Markandeya-Purana, Adhyayas 1-93
(Adhy. 94ff. not available at present)


Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The text is not proof-read!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīmanmaharṣivedavyāsapraṇītaṃ
śrīmārkaṇḍeyapurāṇam


prathamo 'dhyāyaḥ
ārambhamaṅgalam
yadyogibhirbhavabhayārtivināśayogyam
āsādya vanditamatīva vivaktacittaiḥ /
tadvaḥ punātu haripādasarojayugmam
avirbhavatkramavilaṅghitabhūrbhuvaḥ svaḥ // MarkP_Mang.1 //
pāyāt sa vaḥ sakalakalmaṣabhedadakṣaḥ
kṣīrodakukṣiphaṇibhoganiviṣṭamūrtiḥ /
śvāsāvadhūtasalilotkaṇikākarālaḥ
sindhuḥ pranṛtyamiva yasya karoti saṅgāt // MarkP_Mang.2 //
nārāyaṇaṃ samaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // MarkP_Mang.3 //


tapaḥ svādhyāyanirataṃ mārkaṇḍeyaṃ mahāmunim /
vyāsaśiṣyo mahātejā jaiminiḥ paryapṛcchata // MarkP_1.1 //
bhagavan bhāratākhyānaṃ vyāsenoktaṃ mahātmanā /
pūrṇamastamalaiḥ śubhrairnānāśāstrasamuccayaiḥ // MarkP_1.2 //
jātiśuddhisamāyuktaṃ sādhuśabdopaśobhitam /
pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam // MarkP_1.3 //
tridaśānāṃ yathā viṣṇurdvipadāṃ brāhmaṇo yathā /
bhūṣaṇānāñca sarveṣāṃ yathā cūḍāmaṇirvaraḥ // MarkP_1.4 //
yathāyudhānāṃ kuliśamindriyāṇāṃ yathā manaḥ /
tatheha sarvaśāstraṇāṃ mahābhāratamuttamam // MarkP_1.5 //
atrārthaścaiva dharmaśca kāmo mokṣaśca varṇyate /
parasparānubandhāśca sānubandhāśca te pṛthak // MarkP_1.6 //
dharmaśāstramidaṃ śreṣṭhamarthaśāstramidaṃ param /
kāmaśāstramidaṃ cāgryaṃ mokṣaśāstraṃ tathottamam // MarkP_1.7 //
caturāśramadharmāṇāmācārasthitisādhanam /
proktametanmahābhāga vedavyāsena dhīmatā // MarkP_1.8 //
tathā tāta kṛtaṃ hyetad vyāsenodārakarmaṇā /
yathā vyāptaṃ mahāśāstraṃ virodhairnābhibhūyate // MarkP_1.9 //
vyāsavākyajalaughena kutarkataruhāriṇā /
vedaśailāvatīrṇena nīrajaskā mahī kṛtā // MarkP_1.10 //
kalaśabdamahāhaṃsaṃ mākhyānaparāmbujam /
kathāvistīrṇasalilaṃ kārṣṇa vedamahāhradam // MarkP_1.11 //
tadidaṃ bhāratākhyānaṃ bahvirthaṃ śrutivistaram /
tattvato jñātukāmo 'haṃ bhagavaṃstvāmupasthitaḥ // MarkP_1.12 //
kasmānmānuṣatāṃ prāpto nirguṇo 'pi janārdanaḥ /
vāsudevo jagatsūti-sthiti-saṃyamakāraṇam // MarkP_1.13 //
kasmācca pāṇḍuputtrāṇāmekā sā drupadātmajā /
pañcānāṃ mahīṣī kṛṣṇā hyatra naḥ saṃśayo mahān // MarkP_1.14 //
bheṣajaṃ brahmahatyāyā baladevo mahābalaḥ /

tīrthayātrāprasaṅgena kasmāccakre halāyudhaḥ // MarkP_1.15 //
kathañca draupadeyāste 'kṛtadārā mahārathāḥ /
pāṇḍunāthā mahātmāno vadhamāpuranāthavat // MarkP_1.16 //
etatsarvaṃ vistaraśo mamākhyātumihārhasi /
bhavanto mūḍhabuddhīnāmavabodhakarāḥ sadā // MarkP_1.17 //
iti tasya vacaḥ śrutvā mārkaṇḍeyo māhamuniḥ /
daśāṣṭadoṣarahito vaktuṃ samupacakrame // MarkP_1.18 //

mārkaṇḍeya uvāca

kriyākālo 'yamasmākaṃ samaprāpto munisattama /
vistare cāpi vaktavye naiṣa kālaḥ praśasyate // MarkP_1.19 //
ye tu vakṣyanti vakṣye 'dya tānahaṃ jaimine tava /
tathā ca naṣṭasandehaṃ tvāṃ kariṣyanti pakṣiṇaḥ // MarkP_1.20 //
piṅgākṣaśca vibodhaśca suputtraḥ sumukhastathā /

droṇaputrāḥ khagaśreṣṭhāstattvajñāḥ śāstracintakāḥ // MarkP_1.21 //
vedaśāstrārthavijñāne yeṣāmavyāhatā matiḥ /
vindhyakandaramadhyasthāstānupāsya ca pṛccha ca // MarkP_1.22 //
evamuktastadā tena mārkaṇḍeyena dhīmatā /
pratyuvācarṣiśārdūlo vismayotphullalocanaḥ // MarkP_1.23 //

jaiminiruvāca

atyadbhutamidaṃ brahman khagavāgiva mānuṣī /
yat pakṣiṇaste vijñānamāpuratyantadurlabham // MarkP_1.24 //
tiryagyonyāṃ yadi bhavasteṣāṃ jñānaṃ kuto 'bhavat /
kathañca droṇatanayāḥ procyante te patatriṇaḥ // MarkP_1.25 //
kaśca droṇaḥ pravikhyāto yasya putracatuṣṭayam /
jātaṃ guṇavatāṃ teṣāṃ dharmajñānaṃ mahātmanām // MarkP_1.26 //

mārkaṇḍeya uvāca

śṛṇuṣvāvahito bhūtvā yadvṛttaṃ nandane purā /
śakrasyāpyasarasāṃ caiva nāradasya ca saṅgame // MarkP_1.27 //
nārado nandane 'paśyat puṃścalīgaṇamadhyagam /
śakraṃ surādhirājānaṃ tanmukhāsaktalocanam // MarkP_1.28 //
sa tenarṣivariṣṭhena dṛṣṭamātraḥ śacīpatiḥ /
samuttasthau svakaṃ cāsmai dadāvāsanamādarāt // MarkP_1.29 //
taṃ dṛṣṭvā balavṛtraghnamutthitaṃ tridaśāṅganāḥ /
praṇemustāśca devarṣi vinayāvanatāḥ sthitāḥ // MarkP_1.30 //
tābhirabhyarcitaḥ so 'tha upaviṣṭe śatakratau /
yathārhaṃ kṛtasambhāṣaḥ kathāścakre manoramāḥ // MarkP_1.31 //

