
punarāgamanaṃ priye KubjT_6.102b
punar ādyaṃ niyojayet KubjT_8.69d
punar ādhārasaṃsthitiḥ VT_245d
punarāpūrya saṃsthitā SvaT_10.999b
punarāyānti mānuṣam SvaT_10.516b
punarudghāṭite netre SvaT_10.174c
punarūrdhve dhruvaṃ jñeyaṃ SvaT_10.1179c
punar etadbījayuktaṃ VT_130c
punar eva tathāpy evaṃ KubjT_24.52a
punareva tu hṛtsthau hi SvaT_7.323a
punareva tridhā kuru SvaT_4.328d
punareva nivartate SvaT_2.141b
punareva pravakṣyāmi SvaT_7.144c
punareva vadāmyaham SvaT_6.25d
punar evaṃ daded devi KubjT_7.74c
punarevaṃ vidhīyate SvaT_7.38d
punargarbhe samālikhya SvaT_9.87a
punar japattramadhyasthā KubjT_15.64a
punarjātastridhā priye SvaT_11.75b
punar dakṣiṇato devi KubjT_24.111c
punardevīṃ prapūjayet ToT_3.67b
punardevīṃ prapūjayet ToT_3.76d
punardevīṃ prapūjyātha ToT_4.36c
punardhāmnā tu dāpayet SvaT_4.133d
punardhyātvā maheśāni ToT_5.18c
punardhyānaṃ sanetrakam ToT_3.64d
punarnyūnātiriktārthaṃ SvaT_2.279a
punarbadhnāti ceśvaraḥ SvaT_12.51b
punar bījatrayaṃ kūrcaṃ ToT_3.13a
punar bījatrayaṃ bhadre ToT_3.17c
punarbhavatayā matāḥ MrgT_3.28b
punarbhavabhayoccheda- BhStc_14c
punar mahāntārikāḥ pañca KubjT_24.67c
punarmārtyaṃ punaḥ svargyaṃ SvaT_12.47c
punarmudrāṃ pradarśayet ToT_4.34b
punarmudrāṃ pradarśayet SvaT_2.105b
punar yaḥ kartarīṃ dadyāt SUp_6.231a
punarvakṣyāmi suvrate SvaT_11.48d
punarvāmena rocayet SvaT_4.47d
punar vittaṃ nivedayet SUp_6.247b
punarvinirgatāścānyā SvaT_7.9c
punarvibhāgaṃ nāpnoti SvaT_4.441a
punarveṣṭaya ṭhakāreṇa SvaT_9.88c
punarhimavatārādhya SvaT_10.999c
punaśca kathayāmi te SvaT_7.130d
punaśca kathayāmi te SvaT_11.84b
punaśca kathayāmi te SvaT_11.213b
punaśca kathayāmi te SvaT_11.225b
punaśca kālikābījaṃ ToT_3.20c
punaśca śṛṇu suvrate SvaT_11.45d
punaśca saṃharejjagat SvaT_11.300d
punaśca sādhako devi SvaT_1.59c
punaś cājñāṃ daded guruḥ KubjT_3.109d
punaścādhaḥ pravartate SvaT_7.37b
punaścābhyantare trayaḥ SvaT_7.296b
punaścāṣṭau tu ye buddher SvaT_11.140a
punaścaiva kalā nyaset SvaT_4.458b
punaś caiva tridhā smṛtā KubjT_6.82d
punaścaiva nibodha me SvaT_11.255d
punaścaiva sṛjejjagat SvaT_11.299d
punaś caivaṃ sṛjanti te KubjT_14.72b
punaścotthāpanaṃ tasya Stk_21.11c
punaścordhvaṃ mukhaṃ kalpyaṃ SvaT_1.47a
pun as tat sthāpayitvā tu VT_204a
punastasya visarjanam SvaT_13.45f
punastena nivartate SvaT_6.21d
punastenāhutitrayāt SvaT_4.118b
punastryakṣaravinyāsaṃ SvaT_9.82c
punas tvannirbandhād akhilapuruṣārthaikaghaṭanā- Saul_31c
punaḥ kuryāt tadāgataḥ SUp_7.8d
punaḥ kuryātparigraham MrgT_3.115d
punaḥ pīṭhacatuṣpadam KubjT_17.63b
punaḥ punaścādhvamadhye SvaT_10.357a
punaḥ puṃdalamadhyasthā KubjT_15.72a
punaḥ pūrṇāhutiṃ caiva SvaT_2.268a
punaḥ prāgvatpravartate MrgT_1,4.14d
punaḥ prāsādamuddhṛtya ToT_5.6c
punaḥ śivapuraṃ vrajet SUp_6.95d
punaḥ ṣoḍaśadhā kṛtam KubjT_11.44d
punaḥ santoṣito 'tīva KubjT_12.77c
punaḥ saptakam uccārya KubjT_5.78c
punaḥ sapta padasyānte KubjT_5.78a
punaḥ saptasu saptasu KubjT_6.88d
punaḥ saṃhāra eva ca SvaT_11.185d
punaḥ stotraṃ samārabdhaṃ KubjT_12.76c
punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān Saul_53c
pumpuraṃ prathamaṃ kandaṃ KubjT_14.47a
pumpure śrīmatkhaḍgīśaḥ KubjT_14.48c
pumbhāvaṃ tamanuprāpya SvaT_11.100c
purakāśe vyavasthitā SvaT_10.177d
purakoṭisahasraistu SvaT_10.117a
purakoṭisahasraistu SvaT_10.166c
purakoṭyarbudairvṛtam SvaT_10.1219b
purakṣobhaṃ pṛthuśriyam KubjT_13.49b
purataḥ kathayiṣyāmi KubjT_15.83c
purataḥ pṛcchayiṣyāmi KubjT_14.6a
purataḥ pṛṣṭhato vāpi SUp_6.181c
purataḥ śāntimaṇḍapam SUp_4.1b
purato vajrapāṣāṇe ToT_3.49a
purabhogādiśobhitam SRtp_30d
puravaraiḥ sarvatobhadraiś SvaT_10.1211c
puraś candreṇa recayet GorS(2)_98 (=1|45)d
puraścaraṇam ucyate ToT_6.18b
puraścaraṇam uttamam ToT_6.21b
puraścaryānimittāya SvaT_7.104c
puraśreṣṭhairanekaistu SvaT_10.1244a
purastād āstāṃ naḥ puramathitur āhopuruṣikā Saul_7d
purasthaṃ gṛhadehagam KubjT_25.116d
purasthitāni kṣetrāṇi KubjT_25.109c
purasyādyakṣaraṃ vāpi KubjT_20.41c
puraṃ tat pārameśvaram KubjT_11.56b
puraṃ tasya prakīrtitam SvaT_10.95b
puraṃ tasyāḥ prakīrtitam SvaT_10.851d
puraṃ nāma bhaved yatra KubjT_20.33c
puraṃ pīṭhasamaṃ bhavet KubjT_25.193d
puraṃ pradhānamityuktaṃ SvaT_11.101a
puraṃ vai pārameśvaram KubjT_11.63b
puraṃ sādhakapuṅgavaḥ KubjT_13.18b
puraḥsthito mahātejā SvaT_10.772c
purāṇānyakhilāni tu SvaT_10.531b
purāṇāṃ tu samūhakam SvaT_10.686b
purāṇi daśa pañca ca SRtp_115b
purāṇi daśa sapta ca SvaT_4.184b
purāṇodbaddhamekhalā KubjT_16.47b
purāṇyaṣṭottaraṃ śatam SRtp_91b
purādīni svalīlayā SRtp_319d
purā devāsurair devi KubjT_24.143a
purānandaṃ tṛtīyakam KubjT_18.91d
purā nārī bhūtvā puraripum api kṣobham anayat Saul_5b
purā proktaṃ mayā tava SvaT_10.707b
purā mahyaṃ tvayā deva KubjT_20.1a
purārāter antaḥpuram asi tatas tvaccaraṇayoḥ Saul_93a
purā rudreṇa gaditāḥ SUp_1.5a
purāṃ bhettuś cittapraśamarasavidrāvaṇaphale Saul_52b
purī kṛṣṇāvatī smṛtā SvaT_10.144d
purī nāmnāmarāvatī SvaT_10.132d
purī nāmnā mahodayā SvaT_10.135d
purī nāmnā yaśovatī SvaT_10.136b
purī yaśovatī sarva- MrgT_1,13.54c
purī lokeśavanditā MrgT_1,13.57d
purīstvatra bravīmi te SvaT_10.326b
purī haimī sukhāvatī SvaT_10.145d
puruṣatvaṃ na muñcati ToT_1.25f
puruṣaś cādheya ucyate VT_244d
puruṣastu śarīre 'smin Stk_23.4c
puruṣastvadhidevatā SRtp_114b
puruṣasya kalā hyetāś SvaT_1.55c
puruṣasya tathā proktaṃ VT_154c
puruṣasya bhaved devi VT_197a
puruṣasya yakāro vai SvaT_5.5c
puruṣaṃ kajjalaprabham ToT_4.9b
puruṣaṃ gamayedeva SRtp_44a
puruṣaṃ ca priyālaṃ ca SUp_6.16a
puruṣaṃ jīvarūpiṇam KubjT_12.83b
puruṣaṃ tvavagūhayet SvaT_4.22d
puruṣaṃ prakṛtiś caiva KubjT_14.34a
puruṣaṃ sā vinirdiśet SvaT_15.28b
puruṣaḥ kaluṣāśayaḥ SvaT_12.73b
puruṣaḥ sarvadānaiś ca SUp_5.38c
puruṣaḥ sthāpako jñeyaḥ SUp_1.25a
puruṣākṛtīni cānyāni SvaT_10.688c
puruṣāccātimārgākhyaṃ SvaT_11.44c
puruṣāṇusamāyuktaṃ KubjT_13.2c
puruṣādinivṛt[t]yantam KubjT_10.79c
puruṣādhiṣṭhitāni tu SvaT_2.45b
puruṣārthaprasādhakaḥ BhStc_25b
puruṣārthaprasiddhaye SvaT_4.130b
puruṣārthaprasiddhaye MrgT_1,1.23b
puruṣārthaṃ vicāryāśu SvaT_8.29c
puruṣāḥ pāśabandhanaiḥ SUp_1.13b
puruṣe niyatau yantā MrgT_1,13.150c
puruṣeśau ca devasya SvaT_3.16c
puruṣe ṣoḍaśakale SRtp_78a
puruṣaiśca mahākāyair SvaT_10.105c
puruṣaiḥ pratihanyate SRtp_13b
puruṣo 'tharva ucyate SvaT_11.42d
puruṣo lohadaṇḍena KubjT_23.27a
puruṣo vaśam āyāti VT_286a
puruṣo vā kathaṃ buddhiṃ SRtp_302a
pure pure bahir dikṣu SUp_6.140c
pureṣveteṣu darśanāt MrgT_3.55d
puraikādaśakaṃ sthitam SvaT_10.710b
purairhimagiriprabhaiḥ MrgT_1,13.53d
purairhemārkasaprabhaiḥ SvaT_10.150d
puraiva kathitaṃ mayā ToT_9.21b
puryaśca yāḥ samākhyātā SvaT_10.166a
puryaṣakāṃśaṃ vinyasya SvaT_4.180a
puryaṣṭakamudāhṛtam Stk_17.5b
puryaṣṭakasamāyukto Stk_17.4a
puryaṣṭakasamāyogāt SvaT_11.85c
puryaṣṭakaṃ ca tanmātraṃ Stk_2.7c
puryaṣṭakendriyaiḥ sārdham SvaT_10.975c
puryaṣṭāṃśaṃ nivedayet SvaT_4.138d
puryaṣṭāṃśādviśuddhyati SvaT_4.206d
puryāṣṭakam aghoristhaṃ KubjT_18.33a
puryo 'ṣṭāvaniloddhūta- MrgT_1,13.55c
pulastyaḥ pulahaḥ kratuḥ SvaT_10.506b
puṣkaradvīpaguṇitaḥ SvaT_10.327c
puṣkaradvīpam āśritāḥ KubjT_21.63d
puṣkaradvīpam eva ca KubjT_21.11b
puṣkaraṃ naimiṣaṃ tathā SvaT_10.853d
puṣkarākhye niveśitau SvaT_10.322b
puṣkarāṇi ca deveśi SvaT_2.59a
puṣkarāṇi ca śaktīśca SvaT_3.12a
puṣkarāvartakā nāma SvaT_10.459c
puṣṭitejovivardhanī VT_297b
puṣṭimṛtyujayādyarthaṃ MrgT_4.25a
puṣṭiṃ tasmātsamārabhet SvaT_7.115d
puṣṭiṃ varṣati dehinām SvaT_10.437d
puṣṭyarthaṃ caiva sādhayet SvaT_7.111d
puṣpagandhādinā pūjya SvaT_4.104a
puṣpadantagaṇeśādyair SvaT_10.593a
puṣpadantastathaiva ca SvaT_10.471b
puṣpadantas tu vikhyātaḥ KubjT_21.81c
puṣpadanto dhanāḍhyaś ca KubjT_21.19a
puṣpadhāṭīṃ vahet sadā KubjT_3.74d
puṣpadhānyāvarohaṇam KubjT_17.42d
puṣpadhūpādibhirnītvā SvaT_3.116a
puṣpadhūpair anekadhā KubjT_19.123b
puṣpadhūpaiś ca balibhir VT_33a
puṣpadhūpaiḥ prapūjayet SvaT_9.56d
puṣpapallavakādibhiḥ KubjT_3.14d
puṣpapātavaśānnāma SvaT_4.62c
puṣpapātavaśānnāma SvaT_8.13a
puṣpapātād vilakṣayet KubjT_10.120b
puṣpapātāṃśa eva ca SvaT_8.1d
puṣpaprakaragandhāḍhye KubjT_4.76a
puṣpaprakaradhūsarāḥ SvaT_10.553b
puṣpaprakaralālitām SvaT_1.29b
puṣpaprakarasaṅkīrṇe KubjT_24.60c
puṣpaprakarasaṃkīrṇe SvaT_9.13a
puṣpaprakarasaṃkulam SvaT_10.584b
puṣpaprakṣepaṇaṃ tataḥ SvaT_3.5b
puṣpamaṇḍalake 'pi vā VT_115d
puṣpamādāya suvrate SvaT_2.22b
puṣpamālāparikṣiptaṃ SUp_6.138c
puṣpamāleva sā bhāti SvaT_10.475c
puṣpayuktena tāḍayet SvaT_4.69b
puṣpavastravibhūṣaṇaiḥ SvaT_10.566d
puṣpasragdāmabhūṣitaḥ SvaT_3.3b
puṣpahastaḥ (...) guruṃ tataḥ SvaT_4.2b
puṣpaṃ tasyopariṣṭāttu SvaT_2.192c
puṣpaṃ tu sakalaṃ vidyād Stk_23.6a
puṣpaṃ dattvā srugagre tu SvaT_4.421c
puṣpaṃ devāya ni.kṣipet SvaT_4.524d
puṣpaṃ pāṇau pradadyāttu SvaT_4.479c
puṣpaṃ pāṇau pradāpayet SvaT_3.190b
puṣpaṃ pāṇau pradāpayet SvaT_4.61d
puṣpaṃ pāṇau pradāpayet SvaT_4.451b
puṣpaṃ pāṇau pradāpayet SvaT_4.503b
puṣpaṃ prāṇau pradāpayet SvaT_3.126d
puṣpaṃ mocāpayed iti KubjT_10.118b
puṣpaṃ śirasi saṃdhārya ToT_5.18a
puṣpaṃ saṃgṛhya devena SvaT_2.224a
puṣpaṃ saṃgṛhya bhāvitaḥ SvaT_2.26b
puṣpākṣatatilairyuktaṃ SvaT_2.260a
puṣpāgre jalabinduvat SvaT_4.218b
puṣpāghrāya visarjyeta KubjT_25.0*24a
puṣpāṇāṃ ca nikṛntanam Dka_70d
puṣpāṇi divyagandhīni SvaT_3.41c
puṣpādibhiraśeṣaistu SvaT_4.222c
puṣpādibhiḥ samabhyarcya SvaT_2.226c
puṣpādibhiḥ samabhyarcya SvaT_4.207c
puṣpādibhiḥ sudhūpādyair SvaT_2.191a
puṣpādyairardhapaścimam SvaT_4.51b
puṣpādyaiḥ pūjayitvā taṃ SvaT_4.509c
puṣpādyaiḥ praṇavena tu SvaT_4.43b
puṣpādhārakaraṇḍakam SUp_6.60d
puṣpārāmajalopetaṃ SUp_4.19c
puṣpārāmaṃ tathottaram SUp_2.18b
puṣpāvaraṇake divye KubjT_19.121a
puṣpāśramavibhūṣite SUp_7.128b
puṣpitaṃ vanakānanam KubjT_25.17d
puṣpitā pātv asau bhavaḥ BhStc_34d
puṣpe gandha iva sthitaḥ Stk_23.4b
puṣpeṇa guḍikāṃ kṛtvā KubjT_9.51a
puṣpeṇa tāḍayenmūrdhni SvaT_3.179a
puṣpeṇa praṇavāsanam SvaT_3.130b
puṣpair nānāvidhair devi KubjT_9.7c
puṣpairnānāvidhaiḥ śubhrair SvaT_2.104c
puṣpairvibhītatarujair SvaT_6.78c
puṣpaiścaiva kadambajaiḥ SvaT_2.286d
puṣpaiḥ kumbhapramāṇaiśca SvaT_10.190a
puṣpaiḥ saṃpūjya tarpayet SvaT_4.204d
puṣpodakasamanvitam SvaT_4.500b
puṣyarkṣeṇa tu grāhayet SvaT_6.60b
puṣyarkṣeṇa niyuñjīta SvaT_6.71a
pustakamaṇḍaludharā KubjT_17.18c
pustakavyagrahastāṃ ca KubjT_6.31a
pustakaṃ guptasatsūtraṃ MrgT_3.32c
pustakānyavarapradā KubjT_16.86b
puṃjanākṛtasampūrṇā KubjT_15.76c
puṃbhāvenopabṛṃhitam SvaT_2.40d
puṃsaḥ kalpanamevaṃ hi SvaT_2.206a
