Prajnaparamitahrdayasutra
Input by ...
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: |
| long a | ā |
| long A | Ā |
| long i | ī |
| long I | Ī |
| long u | ū |
| long U | Ū |
| vocalic r | ṛ |
| vocalic R | Ṛ |
| long vocalic r | ṝ |
| vocalic l | ḷ |
| vocalic L | Ḷ |
| long vocalic l | ḹ |
| velar n | ṅ |
| velar N | Ṅ |
| palatal n | ñ |
| palatal N | Ñ |
| retroflex t | ṭ |
| retroflex T | Ṭ |
| retroflex d | ḍ |
| retroflex D | Ḍ |
| retroflex n | ṇ |
| retroflex N | Ṇ |
| palatal s | ś |
| palatal S | Ś |
| retroflex s | ṣ |
| retroflex S | Ṣ |
| anusvara | ṃ |
| visarga | ḥ |
| long e | ē |
| long o | ō |
| l underbar | ḻ |
| r underbar | ṟ |
| n underbar | ṉ |
| k underbar | ḵ |
| t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
Prajñāpāramitā-hṛdaya-sūtra
Oṃ Namo Bhagavatyai Ārya-prajāpāramitāyai!
Ārya Āvalokiteśvaro bodhisattvo gambhīraṃ
prajñāpāramitā-cāryāṃ caramāṇo
vyavalokayati sma, pañca-skandhās tāṃś ca
svabhāva-śūnyān paśyati sma.
Iha Śāriputra rūpaṃ śūnyatā, śūnyat'aiva rūpaṃ,
rūpān na pṛthak śūnyatā,
śūnyatāyā na pṛthag rūpaṃ,
yad rūpaṃ sā śūnyatā,
yā śūnyatā tad rūpaṃ.
Evam eva vedanā-saṃjñā-saṃskārā-vijñānam.
Iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā
anutpannā aniruddhā amalā avimalā anūnā aparipūrṇāḥ.
Tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ
na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ,
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi,
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ,
na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ,
n'āvidyā n'āvidyā-kṣayo yāvan na jarā-maraṇaṃ
na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā
na jñānaṃ na prāptir n'āprāptiḥ.
Tasmāc Chāriputra aprāptitvād bodhisattvo
prajñā-pāramitām āśritya viharaty acitt'āvaraṇaḥ.
Citt'āvaraṇa-nāstitvād atrasto
viparyās'ātikrānto niṣṭhā-nirvāṇaḥ.
Tradhva-vyavasthitāḥ sarva-buddhāḥ
prajñāpāramitām āśritya anuttarāṃ
samyak-sambodhim abhisambuddhāḥ.
Tasmāj jñātavyaṃ prajñāpāramitā mahā-mantro
mahā-vidyā-mantro'nuttara-mantro
samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt.
Prajñāpāramitāyām ukto mantraḥ, tadyathā -
Oṃ gate gate pāragate pārasaṃgate bodhi svāhā.
Ity ārya-prajñāpāramitā-hṛdayaṃ samāptam.