śakra uvāca


tataḥ kathāntare śakrastamuvāca mahāmunim /
dehyājñāṃ nṛtyatāmāsāṃ tava yābhimateti vai // MarkP_1.32 //
rambhā vā karkaśā vātha urvaśyatha tilottamā /
ghṛtācī menakā vāpi yatra vā bhavato ruciḥ // MarkP_1.33 //
etacchrutvā dvijaśreṣṭho vaco śakrasya nāradaḥ /
vicintyāpsarasaḥ prāha vinayāvanatāḥ sthitāḥ // MarkP_1.34 //
yuṣmākamiha sarvāsāṃ rūpaudāryaguṇādhikam /
ātmānaṃ manyate yā tu sā nṛtyatu mamāgrataḥ // MarkP_1.35 //
guṇarūpavihīnāyāḥ siddhirnāṭyasya nāsti vai /
cārvadhiṣṭhānavannṛtyaṃ nṛtyamanyadviḍambanam // MarkP_1.36 //
tadvākyasamakālaṃ ca ekaikāstā natāstataḥ /
ahaṃ guṇādhikā na tvaṃ na tvaṃ cānyābravīdidam // MarkP_1.37 //

mārkaṇḍeya uvāca


tāsāṃ saṃbhramamālokya bhagavān pākaśāsanaḥ /
pṛcchyatāṃ munirityāha vaktā yāṃ vo guṇādhikām // MarkP_1.38 //
śakracchandānuyātābhiḥ pṛṣṭastābhiḥ sanāradaḥ /
provāca yat tadā vākyaṃ jaimine tannibodha me // MarkP_1.39 //
tapasyantaṃ nagendrasthaṃ yā vaḥ kṣobhayate balāt /
durvāsasaṃ muniśreṣṭhaṃ tāṃ vo manye guṇādhikām // MarkP_1.40 //

mārkaṇḍeya uvāca

tasya tadvacanaṃ śrutvā sarvā vepatakandharāḥ /
aśakyametadasmākamiti tāścakrire kathāḥ // MarkP_1.41 //
tatrāpsarā vapurnāma munikṣobhaṇagarvitā /
pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ // MarkP_1.42 //
adya taṃ dehayantāraṃ prayuktendriyavājinam /
smaraśastragaladraśmiṃ kariṣyāmi kusārathim // MarkP_1.43 //
brahmā janārdano vāpi yadi vā nīlalohitaḥ /
tamapyadya kariṣyāmi kāmabāṇakṣatāntaram // MarkP_1.44 //
ityuktvā prajagāmātha prāleyādriṃ vapustadā /
munestapaḥ prabhāveṇa praśāntaśvāpadāśramam // MarkP_1.45 //
sa puṃskokilamādhuryā yatrāste sa mahāmuniḥ /
krośamātraṃ sthitā tasmādagāyata varāpsarāḥ // MarkP_1.46 //
tadgītadhvanimākarṇya munirvismitamānasaḥ /
jagāma tatra yatrāste sā bālā rucirānanā // MarkP_1.47 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ muniḥ saṃstabhya mānasam /
kṣobhaṇāyāgatāṃ jñātvā kopāmarṣasanvitaḥ // MarkP_1.48 //
uvācedaṃ tato vākyaṃ maharṣistāṃ mahātapāḥ // MarkP_1.49 //
yasmādduḥ khārjitasyeha tapaso vidhnakāraṇāt /
āgatāsi madonmatte mama duḥ khāya khecari // MarkP_1.50 //
tasmāt suparṇagotre tvaṃ matkrodhakaluṣīkṛtā /
janma prāpsyasi duṣprajñe yāvadvarṣāṇi ṣoḍaśa // MarkP_1.51 //
nijarūpaṃ parityajya pakṣiṇīrūpadhāriṇī /
catvāraste ca tanayā janiṣyante 'dhamāpsarāḥ // MarkP_1.52 //
aprāpya teṣu ca prītiṃ śastrapūtā punardivi /
vāsamāpsyasi vaktavyaṃ nottaraṃ te kathañcana // MarkP_1.53 //
iti vacanamasahyaṃ kopasaṃraktadṛṣṭiś
calakalabalayāṃ tāṃ māninīṃ śrāvayitvā /
taralatarataraṅgāṃ gāṃ parityajya vipraḥ
prathitaguṇagaṇaughāṃ saṃprayātāḥ khagaṅgām // MarkP_1.54 //

iti śrīmārkaṇḍeyapurāṇe vapuśāpo nāma prathamo 'dhyāyaḥ





_____________________________________________________________

dvitīyo 'dhyāyaḥ

mārkaṇḍeya uvāca

ariṣṭanemiputro 'bhūd garuḍo nāma pakṣirāṭ /
garuḍasyābhavat putraḥ sampātiriti viśrutaḥ // MarkP_2.1 //
tasyāpyāsīt sutaḥ śūraḥ supārśvo vāyuvikramaḥ /
supārśvatanayaḥ kuntiḥ kuntiputraḥ pralolupaḥ // MarkP_2.2 //
tasyāpi tanayāvāstāṃ kaṅkaḥ kandhara eva ca // MarkP_2.3 //
kaṅkaḥ kailāsaśikhare vidyudrūpeti viśrutam /
dadarśāmbujapatrākṣaṃ rākṣasaṃ dhanadānugam // MarkP_2.4 //
āpānāsaktamamalastragdāmāmbaradhāriṇam /
bhāryāsahāyamāsīnaṃ śilāpaṭṭe 'male śubhe // MarkP_2.5 //
taddṛṣṭamātraṃ kaṅkena rakṣaḥ krodhasamanvitam /
provāca kasmādāyātastvamito hyaṇḍajādhama // MarkP_2.6 //
strīsannikarṣe tiṣṭhantaṃ kasmānmāmupasarpasi /
naiṣa dharmaḥ subuddhīnāṃ mithoniṣpādyavastuṣu // MarkP_2.7 //

kaṅka uvāca

sādhāraṇo 'yaṃ śailendro yathā tava tathā mama /
anyeṣāṃ caiva jantūnāṃ mamatā bhavato 'tra kā // MarkP_2.8 //

mārkaṇḍeya uvāca

bruvāṇamitthaṃ khaḍgena kaṅkaṃ cincheda rākṣasaḥ /
kṣaratkṣatajabībhatsaṃ visphurantamacetanam // MarkP_2.9 //
kaṅkaṃ vinihataṃ śrutvā kandharaḥ krodhamūrcchitaḥ /
vidyudrūpavadhāyāśu manaścakre 'ṇḍajeśvaraḥ // MarkP_2.10 //
sa gatvā śailaśikharaṃ kaṅko yatra hataḥ sthitaḥ /
tasya saṃkalanaṃ cakre bhrāturjyeṣṭhasya khecaraḥ /
kopāmarṣavivṛtākṣo nāgendra iva niḥ śvasan // MarkP_2.11 //
jagāmātha sa yatrāste bhrātṛhā tasya rākṣasaḥ /
pakṣavātena mahatā cālayan bhūdharān varān // MarkP_2.12 //
vegāt payodajālāni vikṣipan kṣatajekṣaṇaḥ /
kṣaṇāt kṣayitaśatruḥ sa pakṣābhyāṃ krāntabhūdharaḥ // MarkP_2.13 //
pānāsaktamatiṃ tatra taṃ dadarśa niśācaram /
ātāmravaktranayanaṃ hemaparyaṅkamāśritam // MarkP_2.14 //
stragdāmāpūritaśikhaṃ haricandanabhūṣitam /
ketakīgarbhapatrābhairdantairghoratarānanam // MarkP_2.15 //
vāmorumāśritāṃ cāsya dadarśāyatalocanām /
patnīṃ madanikāṃ nāma puṃskokilakalasvanām // MarkP_2.16 //
tato roṣaparītātmā kandharaḥ kandarasthitam /
tamuvāca suduṣṭātmannehi yudhyasva vai mayā // MarkP_2.17 //
yasmājjeṣṭho mama bhrātā viśrabdho ghātatastvayā /
tasmāttvāṃ madasaṃsaktaṃ nayiṣye yamasādanam // MarkP_2.18 //
viśvastaghātināṃ lokā ye ca strībālaghātinām /
yāsyase nirayān sarvāṃstāṃstvamadya mayā hataḥ // MarkP_2.19 //

