Adhyardhasatika Prajnaparamita (= AśP)
Based on the ed. by Toru Tomabechi: Adhyardhaśatikā Prajñāpāramitā, Sanskrit and Tibetan Texts critically edited, Beijing/Vienna 2009 (Sanskrit Texts from the Tibetan Autonomous Region, 5).



Input by Klaus Wille



MODIFICATIONS:
saṃp- for samp-
saṃbodh- for sambodh-
saṃbh- for sambh-



ITALICS for restored passage




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Adhyardhaśatikā Prajñāpāramitā



namo namaḥ sarvabuddhabodhisattvebhyaḥ || namo bhagavatyā āryaprajñāpāramitāyai ||

AśP 1. evam mayā śrutam ekasmin samaye bhagavān sarvatathāgatavajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ sarvatathāgataratnamukuṭatraidhātukābhiṣekaprāptaḥ sarvatathāgatasarvajñajñānamahāyogeśvaraḥ sarvatathāgatasarvamudrāsamatādhigato viśvakāryakaraṇatayāśeṣānavaśeṣasattvadhātusarvāśāparipūrisarvakarmakṛn mahāvairocanaḥ śāśvatas tryadhvasamatāsthitasarvakāyavākcittavajras tathāgataḥ sarvatathāgatādhyuṣitapraśastabhūṣite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktamārutoddhūtapaṭtapatākāsragdāmacāmarahārārdhahāracandropaśobhite sarvakāmadhātūpariparanirmitavaśavartino devarājasya bhavane vijahāra ||

AśP 2. aṣṭābhir bodhisattvakoṭībhiḥ sārdham | tadyathā vajrapāṇinā ca bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena mahāsattvena | ākāśagarbheṇa ca bodhisattvena mahāsattvena | vajramuṣṭinā ca bodhisattvena mahāsattvena | mañjuśriyā ca bodhisattvena mahāsattvena | sahacittotpāditadharmacakrapravartinā ca bodhisattvena mahāsattvena | gaganagañjena ca bodhisattvena mahāsattvena | sarvamārabalapramardinā ca bodhisattvena mahāsattvena ||

AśP 3. evaṃ pramukhābhir aṣṭābhir bodhisattvakoṭībhiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati sma | ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanam kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ sarvadharmaviśuddhimukhaṃ brahmacaryam saṃprakāśayati sma ||

AśP 4. yad uta sarvadharmasvabhāvaviśuddhimukhaṃ nama
prajñāpāramitānayaṃ deśayati sma | tadyathā (1) surataviśuddhipadam etad yat uta bodhisattvapadam | (2) rāgavāṇaviśuddhipadam etad yad uta bodhisattvapadam | (3) dveṣavahniviśuddhipadam etad yad uta bodhisattvapadam | (4) snehabandhanaviśuddhipadam etad yad uta bodhisattvapadam | (5) sarvaiśvaryādhipatyaviśuddhipadam etad yad uta bodhisattvapadam | (6) dṛṣṭiviśuddhipadam etad yad uta bodhisattvapadam | (7) rativiśuddhipadam
etad yad uta bodhisattvapadam | (8) tṛṣṇāviśuddhipadam etad yad uta bodhisattvapadam | (9) garvaviśuddhipadam etad yad uta bodhisattvapadam | (10) bhūṣaṇaviśuddhipadam etad yad uta bodhisattvapadam | (11) manohlādanaviśuddhipadam etad yad uta bodhisattvapadam | (12) ālokaviśuddhipadam etad yad uta bodhisattvapadam | (13) kāyaviśuddhipadam etad yad uta bodhisattvapadam | (14) kāyasukhaviśuddhipadam etad yad uta bodhisattvapadam | (15) rūpaviśuddhipadam etad yad uta bodhisattvapadam | (16) śabdaviśuddhipadam etad yad uta bodhisattvapadam | (17) gandhaviśuddhipadam etad yad uta bodhisattvapadam | (18) rasaviśuddhipadam etad yad uta bodhisattvapadam | (19) sparśaviśuddhipadam etad yad uta bodhisattvapadam | (20) dharmaviśuddhipadam etad yad uta bodhisattvapadam | tat kasya hetoḥ | tathā hi sarvadharmāḥ svabhāvaviśuddhāḥ sarvadharmāsvabhāvatayā prajñāpāramitāviśuddhiteti ||