puṃsaḥ ṣaḍguṇasaṃyutam KubjT_14.41b
puṃsaḥ saṃsāravartmani SvaT_11.141b
puṃsādau conmanāvadhim KubjT_10.95b
puṃsāmapratighodāra- SRtp_5a
puṃsāṃ sṛṣṭir anāhatā KubjT_11.21d
puṃso janmany apaścime KubjT_10.93b
puṃsopabhujyate tena SRtp_252c
puṃso bhedena jāyante KubjT_11.111a
puṃstattvaṃ tata evābhūt MrgT_1,10.18a
puṃstattvaṃ prakṛtistathā SvaT_11.64b
puṃstattvādyāvanmāyāntaṃ SvaT_4.171c
puṃstriyopakaraṇaṃ param KubjT_17.47b
puṃsprakṛtyādiviṣayā MrgT_1,11.2a
puṃspratyayanibandhanam MrgT_1,10.18b
pūgatāmbūlapattrāṇām SUp_6.53c
pūgāṃś ca vinivedayet SUp_6.47d
pūjanaṃ gandhapuṣpādyaiḥ SvaT_2.186c
pūjanaṃ tat prakīrtirtam KubjT_19.108b
pūjanaṃ tarpaṇaṃ cāgnau SvaT_4.228a
pūjanaṃ bahusaṃmānaṃ SvaT_7.199a
pūjanaṃ madhuparkādyaiḥ MrgT_3.21c
pūjanaṃ mūlamantreṇa SvaT_4.186a
pūjanaṃ hṛdayena tu SvaT_2.203d
pūjanāt tat padaṃ labhet KubjT_13.34b
pūjanādau tathaiva ca SvaT_4.78d
pūjanārho bhavettu saḥ SvaT_3.146b
pūjanīyaṃ prayatnataḥ KubjT_24.97b
pūjanīyaṃ prayatnena KubjT_24.90a
pūjanīyāḥ sadā budhaiḥ KubjT_21.72b
pūjanīyāḥ sadā budhaiḥ KubjT_25.118b
pūjanīyo 'tra maṇḍale KubjT_19.113b
pūjayanti ca ye narāḥ Dka_82b
pūjayantaughasantatim KubjT_19.37b
pūjayanty avikalpena KubjT_3.122c
pūjayann āpnuyāt phalam SUp_5.43d
pūjayā japahomena SvaT_7.284c
pūjayitvā kramāmnāyaṃ KubjT_23.67c
pūjayitvā tu vārdhanīm SvaT_3.79b
pūjayitvādhivāsayet SUp_2.23b
pūjayitvā pavitrādyais SvaT_3.94c
pūjayitvā punaḥ kramam KubjT_23.69b
pūjayitvā maheśāni ToT_5.23a
pūjayitvā varānane SvaT_3.200b
pūjayitvā vidhānena SvaT_3.164c
pūjayitvā vidhānena KubjT_10.116c
pūjayitvā smaret tasthām KubjT_18.126a
pūjayec ca dine dine SUp_6.130d
pūjayec ca śivajñānaṃ SUp_7.78a
pūjayet kālikāṃ devīṃ ToT_9.8a
pūjayet kusumādibhiḥ SvaT_4.182d
pūjayet kūṭamadhyasthaṃ VT_112a
pūjayettān prayatnataḥ SvaT_3.89d
pūjayettāṃ yathākramam SvaT_3.47b
pūjayet paradevatām ToT_3.75b
pūjayet paramāmnāyaṃ KubjT_25.196c
pūjayet parameśāni ToT_1.16c
pūjayetparameśvaram SvaT_4.222b
pūjayet parameśvaram SvaT_13.3b
pūjayet parameśvarīm ToT_9.43b
pūjayet parayatnena ToT_1.12a
pūjayet pīṭhasaṃyuktāṃ KubjT_10.129a
pūjayetpuṣpagandhādyaiḥ SvaT_4.167a
pūjayetpūrvavidhinā SvaT_9.48a
pūjayetpraṇavena tu SvaT_2.222d
pūjayet satataṃ gurum SUp_7.2d
pūjayet satataṃ budhaḥ SUp_3.13b
pūjayet samanukramāt KubjT_24.94d
pūjayet sarvabhāvena KubjT_19.118c
pūjayet sādhakāgraṇīḥ ToT_3.77b
pūjayet sādhakottamaḥ ToT_5.25d
pūjayet sādhakottamaḥ ToT_5.34b
pūjayedannapūrṇāyā ToT_1.17a
pūjayedgandhapuṣpādyair SvaT_4.61a
pūjayedgaṃdhapuṣpādyair SvaT_2.195c
pūjayeddevadeveśaṃ SvaT_2.54c
pūjayed dhṛtstanau nābhiṃ KubjT_18.125a
pūjayed dhyānayogena SUp_1.26c
pūjayed bījapañcake VT_221d
pūjayedbhairavaṃ devaṃ SvaT_4.459c
pūjayedbhairaveṇa tu SvaT_2.239d
pūjayedbhairaveṇa tu SvaT_3.115d
pūjayedbhairaveṇa tu SvaT_3.124d
pūjayedbhairaveṇaiva SvaT_3.125c
pūjayed yakṣiṇīmūlā KubjT_23.133a
pūjayed vātha naivedyair KubjT_23.136a
pūjayed vibhavair gurum SUp_1.35b
pūjayen maṇḍalādibhiḥ KubjT_16.95b
pūjayen manasā japet VT_395d
pūjāgnijapayuktasya SvaT_15.32c
pūjā cāsya prakartavyā KubjT_25.216a
pūjādau vighnarāṭ kule KubjT_8.28d
pūjādhyānasamādhisthaḥ KubjT_12.43c
pūjādhyānaṃ samācaret ToT_4.32d
pūjānte tu pavitrakam KubjT_24.161d
pūjānte 'rghanivedanam KubjT_19.115d
pūjāmnāyam idaṃ sarvaṃ KubjT_19.106c
pūjārthaṃ vartulaṃ kāryaṃ SUp_2.4c
pūjārthe sampradarśitam KubjT_10.112d
pūjāvidhānaṃ deveśi KubjT_6.48c
pūjāvidhirihocyate ToT_3.56d
pūjāvyāptipadaṃ yathā KubjT_17.4b
pūjā śāstoditā yathā SvaT_4.519d
pūjā śraddhā yathā yathā SUp_3.13d
pūjā suvipulā kāryā SvaT_2.168a
pūjāstutiparāyaṇāḥ SvaT_10.266b
pūjāhomajapādikam SvaT_4.33b
pūjāhomajapādikam SvaT_7.74d
pūjāhomajapādikam SvaT_7.99d
pūjāhomajapena ca SvaT_7.141b
pūjāhomarato nityaṃ SvaT_2.289a
pūjāhomopacārādyān SvaT_4.508c
pūjāṃ kṛtvā purātmanaḥ KubjT_25.0*19d
pūjitaṃ jñānasāgaram KubjT_25.221b
pūjitaṃ vā prapaśyati SvaT_4.16d
pūjitā tu phalapradā KubjT_19.21b
pūjitā dhyāyitā mātā KubjT_19.20a
pūjitā yoginīvṛndaiḥ SvaT_10.605c
pūjitārādhita[ḥ] stutaḥ KubjT_12.74b
pūjitāḥ sādhakaṃ devyaḥ VT_118c
pūjitena bhavaty āsu KubjT_19.114c
pūjitairgaṇarudraiśca SvaT_10.601a
pūjyate caraṇāmbujam KubjT_10.151d
pūjyate yoginīkule KubjT_19.99d
pūjyate sa marīcibhiḥ KubjT_25.196d
pūjyate sa śivo yathā KubjT_7.50b
pūjyate sa suraiḥ sarvaiḥ KubjT_13.28a
pūjyante sarvakarmasu SvaT_10.1169b
pūjyapūjakadigbhāge KubjT_24.105a
pūjyase nagajākānta! CakBhst_10c
pūjyasya dvyadhikaṃ kāryaṃ KubjT_24.154a
pūjya svacchandadeveśaṃ KubjT_8.34a
pūjyaḥ pūjāpakaḥ smṛtaḥ KubjT_3.114d
pūjyā gandhādibhistataḥ SvaT_4.160b
pūjyānyagnidalādiṣu SvaT_3.76b
pūjyāsu bhuvanatraye ToT_1.1d
pūjyoghaṃ pārameśvaram KubjT_25.194d
pūjyo 'sau bhairavo yathā KubjT_25.197d
pūjyo 'haṃ maṇḍale tatra KubjT_19.111c
pūṇā tu bhairaveṇaiva SvaT_2.267c
pūtanā chagalaṇḍā ca KubjT_24.25a
pūtanāmrātikeśvare KubjT_22.45b
pūtimāṃsaḥ parastathā SvaT_10.84d
pūtivaktrā mahānanā KubjT_14.89b
pūte mahītale sthitvā MrgT_3.31a
pūrakaṃ kumbhakaṃ kṛtvā SvaT_4.300a
pūrakaṃ kumbhakaṃ kṛtvā SvaT_4.362c
pūrakaṃ kumbhakaṃ vāpi MrgT_4.24c
pūrakaḥ sa tadabhyāsāt MrgT_4.22a
pūrakeṇa tu kūrcena ToT_4.10c
pūrakeṇa tu pūritam Stk_11.16b
pūrakeṇa prayogeṇa SvaT_2.144a
pūrakeṇa viśeddhṛdi SvaT_3.52d
pūrakeṇa viśeddhṛdi SvaT_4.72d
pūrakeṇa samānayet ToT_9.15d
pūrakeṇa sureśvari ToT_4.7d
pūrakeṇa hṛdi nyasya SvaT_4.528a
pūrakeṇātha saṃkumbhya SvaT_4.177a
pūrako dehapūrakaḥ Stk_11.12d
pūraṇaṃ tena kartavyaṃ SvaT_2.185a
pūrayantaṃ diśo daśa KubjT_12.37b
pūrayantī jagattrayam KubjT_2.64b
pūrayettu varānane SvaT_3.45d
pūrayet parameśāni ToT_2.20a
pūrayet parameśāni ToT_3.5a
pūrayet sa carācaram KubjT_15.32b
pūrayed udaraṃ śanaiḥ GorS(1)_45b
pūrayed udaraṃ śanaiḥ GorS(2)_98 (=1|45)b
pūrayedbhairaveṇaiva SvaT_4.112a
pūrayed varṣasantānaṃ KubjT_12.39a
pūrayedvārṣikaṃ vidhim MrgT_3.130b
pūrayedvai jagaddehān SvaT_12.89a
pūritaṃ bhuktimuktidam KubjT_11.20b
pūritaṃ syāt tanur na hi KubjT_23.62d
pūrṇakadalamadhye tu KubjT_15.69a
pūrṇagirim adhobhāge ToT_7.32c
pūrṇacandranibhākārair SvaT_10.580c
pūrṇapīṭhaṃ tathottare KubjT_24.69b
pūrṇamāyā samāyuktaṃ KubjT_11.66a
pūrṇamāvāsyamadhyasthaṃ KubjT_23.55a
pūrṇayā juhuyācchikhām SvaT_4.220d
pūrṇavratāvadhiḥ samyag MrgT_3.9c
pūrṇaśṛṅgasamāyuktaṃ KubjT_18.97a
pūrṇaṃ caiva samuddhāraṃ SvaT_10.421a
pūrṇādrau kulakanyakāḥ KubjT_2.78b
pūrṇāmekāṃ pradāpayet SvaT_2.257d
pūrṇāmekāṃ prapātayet SvaT_2.278b
pūrṇāhutipradānaṃ ca Stk_8.22c
pūrṇāhutiprapātanam SvaT_4.31b
pūrṇāhutiprayogaṃ tu SvaT_4.419c
pūrṇāhutiprayogeṇa SvaT_8.17a
pūrṇāhutiprayogena SvaT_4.488c
pūrṇāhutisamuddhāraṃ SvaT_4.165a
pūrṇāhutiṃ ghṛtābhāve SUp_4.58a
pūrṇāhutiṃ tato dattvā SvaT_4.66c
pūrṇāhutiṃ tu pātayet SvaT_4.513b
pūrṇāhutiṃ prapātayet SvaT_4.530b
pūrṇāhutiṃ śivenaiva SvaT_4.132c
pūrṇāhutyānutarpayet SvaT_3.157b
pūrṇāhutyaikayaivāsau SvaT_4.419a
pūrṇāṃ vahnau juhomy aje CakBhst_41d
pūrṇāṃ śasyena deveśi ToT_6.36c
pūrṇāṃ sampūrya vidhivad SvaT_10.1274c
pūrṇimā phālgune matā KubjT_25.217d
pūrṇendurātapatraṃ ca SvaT_10.592a
pūrtadharmarataḥ sadā SvaT_8.10b
pūryamāṇaṃ vicintayet SvaT_7.223d
pūryaṣṭakasamanvitam li KubjT_15.31d
pūryaṣṭakasamanvitaḥ KubjT_12.58b
pūryaṣṭakasamopeta KubjT_4.59a
pūryaṣṭakasya madhyasthā KubjT_15.26c
pūryetābhyantareṇa tu SvaT_7.296d
pūrvakarmavaśādbudhaḥ SvaT_11.111b
pūrvakarmaviśuddhasya KubjT_3.89a
pūrvakalpārthanirdeśam KubjT_1.39c
pūrvakāle tvayā mahyaṃ KubjT_3.34a
pūrvakrameṇa vinyasya SUp_6.85c
pūrvajātim anusmaret KubjT_12.7d
pūrvatantre tvayā deva KubjT_11.2a
pūrvataḥ sattramaṇḍapam SUp_2.17d
pūrvato yāvadīśāntaṃ SvaT_3.17c
pūrvadṛṣṭaṃ na jānāti SvaT_7.282c
pūrvadravyair likhitvā tu KubjT_7.102c
pūrvadhyānasvarūpataḥ SvaT_12.121d
pūrvannāḍisaṃdhānaṃ tad SvaT_4.65c
pūrvapakṣāstataḥ pare SRtp_11b
pūrvapatraṃ prasādhyavam SvaT_5.26a
pūrvapaścāttataṃ sūtraṃ SvaT_5.28c
pūrvapaścāyate smṛte SvaT_10.221d
pūrvapāṭhaśrutaṃ ca yat KubjT_1.39b
pūrvabījatanur bhūtvā KubjT_1.78a
pūrvabījasamanvitaḥ SvaT_12.87d
pūrvabījasamanvitaḥ SvaT_12.147b
pūrvabījasahadhyānā SvaT_12.113c
pūrvabījena saṃyutam SvaT_12.139b
pūrvabhāgavivarjitam KubjT_2.20d
pūrvabhāgaṃ gṛhītvā tu SvaT_2.10a
pūrvabhāgaṃ tato 'streṇa SvaT_2.8c
pūrvabhāge vyavasthitā KubjT_24.71b
pūrvabhāge vyavasthitau SvaT_10.208d
pūrvamadhyāparānvahnau SvaT_2.208c
pūrvamardhaṃ tvahaḥ proktaṃ SvaT_7.78a
pūrvamavāvatīrṇāsi SvaT_10.1005a
pūrvam ājñā mayā tava KubjT_2.15b
pūrvamārgavidhau sthitaḥ KubjT_12.49b
pūrvam āsīd ihādhvare KubjT_2.53b
pūrvam uktakrameṇa tu VT_302d
pūrvam uktam idaṃ mayā KubjT_2.10b
pūrvam uktaṃ mayā tubhyam KubjT_2.12a
pūrvam ukte tathaiva ca KubjT_25.104b
pūrvam uttarataś caiva KubjT_22.55c
pūrvam uttarataś caiva KubjT_22.55c
pūrvam ekārṇave ghore KubjT_12.71a
pūrvam eva japel lakṣaṃ KubjT_8.82a
pūrvamevamasāvapi SRtp_309d
pūrvamevaṃ pratijñātaṃ Stk_19.1a
pūrvam evoditaṃ mayā KubjT_1.25d
pūrvayaiva vyavasthayā SvaT_11.249d
pūrvarūpasamopetaṃ SvaT_9.96c
pūrvarūpaṃ dhruveṇa tu SvaT_3.12d
pūrvarūpānuyāyinī KubjT_2.120d
pūrvaliṅgasamo bhavet KubjT_13.27d
pūrvavaktre tu homayet SvaT_2.244d
pūrvavaktre 'pyathaivaṃ syād SvaT_2.242a
pūrvavacca pramāṇenna SvaT_10.931a
pūrvavac ca yathāsthitam KubjT_8.14d
pūrvavacca varānane SvaT_7.64d
pūrvavaccāsanasthasya SvaT_4.227a
pūrvavacchodhanaṃ tathā SvaT_3.99b
pūrvavat kramayogena VT_123c
pūrvavat kramayogena SvaT_7.40c
pūrvavatkramayogena SvaT_7.79a
pūrvavat praviśedgṛham SvaT_4.1d
pūrvavat sakalīkṛtya SvaT_4.29c
pūrvavatsakalīkṛtya SvaT_4.465a
pūrvavatsamprayukto 'yaṃ Stk_21.6c
pūrvavatsādhayitvā tu SvaT_9.15a
pūrvavaddvyāpakaṃ tasya SvaT_4.177c
pūrvavad dhastamātraṃ tu VT_94c
pūrvavadbhairaveṇa tu SvaT_4.165b
pūrvavanmadhyasaṃsthaṃ ca Stk_21.14c
pūrvavanmanasālokya Stk_14.3c
pūrvavanmānasaṃ yāgam SvaT_3.10a
pūrvavṛttāntasadbhāvaṃ KubjT_1.39a
pūrvavyatyāsitasyāṇoḥ MrgT_1,2.1c
pūrvavyādhiṃ vicintayet KubjT_8.25b
pūrvasañcodito devi KubjT_1.47a
pūrvasantānagocaram KubjT_1.33d
pūrvasantānadevena KubjT_2.119a
pūrvasandarśitaṃ deva KubjT_1.40a
pūrvasandhyāpi tatsamā SvaT_11.229d
pūrvasaṃdhyā bhavettataḥ SvaT_7.39d
pūrvasaṃskṛtapātre tu SvaT_3.58c
pūrvasiddhi[r] yathā yathā KubjT_23.121d
pūrvasiddheṣu liṅgeṣu KubjT_18.86c
pūrvasaubhyāgrabhāgābhyāṃ SvaT_2.192a
pūrvasthāne tu yā vācā KubjT_2.36a
pūrvasyāṃ diśi saṃsthitam SvaT_2.171d
pūrvaṃ kṣīraṃ tato dadhi SRtp_37d
pūrvaṃ ca kathitā mantrāḥ KubjT_4.2c