mārkaṇḍeya uvāca

ityevaṃ patagendreṇa proktaṃ strīsannidhau tadā /
rakṣaḥ krodhasamāviṣṭaṃ pratyabhāṣata pakṣiṇam // MarkP_2.20 //
yadi te nihato bhrātā pauruṣaṃ taddhi darśitam /
tvāmapyadya haniṣye 'haṃ khaḍgenānena khecara // MarkP_2.21 //
tiṣṭha kṣaṇaṃ nātra jīvan patagādhama yāsyasi /
ityuktvāñjanapuñjābhaṃ vimalaṃ khaḍgamādade // MarkP_2.22 //
tataḥ patagarājasya yakṣādhipabhaṭasya ca /
babhūva yuddhamatulaṃ yathā garuḍa-śakrayoḥ // MarkP_2.23 //
tataḥ sa rākṣasaḥ krodhāt khaḍgamāvidhya vegavat /
cikṣepa patagendrāya nirvāṇāṅgāravarcasam // MarkP_2.24 //
patagendraśca taṃ khaḍgaṅkiñcidutplutya bhūtalāt /
vaktreṇa jagrāha tadā garuḍaḥ pannagaṃ yathā // MarkP_2.25 //
vaktrapādatalairbhaṅktvā cakre kṣobhamathātulam /
tasmin bhagne tataḥ khaḍge bāhuyuddhamavartata // MarkP_2.26 //
tataḥ patagarājena vakṣasyākramya rākṣasaḥ /
hasta-pāda-karairāśu śirasā ca viyojitaḥ // MarkP_2.27 //
tasmin vinihate sā strī khagaṃ śaraṇamabhyagāt /
kiñcit saṃjātasaṃtrāsā prāha bhāryā bhavāmi te // MarkP_2.28 //
tāmādāya khagaśreṣṭhaḥ svakaṃ gṛhamagāt punaḥ /
gatvā sa niṣkṛtiṃ bhrāturvidyudrupanipātanāt // MarkP_2.29 //
kandharasya ca sā veśma prāpyecchārūpadhāriṇī /
menakātanayā subhrūḥ sauparṇaṃ rūpamādade // MarkP_2.30 //
tasyāṃ sa janayāmāsa tārkṣoṃ nāma sutāṃ tadā /
muniśāpāgnivipluṣṭāṃ vapumapsarasāṃ varām /
tasyā nāma tadā cakre tārkṣomiti vihaṅgamaḥ // MarkP_2.31 //
mandapālasutāścāsaṃścatvāro 'mitabuddhayaḥ /
jaritāriprabhṛtayo droṇāntā dvijasattamāḥ // MarkP_2.32 //
teṣāṃ jaghanyo dharmātmā vedavedāṅgapāragaḥ /
upayeme sa tāṃ tārkṣoṃ kandharānumate śubhām // MarkP_2.33 //
kasyacittvatha kālasya tārkṣo garbhamavāpa ha /
saptapakṣāhite garbhe kurukṣetraṃ jagāma sā // MarkP_2.34 //
kuru-pāṇḍavayoryuddhe vartamāne sudāruṇe /
bhāvitvāccaiva kāryasya raṇamadhye viveśa sā // MarkP_2.35 //
tatrāpaśyat tadā yuddhaṃ bhagadattakirīṭinoḥ /
nirantaraṃ śarairāsīdākāśaṃ śalabhairiva // MarkP_2.36 //
pārthakodaṇḍanirmuktamāsannamativegavat /
tasyā bhallamahiśyāmaṃ tvacaṃ ciccheda jāṭharīm // MarkP_2.37 //
bhinne koṣṭhe śasāṅkābhaṃ bhūmāvaṇḍacatuṣṭayam /
āyuṣaḥ sāvaśeṣatvāt tūlarāśāvivāpatat // MarkP_2.38 //
tatpātasamakālaṃ ca supratīkādgajottamāt /
papāta mahatī ghaṣṭā bāṇasaṃchinnabandhanā // MarkP_2.39 //
samaṃ samantāt prāptā tu nirbhinnadharaṇītalā /
chādayantī khagāṇḍāni sthitāni piśitopari // MarkP_2.40 //
hate ca tasmin nṛpatau bhagadatte nareśvare /
bahūnyahānyabhūdyuddhaṃ kurupāṇḍavasainyayoḥ // MarkP_2.41 //
vṛtte yuddhe dharmaputre gate śāntanavāntikam /
bhīṣmasya gadato 'śeṣān śrotuṃ dharmān mahātmanaḥ // MarkP_2.42 //
ghaṣṭāgatāni tiṣṭhanti yatrāṇḍāni dvijottama /
ājagāma tamuddeśaṃ śamīko nāma saṃyamī // MarkP_2.43 //
sa tatra śabdamaśṛṇoccicīkucīti vāśatām /
bālyādasphuṭavākyānāṃ vijñāne 'pi pare sati // MarkP_2.44 //
atharṣiḥ śiṣyasahito ghaṣṭāmutpāṭya vismitaḥ /
amātṛpitṛpakṣāṇi śiśukāni dadarśa ha // MarkP_2.45 //
tāni tatra tathā bhūmau śamīko bhagavān muniḥ /
dṛṣṭvā sa vismayāviṣṭaḥ provācānugatān dvijān // MarkP_2.46 //
samyaguktaṃ dvijāgyreṇa śukreṇośanasā svayam /
palāyanaparaṃ dṛṣṭvā daityasainyaṃ surārditam // MarkP_2.47 //
na gantavyaṃ nivartadhvaṃ kasmād vrajatha kātarāḥ /
utsṛjya śauryayaśasī kva gatā na mariṣyatha // MarkP_2.48 //
naśyato yudhyato vāpi tāvadbhavati jīvitam /
yāvaddhātāsṛjat pūrvaṃ na yāvanmanasepsitam // MarkP_2.49 //
eke mriyante svagṛhe palāyanto 'pare janāḥ /
bhuñjanto 'nnaṃ tathaivāpaḥ pibanto nidhanaṃ gatāḥ // MarkP_2.50 //
vilāsinastathaivānye kāmayānā nirāmayāḥ /
avikṣatāṅgāḥ śastraiśca pretarājavaśaṅgatāḥ // MarkP_2.51 //
anye tapasyabhiratā nītāḥ pretanṛpānugaiḥ /
yogābhyāse ratāścānye naiva prāpuramṛtyutām // MarkP_2.52 //
śambarāya purā kṣiptaṃ vajraṃ kuliśapāṇinā /
hṛdaye 'bhihatastena tathāpi na mṛto 'suraḥ // MarkP_2.53 //
tenaiva khalu vajreṇa tenainendreṇa dānavāḥ /
prāpte kāle hatā daityāstatkṣaṇānnidhanaṃ gatāḥ // MarkP_2.54 //
viditvaivaṃ na santrāsaḥ kartavyo vinivartate /
tato nivṛttāste daityāstyaktvā maraṇajaṃ bhayam // MarkP_2.55 //
iti śukravacaḥ satyaṃ kṛtamebhiḥ khagottamaiḥ /
ye yuddhe 'pi na samprāptāḥ pañcatvamatimānuṣe // MarkP_2.56 //
kvāṇāḍānāṃ patanaṃ viprāḥ kva ghaṇṭāpatanaṃ samam /
kva ca māṃsa-vasā-raktairbhūmerāstaraṇakriyāḥ // MarkP_2.57 //
ke 'pyete sarvathā viprā naite sāmānyapakṣiṇaḥ /
daivānukūlatā loke mahābhāgyapradarśinī // MarkP_2.58 //
evamuktvā sa tān vīkṣya punarvacanamabravīt /
nivartatāśramaṃ yāta gṛhītvā pakṣibālakān // MarkP_2.59 //
mārjārākhubhayaṃ yatra naiṣāmaṇḍajajanmanām /
śyenato nakulādvāpi sthāpyantāṃ tatra pakṣiṇaḥ // MarkP_2.60 //
dvijāḥ kiṃ vātiyatnena māryante karmabhiḥ svakaiḥ /
rakṣyante cākhilā jīvā yathaite pakṣibālakāḥ // MarkP_2.61 //
tathāpi yatnaḥ kartavyo naraiḥ sarveṣu karmasu /
kurvan puruṣakārantu vācyatāṃ yāti no satām // MarkP_2.62 //
iti munivaracoditāstataste
munitanayāḥ parigṛhya pakṣiṇastān /
taruviṭapasamāśritālisaṅghaṃ
yayuratha tāpasaramyamāśramaṃ svam // MarkP_2.63 //
sa cāpi vanyaṃ manasābhikāmitaṃ
pragṛhya mūlaṃ kusumaṃ phalaṃ kuśān /
cakāra cakrāyudha-rudra-vedhasāṃ
surendra-vaivasvataḥ jātavedasām // MarkP_2.64 //
apāmpatergoṣpativittarakṣiṇoḥ
samīraṇasyāpi tathā dvijottamāḥ /
dhāturvidhātustvatha vaiśvadevikāḥ
śrutiprayuktā vivadhāstu satkriyāḥ // MarkP_2.65 //