AśP 5. yaḥ kaścid vajrapāṇe imaṃ sarvadharmasvabhāvaviśuddhipadanirhāranāmadheyaṃ prajñāpāramitānayaṃ sakṛd api śroṣyati tasyā bodhimaṇḍāt sarvajñeyāvaraṇakleśāvaraṇakarmāvaraṇāni mahānty apy upacinvato na kadācid api narakādyapāyopapattir bhaviṣyati | pāpāni ca kṛtamātrāṇy aduḥkhataḥ kṣayaṃ yāsyanti | yaś ca dhārayiṣyati dine dine vācayiṣyati svādhyāyiṣyati yoniśaś ca manasikariṣyati sa ihaiva janmani sarvadharmasamatāvajrasamādhipratilambhāt sarvadharmeśvaro bhaviśyati | sarvaratiprītiprāmodyāny anubhaviṣyati | ṣoḍaśame mahābodhisattvajanmani tathāgatatvaṃ pratilapsyate vajradharatvaṃ ceti ||

AśP 6. atha bhagavān sarvatathāgatamahāyānābhisamayaḥ sarvamaṇḍalaḥ sakalavajradhātvagryasattvaḥ sakalatraidhātukasarvatrilokavijayy aśeṣānavaśeṣasattvadhātuvinayanasamarthaḥ sarvārthasiddhaḥ sarvavajrapāṇir mahāsamayo 'nekavajramahāguhyasattvaparivāra imam eva prajñāpāramitānayārtham udyotayan prahasitavadanas tad ādyaṃ mahāvajram vāmagarvollālanatayā svahṛdyutkarṣaṇayogena dhārayann idam mahāsukhavajrāmoghasamayaṃ nāma svatattvahṛdayam
agāt* hūṃ ||

AśP 7. atha bhagavān vairocanas tathāgataḥ punar apīmaṃ prajñāpāramitānayaṃ sarvatathāgatavajradharmatābhisaṃbodhinirhāraṃ nāma deśayati sma | vajrasamatābhisaṃbodho mahābodhir vajradṛḍhatayā | arthasamatābhisaṃbodho mahābodhir ekārthatayā | dharmasamatābhisaṃbodho mahābodhiḥ sarvadharmaviśuddhitayā | sarvasamatābhisaṃbodho mahābodhiḥ sarvadharmasvabhāvāvikalpatayeti ||

AśP 8. yaḥ kaścid vajrapāṇe imāṃś caturo dharmavihārāñ śroṣyati dhārayiṣyati vācayiṣyati bhāvayiṣyati sa sarvapāpasamācāro 'pi sarvāpāyasamatikrānto bhaviṣyaty ā bodhimaṇḍāt* | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti ||

AśP 9. athedam uktvā bhagavāñ jñānamuṣṭiparigraha idam evārthapadaṃ bhūyasyā mātrayoddīpayan smitamukha idaṃ sarvadharmasamatāhṛdayam abhāṣata | vajra āḥ ||

AśP 10. atha bhagavān sarvaduṣṭavinayanaśākyamunis tathāgataḥ punar api sarvadharmasamatāvijayasaṅgrahaṃ nāma prajñāpāramitānirhāram abhāṣata | rāgāprapañcatayā dveṣāprapañcatā | dveṣāprapañcatayā mohāprapañcatā | mohāprapañcatayā sarvadharmāprapañcatā | sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyeti ||

AśP 11. yaḥ kaścid vajrapāṇe imaṃ prajñāpāramitānayaṃ śroṣyati dhārayiṣyati vācayiṣyati bhāvayiṣyati tasya traidhātukopapannān api sarvasattvān prapātayato nāpāyagamanaṃ bhaviṣyati vinayavaśam upādāya | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti ||

AśP 12. atha vajrapāṇir imam eva dharmatārthaṃ bhūyasyā mātrayoddīpayaṃs trilokavijayavajrāṃ nāma mudrāṃ baddhvā sabhrukuṭibhrūbhaṅgadīptadṛṣṭivihasitaruṣiteṣaddaṃṣṭrākarālavadanakamalaḥ pratyālīḍhasthānastha idaṃ vajrahūṃkāraṃ nāma hṛdayam abhāṣata | vajra hūṃ ||

AśP 13. atha bhagavān svabhāvaviśuddhadharmatāprāptas tathāgataḥ punar apīmaṃ sarvadharmasamatāvalokiteśvarajñānamudraṃ nāma prajñāpāramitānayārtham abhāṣata | sarvarāgaviśuddhitā loke sarvadveṣaviśuddhitāyai saṃvartate | sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṃvartate | sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṃvartate | sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhitāyai saṃvartate ||