pūrvaṃ cakradharaḥ sudhīḥ KubjT_13.1b
pūrvaṃ ca dakṣiṇaṃ caiva SvaT_1.48a
pūrvaṃ tu kathitaṃ mayā KubjT_23.173b
pūrvaṃ te kathitā mayā SvaT_10.934b
pūrvaṃ te varavarṇini SvaT_12.167b
pūrvaṃ nyasya ca mantreśaṃ KubjT_8.50c
pūrvaṃ paścāttathaiśordhvaṃ SvaT_3.194c
pūrvaṃ pītaṃ smṛtaṃ devi SvaT_2.121a
pūrvaṃ praśnānuṣaṅgataḥ MrgT_1,13.160b
pūrvaṃ brahma prasādhyaṃ tu SvaT_5.28a
pūrvaṃ ye kāmasiddhidāḥ KubjT_4.7d
pūrvaṃ vidyā samuddhṛtā KubjT_16.58b
pūrvaṃ vai kathitastava SvaT_11.5d
pūrvaṃ vai kathitā devi SvaT_10.1132a
pūrvaṃ vai kathito mayā SvaT_12.162d
pūrvaṃ vyāvarṇitaṃ tubhyam KubjT_19.97a
pūrvaṃ vyāvarṇitaṃ maya KubjT_19.96b
pūrvaṃ vyāvarṇitaṃ yac ca KubjT_17.27a
pūrvaṃ vyāharitaṃ yataḥ KubjT_3.34d
pūrvaṃ śāmbhavaviddhasya KubjT_10.101c
pūrvaṃ saṃtarpya cārpayet SvaT_4.137b
pūrvaṃ hi kathitaṃ tvayā KubjT_6.1b
pūrvaṃ hi kathitā mayā SvaT_7.27b
pūrvācāryānnamaskṛtya SvaT_7.290a
pūrvādārabhya kramaśo SvaT_10.334c
pūrvādārabhya niṣkrāntāḥ SvaT_10.295c
pūrvādārabhya vaktrādīn Stk_7.6c
pūrvādikramayogataḥ ToT_5.26d
pūrvādikramayogena SvaT_10.623c
pūrvādidalasaṃsthitām VT_95d
pūrvādidaśadigrudrāḥ SvaT_10.646c
pūrvādīśānagocaram SvaT_10.890b
pūrvādīśānaparyantam SvaT_3.210a
pūrvādīśānaparyantaṃ SvaT_2.176c
pūrvādīśāntakaṃ kṣipet SvaT_3.207b
pūrvādīśāntakāvadhi SvaT_3.18b
pūrvādīśāntagānkramāt SvaT_10.1161b
pūrvādīśāṃśtataḥ kramāt SvaT_5.38d
pūrvādau pārthivāditaḥ KubjT_16.4d
pūrvādyā uttarāntakāḥ SvaT_10.183b
pūrvādyuttaraparyantā SvaT_10.1254a
pūrvānanamabhidhyāyet SvaT_12.126a
pūrvāparāṣṭahastaṃ syād SUp_4.1c
pūrvābhyāsaphalaṃ labhet KubjT_13.46d
pūrvāmnāyaprapūjanam KubjT_19.104d
pūrvārakātsamārabhya SvaT_9.24c
pūrvāvasthāparicyuteḥ SRtp_35d
pūrvāvasthe hi te mate SRtp_37b
pūrvāśirā gṛhī kāryo SvaT_3.203c
pūrvāsyena trisaṃkhyayā SvaT_2.210d
pūrvāhṇe viṣuvattvekaṃ SvaT_7.168c
pūrvāhne grāhayecchāyām SvaT_5.30a
pūrveṇa mālyavānmeroḥ SvaT_10.205a
pūrveṇa vidhināhutiḥ SvaT_4.185d
pūrveṇārdhena kāñcanī MrgT_1,13.22b
pūrveṇendrasya vikhyātā SvaT_10.132c
pūrveṇaiva tu somasya SvaT_10.156a
pūrve tu udite sūrye KubjT_23.38c
pūrve tu śvetapuṣpais tu KubjT_22.57a
pūrve tu śvetapuṣpais tu KubjT_22.57a
pūrveśagocarāntās te KubjT_11.102a
pūrveśāntamanukramāt SvaT_10.873b
pūrve sītā samuddiṣṭā SvaT_10.181c
pūrvoktakramayogena SvaT_7.38a
pūrvoktadevatā devi SvaT_9.54c
pūrvoktadravyasaṃghātaiḥ SvaT_13.3a
pūrvoktabhūpradeśe ca SvaT_9.12c
pūrvoktarūpakadhyānāt SvaT_4.273c
pūrvoktalakṣaṇaṃ yaśca SvaT_4.272c
pūrvoktalakṣaṇenaiva SvaT_10.1275a
pūrvoktalakṣṇairdevi SvaT_7.328a
pūrvoktavidhinā kramāt SvaT_4.299b
pūrvoktavidhinā pūjya SvaT_4.44c
pūrvoktaṃ karma vai kṣipram SvaT_9.46a
pūrvoktaṃ guṇaśālinam KubjT_13.9d
pūrvoktaṃ ca idaṃ sarvaṃ SvaT_4.404a
pūrvoktaṃ yac caturdalam KubjT_23.46b
pūrvoktaṃ yan mayā tava KubjT_25.221d
pūrvoktaṃ labhate phalam KubjT_19.72d
pūrvoktādardhamācaret MrgT_3.122d
pūrvoktānuktapāpmanām MrgT_3.126d
pūrvoktā bhairavāścāṣṭau SvaT_7.46c
pūrvoktārcisamāyuktaṃ KubjT_17.9c
pūrvokte kramamaṇḍale KubjT_19.20b
pūrvoktena tu kālena KubjT_10.92a
pūrvoktena yathākramam VT_315b
pūrvoktena vidhānavit KubjT_24.63b
pūrvoktena vidhānena SvaT_2.159a
pūrvoktena vidhānena SvaT_3.94a
pūrvoktena vidhānena SvaT_5.36a
pūrvoktena vidhānena SvaT_5.38a
pūrvoktenaiva vidhinā ToT_2.21a
pūrvoktairvarṇakaiḥ śubhaiḥ SvaT_9.13d
pūrvottarapadairvākyais SvaT_8.32a
pūrvodaye tu saṃprāpte SvaT_7.172c
pūrvoddhṛtena mantreṇa SvaT_3.138a
pūvoktakaraṇena tu SvaT_7.86d
pūṣā karṇe ca dakṣiṇe GorS(1)_21b
pūṣā karṇe ca dakṣiṇe GorS(2)_30 (=1|21)b
pūṣākālas tu kubjike KubjT_23.80b
pūṣākālopalakṣitam KubjT_23.79b
pūṣā caiva yaśasvinī SvaT_7.15d
pūṣā caiva yaśasvinī GorS(1)_18d
pūṣā caiva yaśasvinī GorS(2)_27 (=1|18)d
pūṣā caiva yaśāstathā Stk_10.4b
pūṣā viṣṇurgabhastimān SvaT_10.494b
pṛccha pṛccha sudurlabham KubjT_3.33d
pṛccha-m-anyaṃ yathāruci KubjT_19.129d
pṛcchase guṇavistaram KubjT_25.2b
pṛcchasvānyad yad icchasi KubjT_13.97b
pṛcchāmi tvāṃ na śaknomi KubjT_17.2a
pṛcchāmi nātha yatnena KubjT_15.38c
pṛcchāmi praṇayāviṣṭā KubjT_3.35c
pṛcchitaṃ nirmalārthataḥ KubjT_16.55b
pṛcchitaṃ yat tvayā vākyam KubjT_1.44c
pṛcchitaṃ śṛṇu kalyāṇi KubjT_20.21c
pṛcchito 'haṃ yathā yathā KubjT_3.97b
pṛthakkāraṃ pratanvatī SRtp_170d
pṛthakjīvā mṛtā yānti SUp_6.188c
pṛthak pātravyavasthitaḥ SvaT_4.538d
pṛthakpātrasthitānyeva SvaT_3.56c
Pṛthakpūjākrame sthitā KubjT_25.204b
pṛthakpṛthaktathaiteṣām MrgT_3.22c
pṛthak pṛthak mahādeva ToT_1.2c
pṛthakpṛthaganekāni SUp_6.124a
pṛthak pṛthaṅ mahādeva ToT_9.28c
pṛthaksaṃjñākramodayāḥ KubjT_2.48d
pṛthageveśiturmataḥ SRtp_253d
pṛthagdīpaiḥ pūjayitvā KubjT_10.117a
pṛthagbhedena teṣāṃ tu SvaT_5.18c
pṛthagmaṇḍalacakrasthāḥ KubjT_16.7c
pṛthaglakṣaṇalakṣitāḥ KubjT_6.2b
pṛthagvṛttiprabhedena SvaT_7.12a
pṛthagvyāptiṃ vibhāvayet SvaT_4.98b
pṛthivīpurapālane SvaT_10.448d
pṛthivīṃ śodhayedbudhaḥ SvaT_5.61b
pṛthivyadhipatiḥ śrīmān SUp_4.30c
pṛthivyāgandhaliptāṅgaḥ SvaT_10.591a
pṛthivyādikalā jñeyā SvaT_4.98c
pṛthivyādikramānnyaset SvaT_4.100d
pṛthivyādighaṭāsayirvā SvaT_4.467c
pṛthivyādi śivāntaṃ ca SvaT_12.2c
pṛthivyādiśivāntāni SvaT_5.3a
pṛthivyādiśivāvadhau SvaT_10.1257b
pṛthivyādiṣu sambhavāḥ KubjT_6.94b
pṛthivyādīni tattvāni SvaT_4.457c
pṛthivyādīni bhūtāni KubjT_10.76c
pṛthivyādyabjanāḍīrvai Stk_8.37c
pṛthivyādyaṃ tu suvrate SvaT_5.55b
pṛthivyādyaiśca pañcabhiḥ SvaT_4.491b
pṛthivyāpastathā tejo SvaT_11.129a
pṛthivyāpastathā tejo Stk_8.1c
pṛthivyāmavyayo deho ToT_9.34c
pṛthivyāṃ yāni tīrthāni SUp_5.37a
pṛthivyāṃ vartate devi ToT_7.8a
pṛthivyāṃ saṃvyavasthitāḥ SvaT_11.169d
pṛthvī kaṭhinarūpeṇa SvaT_12.3a
pṛthvīcakrasya madhye tu ToT_8.14c
pṛthvīcakraṃ manoharam ToT_8.9b
pṛthvī pañcaguṇotkaṭā SvaT_12.4b
pṛthvīṃ kaṭhinarūpeṇa SvaT_12.83c
pṛthvīṃ bhagavatīṃ śakra MrgT_1,13.38a
pṛthvīṃ bhramāmi nikhilāṃ KubjT_11.104c
pṛthvy āpas tathā tejo VT_242a
pṛṣadājyatilair yavaiḥ SUp_2.23d
pṛṣadājyaplutā hutvā SUp_4.40c
pṛṣṭāścātra tvayā guha Stk_8.14d
pṛṣṭo 'haṃ klinnacetase KubjT_3.40b
Pṛṣṭhakukṣodareṣu ca KubjT_20.71d
pṛṣṭhadeśeṣu dhāraṇāt MrgT_4.45d
pṛṣṭhavaṃśa-adhastāt tu KubjT_23.164a
pṛṣṭhasthā gṛharūpiṇaḥ KubjT_20.73d
pṛṣṭhaṃ caiva kaṭidvayam ToT_6.31d
pṛṣṭhādhāraṃ suśobhanam KubjT_23.120b
pṛṣṭhāpure vidyunmukhīṃ KubjT_22.40a
pṛṣṭhe corasi vinyased SvaT_1.50c
pṛṣṭhe dattvā tu bhāskaram KubjT_19.41b
paitṛkaṃ śubham uddiṣṭaṃ KubjT_14.29c
paiśācaguṇakṛd bhavet KubjT_16.98b
paiśācaṃ kramataḥ śodhyaṃ SvaT_10.382c
paiśācaṃ parikīrtitam SvaT_11.164d
paiśācaṃ rākṣasaṃ yākṣaṃ SvaT_10.351a
paiśācaṃ rākṣāsaṃ yākṣaṃ SvaT_10.971c
paiśācādyā adhiṣṭhitāḥ SvaT_11.158f
paiśunyānṛtacetasām SvaT_10.57d
potanāvākulaṃ tu tat KubjT_14.63b
potaḥ pitṝṇāṃ yaḥ śaśvat- MrgT_4.31a
poṣayed brahmaṇaḥ padam KubjT_14.67d
pauṇḍarī kauśikī gaurī SvaT_10.311c
pauṇḍraṃ pañcaguṇaṃ phalam SUp_6.27b
pauruṣaṃ caiva sāṃkhyānāṃ SvaT_11.70a
pauruṣaṃ tu janārdanaḥ SvaT_11.46d
pauruṣaṃ daśasāhasraṃ SvaT_10.670a
pauruṣeye tu śodhyāste SvaT_10.1105c
paurṇamāsī tathā jñeyā SvaT_10.401a
paurṇamāsī tu vijñeyā SvaT_7.81a
paurṇamāsyāṃ yathā sandhyā SvaT_10.713c
paurṇimā hastadeśasthā KubjT_17.100c
pauṣapūrṇimaparvaṇi SUp_6.142d
'py aṇave mahate punaḥ BhStc_7b
'pyanyathānavabhāsitaḥ SRtp_240b
'pyahaṅkāre vyavasthitaḥ SvaT_12.69d
prakaṭaṃ naiva kartavyaṃ na meruṃ laṅghayet kvacit KubjT_5.114/a
prakaṭaṃ śiva vijñeyaṃ KubjT_10.119a
prakaṭārthaṃ vadāmi te KubjT_17.86d
prakaṭārthaṃ vadāmi te KubjT_18.3d
prakāraṃ śṛṇu pārvati ToT_6.4d
prakāśakatayā siddhir MrgT_1,11.4a
prakāśakarmakṛdvarga- MrgT_1,12.6a
prakāśabhāvaḥ sattvaṃ ca SvaT_12.65a
prakāśayati cātmānaṃ KubjT_14.35c
prakāśayati vastūni SvaT_10.367c
prakāśayatyato 'nyeṣu MrgT_1,1.26c
prakāśayatyekadeśaṃ MrgT_1,10.5c
prakāśayasva cājñāto KubjT_25.191c
prakāśayetsvasāmarthyāt SvaT_7.155a
prakāśaśca dinaṃ bhavet SvaT_15.7b
prakāśaṃ nāyanaṃ yadvad SvaT_11.97a
prakāśaṃ vīravandite ToT_2.3d
prakāśākāśahastābhyām CakBhst_41a
prakāśānvayataḥ sāttvās MrgT_1,12.3c
prakāśārthapravṛttatvād MrgT_1,11.4c
prakāśāścenduyakṣapāḥ MrgT_1,13.132b
prakāśe ca trilakṣaṇam SvaT_12.6b
prakāśyatvācca bhūtādir MrgT_1,12.6c
prakāśyā sarvatomukhī SRtp_185b
prakīḍantīcchayā prabhoḥ SvaT_10.1211b
prakuryājjñānacakṣuṣā ToT_4.16b
prakuryād dṛḍhabandhanam ToT_2.18d
prakurvīta śivālayam SUp_4.20b
prakṛtāvucyate katham MrgT_1,13.186d
prakṛtir yasya dṛśyate KubjT_23.42b
prakṛtirvikṛtiścaiva SvaT_6.20c
prakṛtistena cocyate SvaT_12.64b
prakṛtisthāśayān kālaṃ MrgT_1,13.184c
prakṛtiṃ sā vinirdiśet SvaT_15.28d
prakṛtiḥ kāraṇāya naḥ SUp_1.12d
prakṛtiḥ kṛṣṇavarṇā tu SvaT_12.101c
prakṛtiḥ puruṣaścaiva SvaT_5.11a
prakṛtiḥ puruṣasya sā SRtp_156b
prakṛteryena mucyate SvaT_12.50d
prakṛtestu guṇāstrayaḥ SvaT_11.64d
prakṛteḥ sa vimucyeta SvaT_12.78a
prakṛtau guṇa raudrajam KubjT_10.79b
prakṛtyantaṃ vijānīyān SvaT_5.39c
prakṛtyarthabharālasaḥ KubjT_25.8d
prakṛtyā kāritaṃ manye SvaT_12.50a
prakṛtyā kāritāṃ manye SvaT_12.76c
prakṛtyākrāntaśakaṭo KubjT_25.9a
prakṛtyādi nivāryate MrgT_1,13.183b
prakṛtyā mūkānām api ca kavitākāraṇatayā Saul_90c
prakṛtyā raktāyās tava sudati dantacchadaruceḥ Saul_62a
prakopayati suvrate SvaT_7.195b
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume Saul_47d
prakriyāṇḍaṃ sthitaṃ priye SvaT_11.32b
prakriyāṇḍairyutā priye SvaT_11.29b
prakriyāntasthamamṛtaṃ Stk_2.5c
prakriyā śivadīkṣā ca SvaT_11.198c
prakṣālya jalatīraṃ tu SvaT_2.2c
prakṣālya dhāraṇāmbhobhir CakBhst_20a
prakṣipejjātavedasam Stk_6.2d
prakṣipejjātavedasi SvaT_4.427b
prakṣipenmadhuratraye SvaT_9.84d
prakṣipenmadhuratraye SvaT_9.90d
prakṣipya caiva nirmālyaṃ SvaT_3.202a
prakṣipya pācayecchanaiḥ SvaT_3.107b
prakṣepayettato dhāmnā SvaT_3.127a
pragītaṃ bahuvistaram MrgT_1,1.27d
pragṛhya daṇḍaṃ chattraṃ vā SUp_7.46c
pragrahaṃ rajjum eva vā SUp_6.276b
pracaṇḍaduṣṭasiṃhaś ca KubjT_8.90a
pracaṇḍabalinākrāntāḥ KubjT_3.23c
pracaṇḍayoginīghrāto KubjT_18.80c
pracaṇḍaḥ kāla-m-antagaḥ KubjT_8.87d
pracaṇḍogrā guṇotkaṭāḥ KubjT_16.8d
pracaṇḍogrā bhayānakā KubjT_15.71b
pracalatvaṃ pradhāvatām MrgT_4.30b
pracetobhivinirmitaḥ SvaT_10.427b
pracchanne janavarjite VT_94b
pracchanne vijane ramye SvaT_6.2c
prajapettu pracodayāt ToT_3.52d
prajapet sādhakāgraṇīḥ ToT_4.38d
prajapet sādhakāgraṇīḥ ToT_6.24b
prajapedakṣamālāyāṃ ToT_9.13a
prajānāṃ kṣayadaṃ tathā SvaT_10.440d
prajānāṃ ca hite rataḥ SUp_6.157d
prajāpatistathādityaḥ Stk_22.5c
prajāpālanatatparaḥ SvaT_10.545b
prajāvaśyārthibhiś caiva KubjT_9.74c