iti śrīmārkaṇḍeyapurāṇe caṭakotpattirnāma dvitīyo 'dhyāyaḥ


_____________________________________________________________


tṛtīyo 'dhyāyaḥ

mārkaṇḍeya uvāca

ahanyahani viprendra sa teṣāṃ munisattamaḥ /
cakārāhārapayasā tathā guptyā ca poṣaṇam // MarkP_3.1 //
māsamātreṇa jagmuste bhānoḥ syandanavartmani /
kautūhalavilolākṣairdṛṣṭā munikumārakaiḥ // MarkP_3.2 //
dṛṣṭvā mahīṃ sanagarāṃ sāmbhonidhisaridvarām /
rathacakrapramāṇāṃ te punarāśramamāgatāḥ // MarkP_3.3 //
śramaklāntāntarātmāno mahātmāno viyonijāḥ /
jñānañca prakaṭībhūtaṃ tatra teṣāṃ prabhāvataḥ // MarkP_3.4 //
ṛṣeḥ śiṣyānukampārthaṃ vadato dharmaniścayam /
kṛtvā pradakṣiṇaṃ sarve caraṇāvabhyavādayan // MarkP_3.5 //
ūcuśca maraṇādghorānmokṣitāḥ smastvayā mune /
āvāsa-bhakṣya-payasāṃ tvaṃ no dātā pitā guruḥ // MarkP_3.6 //
garbhasthānāṃ mṛtā mātā pitrā naivāpi pālitāḥ /
tvayā no jīvitaṃ dattaṃ śiśavo yena rakṣitāḥ // MarkP_3.7 //
kṣitāvakṣatatejāstvaṃ kṛmīṇāmiva śuṣyatām /
gajaghaṇṭāṃ samutpāṭya kṛtavān duḥ kharecanam // MarkP_3.8 //
kathaṃ vardheyurabalāḥ khasthān drakṣyāmyahaṃ kadā /
kadā bhūmerdrumaṃ prāptān drakṣye vṛkṣāntaraṃ gatān // MarkP_3.9 //
kadā me sahajā kāntiḥ pāṃśunā nāśameṣyati /
eṣāṃ pakṣānilotthena matsamīpavicāriṇām // MarkP_3.10 //
iti cintayatā tāta bhavatā pratipālitāḥ /
te sāmprataṃ pravṛddhāḥ smaḥ prabuddhāḥ karavāma kim // MarkP_3.11 //
ityṛṣirvacanaṃ teṣāṃ śrutvā saṃskāravat sphuṭam /
śiṣyaiḥ parivṛtaḥ sarvaiḥ saha putreṇa śṛṅgiṇā // MarkP_3.12 //
kautūhalaparo bhūtvā romāñcapaṭasaṃvṛtaḥ /
uvāca tattvato brūta pravṛtteḥ kāraṇaṃ giraḥ // MarkP_3.13 //
kasya śāpādiyaṃ prāptā bhavadbhirvikriyā parā /
rūpasya vacasaścaiva tanme vaktumīhārhatha // MarkP_3.14 //

pakṣiṇa ūcuḥ

vipulasvāniti khyātaḥ prāgāsīnmunisattamaḥ /
tasya putradvayaṃ jajñe sukṛṣastumburustathā // MarkP_3.15 //
sukṛṣasya vayaṃ putrāścatvāraḥ saṃyatātmanaḥ /
tasyarṣervinayācārabhaktinamrāḥ sadaiva hi // MarkP_3.16 //
tapaścaraṇasaktasya śāsyamānendriyasya ca /
yathābhimatamasmābhistadā tasyopapāditam // MarkP_3.17 //
samitpuṣpādikaṃ sarvaṃ yaccaivābhyavahārikam /
evaṃ tatrātha vasatāṃ tasyāsmākañca kānane // MarkP_3.18 //
ājagāma mahāvarṣmā bhagnapakṣo jarānvitaḥ /
ātāmranetraḥ strastātmā pakṣī bhūtvā sureśvaraḥ // MarkP_3.19 //
satya-śauca-kṣamācāramatīvodāramānasam /
jijñāsustamṛṣiśreṣṭhamasmacchāpabhavāya ca // MarkP_3.20 //