AśP 14. yaḥ kaścid vajrapāṇe imaṃ nayaṃ śroṣyati dhārayisyati vācayiṣyati bhāvayiṣyati sa sarvarāgamadhyasthito 'pi padmam iva rāgadoṣair na malair āgantukair lepaṃ yāsyati | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti ||

AśP 15. atha bhagavān avalokiteśvaro bodhisattvo mahāsattva imam evārthapadaṃ bhūyasyā mātrayoddīpayan prahasitavadanaḥ padmapattravikāsanatayā rāgādinirlepatām avalokayann idaṃ sarvajagadviśvarūpapadmaṃ nāma hṛdayam abhāṣata | hrīḥ ||

AśP 16. atha bhagavān sarvatraidhātukādhipatis tathāgataḥ punar api sarvatathāgatābhiṣekasambhavajñānagarbhaṃ nāma prajñāpāramitānayārtham abhāṣata | abhiṣekadānaṃ sarvatraidhātukarājyapratilambhāya saṃvartate | arthadānaṃ sarvāśāparipūryai saṃvartate | dharmadānaṃ sarvadharmasamatāprāptyai saṃvartate | āmiṣadānam sarvakāyavākcittasukhapratilambhāya saṃvartate ||

AśP 17. athākāśagarbho bodhisattvo mahāsattvaḥ prahasitavadano bhūtvā svaśirasi vajraratnābhiṣekamālām avabandhayann imam eva dharmatārthaṃ bhūyasyā mātrayoddīpayann idaṃ sarvābhiṣekasamayaratnaṃ nāma hṛdayam abhāṣata | trāṃ ||

AśP 18. atha bhagavān sarvatathāgatajñānamudrāprāptaḥ sarvatathāgatamuṣṭidharaḥ sarvatathāgataḥ śāśvataḥ punar apīmaṃ sarvatathāgatajñānamudrādhiṣṭhānavajraṃ nāma prajñāparamitānayārtham abhāṣata | sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṃvartate | sarvatathāgatavāṅmudrāparigrahaḥ sarvadharmapratilambhāya saṃvartate | sarvatathāgatacittamudrāparigrahaḥ sarvasamādhipratilambhāya saṃvartate | sarvatathāgatavajramudrāparigrahaḥ sarvakāyavākcittavajratvottamasiddhyai saṃvartate |

AśP 19. yaḥ kaścid vajrapāṇe imam dharmaparyāyaṃ śroṣyati dhārayiṣyati vācayiṣyaty uddeksyati bhāvayiṣyati sa sarvasiddhīḥ sarvasaṃpattīḥ sarvajñānāni sarvakāryāṇi sarvakāyavākcittavajratvasarvottamasiddhiṃ ca pratilapsyate | ksipraṃ cānuttarāṃ
samyaksaṃbodhim abhisaṃbhotsyata iti ||

AśP 20. atha bhagavān vajramuṣṭir mahāsamayavajramudrāparigraha imam evārthaṃ bhūyasyā mātrayoddīpayan prahasitavadana idaṃ sarvadṛḍhavajramudrāsiddhisamayaṃ nāma hṛdayam abhāṣata | aḥ ||

AśP 21. atha bhagavān sarvadharmasamatāprapañcas tathāgataḥ punar apīmaṃ cakrākṣaraparivartaṃ nāma prajñāpāramitānayārtham abhāṣata | śūnyāḥ sarvadharmā niḥsvabhāvatāyogena | animittāḥ sarvadharmā nirnimittatām upādāya | araṇihitāḥ saradharmā apraṇidhānayogena | pakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhā ||

AśP 22-31 missing

AśP 32. ...t* tatra mahāvajreśvara idaṃ tattvahṛdayam agāt* | oṃ vajranetrībhyaḥ svāhā ||

AśP 33. atha bhagavān anantāparyantaniṣṭhas tathāgato 'paryantāniṣṭhadharmā punar apy asya kalpasya pariniṣṭhādhiṣṭhānārtham imaṃ sarvadharmasamatāpariniṣṭhādhiṣṭhānavajraṃ nāma prajñāpāramitānayārtham abhāṣata | prajñāpāramitānantatayā sarvatathāgatānantatā | prajñāpāramitāparyantatayā sarvadharmāparyantatā | prajñāpāramitānekatayā sarvadharmānekatā | prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati||