prajāḥ prajānāṃ patayaḥ SvaT_11.289a
prajīva-guṇam ādāya GorS(1)_31c
prajeśastvamitadyutiḥ SvaT_10.966b
prajñayā parayā budhaḥ Dka_10d
prajñayā śūladaṇḍakam KubjT_24.43b
prajñā ca mohanī caiva KubjT_24.32c
prajñā cāsya vivardhate SvaT_7.319b
prajñābhūṣitam ekaṃ hi KubjT_18.47a
prajñām athā vinirmathya SUp_7.132a
prajñāyuktā tu kartavyā KubjT_24.52c
prajñāsaukhyaṃ ca vindati SUp_6.280b
prajvalaj-jvalana-jvālā- GorS(1)_46a
prajvalaj-jvalana-jvālā- GorS(2)_99 (=1|46)a
prajvalatsiddhadravyāṇi SvaT_4.13a
prajvaladbhiḥ samāvṛtam SvaT_10.29b
prajvalantaṃ mahaujasam KubjT_8.18d
prajvalantaṃ hutāśanam SvaT_4.8d
prajvalan dṛśyate bhūtair KubjT_8.80a
prajvālya homayettatra SvaT_6.74c
praṇatārtivināśanam SvaT_1.3d
praṇatārtivināśanaḥ SvaT_10.1249b
praṇantavyaḥ praṇāmo 'pi BhStc_25c
praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati Saul_1d
praṇamāmi jayāvahām KubjT_22.31d
praṇamāmi sivaṅkarīm KubjT_22.23d
praṇamāmi susiddhidām KubjT_22.24d
praṇamya khyāpayetprabhoḥ SvaT_4.477d
praṇamya ca varānane SvaT_2.15d
praṇamya tadanujñayā KubjT_25.0*21b
praṇamya bhaktiyuktātmā SvaT_4.504a
praṇamya bhairavaṃ devaṃ SvaT_2.105c
praṇamya śirasā devīṃ KubjT_22.29c
praṇamya śirasā (...) hṛṣṭo SvaT_4.2c
praṇamyobhau gṛhītvā tu SvaT_4.501a
praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ Saul_30c
praṇayasva prasādaś ca VT_120c
praṇayād atulaṃ vāpi VT_121c
praṇayāviṣṭacetaskā KubjT_15.58a
praṇayena tu yogena KubjT_3.32a
praṇavaṃ kāmabījaṃ tu ToT_6.52a
praṇavaṃ kaulikaṃ gṛhya KubjT_13.70c
praṇavaṃ ca adhomukham VT_73d
praṇavaṃ ca samuddhṛtya ToT_3.51a
praṇavaṃ pañcadhā jñātvā SvaT_6.5a
praṇavaḥ pañcadhāvasthaḥ SvaT_6.5c
praṇavaḥ pañcadhāvasthaḥ SvaT_6.22a
praṇavaḥ paripaṭhyate SvaT_6.22d
praṇavādi tato rudram SvaT_4.179a
praṇavādi tato huṃ phaṭ Stk_21.21a
praṇavādinamontagam SvaT_2.176b
praṇavādinamontagām SvaT_2.193b
praṇavādinamontataḥ SvaT_2.85d
praṇavādinamo'ntena ToT_5.26a
praṇavādinivṛttistu SvaT_4.154c
praṇavādiphaḍantena SvaT_3.158c
praṇavādi yadā devi ToT_5.5c
praṇavādi samāvāhya SvaT_2.260c
praṇavādi samuccārya SvaT_4.205c
praṇavādisamudbhūtāḥ KubjT_8.61a
praṇavādistato varṇo SvaT_9.29c
praṇavādyaṃ namaskāram KubjT_8.35a
praṇavādyājyamadhyāttu SvaT_2.254a
praṇavādyā mahāvidyā ToT_3.14c
praṇavādyā yadā vidyā ToT_3.27a
praṇavādyena saṃyuktaṃ SvaT_6.52a
praṇavāsanamārūḍham SvaT_13.2c
praṇavāsanamārūḍhā SvaT_14.26c
praṇavāsanasaṃsthaṃ tu SvaT_9.20a
praṇavāsanasaṃsthitaḥ SvaT_2.29b
praṇavāsanaṃ kuśairnyasya SvaT_4.56c
praṇavāḥ pañca kīrtitaḥ SvaT_6.26d
praṇavedaṃ kriyātmakam KubjT_8.59d
praṇavedaṃ śikhāśivam KubjT_8.54b
praṇavena tathā śaktir SvaT_5.8a
praṇavena tu pūjayet SvaT_3.45b
praṇavena tu sarvaṃ tac SvaT_2.42c
praṇavena tu saṃkalpya SvaT_3.59c
praṇavena tu saṃveṣṭya SvaT_9.80a
praṇavena nyasetsarvam SvaT_2.82c
praṇavena paśoḥ smṛtam SvaT_4.203d
praṇavena prakalpayet SvaT_2.189d
praṇavena ṣaḍaṅgaṃ ca ToT_9.38c
praṇavena samāyuktaṃ SvaT_6.33c
praṇavena samāvāhya SvaT_4.173c
praṇavenāgnimadhyastho Stk_21.4a
praṇavenādiyojitām SvaT_9.89d
praṇavenāntadīpitaḥ Stk_21.9d
praṇavenābhimantrayet SvaT_4.41b
praṇavenāvatārayet SvaT_3.109d
praṇavenāsanaṃ kalpyaṃ SvaT_3.122a
praṇavenāsanaṃ dattvā SvaT_3.147c
praṇavenāsanaṃ dattvā SvaT_4.497a
praṇavenāsanaṃ dattvā SvaT_5.37a
praṇavenāsanaṃ nyaset SvaT_3.77d
praṇavenāsanaṃ sarvaṃ SvaT_3.46c
praṇavenāhutīstisro SvaT_4.68c
praṇavenaiva pūjayet SvaT_2.197b
praṇavoccārasaṃyuktā KubjT_18.32a
praṇavoccārasaṃśritam MrgT_3.119b
praṇavobhayasaṃpuṭam SvaT_4.527b
praṇavobhayasaṃyutam SvaT_9.84b
praṇavo 'yaṃ kulāgame KubjT_8.59b
praṇavordhvārdhamātrāto BhStc_7a
praṇaṣṭaṃ ca gavādikaṃ SUp_6.279d
praṇahaṃse sadā līnaḥ SvaT_7.56a
praṇāmaḥ kriyate paścād KubjT_24.113a
praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā Saul_27c
praṇāmaiḥ śaktidānaiś ca VT_50c
praṇipatya kṣamāpayet SvaT_4.530d
praṇipatya nivedayet VT_24d
praṇipatya nivedayet SUp_6.81d
praṇipatya punaḥ punaḥ SvaT_3.128d
praṇipatya punaḥ punaḥ KubjT_22.61b
praṇipātaṃ japaṃ kṛtvā SvaT_3.97a
praṇipātaṃ tataḥ kṛtvā SvaT_2.137a
praṇipātaṃ tataḥ kṛtvā SvaT_2.181c
praṇipātaṃ tataḥ punaḥ SvaT_4.523b
praṇītaṃ kalpayettatra SvaT_2.259c
praṇītaḥ sukhaduḥkhadaḥ SvaT_10.1178d
praṇetṝṇ paśuśāstrāṇāṃ MrgT_1,4.11a
praṇetrasarvadarśitvān MrgT_1,2.11a
pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te Saul_74d
pratikarma varānane SvaT_4.511b
pratijñā bhajyate teṣām SRtp_220a
pratijñā bhairavasya tu SvaT_7.122b
pratijñāmātramevedaṃ MrgT_1,2.12c
pratidikṣu tathaiva ca SvaT_5.23d
pratipatpañcadaśyośca MrgT_3.54a
pratipatsā tu vijñeyā SvaT_7.79c
pratipadardhena saṃsthitā SvaT_7.83b
pratipannajanānandaṃ KubjT_3.45c
pratipannasya lakṣaṇam MrgT_1,9.1b
pratipavchuklam āditaḥ KubjT_23.55d
pratipātre japenmantram ToT_4.39c
pratipuṃniyatatvācca MrgT_1,8.2c
pratipūjye caturādhikam KubjT_24.154b
pratipraśnātimātrakam MrgT_3.48b
pratibimbaṃ prapaśyati ToT_4.15d
pratibhāso 'pi dṛśyate SRtp_207b
pratimā cādhikārārthaṃ KubjT_20.29a
pratimājalpakarṣaṇam KubjT_17.44d
pratimām avatārayet SUp_6.144b
pratimāyāṃ paṭe 'pi vā KubjT_22.52b
pratimāyāṃ paṭe 'pi vā KubjT_22.52b
pratimāliṅgavedīṣu SUp_3.14c
pratimāsu susampūrṇaṃ VT_270c
pratimāṃ lavaṇamayīṃ kṛtvā VT_268c
pratimūrti dvitīyakam KubjT_11.85b
pratirūpairmahābalaiḥ SvaT_10.1208d
prativaktre sureśvari ToT_1.8b
prativāte 'nuvāte vā SUp_7.15a
pratiṣṭhā āpa ucyate Stk_8.6b
pratiṣṭhā tadanantaram SvaT_4.154d
pratiṣṭhā nāma sā kalā SRtp_103d
pratiṣṭhā nāma sā jñeyā Stk_13.4c
pratiṣṭhāyā bhavedvyāptiś SvaT_4.157a
pratiṣṭhāyāṃ tu catvāri SRtp_98a
pratiṣṭhā śabdapūrvikā KubjT_14.37b
pratiṣṭhā sanivṛttikā SRtp_271b
pratiṣṭhāṃ mūlapūjanam ToT_3.65d
pratiṣṭhāṃ yānti nānyathā SvaT_6.31b
pratiṣṭhāṃ śirasā guruḥ Stk_8.8b
pratiṣṭhito yatastena SRtp_103c
pratisargapadakramāt SRtp_93d
pratisrotaḥ prayāti hi SvaT_13.43b
pratisroto 'nuyāyīni MrgT_3.37c
pratihantā na vidyate SvaT_7.59b
pratīcyāṃ gandhamādanāt MrgT_1,13.68d
pratīcyāṃ vipulo nīlaḥ MrgT_1,13.72c
pratītiraupadravā MrgT_1,12.18d
pratīto yasya dharmiṇaḥ MrgT_1,9.11b
pratīhārasamopetāṃ SUp_6.122c
pratodo dakṣa eva ca SvaT_10.1049d
pratyak.ānubhavena ca SvaT_4.339d
pratyakṣa eva tāvarthe SRtp_211c
pratyakṣakākanāsīro SvaT_7.282a
pratyakṣaguṇalakṣaṇam KubjT_3.84b
pratyakṣamantranihitā KubjT_3.85c
pratyakṣamapi gṛhṇāti SRtp_226a
pratyakṣamapi tattattvaṃ SvaT_6.9a
pratyakṣasaṃjñaṃ vijñānam SRtp_228a
pratyakṣaṃ guravaṃ tyaktvā KubjT_3.87a
pratyakṣaṃ cāgrataḥ sthitam KubjT_19.79b
pratyakṣaṃ tadbhavettasya SvaT_7.330a
pratyakṣaṃ tasya jāyate SvaT_12.104b
pratyakṣaṃ sarvatomukhaḥ Stk_23.3d
pratyakṣaṃ saṃprajāyate SvaT_12.101b
pratyakṣā kubjikāmate KubjT_10.39d
pratyakṣā tasya jāyate SvaT_12.141b
pratyakṣādipramāṇaiśca SvaT_11.192c
pratyakṣānubhaved yadi KubjT_11.98b
pratyakṣeṇāpi labhyeran Dka_66c
pratyakṣedaṃ parādhvaram KubjT_18.82d
pratyakṣairapi yoginām SRtp_145b
pratyakṣo dharma eva saḥ SvaT_10.488d
pratyakṣo 'haṃ vyavasthitaḥ KubjT_3.98b
pratyagrāmbujapatrābhā SvaT_10.213a
pratyaṅgāni ca saṃkalpya SvaT_2.207c
pratyabdamathavaindavam MrgT_3.127b
pratyayaś cātra kāraṇam KubjT_3.103d
pratyayastu tadā bhavet SvaT_7.326d
pratyayaṃ tu salakṣaṇam KubjT_12.2b
pratyayāni bhavanti hi KubjT_23.118d
pratyayān kurute bahūn KubjT_6.29b
pratyayāvavivekataḥ SRtp_236d
pratyayāstadupādānās MrgT_1,10.25a
pratyaye sati mokṣo ' sti KubjT_10.103a
pratyaye sati sañjāte KubjT_10.102c
pratyayodayahetunā SRtp_169d
pratyayo 'ṣṭavidhaḥ smṛtaḥ Stk_21.3b
pratyahaṃ prajapenmantraṃ ToT_9.45c
pratyahaṃ yadi pārvati ToT_9.23d
pratyaṃśaṃ saṃhitāṇubhiḥ MrgT_3.5d
pratyācaṣṭe kathaṃ sudhīḥ SRtp_145d
pratyātmaniyataṃ bhoga- MrgT_1,12.33a
pratyātmaniyatā etā SRtp_81a
pratyātmasthasvakālāntā- MrgT_1,7.8c
pratyānayanametaddhi SvaT_13.39a
pratyāhārati bhāskaraḥ GorS(1)_55b
pratyāhāraś ca naivedyam SUp_1.27c
pratyāhāraḥ sa ucyate GorS(1)_55d
pratyāhāre 'kṣasaṃyamaḥ SvaT_7.303b
pratyāhāreṇa sarvadā GorS(1)_54d
pratyāhāreṇa saṃyukto GorS(1)_67c
pratyāhāro'tha dhāraṇā GorS(1)_4b
pratyāhāro'tha dhāraṇā GorS(2)_7 (=1|4)b
pratyāhāro vidhātavyaḥ MrgT_4.5c
pratyūṣaśca pradoṣaśca SvaT_10.493a
pratyūṣe vimale kṛtvā SvaT_4.1a
pratyekaṃ kalpam ekaikaṃ SUp_6.211a
pratyekaṃ tu phale phale SUp_6.17b
pratyekaṃ dravyajaṃ phalam SUp_4.32d
prathamam uddhṛtaṃ bījaṃ KubjT_7.56a
prathamaṃ tasya tadbījaṃ Stk_13.11a
prathamaṃ tāvat tubhyaṃ hi KubjT_1.21a
prathamaṃ na hi sarvasya KubjT_13.34c
prathamaṃ pītavarṇaṃ tu KubjT_11.51a
prathamaṃ prākṛtaṃ rūpaṃ SvaT_6.20a
prathamaṃ prāṇaviṣuvan SvaT_4.316c
prathamaṃ bījam ucyate VT_62d
prathamaṃ bījam uttamam KubjT_24.36d
prathamaṃ madguṇair bhadre KubjT_25.203a
prathamaṃ mānasaṃ yāgaṃ SvaT_3.30c
prathamaṃ saptamaṃ jñeyaṃ KubjT_7.58a
prathamaḥ praharaḥ smṛtaḥ SvaT_7.33b
prathamā khecarīmudrā KubjT_15.6a
prathamā tamasaḥ paṅktir SvaT_10.1047c
prathamādau sthitā hy ete KubjT_10.122c
prathamādhāranantākhyā KubjT_17.71a
prathamā paṅktiriṣyate SvaT_10.1078b
prathamā paṅktiruddiṣṭā SvaT_10.1052c
prathamā yā sthitā paṅktiḥ KubjT_10.124a
prathamāṃ tāmasīṃ sṛṣṭiṃ SvaT_11.247a
prathame karṇikāṃ kuryāt SvaT_5.22c
prathamena tu bhedena SvaT_10.1128c
prathame puramaṇḍape SUp_6.139d
prathame vāyavī proktā VT_381a
prathame 'hani chāgāntraṃ KubjT_7.106a
prathamaiṣā parā sṛṣṭiḥ KubjT_14.59a
prathamodaye tu hṛtpadmāt SvaT_7.63a
pradakṣiṇatrayaṃ kṛtvā SvaT_4.452a
pradakṣiṇamataḥ kṛtvā SvaT_4.64a
pradadyāc ca gavāṃ hitam SUp_7.92d
pradadyāc chivagokule SUp_6.277d
pradadyāc chivayogibhyas SUp_6.257a
pradadyāc chivayogibhyas SUp_6.261a
[pradadyādbhāvitātmā ca SvaT_9.110a
pradadyādyasya bhāminī SvaT_6.63b
pradadyād yaḥ prajīvanam SUp_6.227b
pradadyāl lavaṇāḍhakam SUp_6.72b
pradarśya mūlamaṣṭadhā ToT_4.29d
pradātavyamidaṃ śāstraṃ Stk_23.21a
pradātavyaṃ phalārthinā SUp_6.43b
pradātā ca yuge yuge SvaT_10.536d
pradīpajvālābhir divasakaranīrājanavidhiḥ Saul_100a
pradīptakṣutpipāsakāḥ MrgT_1,13.18b
pradīptadīpakair dikṣu VT_34a
pradīptastrimukhastathā SvaT_10.40b
pradeyaṃ cāpi śaktitaḥ SUp_7.79b
pradoṣe prativāsaram MrgT_3.102d
pradyumnaḥ kṣetrapālaś ca KubjT_21.114a
pradhānaguṇabhāvena SvaT_11.166c
pradhānaguṇabhedena SvaT_10.358a
pradhānapāśajāleva SvaT_11.102c
pradhānapuruṣāntakam SvaT_9.44b
pradhānavikṛteradhaḥ MrgT_1,4.8b
pradhānasāmyamāśritya SvaT_11.84c
pradhānasya dinakṣaye SvaT_11.292d
pradhānaṃ parikīrtitam SvaT_10.1066b
pradhānaṃ prāṇa-vāhinyo GorS(2)_26 (=1|17)c
pradhānaṃ vaḍavānalam KubjT_16.105b