pakṣyuvāca
dvijendra māṃ kṣudhāviṣṭaṃ paritrātumihārhasi /
bhakṣaṇārtho mahābhāga gatirbhava mamātulā // MarkP_3.21 //
vindhyasya śikhare tiṣṭhan patripatreritena vai /
patito 'smi mahābhāga śvasanenātiraṃhasā // MarkP_3.22 //
so 'haṃ mohasamāviṣṭo bhūmau saptāhamasmṛtiḥ /
sthitastatrāṣṭamenāhnā cetanāṃ prāptavānaham // MarkP_3.23 //
prāptacetāḥ kṣudhāviṣṭo bhavantaṃ śaraṇaṃ gataḥ /
bhakṣyārtho vigatānando dūyamānena cetasā // MarkP_3.24 //
tat kuruṣvāmalamate mattrāṇāyācalāṃ matim /
prayaccha bhakṣyaṃ viprarṣe prāṇayātrākṣamaṃ mama // MarkP_3.25 //
sa evamuktaḥ provāca tamindraṃ pakṣirūpiṇam /
prāṇasandhāraṇārthāya dāsye bhakṣyaṃ tavepsitam // MarkP_3.26 //
ityuktvā punarapyenamapṛcchat sa dvijottamaḥ /
āhāraḥ kastavārthāya upakalpyo bhavenmayā /
sa cāha naramāṃsena tṛptirbhavati me parā // MarkP_3.27 //

ṛṣiruvāca

kaumāraṃ te vyatikrāntamatītaṃ yauvanañca te /
vayasaḥ pariṇāmaste vartate nūnamaṇḍaja // MarkP_3.28 //
yasmin narāṇāṃ sarveṣāmaśeṣecchā nivartate /
sa kasmād vṛddhabhāve 'pi sunṛśaṃsātmako bhavān // MarkP_3.29 //
kva mānuṣasya piśitaṃ kva vayaścaramaṃ tava /
sarvathā duṣṭabhāvānāṃ praśamo nopapadyate // MarkP_3.30 //
athavā kiṃ mayaitena proktenāsti prayojanam /
pratiśrutya sadā deyamiti no bhāvitaṃ manaḥ // MarkP_3.31 //
ityuktvā taṃ sa viprendrastatheti kṛtaniścayaḥ /
śīghramasmān samāhūya guṇato 'nupraśasya ca // MarkP_3.32 //
uvāca kṣubdhahṛdayo munirvākyaṃ suniṣṭhuram /
vinayāvanatān sarvān bhaktiyuktān kṛtāñjalīn // MarkP_3.33 //
kṛtātmāno dvijaśreṣṭhā ṛṇairyuktā mayā saha /
jātaṃ śreṣṭhamapatyaṃ vo yūyaṃ mama yathā dvijāḥ // MarkP_3.34 //
guruḥ pūjyo yadi mato bhavatāṃ paramaḥ pitā /
tataḥ kuruta me vākyaṃ nirvyalīkena cetasā // MarkP_3.35 //
tadvākyasamakālañca proktamasmābhirādṛtaiḥ /
yadvakṣyati bhavāṃstadvai kṛtamevāvadhāryatām // MarkP_3.36 //