AśP 33*. vajra oṃ sarvadharmatāprapañco hili sarvadharmatā mili sarvānurāgiṇi svāhā ||

AśP 34. yaḥ kaścid vajrapāṇe imaṃ dharmaparyāyaṃ śroṣyati dhārayiṣyati vācayiṣyaty uddekṣyati pravartayiṣyati bhāvayiṣyati tasyāniṣṭhāṃ buddhabodhisattvacaryāṃ gatvā sarvāvaraṇapariniṣṭhatayā tathāgatatvaṃ vajradharatvaṃ vāśu bhaviṣyati ||

AśP 34*. namaḥ sarvatathāgatānāṃ namaḥ sarvavajradharāṇām | oṃ bhagavann ārāt pāraṃ viśodhaya svāhā || oṃkārapūrvaṅgamād oghottāraṇaṃ kariṣyāmi sarvasattvānāṃ |

AśP 35. atha sarvatathāgatāḥ samājam āgamyāsya dharmaparyāyasyāmogham apratihatāśusiddhyarthaṃ vajrapāṇaye sādhukāram adāt*

sādhu sādhu mahāsattva sādhu sādhu mahāsukha |
sādhu sādhu mahāyāna sādhu sādhu mahāmate || 1||
subhāṣitam idaṃ kalpaṃ vajrasūtram adhiṣṭhitam* |
sarvavajradharair buddhair amoghavinayottamam* || 2 ||
dhārayisyanti ye hīmaṃ kalparājam anuttaram* |
adhṛṣṭāś cāghatavyāś ca sarvamārādibhis tu te || 3 ||
buddhatvaṃ bodhisattvatvam uttamāḥ sarvasiddhayaḥ |
acirād eva lapsyante sarvabuddhavaco yathā || 4 ||

AśP 36.
idam uktvā tu sarvāgrāḥ sarvabuddhāḥ sasauraghanāḥ |
vajriṇā guhyasiddhyarthaṃ bhāṣitaṃ cābhyanandi te || 5 ||

AśP 37. atha bhagavān vairocanas tathāgataḥ sarvatathāgataguhyadharmatāprāptaḥ sarvadharmāprapañcaḥ punar apīdaṃ mahāsukhavajrāmoghasamayaṃ nāmāmoghavajradharmasamatāprajñāpāramitānayamukhaṃ paramādyam anādinidhanamadhyam uttamam abhāṣata | mahārāgottamasiddhir mahābodhisattvānāṃ mahāsukhottamasiddhyai saṃvartate | mahāsukhottamasiddhir mahābodhisattvānāṃ sarvatathāgatamahābodhyuttamasiddhyai saṃvartate | sarvatathāgatamahābodhyuttamasiddhir mahābodhisattvānāṃ sarvamahāmārapramardanottamasiddhyai saṃvartate | sarvamahāmārapramardanottamasiddhir mahābodhisattvānāṃ sarvatraidhātukādhipatyottamasiddhyai saṃvartate | sakalatraidhātukaiśvaryottamasiddhir mahābodhisattvānām aśeṣānavaśeṣasattvadhātuviśodhanādhyavasāyahetvarthenety āsaṃsārādhyavasāyināṃ mahāvīryāṇāṃ mahāsattvānām aśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhyai saṃvartate ||

AśP 37*. oṃ vajra | oṃ sarvatathāgatamāte | mahāsukhavajradhāriṇi | sarvasamatāpraveśani | sarvaduḥkhakṣayaṅkari | sarvasukhapradāyike | sarvasukhapradāyini svāhā ||

AśP 38. tat kasya hetoḥ |

yāvat saṃsāravāsasthā bhavanti varasūrayaḥ |
tāvat sattvārtham atulaṃ śaktāḥ kartum anirvṛtāḥ || 6 || prajñāpāramitopāyajñānādhiṣṭhānavāsitāḥ |
sarvadharmaviśuddhyā tu bhāvaśuddhā bhavanti ha || 7 ||
rāgādivinayo loka ā bhavāt pāpakṛt sadā |
teṣāṃ viśodhanārthaṃ tu vinayanty ā bhavāt svayam || 8 ||
yathā padmaṃ suraktaṃ tu rāgadoṣair na lipyate |
vāsadoṣair bhave nityaṃ na lipyante jagaddhitāḥ || 9 ||
mahārāgaviśuddhās tu mahāsaukhyā mahādhanāḥ |
tridhātvīśvaratām prāptāḥ sattvārthaṃ kurvate dṛḍham || 10 ||
iti ||