pradhānaṃ varavarṇini SvaT_10.669d
pradhānaṃ vedavādinām SvaT_11.69d
pradhānaṃ saṃpravakṣyāmi SvaT_10.32a
pradhānācchatarudrāntaṃ SvaT_8.35a
pradhānā daśa tāsu yāḥ Stk_10.3b
pradhānā daśa nāḍayaḥ SvaT_7.8d
pradhānā daśa nāḍayaḥ SvaT_7.16d
pradhānā daśa yāḥ proktā SvaT_7.13c
pradhānādicaturgranthi- MrgT_1,13.196c
pradhānādhipatīñchṛṇu MrgT_1,13.148d
pradhānāni nibodha me SvaT_10.75d
pradhānāntaṃ tu deveśi SvaT_11.46c
pradhānāvaniparyantaṃ SvaT_2.44a
pradhānāśayasaṃpannaṃ SvaT_2.41a
pradhānāḥ sapta koṭyastu SvaT_10.1148c
prapañcavilayāya ca SRtp_308b
prapañcaṃ siñcantī punar api rasaāmnāyamahasā Saul_10b
prapañcaḥ kiñca māyeyaḥ SRtp_241a
prapañcātītagocaram SvaT_11.123b
prapañcātītagocaram SvaT_11.191d
prapañcātītagocaraḥ SvaT_11.34b
prapañcānekasaṃkulam SvaT_11.101b
prapaśyatām eva kumārikorum KubjT_3.17b
prabuddhakiraṇojjvalā KubjT_2.52b
prabuddhakiraṇojjvalā KubjT_19.23b
prabuddhastu samākhyātaḥ SvaT_11.121c
prabuddhaḥ paśurīkṣate SvaT_3.128b
prabuddhaḥ suprabuddhaśca SvaT_11.84a
prabuddhāvaraṇaṃ cordhve SvaT_10.1181a
prabuddhā vahni-yogena GorS(1)_31a
prabuddhā vahni-yogena GorS(2)_49 (=1|31)a
prabuddhā vahni-yogena GorS(2)_50c
prabodhajananī śubhā SvaT_1.67d
prabodho bhavate tasya KubjT_3.51c
prabrūyād aparaś cātra SUp_6.163c
prabhavadraśmisaṃkulaḥ SvaT_10.1014b
prabhavanti hi lokānāṃ SvaT_10.212c
prabhavastvadhunocyate SvaT_10.274b
prabhavaḥ samayaḥ kṣudro SvaT_10.1183c
prabhavāḥ karyayonayaḥ SRtp_276d
prabhākāreṇa suprabhaḥ KubjT_25.182b
prabhā caṇḍā ca rugminī KubjT_2.58d
prabhātasamayastadā SvaT_7.39b
prabhāte vimale mantrī KubjT_22.60c
prabhāte vimale mantrī KubjT_22.60c
prabhā prasūtiḥ śāntābhā KubjT_2.94c
prabhā bhānorivāmalā SRtp_305b
prabhābhirañjitātmā vai KubjT_12.24a
prabhāmaṇḍalamaṇḍitām KubjT_6.32b
prabhāvatī sutārā ca KubjT_11.115a
prabhāvatyāditaḥ kramāt KubjT_12.23b
prabhāvātiśayātkhyātaṃ MrgT_1,13.76c
prabhāvā śaktisaṃjñitā SRtp_263b
prabhāvo 'syānuśīlaya KubjT_19.5b
prabhāvo 'syāḥ samuddiṣṭo KubjT_25.102c
prabhāsanaimiṣau ceti MrgT_1,13.137a
prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ Saul_11b
prabhutvena varānane SvaT_10.94b
prabhur ānanda yogākhyam KubjT_14.51c
prabhur yogī tathaiva ca KubjT_1.43b
prabhur vai bhrāmaṇī proktā KubjT_23.94c
prabhuśaktir abhaṅgurā BhStc_66b
prabhuśaktisamanvitāḥ SvaT_10.625b
prabhuśaktisamanvitāḥ SvaT_10.627b
prabhuśaktisamanvitāḥ SvaT_10.629b
prabhuśaktisamanvitāḥ SvaT_10.631b
prabhuśaktisamanvitāḥ SvaT_10.633d
prabhuśaktisamanvitāḥ SvaT_10.635d
prabhuśaktisamanvitāḥ SvaT_10.637d
prabhuśaktisamanvitāḥ SvaT_10.641d
prabhuśaktisamanvitāḥ SvaT_10.643d
prabhuśaktisamākṛṣṭā SvaT_7.22a
prabhuśaktisamākrāntas SRtp_310a
prabhuḥ śaktiśirāḥ śivaḥ SRtp_280d
prabhūtabhūtasaṃbhūta- CakBhst_8a
prabhūtaiḥ pārśvagaistathā SvaT_10.940b
prabho bhavata eveha BhStc_66a
pramāṇapadayogena KubjT_11.27c
pramāṇaparivarjitam SvaT_4.348d
pramāṇamanumā bhavet SRtp_217b
pramāṇaṃ kathayāmi te SvaT_10.97d
pramāṇaṃ kathitaṃ sarvaṃ ToT_7.22c
pramāṇaṃ cāsya devasya ToT_8.12c
pramāṇaṃ tadabhāvataḥ SRtp_211b
pramāṇaṃ dṛśyate kvacit SvaT_12.107d
pramāṇaṃ parikīrtitam SvaT_4.356b
pramāṇaṃ parikīrtitam SvaT_10.329b
pramāṇaṃ bhātyabādhitam MrgT_1,1.9b
pramāṇaṃ yadi cānvayam KubjT_23.143b
pramāṇaṃ rūpamārgasya KubjT_19.3a
pramāṇaṃ vada śaṃkara ToT_8.10d
pramāṇaṃ varavarṇini SvaT_10.344b
pramāṇaṃ śivanirmitam SvaT_10.12d
pramāṇaṃ hṛdayādis.u SvaT_4.342b
pramāṇānāṃ paraṃ padam SvaT_10.1174b
pramāṇāni tadūrdhvataḥ SvaT_10.1133d
pramāṇāvaraṇe cordhve SvaT_10.1174c
pramāṇe ca dhruvaṃ padam SvaT_11.72d
pramāṇena samantataḥ SvaT_10.829d
pramāṇaireva sādhitaḥ SRtp_241b
pramāṇairvyāvahārikaiḥ SRtp_214b
pramādāt samayacyutaḥ KubjT_22.49d
pramādāt samayacyutaḥ KubjT_22.49d
pramādād api na vrajet KubjT_3.73d
pramādād ghātito budhaiḥ KubjT_5.51d
pramādāddhārite liṅge MrgT_3.115a
pramādādyoṣitaṃ gatvā MrgT_3.118c
pramādān nindate yas tu KubjT_5.64a
pramādāllopam āyāte KubjT_22.18a
pramārjayetkuśāgreṇa VT_22a
pramārṣṭi tadyayā sāsya MrgT_1,13.172c
pramuktaḥ procyate tadā SvaT_11.121b
pramukheṣu tu recakam MrgT_4.26b
pramuditaṃ ramyakaṃ ca SvaT_11.146c
prameyatvaṃ prapadyate MrgT_1,2.13b
prameyabhāvanāṃ kṛtvā SvaT_4.182c
prameyāvaliyogasya KubjT_19.92a
prameyāsanasaṃsthitā KubjT_16.49d
prameyo vidyate kvacit SvaT_4.429b
pramodaśca pralambakaḥ SvaT_10.1181d
pramoditā modamānā SvaT_10.1071c
prayacchanti varānane SvaT_6.45d
prayacchāmi vṛṣākape CakBhst_20d
prayatnena kṛtoccāraṃ KubjT_6.11c
prayatnena varārohe KubjT_5.33a
prayatnena suniścalam VT_361d
prayatnenāpi sādhakāḥ VT_235b
prayāgapuramadhyasthāś KubjT_15.13c
prayāgavaraṇādikam KubjT_2.116b
prayāgaṃ kāmikaṃ tīrtham SUp_6.192a
prayāgaṃ nābhisaṃsthaṃ tu KubjT_25.93a
prayāgaṃ madhyadeśe tu KubjT_25.110c
prayāgādiṣu suvrate SvaT_10.822d
prayāgā varuṇā kolā KubjT_25.49a
prayāgā varuṇā kollā KubjT_24.137c
prayāge tu mahākṣetre KubjT_24.70c
prayāge pavanopetāṃ KubjT_22.28c
prayāṇaṃ kurute bahiḥ GorS(1)_40b
prayāṇaṃ kurute bahiḥ GorS(2)_94 (=1|40)b
prayāṇaṃ kurute yasmāt Stk_10.8c
prayāti gṛhasāyojyaṃ KubjT_12.8c
prayāti paramaṃ padam SvaT_10.1280b
prayāti yamasādanam VT_179d
prayuktaṃ kurute prabhuḥ VT_261d
prayukto bhedamākhyāti SRtp_218c
prayoktṛdehasāpekṣaṃ MrgT_1,4.7a
prayoktṝṇāmiyaṃ prāyaḥ SRtp_74a
prayoktryādimahīprāntam MrgT_1,12.32c
prayogam idam ārabhet VT_216b
prayogamimamācaret SvaT_13.32d
prayogarahitā mantrā VT_138a
prayogavipulaṃ deva KubjT_8.2a
prayogastvanivartakaḥ SvaT_6.93d
prayogaṃ kāraṇaṃ devi VT_137a
prayogaṃ cāsya vakṣyāmi VT_136c
prayogaṃ tu sudurlabham VT_137d
prayogaṃ mṛtyunāśanam KubjT_23.158b
prayogaṃ sampravakṣyāmi KubjT_8.48a
prayogaṃ sarvatantrāṇām VT_332c
prayogaḥ svāṅgasiddhaye SRtp_218d
prayogāṇāṃ karotyeṣa SvaT_6.94c
prayogeṇātisūkṣmeṇa Stk_8.35a
prayoge vāruṇe mārge Stk_21.20c
prayogo bhuvi durlabhaḥ Stk_21.6d
prayogo viṣuvatkāle Stk_21.10c
prayojyatvāccharīrādi- SRtp_152c
prayojyaḥ paśubhāvena SRtp_151a
prayojyā sādhakottamaiḥ VT_87d
pralapanto dayālubhiḥ SRtp_213b
pralambamurasā śubham SvaT_10.814b
pralambaśravaṇādhārāḥ SvaT_10.555a
pralambo 'sya mahāhāraḥ SvaT_10.1014a
pralayaśca sa evokto SvaT_11.298c
pralayaṃ yānti dūrataḥ KubjT_9.41d
pralayāmbudaniḥsvanam SvaT_9.3b
pralayārkānaladyutiḥ MrgT_1,13.23d
pralaye karmayoginaḥ SUp_1.31d
pralaye muktim āpnuyāt SUp_2.31f
pralaye muktim āpnuyāt SUp_5.26d
pralaye śivavidyayā SUp_1.33d
pralaye sarvadehinām SUp_1.30b
pralayotpattikārakam KubjT_13.31b
pralipyāgurucandanaiḥ SvaT_2.157b
pralīnaḥ śabdadeve tu KubjT_4.64c
pravakṣyamyanupūrvaśaḥ SvaT_10.398d
pravakṣyāmi jagaddhitam SUp_1.8d
pravakṣyāmi samāsataḥ SUp_6.284b
pravakṣyāmi samāsataḥ SUp_7.1b
pravakṣyāmyanupūrvaśaḥ SvaT_5.52d
pravakṣyāmyanupūrvaśaḥ SvaT_10.1096d
pravakṣyāmyanupūrvaśaḥ Stk_10.1b
pravakṣyāmyanupūrvaśaḥ Stk_10.15b
pravakṣyāmyanupūrvaśaḥ Stk_18.1b
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā Saul_62b
pravaraṃ hy uttamottamam KubjT_16.38b
pravartakamanādimat MrgT_1,8.6b
pravartate ca etena SvaT_6.21c
pravartate 'yato yasmād SvaT_6.30c
pravartante hi sarvatra SvaT_6.28c
pravarteta guṇāṣṭakam SvaT_7.320d
pravardhanān mahājyoter KubjT_12.63a
pravahattadvicintayet SvaT_4.363d
pravādo 'pyakhilo mithyā MrgT_1,1.14a
pravāsagamanāgatau SUp_7.9d
pravāhe viṣuvaddevi SvaT_7.175c
pravāhe satataṃ priye KubjT_6.104d
pravāhe saṃvyavasthitaḥ KubjT_13.41b
pravikīrya samantataḥ SvaT_11.108d
pravibhajya yathāsphuṭam SvaT_7.21d
pravibhāgastvathocyate SvaT_4.318b
praviśanti yato mokṣaṃ Dka_2c
praviśantī svaketanam ToT_9.19d
praviśedgṛhamadhyataḥ SvaT_2.27b
praviśedbhavanaṃ guruḥ SvaT_5.35d
praviśennityamandiram ToT_2.14d
praviśya dakṣiṇāṃ mūrtiṃ SvaT_4.469a
praviśya mama sarvathā KubjT_12.88b
praviśya lavaṇodadhim SvaT_10.227d
praviśya lavaṇodadhim SvaT_10.228d
praviśya śivasaṃnidhau SvaT_4.498d
praviśya sakalīkṛtya SvaT_4.220c
praviśya sakalīkṛtya SvaT_4.221c
praviṣṭaṃ tacca cintayet SvaT_7.222d
praviṣṭā uttareṇa tu SvaT_10.271b
praviṣṭā lavaṇodadhim SvaT_10.272b
praviṣṭā viparītagā GorS(1)_34b
praviṣṭā viparītagā GorS(2)_64 (=1|34)b
praviṣṭāścaiva bhūdharāḥ SvaT_10.273b
praviṣṭāstatra parvatāḥ SvaT_10.269d
praviṣṭāḥ kṣīrasāgaram SvaT_10.295d
praviṣṭāḥ pūrvabhāgataḥ SvaT_10.270d
pravṛttaye guruṃ svaṃ ca MrgT_3.34c
pravṛttaśceti deśikaiḥ SRtp_265d
pravṛttasya jagatprabhoḥ MrgT_1,7.14b
pravṛttasya sukhaṃ duḥkhaṃ MrgT_1,11.18c
pravṛttā daśakoṭayaḥ MrgT_1,13.12b
pravṛttikārakāstitvaṃ MrgT_1,12.9c
pravṛttijanakaṃ rajaḥ SvaT_11.65b
pravṛttimānayaṃ devaḥ SRtp_282c
pravṛttirupabhogāya SRtp_146c
pravṛttiḥ sarvabhūtānāṃ SRtp_56c
pravṛttiḥ sukhabuddhijā MrgT_1,11.18b
pravṛtte maithune kāle VT_283a
pravṛtteṣu bhṛgūn gurūn MrgT_1,13.103d
pravṛttyaṅgaṃ paraṃ hi tat MrgT_1,10.4d
pravṛttyanantaraṃ dveṣo MrgT_1,11.19a
pravṛttyanupapattitaḥ MrgT_1,9.17b
praveśayedannapānaṃ SvaT_7.307c
praveśe japam ārabhet KubjT_20.42b
praveśya tatra śiṣyaṃ tu VT_38c
praveśya sādhyavigraham VT_164b
praveśyābhyarcayecchambhuṃ SvaT_3.144a
praśastā sarvakāryeṣu KubjT_5.127a
praśāntamalakāluṣyam SRtp_316c
praśāntaṃ ca caturthakam SvaT_4.317b
praśāntaṃ viṣuvaccaivam SvaT_4.322c
praśāntaḥ paramākṣaraḥ SvaT_10.1109d
praśāntaḥ stimito jñeyaḥ SvaT_4.324c
praśāntā viṣuvat tathā KubjT_6.8d
praśāntendriyagocaram SvaT_4.324b
praśnakāle parīkṣeta KubjT_7.54a
praśnam ekā garīyasī VT_331b
praśnam etat kramāgatam KubjT_25.0*15b
praśnam etat sudurlabham KubjT_25.157b
praśnasyāvaśyavācyatvāt MrgT_4.14c
praśne vāde 'nṛte 'śauce SUp_7.66c
praṣṭavyaṃ nānyataḥ param VT_127d
prasaṅgāt kautukād vāpi SUp_6.185c
prasaṅgād yoginīkule KubjT_25.231d
prasaṅgān muktidaṃ priye KubjT_13.91d
prasaṅge 'dhyātmakālasya SvaT_7.330c
prasaṅgenāpi yaḥ paśyed SUp_6.193a
prasannagirayā kila KubjT_3.15d
prasannagirayā divyaṃ KubjT_1.20c
prasannamanasaṃ gurum SUp_7.4b
prasannavadanaḥ kānto SvaT_10.1157a
prasannavadanekṣaṇaḥ SvaT_10.603b
prasannavadano hṛṣṭo SvaT_4.521c
prasannāsyāṃ sadā dhyāyed SvaT_2.116c
prasanne parameśvare SRtp_30b
prasanne manasi svāmin BhStc_117a
prasanno dadate dīkṣāṃ KubjT_3.51a
prasanno yāvat sa guruḥ KubjT_3.50d
prasamīkṣya nṝṇām iha SUp_1.6b
prasaradbindunādāya BhStc_3a
prasahya cañcalītyeva SvaT_4.311c
prasahyaṃ pūjyate yatra KubjT_16.56a
prasādanāya kupito SUp_7.10c
prasādayati deveśaṃ KubjT_1.28c
prasādaśca prabhāsakaḥ SvaT_10.637b
prasādaṃ kuru deveśa VT_326a
prasādaṃ kuru deveśa VT_327c
prasādaṃ kuru bhairava KubjT_4.29d