ṛṣiruvāca
māmeṣa śaraṇaṃ prāpto vihagaḥ kṣuttṛṣānvitaḥ /
yuṣmanmāṃsena yenāsya kṣaṇaṃ tṛptirbhaveta vai // MarkP_3.37 //
tṛṣṇākṣayañca raktena tathā śīghnaṃ vidhīyatām /
tato vayaṃ pravyathitāḥ prakampodbhūtasādhvasāḥ /
kaṣṭaṃ kaṣṭamiti procya naitat kurmeti cābruvan // MarkP_3.38 //
kathaṃ paraśarīrasya hetordehaṃ svakaṃ budhaḥ /
vināśayed ghātayedvā yathā hyātmā tathā sutaḥ // MarkP_3.39 //
pitṛ-deva-manuṣyāṇāṃ yānyuktāni ṛṇāni vai /
tānyapākurute putro na śarīrapradaḥ sutaḥ // MarkP_3.40 //
tasmānnaitat kariṣyāmo nī cīrṇaṃ yat purātanaiḥ /
jīvan bhadrāṇyavāpnoti jīvan puṇyaṃ karoti ca // MarkP_3.41 //
mṛtasya dehanāśaśca dharmādyuparatistathā /
ātmānaṃ sarvato rakṣyamāhurdharmavido janāḥ // MarkP_3.42 //
itthaṃ śrutvā vaco 'smākaṃ muniḥ krodhādiva jvalan /
provāca punarapyasmān nirdahanniva locanaiḥ // MarkP_3.43 //
pratijñātaṃ vaco mahyaṃ yasmānnaitat kariṣyatha /
tasmānmacchāpanirdagdhāstiryagyonau prayāsyatha // MarkP_3.44 //
evamuktvā tadā so 'smāstaṃ vihaṅgamathābravīt /
antyeṣṭimātmanaḥ kṛtvā śāstrataścaurdhvadehikam // MarkP_3.45 //
bhakṣayasva suviśrabdhau māmatra dvijasattama /
āhārīkṛtametat te mayā dehamihātmanaḥ // MarkP_3.46 //
etāvadeva viprasya brāhmaṇatvaṃ pracakṣyate /
yāvat patagajātyagraya svasatyaparipālanam // MarkP_3.47 //
na yajñairdakṣiṇāvadbhistat puṇyaṃ prāpyate mahat /
karmaṇānyena vā viprairyat satyaparipālanāt // MarkP_3.48 //
ityṛṣervacanaṃ śrutvā so 'ntarvismayanirbharaḥ /
pratyuvāca muniṃ śakraḥ pakṣirūpadharastadā // MarkP_3.49 //
yogamāsthāya viprendra tyajedaṃ svaṃ kalevaram /
jīvajjantuṃ hi viprendra na bhakṣāmi kadācana // MarkP_3.50 //
tasmaitadvacanaṃ śrutvā yogayukto 'bhavanmuniḥ /
taṃ tasya niścayaṃ jñātvā śakro 'pyāha svadehabhṛt // MarkP_3.51 //
bho bho viprendra budhyasva buddhyā bodhyaṃ budhātmaka /
jijñāsārthaṃ mayāyaṃ te aparādhaḥ kṛto 'nagha // MarkP_3.52 //
tat kṣamasvāmalamate kā cecchā kriyatāṃ tava /
pālanāt satyavākyasya prītirme paramā tvayi // MarkP_3.53 //
adyaprabhṛti te jñānamaindraṃ prādurbhaviṣyati /
tapasyatha tathā dharme na te vighno bhaviṣyati // MarkP_3.54 //
ityuktvā tu gate śakre pitā kopasamanvitaḥ /
praṇamya śirasāsmābhiridamukto mahāmuniḥ // MarkP_3.55 //
bibhyatāṃ maraṇāt tāta tvamasmākaṃ mahāmate /
kṣantumarhasi dīnānāṃ jīvitapriyatā hi naḥ // MarkP_3.56 //
tvagasthimāṃsasaṅghāte pūyaśoṇitapūrite /
kartavyā na ratiryatra tatrāsmākamiyaṃ ratiḥ // MarkP_3.57 //
śrūyatāṃ ca mahābhāga yathā loko vimuhyati /
kāmakrodhādibhirdeṣairavaśaḥ prabalāribhiḥ // MarkP_3.58 //
prajñāprākārasaṃyuktamasthisthūṇaṃ paraṃ mahat /
carmabhittimahārodhaṃ māṃsaśoṇitalepanam // MarkP_3.59 //
navadvāraṃ mahāyāmaṃ sarvataḥ snāyuveṣṭitam /
nṛpaśca puruṣastatra cetanāvānavasthitaḥ // MarkP_3.60 //
mantriṇau tasya buddhiśca manaścaiva virodhinau /
yatete vairanāśāya tāvubhāvitaretaram // MarkP_3.61 //
nṛpasya tasya catvāro nāśamicchanti vidviṣaḥ /
kāmaḥ krodhastathā lobho mohaścānyastathā ripuḥ // MarkP_3.62 //
yadā tu sa nṛpastāni dvārāṇyāvṛtya tiṣṭhati /
sadā susthabalaścaiva nirātaṅkaśca jāyate // MarkP_3.63 //
jātānurāgo bhavati śatrubhirnābhibhūyate // MarkP_3.64 //
yadā tu sarvadvārāṇi vivṛtāni sa muñcati /
rāgo nāma tadā śatrurnetrādidvāramṛcchati // MarkP_3.65 //
sarvavyāpī mahāyāmaḥ pañcadvārapraveśanaḥ /
tasyānumārgaṃ viśati tadvai ghoraṃ riputrayam // MarkP_3.66 //
praviśyātha sa vai tatra dvārairindriyasaṃjñakaiḥ /
rāgaḥ śaṃśleṣamāyāti manasā ca sahetaraiḥ // MarkP_3.67 //
indriyāṇi manaścaiva vaśe kṛtvā durāsadaḥ /
dvārāṇi ca vaśe kṛtvā prākāraṃ nāśayatyatha // MarkP_3.68 //
manastasyāśritaṃ dṛṣṭvā buddhirnaśyati tatkṣaṇāt /
amātyarahitastatra pauravargojjhitastathā // MarkP_3.69 //
ripubhirlabdhavivaraḥ sa nṛpo nāśamṛcchati /
evaṃ rāgastathā moho lobhaḥ krodhastathaiva ca // MarkP_3.70 //
pravartante durātmāno manuṣyasmṛtināśakāḥ /
rāgāttu krodhaḥ prabhavati krodhāllobho 'bhijāyate // MarkP_3.71 //
lobhādbhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ /
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati // MarkP_3.72 //
evaṃ praṇaṣṭabuddhīnāṃ rāgalobhānuvartinām /
jīvite ca salobhānāṃ prasādaṃ kuru sattama // MarkP_3.73 //
yo 'yaṃ śāpo bhagavatā dattaḥ sa na bhavet tathā /
na tāmasīṃ gatiṃ kaṣṭāṃ vrajema munisattama // MarkP_3.74 //
yanmayoktaṃ na tanmithyā bhaviṣyati kadācana /
na me vāganṛtaṃ prāha yāvadadyeti putrakāḥ // MarkP_3.75 //
daivamatra paraṃ manye dhik pauruṣamanarthakam /
akāryaṃ kārito yena balādahamacintitam // MarkP_3.76 //
yasmācca yuṣmābhirahaṃ praṇipatya prasāditaḥ /
tasmāt tiryaktvamāpannāḥ paraṃ jñānamavāpsyatha // MarkP_3.77 //
jñānadarśitamārgāśca nirdhūtakleśakalmaṣāḥ /
matprasādādasandigdhāḥ parāṃ siddhimavāpsyatha // MarkP_3.78 //
evaṃ śaptāḥ sma bhagavan pitrā daivavaśāt purā /
tataḥ kālena mahatā yonyantaramupāgatāḥ // MarkP_3.79 //
jātāśca raṇamadhye vai bhavatā paripālitāḥ /
vayamitthaṃ dvijaśreṣṭha khagatvaṃ samupāgatāḥ /
nāstyasāviha saṃsāre yo na diṣṭena bādhyate // MarkP_3.80 //

mārkaṇḍeya uvāca

iti teṣāṃ vacaḥ śrutvā śamīko bhagavān muniḥ /
pratyuvāca mahābhāgaḥ samīpasthāyino dvijān // MarkP_3.81 //
pūrvameva mayā proktaṃ bhavatāṃ sannidhāvidam /
sāmānyapakṣiṇo naite ke 'pyete dvijasattamāḥ /
ye yuddhe 'pi na samprāptāḥ pañcatvamatimānuṣe // MarkP_3.82 //
tataḥ prītimatā tena te 'nujñātā mahātmanā /
jagmuḥ śikhariṇāṃ śreṣṭaṃ vindhyaṃ drumalatāyutam // MarkP_3.83 //
yāvadadya sthitāstasminnacale dharmapakṣiṇaḥ /
tapaḥ svādhyāyaniratāḥ samādhau kṛtaniścayāḥ // MarkP_3.84 //
iti munivaralabdhasatkriyāste
munitanayā vihagatvamabhyupetāḥ /
girivaragahane 'tipuṇyatoye
yatamanaso nivasanti vindhyapṛṣṭhe // MarkP_3.85 //

iti śrīmārkaṇḍeyapurāṇe vindhyaprāptirnāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________


caturtho 'dhyāyaḥ

mārkaṇḍeya uvāca

evaṃ te droṇatanayāḥ pakṣiṇo jñānino 'bhavan /
vasanti hyacale vindhye tānupāsva ca pṛccha ca // MarkP_4.1 //
ityṛṣervacanaṃ śrutvā mārkaṇḍeyasya jaiminiḥ /
jagāma vindhyaśikharaṃ yatra te dharmapakṣiṇaḥ // MarkP_4.2 //
tannagāsannabhūtaśca śuśrāṭha paṭhatāṃ dhvanim /
śrutvā ca vismayāviṣṭaścintayāmāsa jaiminiḥ // MarkP_4.3 //
sthānasauṣṭhavasampannaṃ jitaśvāsamaviśramam /
vispaṣṭamapadoṣañca paṭhyate dvijasattamaiḥ // MarkP_4.4 //
viyonimapi samprāptānetān munikumārakān /
citrametadahaṃ manye na jahāti sarasvatī // MarkP_4.5 //
bandhuvargastathā mitraṃ yacceṣṭamaparaṃ gṛhe /
tyaktvā gacchati tatsarvaṃ na jahāti sarasvatī // MarkP_4.6 //
iti sañcintayanneva viveśa girikandaram /
praviśya ca dadarśāsau śilāpaṭṭagātān dvijān // MarkP_4.7 //
paṭhatastān samālokya mukhadoṣavivarjitān /
so 'tha śokena harṣeṇa sarvānevābhyabhāṣata // MarkP_4.8 //
svastyastu vo dvijaśreṣṭhā jaiminiṃ māṃ nibodhata /
vyāsaśiṣyamanuprāptaṃ bhavatāṃ darśanotsukam // MarkP_4.9 //
manyurna khalu kartavyo yat pitrātīva manyunā /
śaptāḥ khagatvamāpannāḥ sarvathā diṣṭameva tat // MarkP_4.10 //
sphītadravye kule kecijjātāḥ kila manasvinaḥ /
dravyanāśe dvijendrāste śabareṇa susāntvitāḥ // MarkP_4.11 //
dattvā yācanti puruṣā hatvā vadhyanti cāpare /
pātayitvā ca pātyante ta eva tapasaḥ kṣayāt // MarkP_4.12 //
etaddṛṣṭaṃ subahuśo viparītaṃ tathā mayā /
bhāvābhāvasamucchedairajastraṃ vyākulaṃ jagat // MarkP_4.13 //
iti sañcintya manasā na śokaṃ kartumarhatha /
jñānasya phalametāvacchokaharṣairadhṛṣyatā // MarkP_4.14 //
tataste jaiminiṃ sarve pādyārghyābhyāmapūjayan /
anāmayañca papracchuḥ praṇipatya mahāmunim // MarkP_4.15 //
athocuḥ khagamāḥ sarve vyāsaśiṣyaṃ taponidhim /
sukhopaviṣṭaṃ viśrāntaṃ pakṣānilahataklamam // MarkP_4.16 //