AśP 39. yaḥ kaścid vajrapāṇe imaṃ paramādyam prajñāpāramitānayamukhaṃ dharmaparyāyaṃ dine dine kālyam utthāyoccārayiṣyati śroṣyati vā sa sarvasukhasaumanasyalābhī mahāsukhavajrāmoghasamayasiddhim ātyantikīm ihaiva janmani lapsyate | sarvatathāgatavajraguhyottamasiddhir mahāvajradharo bhaviṣyati tathagato veti ||

AśP 40. atha bhagavān vajrapāṇiṃ guhyakādhipatim āmantrayate sma | imāni guhyakādhipate pañcaviṃśatiprajñāpāramitānayamukhāni dhārayitavyāni | oṃ bodhicittavajre || 1 || oṃ samantabhadracarye || 2 || oṃ cintāmaṇi || 3 || oṃ anirodhe || 4 || oṃ jātivivartani || 5 || oṃ sarvavijñāne || 6 || oṃ mahāvirāgadharmate || 7 || oṃ vīryakavace || 8 || oṃ sarvagāmini || 9 || oṃ vajrakavacadṛḍhacitte || 10 || oṃ sarvatathāgate || 11 || oṃ svabhāvaviśuddhe || 12 || oṃ dharmatājñānaviśuddhe || 13 || oṃ karmaviśodhani hūṃ || 14 || oṃ nisumbhavajriṇi phaṭ* || 15 || oṃ kāmarāge || 16 || oṃ jaha vajre || 17 || oṃ hūṃ sarvadāyini || 18 || oṃ hrīḥ || 19 || oṃ akāramukhe || 20 || oṃ prajñāpāramite || 21 || oṃ aṃ vaṃ hūṃ oṃ aḥ || 22 || oṃ sarvatathāgatakāyāgre || 23 || oṃ sarvatathāgatavāgviśuddhe || 24 || oṃ sarvatathāgatacittavajre || 25 ||

AśP 42. nāyaṃ vajrapāṇe 'navaropitakuśalamūlānāṃ sattvānāṃ karṇapuṭe nipatiṣyati | nāpy anavaropitakuśalamūlaiḥ sattvaiḥ śakyo likhituṃ paṭhituṃ dhārayituṃ vācayituṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum* | anyatra bahubuddhāvaropitakuśalamūlās te sattvā bhaviṣyanti ya imaṃ prajñāpāramitānayamukham dharmaparyāyam antaśa ekākṣaram api śroṣyanti | kiṃ punaḥ sakalaṃ parisamāptam* | yena kenacid vajrapāṇe 'śītigaṅgānadīvālukāsamāni buddhakoṭiniyutaśatasahasrāṇi na satkṛtāni na gurukṛtāni na mānitāni na pūjitāni bhavanti tena na śakyo 'ayaṃ prajñāpāramitānayamukho dharmaparyāyaḥ śrotum* | tasmāc caityabhūtaḥ pṛthivīpradeśo bhaviṣyati yatrāyaṃ dharmaparyāyaḥ pracariṣyati | vandanīyaś ca sa pudgalo bahukalpakoṭī bhaviṣyati yasyāyaṃ dharmaparyāyaḥ kāyagato vā pustakagato vā bhaviṣyati | jātismaraś ca bahukalpakoṭī bhaviṣyati | na cāsya māraḥ pāpīyān antarāyaṃ kariṣyati | catvāraś cāsya mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā bhaviṣyanti rakṣāvaraṇaguptaye anyāś ca devatāḥ | na ca viṣamāparihāreṇa kālaṃ kariṣyati | sarvabuddhabodhisattvasamanvāhṛtaś ca bhaviṣyati | samāsato yatra buddhakṣetre ākāṅkṣiṣyate tatra tatropapatsyate | evaṃ bahvanuśaṃsaḥ prajñāpāramitānayamukho dharmaparyāyaḥ / api ca pradeśamātraṃ mayā kīrtitam iti ||

AśP 43. idam avocad bhagavān* / āttamanaso vajrapāṇipramukhā bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandan* ||

ity adhyardhaśatikā bhagavatī prajñāpāramitā samāptā ||