prasādaṃ kuru bhairava KubjT_25.0*1b
prasādaṃ kramam ity uktaṃ KubjT_13.57a
prasādaṃ sūkṣmagocaram VT_331d
prasādaḥ kriyatāṃ mama BhStc_41d
prasādaḥ kriyatāṃ mayi BhStc_24d
prasādāc chambhuvas tu saḥ KubjT_25.28d
prasādājñā dvitīyakā KubjT_3.120b
prasādājñā vivarjitā KubjT_13.56d
prasādād īśvarasyaiva SUp_4.54c
prasādāddevadevasya SvaT_10.733a
prasādāya mahādevi KubjT_2.9a
prasādārthaṃ mama prabho Stk_1.3d
prasādībhava śūladhṛk Stk_11.1d
prasādo manasaḥ svāmin BhStc_118c
prasādo yaḥ kṛtaḥ prabho KubjT_3.34b
prasārayedaṅgulīstu SvaT_14.19a
prasārayedgṛhītvā tan SvaT_3.165a
prasārya cāṅgulīstisras SvaT_14.13c
prasārya varṇamālāṃ tu KubjT_1.77c
prasāryākuñcayed budhaḥ VT_86d
prasāryeta varānane SvaT_14.5b
prasiddhakandharārūḍhaḥ KubjT_25.7a
prasiddhavihite mārge KubjT_18.116a
prasiddhaskandham āśritaḥ KubjT_25.23b
prasiddhaḥ kāraṇeśvaraḥ KubjT_25.5d
prasiddhaḥ pudgalātmakaḥ KubjT_25.3b
prasiddhā eva bhūyasā MrgT_1,10.20d
prasiddhānadhvanaḥ śuddhān SRtp_145c
prasiddhāḥ pṛthagevālaṃ SRtp_215a
prasiddhena tu mārgeṇa KubjT_18.114c
prasiddhoktaviśeṣaṇam SRtp_39b
prasiddhyarthaṃ bhajanti te KubjT_18.114d
prasīdati maheśvaraḥ SUp_7.79d
prasīda dayayā nātha KubjT_3.24a
prasuptabhujagākārā KubjT_5.84a
prasuptabhujagākṛtiḥ SvaT_10.1241b
prasuptamiva tiṣṭhati SvaT_11.287d
prasuptā parameśvarī GorS(2)_48d
prasuptāmṛtakuṇḍalī KubjT_1.78b
prasuptāmṛtakuṇḍalī KubjT_5.131d
prasṛtaṃ darśayeddevi SvaT_14.11c
prasṛtaiś ca karaiḥ kramāt VT_91b
praskhalanmṛduvikramāḥ SvaT_10.561b
prastāram evaṃ prastārya VT_58a
prastārarekham ujjvalam VT_53b
prastāraṃ prastarec chuciḥ VT_52d
prastārādi-r-anekaiś ca KubjT_4.30c
prastārāyātamārgeṇa KubjT_23.97c
prastārya pūrvavad varṇaṃ VT_123a
prastāvya hara saṃhartuṃ BhStc_59c
prastutaṃ śṛṇu kalyāṇi KubjT_23.98a
prastutāyātamārgeṇa KubjT_23.90a
prastutoktiśarīravat MrgT_1,13.39d
prasphuratkiraṇānekaiḥ KubjT_5.88c
prasphurad-bhujagākārā GorS(2)_50a
prasphureta kalair yuktā KubjT_6.10c
prasravadbhirivāmṛtam SvaT_10.557d
prasravadbhirivāmṛtam SvaT_10.1210d
prasrāvo 'ṅghritalaṃ bhavet KubjT_10.5d
prasvedaḥ patitaḥ kvacit KubjT_3.3d
praharatrayavāhena SvaT_7.182a
praharadvayaṃ vahedyasya SvaT_7.182c
praharastu tṛtīyo 'sau SvaT_7.35a
praharaṃ tu vahedyadā SvaT_7.183b
praharānṣaḍvahedyasya SvaT_7.180c
praharārdhaṃ vahedyasya SvaT_7.183c
prahare prahare priye SvaT_7.42d
praharo 'haḥ prakīrtitam SvaT_7.35d
prahasattu vicintayet SvaT_9.31d
prahasantaṃ sacetanam SvaT_2.81d
prahasantīva sā bhāti SvaT_10.1160c
prahasansa ivābhāti SvaT_10.603c
prahasya parameśvaraḥ KubjT_15.59b
prahasya pālako hy evam KubjT_3.9c
prahasyemāṃ giraṃ śubhām KubjT_1.17b
prahārodbandhanāśanaiḥ SvaT_12.54d
prahṛṣṭanayanaṃ śiśum SvaT_3.129b
prahṛṣṭavadanaḥ śiṣyo SvaT_4.501c
prahṛṣṭenāntarātmanā SvaT_2.166d
prahṛṣṭo nirgataḥ purāt SvaT_4.226b
prahlādaścottamo bhīmaḥ SvaT_10.1049a
prahlādaḥ śiśupālakaḥ MrgT_1,13.29d
prākāmyaṃ ca tatheśitvaṃ SvaT_10.1073a
prākāmyaṃ ca tatheśitvaṃ SvaT_11.150a
prākāraguptaṃ tat kāryaṃ SUp_2.16c
prākāragopurāṭṭālaṃ KubjT_11.71a
prākāratripathānvitam KubjT_1.4b
prākāraśikharāvṛtam SvaT_10.574b
prākāraṃ kavacaṃ kuryāt MrgT_3.102a
prākāraṃ tatsamantāc ca SUp_2.14a
prākāraṃ bhasmanā dīptam MrgT_3.101a
prākāraṃ bhāvayedastraṃ SvaT_4.42c
prākārād dakṣiṇe kāryaṃ SUp_2.15c
prākārāntarbahiḥ kāryaṃ SUp_4.19a
prākārāntaṃ ca kārayet SUp_4.19d
prākārāntaḥ sthitaṃ kāryaṃ SUp_2.14c
prākāreṇa ca saṃyutam SUp_6.108d
prākāreṇa vicitreṇa KubjT_11.57a
prākāraistoraṇākulaiḥ SvaT_10.1168b
prākṛtajanasaṅkīrṇā KubjT_15.73a
prākṛtaṃ cāparaṃ puram KubjT_14.47b
prākṛtaṃ tapasaḥ phalam VT_121b
prākṛtaṃ pauruṣaṃ tathā SvaT_11.26b
prākṛtaṃ samudāhṛtam SvaT_2.46b
prākṛtaḥ parameśvari SvaT_11.298b
prākṛtaḥ sa tu vijñeyo SvaT_12.49a
prākṛtānyapi karmāṇi SvaT_6.57c
prākṛtān labhate guṇān KubjT_16.97d
prākṛtām adhamāṃ siddhiṃ KubjT_19.103a
prākṛtārthavināśanī KubjT_15.74b
prākṛtāśca bhavantyaṇoḥ MrgT_1,10.26d
prākṛtairguṇasambhavaiḥ Stk_22.17b
prākṛtairdravyasaṃcayaiḥ SvaT_4.520b
prākṛto dehasaṃyoge MrgT_1,10.29a
prākkarmabhāvikasyātha SvaT_4.141a
prākkarmavāsanāśeṣa- SvaT_4.114a
prākkarmāgāmi caikasthaṃ SvaT_4.142c
prākkarmaikaṃ tu śodhayet SvaT_4.142b
prāk karmaikaṃ tu śodhayet SvaT_4.487b
prākchāyāṃ lāñchayet priye SvaT_5.30d
prāktanāgamikasyāpi SvaT_4.143c
prāk paścimāyātā hyete SvaT_10.200c
prākpādakṛtasaṃsthiteḥ MrgT_1,2.8b
prāgādyaṣṭau madhya ekā SvaT_2.265c
prāgāyataḥ suparvāṇāḥ MrgT_1,13.65c
prāg ārabhya yathānyāyaṃ VT_28c
prāgivādhvāvalokanam SvaT_4.171b
prāg uktam anya āgame KubjT_4.111*b
prāguktaṃ parikalpayet Stk_6.4b
prāgudagdakṣiṇāmukhaḥ SvaT_2.145d
prāgjātiṃ na hyudīrayet SvaT_4.543d
prāgjātyudīraṇāddevi SvaT_4.544c
prāgdakṣiṇamathottaram SvaT_1.47b
prāgdiśaḥ parivāritam SvaT_10.1203b
prāgvatkuryāddhruveṇa tu SvaT_4.203b
prāgvibhūtyavyayau śāsta MrgT_1,13.126a
prāgviṣkambhasamīpe tu SvaT_10.184c
prāgvyākhyānaparāmarśa- MrgT_3.60c
prāṅ nivedya phalaṃ smṛtam SUp_6.248b
prāṅ nivedya phalaṃ smṛtam SUp_6.251b
prāṅmukha udaṅmukho vā SvaT_3.212c
prāṅmukhodaṅmukho vāpi SvaT_1.31a
prāṅmukho 'dhyāpayed guruḥ SUp_7.63d
prāṅmukho yasya nāmnā tu KubjT_8.98a
prāṅmukho vāpyudaṅmukhaḥ ToT_2.18b
prāṅmukho vāpyudaṅmukhaḥ ToT_3.2d
prācīnāvītinā kāryaṃ SUp_5.50a
prācīnāvīty asavyena SUp_5.51c
prācetaso nāma vāyuḥ SvaT_10.427a
prācyādiṣu daśasvāsann SRtp_92a
prācyādiṣvindramukhyānāṃ MrgT_1,13.46c
prācyāṃ viṣkambhaśailasya MrgT_1,13.77a
prājāpatye tu vairāgyam SvaT_11.161a
prājāpatye vyavasthitam SvaT_11.162b
prājeśāṃ bhuvanaṃ mahat SvaT_10.965d
prāṇa ekatra te mayā SvaT_7.139b
prāṇa evaṃ tridhā kālaṃ SvaT_4.330a
prāṇagranthiḥ punaś cordhve KubjT_17.74a
prāṇacāraṃ vidurbudhāḥ SvaT_7.205b
prāṇadraviṇahāriṣu VT_118b
prāṇadhāre samīkṛtya SvaT_4.426c
prāṇanaṃ kurute yasmāt SvaT_7.26a
prāṇabījādikā caiṣā ToT_3.31c
prāṇamantreṇa deveśi ToT_2.19c
prāṇam icchāsamanvitaṃ KubjT_24.48d
prāṇameva jayetpūrvaṃ SvaT_7.315a
prāṇameva nirodhayet SvaT_7.324b
prāṇarūpaṃ caturthaṃ tu KubjT_19.7a
prāṇarodhaṃ tu kārayet SvaT_7.325b
prāṇarodhe tu saṃpūrṇe SvaT_7.298c
prāṇavahniśikhāstreṇa CakBhst_22a
prāṇa-vidyā mahā-vidyā GorS(2)_46c
prāṇavṛttinibandhanā SRtp_74b
prāṇavṛttimatikramya SRtp_75c
prāṇavṛddhikarī parā KubjT_21.80b
prāṇavyānaṃ tu sarvagam SvaT_7.316d
prāṇaśabdaḥ kalāsu ca MrgT_1,11.23d
prāṇasamānaṃ nābhitaḥ SvaT_7.316b
prāṇasarvasvadakṣiṇām CakBhst_43d
prāṇasaṃkrāntikālo vai SvaT_7.175a
prāṇasaṃkhyā samākhyātā SvaT_7.55c
prāṇasaṃkhyāṃ punasteṣu SvaT_7.54a
prāṇa-saṃgrahaṇe kṣamaḥ GorS(2)_95d
prāṇasaṃcārameva ca SvaT_4.231b
prāṇasaṃśayakārakaḥ Stk_11.15b
prāṇasūryaḥ sadāstagaḥ SvaT_7.36b
prāṇastu prathamo vāyur Stk_10.6c
prāṇastu samudāhṛtaḥ SvaT_4.279d
prāṇasthaṃ nāḍimadhyagam SvaT_4.426b
prāṇasya caratastatra SvaT_4.379c
prāṇasya bhuvanaṃ tatra SvaT_10.874a
prāṇasyaiva viceṣṭitam SvaT_7.307b
prāṇahaṃsagatiṃ cāre SvaT_7.142c
prāṇahaṃsastathā śaktiḥ SvaT_7.236c
prāṇahaṃsastu saṃkramet SvaT_7.167d
prāṇahaṃso yadā prāptas tv SvaT_7.77c
prāṇahaṃso vahedyadā SvaT_7.199d
prāṇahaṃso vṛṣe caret SvaT_7.97b
prāṇahārī balāpahā KubjT_21.32b
prāṇaṃ candreṇa pūrayet GorS(1)_43b
prāṇaṃ candreṇa pūrayet GorS(2)_96 (=1|43)b
prāṇaṃ codiḍayā piben parimitaṃ bhūyo'nyayā recayet GorS(2)_100 (=HYP 2.10)a
prāṇaṃ jīvasamanvitam KubjT_24.43d
prāṇaṃ jīvasamāyuktaṃ KubjT_24.53c
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed GorS(1)_69c
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed GorS(1)_70c
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed GorS(1)_71c
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed GorS(1)_72c
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed GorS(1)_73c
prāṇaṃ vahnisamārūḍhaṃ KubjT_18.67a
prāṇaṃ vahnisamārūḍhaṃ KubjT_23.154c
prāṇaṃ sūryeṇa cākṛṣya GorS(1)_45a
prāṇaḥ prāgudito vāyur MrgT_4.4a
prāṇaḥ prāṇamayaḥ prāṇo Stk_10.7a
prāṇaḥ saṃcarate sadā SvaT_4.243b
prāṇāgnihotraṃ kurvanti SUp_4.67a
prāṇātmānaṃ tu yoginaḥ SvaT_10.881b
prāṇādināṃ tu pañcānām SvaT_7.306a
prāṇādivṛttibhedena MrgT_1,12.31c
prāṇādivṛttisiddhyarthaṃ MrgT_4.41c
prāṇādyāḥ pañca vāyavaḥ GorS(1)_25b
prāṇādyāḥ saṃsthitā hyete SvaT_7.304a
prāṇānusvārasandīptaṃ Stk_21.12c
prāṇānte'pi kadācana ToT_7.38d
prāṇānte'pi paśoragre ToT_6.57c
prāṇānte saṃvyavasthitā SvaT_4.327d
prāṇān muñcanti tatkṣaṇāt KubjT_25.59d
prāṇānmuñcanti dehinaḥ SvaT_10.842d
prāṇāpānamayaḥ prāṇo SvaT_7.25a
prāṇāpāna-vaśo jīvo hy GorS(1)_26a
prāṇāpāna-vaśo jīvo hy GorS(2)_39 (=1|26)a
prāṇāpāna-samākṣiptas GorS(1)_27c
prāṇāpāna-samākṣiptas GorS(2)_38 (=1|27)c
prāṇāpānaṃ gude dhyāyet SvaT_7.316a
prāṇāpānādayaste tu MrgT_1,11.21a
prāṇāpānī samānanī KubjT_15.20b
prāṇāpānena kṛṣyate GorS(1)_28d
prāṇāpānena kṛṣyate GorS(2)_40 (=1|28)d
prāṇāpānau tu saṃyojya SvaT_7.322a
prāṇāpānau nirodhayet SvaT_7.323b
prāṇāpānau samānaś ca hy GorS(1)_24a
prāṇāyāmatrayaṃ kāryaṃ SvaT_2.33a
prāṇāyāma-parāyaṇaḥ GorS(1)_38b
prāṇāyāma-parāyaṇaḥ GorS(2)_93b
prāṇāyāmapuraḥsaram ToT_3.49d
prāṇāyāmapuraḥsaraḥ VT_69b
prāṇāyāmapuraḥsaraḥ VT_302b
prāṇāyāma-vibhedanaiḥ GorS(1)_82b
prāṇāyāmaścaturthastu SvaT_7.298a
prāṇāyāmasamudbhavaḥ SUp_1.27b
prāṇāyāmastataḥ param ToT_3.73d
prāṇāyāmasya nirṇayaḥ GorS(1)_48d
prāṇāyāmasridhā smṛtaḥ SvaT_7.295d
prāṇāyāmaṃ ca sundari ToT_9.38d
prāṇāyāmaṃ tataścaret ToT_3.68b
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.56a
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.77a
prāṇāyāmaṃ tataḥ kṛtvā ToT_3.78a
prāṇāyāmaṃ tataḥ kṛtvā ToT_4.22c
prāṇāyāmaṃ tataḥ kṛtvā ToT_4.37a
prāṇāyāmaṃ tataḥ param ToT_4.42b
prāṇāyāmaṃ tato japam ToT_3.67d
prāṇāyāmaṃ punaḥ kṛtvā ToT_4.38a
prāṇāyāmaṃ prakīrtitam VT_70d
prāṇāyāmaṃ vināpyevaṃ MrgT_4.50c
prāṇāyāmaṃ samabhyaset GorS(1)_41d
prāṇāyāmaṃ samācaret ToT_3.61d
prāṇāyāmaṃ samāsena Stk_11.11a
prāṇāyāmaḥ pratyāhāro MrgT_4.3a
prāṇāyāmaḥ sa kumbhakaḥ Stk_11.13d
prāṇāyāmādikānapi MrgT_4.53d
prāṇāyāmādi dhāraṇam Dka_17b
prāṇāyāmādyanuṣṭhānāj MrgT_4.2c
prāṇāyāmābhiṣekau tu SvaT_2.12c
prāṇāyāmāyutaṃ bhajet MrgT_3.118d
prāṇāyāmī sukhī bhavet GorS(2)_97 (=1|44)d
prāṇāyāmena deveśi ToT_7.21a
prāṇāyāmena pātakam GorS(1)_54b
prāṇāyāmena saṃyutaḥ GorS(1)_67b
prāṇāyāme sukhī bhavet GorS(1)_44d
prāṇāyāme sukhī bhavet GorS(1)_46d
prāṇāyāme sukhī bhavet GorS(2)_99 (=1|46)d
prāṇāyāmais tribhir devi VT_69c
prāṇāyāmaiḥ sudhāritaiḥ SvaT_7.302d
prāṇāyāmo bhavaty evaṃ GorS(1)_53a
prāṇāyāmo bhavet tredhā GorS(1)_47c
prāṇāyāmo bhavedeṣa Stk_11.12c