pakṣiṇa ūcuḥ

adya naḥ saphalaṃ janma jīvitañca sujīvitam /
yat paśyāmaḥ surairvandyaṃ tava pādāmbujadvayam // MarkP_4.17 //
pitṛkopāgnirudbhūto yo no deheṣu vartate /
so 'dya śāntiṃ gato vipra yuṣmaddarśanavāriṇā // MarkP_4.18 //
kaccit te kuśalaṃ brahmannāśrame mṛgapakṣiṣu /
vṛkṣeṣvatha latā-gulma-tvaksāra-tṛṇajātiṣu // MarkP_4.19 //
athavā naitaduktaṃ hi samyagasmābhirādṛtaiḥ /
bhavatā saṅgamo yeṣāṃ teṣāmakuśalaṃ kutaḥ // MarkP_4.20 //
prasādañca kuruṣvātra brūhyāgamanakāraṇam /
devānāmiva saṃsargo bhavato 'bhyudayo mahān /
kenāsmadbhāgyaguruṇa ānīto dṛṣṭigocaram // MarkP_4.21 //

jaiminiruvāca

śrūyatāṃ dvijaśārdūlāḥ kāraṇaṃ yena kandaram /
vindhyasyehāgato ramyaṃ revāvārikaṇokṣitam /
sandehān bhārate śāstre tān praṣṭuṃ gatavānaham // MarkP_4.22 //
mārkaṇḍeyaṃ mahātmānaṃ pūrvaṃ bhṛgukulodvaham /
tamahaṃ pṛṣṭavān prāpya sandehān bharataṃ prati // MarkP_4.23 //
sa ca pṛṣṭo mayā prāha santi vindhye mahācale /
droṇaputrā mahātmānaste vakṣmantyarthavistaram // MarkP_4.24 //
tadvākyayoditaścemamāgato 'haṃ mahāgirim /
tacchṛṇudhvamaśeṣeṇa śrutvā vyākhyātumarhatha // MarkP_4.25 //


pakṣiṇa ūcuḥ

viṣaye sati vakṣyāmo nirviśaṅkaḥ śṛṇuṣva tat /
kathaṃ tanna vadiṣyāmo yadasmadbuddhigocaram // MarkP_4.26 //
caturṣvapi hi vedeṣu dharmaśāstreṣu caiva hi /
samasteṣu tathāṅgeṣu yaccānyadvedasaṃmitam // MarkP_4.27 //
eteṣu gocaro 'smākaṃ buddherbrāhmaṇasattama /
pratijñāntu samāroḍhuṃ tathāpi nahi śaknumaḥ // MarkP_4.28 //
tasmādvadasva viśrabdhaṃ sandigdhaṃ yadvi bhārate /
vakṣyāmastava dharmajña na cenmoho bhaviṣyati // MarkP_4.29 //

jaiminiruvāca

sandigdhānīha vastūni bhārataṃ prati yāni me /
śṛṇudhvamamalāstāni śrutvā vyākhyātumarhatha // MarkP_4.30 //
kasmānmānuṣatāṃ prāpto nirguṇo 'pi janārdanaḥ /
vāsudevo 'khilādhāraḥ sarvakāraṇakāraṇam // MarkP_4.31 //
kasmācca pāṇḍuputrāṇāmekā sā drupadātmajā /
pañcānāṃ mahiṣī kṛṣṇā sumāhanatra saṃśayaḥ // MarkP_4.32 //
bheṣajaṃ brahmahatyāyā baladevo mahābalaḥ /
tīrthayātrāprasaṅgena kasmāccakre halāyudhaḥ // MarkP_4.33 //
kathaṃ ca draupadeyāste 'kṛtadārā mahārathāḥ /
pāṇḍunāthā mahātmāno vadhamāpuranāthavat // MarkP_4.34 //
etat sarvaṃ kathyatāṃ me sandigdhaṃ bhārataṃ prati /
kṛtārthohaṃ sukhaṃ yena gaccheyaṃ nijamāśramam // MarkP_4.35 //