prāṇāṃstyaktvā tu yoginaḥ SvaT_10.787d
prāṇināmurasi sthitaḥ SvaT_7.25d
prāṇināmurasi sthitaḥ SvaT_7.59d
prāṇināmurasi sthitaḥ Stk_10.7d
prāṇināṃ pātanāya tu SvaT_10.54b
prāṇihiṃsārato nityaṃ SvaT_12.58c
prāṇe carati nityaśaḥ SvaT_4.254d
prāṇe carati suvrate SvaT_4.373b
prāṇe cāpyudayantyete SvaT_7.42c
prāṇe yāmo vidhīyate SvaT_7.28b
prāṇe viṣuvadākhyātaṃ SvaT_4.319a
prāṇe vai udayantyete SvaT_7.31c
prāṇe vai kālamīśvaram SvaT_7.184d
prāṇe samarasīgatāḥ SvaT_4.301d
prāṇe 'sminkathitā mayā SvaT_7.130b
prāṇe 'sminsurasundari SvaT_7.61b
prāṇaikagatamānasaḥ SvaT_7.174d
prāṇaikatra yathāsthitam SvaT_4.231d
prāṇaikasaṃsthitāḥ sarvāḥ SvaT_4.246a
prāṇo jīvasamāśritaḥ Stk_10.8b
prāṇodānaṃ tu kaṇṭhe tu SvaT_7.316c
prāṇo deha-sthito vāyur GorS(1)_42a
prāṇo'pānaṃ ca karṣati GorS(1)_29b
prāṇo'pānaṃ ca karṣati GorS(2)_41 (=1|29)b
prāṇo 'pānaḥ samānaśca SvaT_7.17a
prāṇo'pānaḥ samānaś ca GorS(2)_33 (=1|24)a
prāṇo 'pānaḥ samānaśca Stk_10.5c
prāṇo 'pi varṇatāṃ yāti SvaT_4.428c
prāṇo vā prāṇayogataḥ MrgT_1,11.23b
prāṇo vāyuḥ pratiṣṭhitaḥ ToT_6.3b
prāṇo vai carate tāsu SvaT_7.21a
prāṇo 'sminpravibhāgaśaḥ SvaT_7.124d
prāṇo haṃsasamanvitaḥ SvaT_7.30b
prātarutthāya mantrajñaḥ ToT_3.33a
prātar utthāya mantrajñaḥ KubjT_22.48a
prātar utthāya mantrajñaḥ KubjT_22.48a
prātar utthāya yaḥ paṭhet KubjT_22.22b
prātarniśākṛtaṃ pāpaṃ MrgT_4.29c
prātarnīhāravelāyāṃ SUp_6.213a
prātaḥ pradadyāt saghṛtaṃ SUp_6.225a
prātaḥ prasādhanaṃ dattvā SUp_7.34a
prātaḥ saṃsthāpayel liṅgaṃ SUp_2.26a
prāticāraṃ vinā na hi KubjT_1.26b
prāticārās tadardhataḥ KubjT_2.75b
prāticārās tu ṣaḍ bhadre KubjT_2.57a
prāthamikasya yā ājñā; KubjT_3.109a
prādurbhūtā sanātanī SvaT_10.992d
prādeśaṃ madhyagranthitam SvaT_2.234d
prādhānikaparārdhena SvaT_11.299a
prādhānyāt prāṇa-vāhinyo GorS(1)_17c
prādhānyena viśodhayet SvaT_10.381b
prādhānyena vyavasthitam KubjT_6.27b
prāpaṇārthāya sarveṣāṃ SvaT_2.257c
prāpaṇīyā gṛhaṃ tasya SUp_6.171c
prāptajñānaṃ marīcayaḥ KubjT_3.57d
prāptamadyānniveditam MrgT_3.72b
prāptayauvanam eva ca VT_151b
prāptavidyā guroḥ pārśve KubjT_19.126c
prāptaṃ gṛhṇāti nātodye MrgT_1,12.18a
prāptaṃ me jñānasadbhāvaṃ KubjT_3.59c
prāptaṃ lakṣaṇamātmanaḥ MrgT_1,6.1b
prāptaḥ sarvaharo doṣaḥ MrgT_1,9.4c
prāptā vai surapūjite SvaT_10.842b
prāptāḥ samayino ye tu KubjT_24.163a
prāptuṃ yajñaśatair api SUp_5.19d
prāpte kaliyuge ghore VT_326c
prāpte prāṇaṃ mahāpadmaṃ GorS(1)_61c
prāptau cānandavṛndāya BhStc_36c
prāpnuyāt tu na saṃśayaḥ VT_188d
prāpnuyād anupūrvaśaḥ SUp_6.22d
prāpnuyād dviguṇaṃ phalam SUp_6.249d
prāpnuyād dharmatatparam SUp_6.222d
prāpnuyād vipulān bhogān SUp_6.56a
prāpnuyād vipulān bhogān SUp_6.230c
prāpnuvanti narottamāḥ SvaT_10.843b
prāpnuvanti mahādhīrā SRtp_318c
prāpnoti cintitānkāmān SvaT_9.49a
prāpnoti cintitān kāmān KubjT_22.51c
prāpnoti cintitān kāmān KubjT_22.51c
prāpnoti cintitān kāmān KubjT_24.141c
prāpnoti tattvasāyojyaṃ KubjT_25.145a
prāpnoti dhāraṇāśabdaṃ MrgT_4.35a
prāpnoti paramaṃ padam SUp_7.42d
prāpya tāmīdṛśīṃ devīm SvaT_10.824a
prāpyate cittabhedena SRtp_147c
prāpyate paramaṃ padam GorS(2)_74d
prāpyate bhairavānandaṃ KubjT_19.74a
prāpyate yena yajñena KubjT_16.66c
prāpya nirvāṇam āpnuyāt SUp_6.194d
prāpya muktim avāpnuyāt SUp_1.30d
prāpya yānti paraṃ padam MrgT_1,13.174d
prāpya siddhiṃ paraṃ yayau KubjT_22.65b
prāyaścittanimittaṃ tu SvaT_3.119c
prāyaścittanivṛttaye SvaT_4.514d
prāyaścittaviśuddhaye SvaT_4.212b
prāyaścittaviśuddhyartham Stk_8.10c
prāyaścittaviśuddhyarthaṃ SvaT_4.49c
prāyaścittaṃ kulānvaye KubjT_5.69d
prāyaścittaṃ cared devi KubjT_3.126a
prāyaścittaṃ tataḥ paścād SvaT_4.31c
prāyaścittaṃ tato hutvā SvaT_10.421c
prāyaścittaṃ tato hutvā SvaT_10.1271a
prāyaścittaṃ tu yadbhavet SvaT_4.214b
prāyaścittaṃ tu yadbhavet SvaT_4.215b
prāyaścittaṃ vidhisthitam MrgT_3.106b
prāyaścittaṃ śivena tu SvaT_3.195d
prāyaścittaṃ hi tadguroḥ MrgT_3.26d
prāyaścittād viśuddhyati SvaT_3.196d
prāyaścittādviśuddhyati SvaT_4.29b
prāyaścittāni homayet SvaT_4.66d
prāyaścittī bhavedyasmāt MrgT_3.24c
prāyaścittī bhavennaraḥ SvaT_4.544d
prāyaścittī salakṣeṇa KubjT_3.131a
prāyas te daivamohitāḥ SUp_7.129d
prāyeṇārthakriyākaram BhStc_79b
prāyo draviṇavarjitāḥ VT_5d
prārabdaṃ karma pāścātyaṃ SvaT_4.486c
prārabdhadehabhede tu SvaT_4.144c
prārabdhaṃ kathayasva me KubjT_14.6b
prārabdhyoyaṃ makhottamaḥ SvaT_4.52b
prārabdhrekaṃ na śodhayet SvaT_4.141d
prārabheta gururvyākhyāṃ MrgT_3.33c
prārambhe 'pi na sampraśna- MrgT_3.48a
prārthayasva tadā kiñcid KubjT_2.8a
prārthayasva varaṃ kiñcid KubjT_1.18a
prārthayitvā dhaneśvarān SUp_7.27d
prārthaye nātha sarvathā BhStc_99d
prārthyānujñāṃ varānane SvaT_3.120d
prāleyāvalisannibhā KubjT_15.67b
prāleyāvalisannibhā KubjT_15.75b
prāvṛṭkāle na śaknomi KubjT_24.147a
prāvṛtīśabale karma MrgT_1,2.7a
prāśanārthamato homo SvaT_2.256c
prāśyaivaṃ sakalīkṛtya SvaT_3.213c
prāsādagṛhavṛkṣāṇāṃ KubjT_19.41c
prāsādaśikhare 'pi vā SvaT_4.9d
prāsādasthāś ca ye nṛpāḥ SUp_7.122b
prāsādasya tu lakṣaṇam Stk_16.1b
prāsādasya pramāṇena SUp_2.13c
prāsādasya ṣaḍānana Stk_16.13b
prāsādaṃ kalpayec chrīmān SUp_2.9a
prāsādaṃ nādamutthāpya Stk_15.1a
prāsādaṃ nāmarūpataḥ Stk_22.7b
prāsādaṃ ye na budhyanti Stk_15.4c
prāsādaṃ yo na jānāti Stk_22.2a
prāsādaṃ vinyasetpaścād Stk_1.18c
prāsādaṃ ṣaṣṭhasaṃyuktaṃ Stk_19.3a
prāsādaṃ samyagajñātvā Stk_22.3a
prāsādaṃ sarvatomukham Stk_9.3d
prāsādaḥ kathito mayā Stk_15.4b
prāsādaḥ kīdṛśo jñeyo Stk_22.1a
prāsādākhyaṃ mahāmanum ToT_5.3b
prāsādākhyaṃ samuddhṛtya ToT_5.6a
prāsādātsambhavanti ye Stk_22.9d
prāsādādīn mahāmantrān ToT_5.31a
prāsādādyā mahāvidyā ToT_3.31a
prāsādābjaśikhāntastho Stk_22.4a
prāsādābjasamutpannāḥ Stk_22.11c
prāsādārdhena vijñeyo SUp_2.12c
prāsādena tu ṣaṇmukha Stk_8.10b
prāsādena tu homayet Stk_8.9b
prāsādenaiva kārayet Stk_3.9d
prāsādaistuṅgaśikharaiś SvaT_10.102c
prāsādo bahubhūmikaḥ SvaT_10.766b
prāha vistaraśaḥ punaḥ MrgT_1,2.2d
prāhedam aṇumātrakam SUp_7.132d
prāhedaṃ sādhanaṃ haraḥ MrgT_4.57b
priyaṅgukalikāśyāmāś SvaT_10.721c
priyaṅgubilvapaippalya- SUp_4.59c
priyaṅgulatikāmiśraṃ SvaT_6.79c
priyadarśanā dha netrasthā KubjT_24.33c
'priyavākyavivarjanam SvaT_10.63d
priyaṃ brūyāt sadā tebhyaḥ SUp_7.79a
priye randhrasahasrakam ToT_7.12b
priye vegavatī bhṛśam SvaT_10.191d
priyo 'marāṇāṃ tatketuḥ MrgT_1,13.102a
prītaḥ pramuditaścaiva SvaT_10.1181c
prītirdānaṃ dhṛtirmedhā SvaT_12.66c
prītilālasacetasaḥ SRtp_171b
prītisaṃrakṣaṇīṃ tathā ToT_4.28b
prītervināśakaraṇo Stk_10.12c
prīyate tu śikhādevaḥ KubjT_8.43c
pretapaiśācarākṣasām KubjT_12.48d
pretamāriniṣevitā MrgT_1,13.49d
pretasthāne nidhāpyaitad SvaT_9.72a
pretānale sutaptaṃ vidhāya niśi yatkṛte śataṃ japati SvaT_13.10/a
pretānale sutaptāṃ śatābhijaptāṃ svanāmamantrayutām SvaT_13.15/a
pretārūḍhāṃ caturvaktrāṃ VT_100c
pretālaktakanijarudhirarocanābhirvilikhya sādhyatanum SvaT_13.14/b
pretālaktakalikhitaṃ naraśirasi pretavahnisantaptam SvaT_13.11/a
pretaiḥ piśācai rakṣobhiḥ SvaT_7.269c
prerako hṛdi saṃsthitaḥ SvaT_12.146b
preraṇākṛṣṭisaṃrodha- MrgT_4.4c
preraṇāśūnyatāptaye MrgT_4.37d
prerayitvāditoddiṣṭā KubjT_25.200c
preritaṃ tu mahā-rajaḥ GorS(2)_75b
preritānantaśambhunā KubjT_1.33b
preritās tu mamājñayā KubjT_2.75d
prerito 'sau parātmānā KubjT_25.24a
preṣitā vada śīghredaṃ KubjT_3.27c
preṣyā dāsāśca bahavo SvaT_10.245c
proktam etat pradakṣiṇam SUp_7.89d
proktaṃ saṃsāramaṇḍalam SvaT_10.353d
proktaṃ saṃsāramaṇḍalam SvaT_10.359b
proktāni bhuvanāni tu SvaT_10.1112d
proktā sā tvaparājitā SvaT_10.179d
prokṣaṇaṃ tāḍanaṃ cheda SvaT_4.161c
prokṣaṇaṃ śoṣaṇaṃ caiva SvaT_2.186a
prokṣaṇādīni kārayet SvaT_3.131b
prokṣayetkuṇḍapārśvāni SvaT_2.218c
prokṣayettaṃ śivāmbhasā SvaT_3.123b
prokṣayettaṃ śivāmbhasā SvaT_4.533b
prokṣayettau śivāmbhasā SvaT_2.229d
prokṣayedastravāriṇā SvaT_2.183d
prokṣayedastravāriṇā SvaT_2.238d
prokṣite caiva bhūtale KubjT_25.0*17d
prokṣya cāstreṇa tāḍayet SvaT_4.174d
prokṣya cāstreṇa saṃgṛhya SvaT_3.74c
prokṣya caiva śivāmbhobhiḥ SvaT_3.103a
prokṣyastena samāsataḥ SvaT_2.159b
prokṣyāstreṇa śivāmbhasā SvaT_3.56d
proccarettaṃ prayatnataḥ SvaT_10.1275b
procyate prabhuravyayaḥ SvaT_11.90d
procyate maṇi-pūrakam GorS(1)_15d
procyate maṇi-pūrakam GorS(2)_23 (=1|15)d
procyate yogibhiḥ sadā GorS(1)_53d
protphullanayanaḥ śāntas SvaT_4.453a
protsāraṇaṃ preraṇaṃ sā MrgT_1,10.6c
proddharet tu yathākramam VT_58d
proddhared bījapañcakam VT_123b
proddhṛtya sādhyanāmaivaṃ VT_212c
pronnatāḥ stambhapaṅktayaḥ SUp_6.115d
prollasadbrahmakamalam CakBhst_27c
provāca codanādharmaḥ MrgT_1,1.4c
plavanī jalamātā ca KubjT_15.27c
plavanī plāvanīti ca KubjT_21.65b
plavantī cārdhamātrayā ToT_6.48b
plāvanāpyāyane caiva SvaT_3.9c
plāvane vāruṇaḥ smṛtaḥ SvaT_2.38b
plāvayanti carācaram KubjT_15.82d
plāvayedamṛtena ca SvaT_7.291d
plāvayedamṛtena tu SvaT_2.30d
plāvayedamṛtena tu SvaT_2.39b
plāvayedamṛtena tu SvaT_3.133b
plāvayedamṛtena tu SvaT_3.135d
plāvayedamṛtena tu SvaT_3.138b
plāvyamānaṃ vicintayet KubjT_12.65d
plutakoṭisamāyogāt SvaT_7.324c
plutena tu sadā vaśyaṃ Stk_16.3c
pluṣṭāśeṣabhavendhanā BhStc_58b
phakāre devatā rājā KubjT_21.81a
phaṭkāram ādimadhyataḥ VT_389d
phaṭkāraś caiva madhyataḥ VT_387d
phaṭkārādyantarodhitam SvaT_9.63b
phaṭkārāntavikalpitaḥ SvaT_1.75b
phaṭkārāntaṃ prayojayet VT_228d
phaṭkāreṇa na saṃśayaḥ Stk_16.4b
phaṭkāreṇa vinikṣipet ToT_3.49b
phaṭkāro māraṇe smṛtaḥ Stk_16.4d
phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād Stk_21.21c
phaṇīndro vajradaṃṣṭrakaḥ SvaT_10.641b
phatkārānte vyavasthitā VT_299b
phalatīha śubhāśubham SUp_7.113b
phaladā nāsti yogini ToT_6.25b
phalapātranivedane SUp_6.265d
phalapuṣpaprapātena KubjT_23.124a
phalapuṣpādikarṣaṇam KubjT_7.90d
phalapuṣpāditaḥ kramāt KubjT_13.19b
phalabhogatvahetave SvaT_4.114b
phalamākāṅkṣase yādṛk SvaT_4.81a
phalam āpnoti mānavaḥ SUp_6.220d
phalam uktaṃ samāsataḥ SUp_4.32b
phalamūlabhugeva vā MrgT_3.76b
phalaṃ tad aja jātaṃ yat BhStc_109c
phalaṃ tu vividhākāraṃ SvaT_4.150c
phalaṃ dīpāṅgavastuvat MrgT_1,12.33f
phalaṃ prāpnoti mānavaḥ SUp_6.29b
phalaṃ brūhi sureśvara MrgT_4.40b
phalaṃ mūlaṃ ca bhojanam MrgT_1,13.86d
phalaṃ lokatrayātmakam BhStc_32b
phalaṃ śarīram ity uktaṃ KubjT_14.27a
phalaṃ sāraṃ parāparam KubjT_25.0*2b
phalaṃ sārdhārdhikaṃ bhavet SUp_4.47d
phalaṃ haste niveśayet KubjT_8.22b
phalāni ca viśeṣataḥ SUp_7.93b
phalāni vinivedayet SUp_6.51b
phalāni vividhāni tu SvaT_14.27d
phalāni sthāpayed bahiḥ SUp_6.80d
phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ Saul_89c
phalānyatra varānane SvaT_10.319b
phale phale mahābhogair SUp_6.51c
phalair nānāvidhaiś caiva VT_35a
phalair bhakṣaiś ca saṃyuktāṃ SUp_6.161c
phalguṣaṃ vā yadi priye KubjT_5.64d
phalguṣālisugandhibhiḥ KubjT_10.117b
pha śikhī vāmapārśve tu KubjT_24.7c
phādināntagate lakṣe KubjT_6.60a
phetkārādiniyogena KubjT_24.56a
bakaś cāṅkurarūpeṇa KubjT_13.40c
bakāraṃ vadanaṃ tasyā KubjT_24.31c
bakāraṃ vadanaṃ devyā KubjT_17.97a
bakāre devatā rājā KubjT_21.83c
badarāṇi supakvāni SUp_6.20c
badaryā vā phalāni tu SvaT_11.60b
baddhapadmāsanāsīnaḥ SvaT_10.598c
baddha-padmāsano muhuḥ GorS(1)_49d
baddha-padmāsano yogī GorS(1)_41a
baddha-padmāsano yogī GorS(1)_43a
baddha-padmāsano yogī GorS(2)_96 (=1|43)a
baddhayoniṃ mahāmudrāṃ ToT_3.1c
baddhayoniṃ samāsataḥ ToT_3.2b
baddhaṃ jñānaṃ hi laukikam SvaT_11.179d
baddhaḥ parikaras tena SUp_1.18c
baddhaḥ saṃcarati hyevaṃ SvaT_11.104a
baddhaḥ saṃsarate bhūyo SvaT_12.51c
baddhaḥ syādanyathā pumān Dka_50d
baddhāḥ karmakalādinā SvaT_10.365b
baddhāḥ svaireva bandhanaiḥ SvaT_10.362b
baddhe ruddhe 'tha mokṣaṇāt VT_215d
baddhe ruddhe 'pi mokṣaṇam VT_207b
baddhvā tāṃ pretavastreṇa SvaT_13.37a
baddhvāsanamatandritaḥ MrgT_3.87b
badhiratvaṃ tathaiva ca SvaT_11.134b
badhnāti ca punaḥ punaḥ KubjT_14.35d
badhnāti saptadhā sā tu SvaT_11.141a
badhnāti saptadhā sā tu SvaT_12.42c
badhnāti hi sirājālam GorS(2)_79 (=HYP 3.71)a
badhnīyācchivatejasā MrgT_3.6b
badhyate mucyate 'sau vai SvaT_12.107a
bandyāścedyāstathā dāhyāḥ SvaT_3.174c
bandhakaśca vicārataḥ SRtp_206b
bandhate pañcadhātmānaṃ KubjT_14.33c
bandhatrayasamāyukto SvaT_10.356a
bandhadhyānārcanādikam MrgT_3.69d
bandhanāya ca mūḍhānāṃ GorS(2)_56 (=HYP 3.107)c
bandhanāśeṣanirmuktaḥ SvaT_4.388c
bandhanāśeṣabhāvena SvaT_4.391a
bandhane tu prayogo 'yaṃ SvaT_3.187a
bandhane parimāṇaṃ ca SvaT_3.187c
bandhamokṣakaraḥ śivaḥ SRtp_314d
bandhamokṣakarī devi KubjT_24.129a
bandhamokṣakarī priye KubjT_6.79d
bandhamokṣāvubhāvapi MrgT_1,2.16d
bandhamokṣau na vastutaḥ SRtp_212d
bandhayet khagamaṇḍalam KubjT_6.73b
bandhayogavinirmuktaṃ SUp_4.10c
bandhavartī vimūḍhātmā SRtp_254a
bandhaśūnyasya vaśitā MrgT_1,7.3a
bandhūkakusumaprakhyāṃ VT_31a
bandhūkakusumākṛtiḥ SvaT_10.938d
bandhyabandhanahetutaḥ SvaT_3.177d
babhūvuḥ kāñcanā ye ca MrgT_1,13.75c
babhravaḥ śvetapiṅgalāḥ SvaT_10.242b
barbarākhyā śikhā hy asyās KubjT_7.15a
barbarā sarvagā tathā SvaT_9.27d
barbaroruha piṅgākṣī KubjT_16.45c
barbarordhvaśiroruhā KubjT_2.4d
balakaumāravṛddhasthaṃ KubjT_17.10a
balapramathanastathā SvaT_10.1117d
balapramathanī tāthā SvaT_10.1145d
balapramathanīṃ devīm SvaT_2.70a
balabhadrastu bhairavī ToT_10.10d
balavatāṃ ripūṇāṃ tu KubjT_8.94a
balavadbhūtasaṃjuṣṭā MrgT_1,13.52c
balavānbalavikramaḥ SvaT_10.114d
balavikaraṇaścaiva SvaT_10.1117c
balavikaraṇī caiva SvaT_10.1145c
balavikaraṇīṃ devīṃ SvaT_2.69c
balākhyā maṇicandrikā KubjT_24.81d
balā cātibalā caiva KubjT_21.58c
balā cātibalā caiva KubjT_21.80a
balā caiva tathāparā KubjT_21.57b
balātibalapāśāṅga- MrgT_1,13.129c
balādhyakṣaśca kīrtitāḥ SvaT_10.115b
balādhyakṣo gaṇādhyakṣas SvaT_10.979c
balikarma tu pūrvavat SvaT_4.533d
balikarma samārabhet SvaT_3.206b
balidānaṃ tato homaṃ ToT_3.67c
balidānaṃ maheśāni ToT_6.38c
balinopadrute sthāne KubjT_23.109c
balipūjāsu naivedyaṃ KubjT_8.31a
balipriyasukhādhipāḥ MrgT_1,13.133b
balibhir nahuṣādibhiḥ KubjT_9.73d
balistu kalpitaḥ pūrvaṃ SvaT_3.206c
baliṃ ca nairṛte dadyād MrgT_3.86c
baliṃ dattvā tu sarvebhya SvaT_3.211a
baliṃ dadyādvicakṣaṇaḥ ToT_4.36d
baliṃ dadyād viśeṣataḥ SUp_2.29d
baliṃ yāmo bhavāya te BhStc_11d
balīvardaṃ tu kārayet VT_286d
balotsāhanavardhanī KubjT_21.79d
balohyatibalaścaiva SvaT_10.114c
balohyatibalaścaiva SvaT_10.632a
ba vaṃśe chagalaṇḍinaḥ KubjT_24.7b
ba-ha-madhyāsane sthitam KubjT_5.39b
bahiraṅgāntaraṅgāni KubjT_23.16a
bahiraṅge varṇarūpā ca KubjT_5.145c
bahirantarabhāvaṃ tu KubjT_25.97c
bahirantarasaṃsthitā KubjT_25.140b
bahir ante ca mātaraḥ KubjT_8.66b
bahirāhitacittānāṃ Dka_19a
bahirnirodhabhāvena SvaT_4.439c
bahirnirgatya bhūtānāṃ SvaT_4.533c
bahirmaṇḍalake nyasya SvaT_4.493a
bahirliṅgāni caitāni SvaT_7.284a
bahirliṅgāni tānyatra SvaT_7.263c
bahiścittaṃ nivāryaiva Dka_19c
bahiṣkaraṇakaṃ devi SvaT_11.132c
bahiṣkoṇe pṛthak pṛthak KubjT_7.99b
bahis tad eva jagatī SUp_4.13a
bahisthāṃ kumbhakaṃ tāvat SvaT_4.439a
bahiḥ kāñcanasaṃskṛtam SUp_6.123d
bahiḥ kāryā dvihastikā SUp_4.17b
bahiḥ kāryeṇa kenacit SUp_7.24d
bahiḥ kumbhakavṛttinā SvaT_4.442b
bahiḥ kuryāt tathāśritam SUp_6.140b
bahiḥpīṭhāḥ prakīrtitāḥ KubjT_25.98b
bahiḥ prākārataḥ sthitāḥ SUp_6.75d
bahiḥ suvarṇanicitaṃ SUp_6.107a
bahiḥ sthito bahiḥsaṃsthāt MrgT_3.62c
bahu kiṃ kathyate devi ToT_2.23a
bahu kiṃ kathyate devi ToT_2.23c
bahu kiṃ kathyate devi ToT_5.45c
bahukṣīrayutā gāvo SUp_6.159c
bahucāmaraghaṇṭādi- ToT_4.19a
bahutīrthaphalaṃ tathā KubjT_24.165d
bahuduḥkhasamākulā KubjT_14.24d
bahudaivasike yoge MrgT_3.123a
bahudhā yadavasthānaṃ SRtp_53a
bahudhā vyajyate cāsau SvaT_10.870a
bahunāpi kim uktena KubjT_9.64a
bahunoktena kiṃ devi KubjT_19.96a
bahupādabhujānanā SvaT_12.102b
bahubhiḥ parivāritam SvaT_10.763b
bahubhṛtyajanāvṛtaḥ SvaT_10.146b
bahumaṅgalanirghoṣaiḥ Stk_9.5a
bahuyajñaphalaṃ devi KubjT_24.165c
bahuyonyuktavidhinā ToT_10.3c
bahuyonyuktavidhinā ToT_10.5c
bahurūpajaṭādhāraṃ SvaT_12.129a
bahurūpadharo hy agniḥ KubjT_8.87c
bahurūpasamākīrṇaṃ KubjT_11.64a
bahurūpasya suvrate SvaT_6.3b
bahurūpaṃ kujeśvari KubjT_9.86b
bahurūpaḥ kujeśvari KubjT_9.24d
bahurūpā arūpiṇī KubjT_16.45b
bahurūpātra nirgatā KubjT_7.15d
bahurūpeṇa suvrate SvaT_6.51b
bahurūpo 'dhidevatā SRtp_107b
bahulālokaśālinī SRtp_102d
bahuvittaprabhāreṇa KubjT_3.28c
bahuvyākulacetasā VT_328b
bahustokaṃ na cintayet KubjT_3.102d
bahustokaṃ na mantavyaṃ KubjT_3.103c
bahusthānagatāṃ priye KubjT_25.167b
bahvarthakāle 'pi viśodhitātmā KubjT_10.94a
bahvāśī agnidvīpā ca KubjT_21.113a
bahvāśī ca virūpā ca KubjT_21.24c
bāṇasaṃkhyajalāntakāḥ ToT_8.7d
bāṇe liṅge svayaṃvyakte MrgT_3.96c
bādhakānyanuvartīni MrgT_4.38c
bādhāśūnye vanādau vā MrgT_4.17c
bādhyate na ca karmaṇā GorS(1)_98b
bādhyate na sa kālena GorS(2)_66 (=HYP 3.40)c
bālakramasya madhyasthā KubjT_17.16c
bālakrīḍanakān etān SUp_6.208c
bālabāliśavṛddhastrī- SvaT_4.87c
bālamūkādivijñāna- SRtp_208c
bālavṛddhayuvān api KubjT_20.43d
bālavṛddhayuvān paśūn KubjT_7.89b
bālādityasavarṇāni SvaT_10.697c
bālendunādaśaktyantaḥ SvaT_1.69c
bālair baddhas tu loko 'yaṃ SUp_7.104c
bālo 'haṃ kṛśa ityataḥ SRtp_246d
bāhubhirdaśabhiścaiva SvaT_2.107c
bāhubhirbisakomalaiḥ SvaT_10.556b
bāhumātrapramāṇena SvaT_2.11a
bāhuśālī tvajeyakaḥ SvaT_12.91b
bāhū jaṅghe prakalpayet SvaT_2.207b
bāhū devyāḥ surārcite KubjT_4.92b
bāhyakarmavinirmuktā SUp_4.67c
bāhyataḥ kathayiṣyāmi KubjT_25.152a
bāhyataḥ kathitā hy evaṃ KubjT_25.117c
bāhyataḥ kathito bhadre KubjT_5.107c
bāhyataḥ kathito bhedo KubjT_25.110a
bāhyamālā prakīrtitā ToT_9.32b
bāhyākāśe sa eva hi KubjT_19.94d
bāhyācārasya bṛṃhaṇam KubjT_21.4b
bāhyātmā caiva sundari SvaT_11.82d
bāhyātmā tu tadā devi SvaT_11.87a
bāhyārthapratipattaye CakBhst_9b
bāhyāvṛtau tadastrāṇi MrgT_3.103a
bāhye kāle tu yatkṛtam SvaT_7.141d
bāhye kāṣṭhā vidhīyate SvaT_7.50b
bāhye caiva kalā bhavet SvaT_7.50d
bāhye caiva tu vartulam SvaT_9.16d
bāhye caiva tvahorātre SvaT_7.167a
bāhye tasyaiśvaraṃ tattvaṃ SvaT_10.1151c
bāhye tu pravahanti vai SvaT_7.53b
bāhye tu mātṛkāṃ nyaset ToT_3.61b
bāhye 'tha ghaṭikā bhavet SvaT_7.51d
bāhye dvārāṇi cālikhet SvaT_5.33b
bāhyena vāyunā mūrteḥ MrgT_4.21c
bāhye naiva tu kālena SvaT_7.27c
bāhye 'pi taravo loke SvaT_7.105c
bāhye vīthiṃ prakalpayet SvaT_9.17b
bāhye vai ghaṭikā ca sā SvaT_7.52d
bāhye śmaśānavinyāsaṃ SvaT_2.176a
biḍālavyālabhekeṣu MrgT_3.57a
bindatastālugranthiṃ tu SvaT_4.372c
bindave śāśvatāya ca SRtp_1b
bindāvānandarūpiṇi SRtp_179d
bindu-ardhendusaṃyutā KubjT_24.36b
bindukā bindugarbhā ca KubjT_14.75a
bindugarbhabharālasā SRtp_267b
binducakrāmṛtā devi ToT_6.48a
bindujaḥ puruṣo jñeya Stk_22.9a
bindutattvaṃ samākhyātaṃ SvaT_10.1219a
bindutattvāt paro bindur KubjT_11.11a
bindutattvāsane sthitaḥ SvaT_4.405b
bindutattve layaṃ yāti SvaT_11.302c
bindudevī jayā smṛtā VT_335d
bindudharmāttu devatāḥ SvaT_6.43b
bindudhyānaṃ samākhyātaṃ SvaT_12.158a
bindunādakalākrāntam KubjT_18.31c
bindunādakalāyuktaṃ ToT_5.3a
bindunāda-m-alaṅkṛtam KubjT_5.34d
bindunādayutaṃ kuru KubjT_5.40b
bindunādayute dve tu KubjT_18.47c
bindunādasamanvitam SvaT_9.52d
bindunādasamākrāntaṃ KubjT_5.38c
bindunādasamāyuktaḥ SvaT_6.22c
bindunādasamāyuktā KubjT_18.45c
bindunādasamāyogāt SvaT_1.77a
bindunādasamāyogād SvaT_6.24a
bindunādasaśaktigam KubjT_7.67b
bindunādaṃ tadūrdhvataḥ SvaT_10.672d
bindunādāṅkitaṃ priye KubjT_9.53d
bindunādātmake dve vai SvaT_7.20a
bindunādāntabhūṣitaḥ SvaT_1.81b
bindunādānvitāḥ pañca KubjT_18.29a
bindunā mastakākrāntaṃ KubjT_5.37c
bindunā mastake hatam KubjT_18.5b
bindunā mūrdhni bhūṣitaḥ Stk_16.2d
bindunā vyāpyate yo 'sau SRtp_125c
bindunā śaktisaṃyogād SvaT_5.56c
bindunā sahitā matā Stk_13.8b
bindunirvāṇadaṃ nādaṃ ToT_6.9c
bindunaiti sahaikatvaṃ GorS(2)_75c
bindupuñjasametā hi VT_133a
bindubhinnena kalpayet SvaT_1.39d
bindumadhyagate devi KubjT_24.121c
bindumadhye paraṃ jyotir ToT_4.15a
bindumadhye maṇidvīpaṃ ToT_4.14c
bindumadhyevicakṣaṇaḥ VT_366b
bindumastaka cākrāntaṃ KubjT_18.67c
bindumastakabhālaṃ tu ToT_6.5c
bindumastakamīritam ToT_6.30b
bindumastakasambhinnā SvaT_1.46a
bindumastakasambhinno SvaT_1.80a
bindumastakasaṃbhinnaḥ SvaT_2.38c
bindumānaṃ mahādeva ToT_8.10a
bindum indū rajo raviḥ GorS(2)_74b
bindumīśo 'dhitiṣṭhati SRtp_68d
bindumūrdhnā tu pīḍitam VT_338d
bindu-mūlaṃ śarīraṃ tu GorS(2)_68a
bindumevaṃ vilakṣayet SvaT_12.156d
binduyuktaṃ tu kartavyaṃ KubjT_24.55a
binduyuktaṃ dvitīyaṃ tu KubjT_24.37c
binduyuktāni sarvāṇi KubjT_25.209c
binduyuktāny aśesāṇi VT_61c
binduyoniḥ caturthakam VT_63d
binduranyo na māyordhvam SRtp_140a
bindurākhyāyate yuktyā SRtp_135c
bindurātmani nādādīn SRtp_123a
bindurādau nirūpyate SRtp_21d
bindurāpūrayannādair SRtp_188c
bindurūpaṃ jagannāthaṃ KubjT_11.87c
bindurūpaṃ paraṃ śivam ToT_6.26b
bindurūpaṃ paraṃ śivam ToT_8.12b
bindurūpās tu te sarve KubjT_19.58a
bindureva pravartate SRtp_308d
bindureva vikalpākhyāṃ SRtp_58c
bindurevaṃ samākhyāto SRtp_71c
bindurnādastathā śaktiḥ SvaT_4.195c
bindurnādādasāvapi SRtp_172d
bindurnādo 'tha kāraṇam MrgT_1,13.194d
bindur vyome tathaiva ca KubjT_19.87d
binduvyāptipaṭīyasī SRtp_184d