pakṣiṇa ūcuḥ

namaskṛtya sureśāya viṣṇave prabhaviṣṇave /
puruṣāyāprameyāya śāśvatāyāvyayāya ca // MarkP_4.36 //
caturvyūhātmane tasmai triguṇāyāguṇāya ca /
variṣṭhāya gariṣṭhāya vareṣyāyāmṛtāya ca // MarkP_4.37 //
yasmādaṇutaraṃ nāsti yasmānnāsti bṛhattaram /
yena viśvamidaṃ vyāptamajena jagadādinā // MarkP_4.38 //
āvirbhāva-tirobhāva-dṛṣṭādṛṣṭa-vilakṣaṇam /
vadanti yad sṛṣṭamidaṃ tathaivānte ca saṃhṛtam // MarkP_4.39 //
brahmaṇe cādidevāya namaskṛtya samādhinā /
ṛksāmānyudgiran vaktrairyaḥ punāti jagattrayam // MarkP_4.40 //
praṇipatya tatheśānamekabāṇavinirjitaiḥ /
yasyāsuragaṇairyajñā vilupyante na yajvinām // MarkP_4.41 //
pravakṣyāmo mataṃ kṛtsnaṃ vyāsasyādbhutakarmaṇaḥ /
yena bhāratamuddiśya dharmādyāḥ prakaṭīkṛtāḥ // MarkP_4.42 //
āpo nārā iti proktā munibhistattvadarśibhiḥ /
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // MarkP_4.43 //
sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ /
caturdhā saṃsthito brahman saguṇo nirguṇastathā // MarkP_4.44 //
ekā mūrtiranirdeśyā śuklāṃ paśyanti tāṃ budhāḥ /
jvālāmāloparuddhāṅgī niṣṭhā sā yogināṃ parā // MarkP_4.45 //
dūrasthā cāntikasthā ca vijñeyā sā guṇātigā /
vāsudevābhidhānāsau nirmamatvena dṛśyate // MarkP_4.46 //
rūpavarṇādayastasyā na bhāvāḥ kalpanāmayāḥ /
astyeva sā sadā śuddhā supratiṣṭhaikarūpiṇī // MarkP_4.47 //
dvitīyā pṛthivīṃ mūdrghnā śeṣākhyā dhārayatyadhaḥ /
tāmasī sā samākhyātā tiryaktvaṃ samupāśritā // MarkP_4.48 //
tṛtīyā karma kurute prajāpālanatatparā /
sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī // MarkP_4.49 //
caturtho jalamadhyasthā śete pannagatalpagā /
rajastasyā guṇaḥ sargaṃ sā karoti sadaiva hi // MarkP_4.50 //
yā tṛtīyā harermūrtiḥ prajāpālanatatparā /
sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi // MarkP_4.51 //
proddhūtānasurān hanti dharmavicchittikāriṇaḥ /
pāti devān sataścānyān dharmarakṣāparāyaṇān // MarkP_4.52 //
yadā yadā hi dharmasya glānirbhavati jaimine /
abhyutthānamadharmasya tadātmānaṃ sṛjatyasau // MarkP_4.53 //
bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca /
ekayā daṃṣṭrayotkhātā nalinīva vasundharā // MarkP_4.54 //
kṛtvā nṛsiṃharūpañca hiraṇyakaśipurhataḥ /
vipracittimukhāścānye dānavā vinipātitāḥ // MarkP_4.55 //
vāmanādīṃstathaivānyān na saṃkhyātumihotsahe /
avatārāśca tasyeha māthuraḥ sāmprataṃ tvayam // MarkP_4.56 //
iti sā sāttvikī mūrtiravatārān karoti vai /
pradyumneti ca sā khyātā rakṣākarmaṇyavasthitā // MarkP_4.57 //
devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā /
gṛhṇāti tatsvabhāvaṃ ca vāsudevecchayā sadā // MarkP_4.58 //
ityetat te samākhyātaṃ kṛtakṛtyo 'pi yatprabhuḥ /
mānuṣatvaṃ gato viṣṇuḥ śṛṇuṣvāsyottaraṃ punaḥ // MarkP_4.59 //

iti śrīmārkaṇḍeyapurāṇe caturvyūhāvatāro nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________


pañcamo 'dhyāyaḥ

pakṣiṇa ūcuḥ

tvaṣṭṛputre hate pūrvaṃ brahmannindrasya tejasaḥ /
brahmahatyābhibhūtasya parā hānirajāyata // MarkP_5.1 //
taddhamaṃ praviveśātha śākratejo 'pacārataḥ /
nistejāścābhavacchakro dharme tejasi nirgate // MarkP_5.2 //
tataḥ putraṃ hataṃ śrutvā tvaṣṭā kruddhaḥ prajāpatiḥ /
avaluñcya jaṭāmekāmidaṃ vacanamabravīt // MarkP_5.3 //
adya paśyantu me vīryaṃ trayo lokāḥ sadevatāḥ /
sa ca paśyatu durbuddhirbrahmahā pākaśāsanaḥ // MarkP_5.4 //
svakarmābhirato yena matsuto vinapātitaḥ /
ityuktvā koparaktākṣo jaṭāmagnau juhāva tām // MarkP_5.5 //
tato vṛtraḥ samuttasthau jvālāmālī mahāsuraḥ /
mahākāyo mahādaṃṣṭro bhinnāñjanacayaprabhaḥ // MarkP_5.6 //
indraśatrurameyātmā tvaṣṭṛtejopabṛṃhitaḥ /
ahanyahani so 'vardhadiṣupātaṃ mahābalaḥ // MarkP_5.7 //
vadhāya cātmano dṛṣṭvā vṛtraṃ śakro mahāsuram /
preṣayāmāsa saptarṣon sandhimicchan bhayāturaḥ // MarkP_5.8 //
sakhyañcakrustatastasya vṛtreṇa samayāṃstathā /
ṛṣayaḥ prītamanasaḥ sarvabhūtahite ratāḥ // MarkP_5.9 //
samayasthitimullaṅghya yadā śakreṇa ghātitaḥ /
vṛtro hatyābhibhūtasya tadā balamaśīryata // MarkP_5.10 //
tacchakradehavibhraṣṭaṃ balaṃ mārutamāviśat /
sarvavyāpinamavyaktaṃ balasyaivādhidaivatam // MarkP_5.11 //
ahalyāñca yadā śakro gautamaṃ rūpamāsthitaḥ /
dharṣayāmāsa devendrastadā rūpamahīyata // MarkP_5.12 //
aṅgapratyaṅgalāvaṇyaṃ yadatīva manoram /
vihāya duṣṭaṃ devendraṃ nāsatyāvagamat tataḥ // MarkP_5.13 //
dharmeṇa tejasā tyaktaṃ balahīnamarūpiṇam /
jñātvā sureśaṃ daiteyāstajjaye cakrurudyamam // MarkP_5.14 //
rājñāmudriktavīryāṇāṃ devendraṃ vijigīṣavaḥ /
kuleṣvatibalā daityā ajāyanta mahāmune // MarkP_5.15 //
kasyacittvatha kālasya dharaṇī bhārapīḍitā /
jagāma meruśikharaṃ sado yatra divaukasām // MarkP_5.16 //
teṣāṃ sā kathayāmāsa bhūribhārāvapīḍitā /
danujātmajadaityotthaṃ khedakāraṇamātmanaḥ // MarkP_5.17 //
ete bhavadbhirasurā nihatāḥ pṛthulaujasaḥ /
te sarve mānuṣe loke jātā geheṣu bhūbhṛtām // MarkP_5.18 //
akṣauhiṇyo hi bahulāstadbhārārtā vrajāmyadhaḥ /
tathā kurudhvaṃ tridaśā yathā śāntirbhavenmama // MarkP_5.19 //

pakṣiṇa ūcuḥ

tejobhāgaistato devā avaterurdivo mahīm /
prajānāmupakārārthaṃ bhūbhāraharaṇāya ca // MarkP_5.20 //
yadindradehajaṃ tejastanmumoca svayaṃ vṛṣaḥ /
kuntyā jāto mahātejāstato rājā yudhiṣṭhiraḥ // MarkP_5.21 //
balaṃ mumoca pavanastato bhīmo vyajāyata /
śakravīryārdhataścaiva jajñe pārtho dhanañjayaḥ // MarkP_5.22 //
utpannau yamajau mādrayāṃ śakrarūpau mahādyutī /
pañcadhā bhagavānitthamavatīrṇaḥ śatakratuḥ // MarkP_5.23 //
tasyotpannā mahābhāgā patnī kṛṣṇā hutāśanāt // MarkP_5.24 //
śakrasyaikasya sā patnī kṛṣṇā nānyasya kasyacit /
yogīśvarāḥ śarīrāṇi kurvanti bahulānyapi // MarkP_5.25 //
pañcānāmekapatnītvamityetat kathitaṃ tava /
śrūyatāṃ baladevo 'pi yathā yātaḥ sarasvatīm // MarkP_5.26 //

iti śrīmārkaṇḍeyapurāṇe indravikriyānāma pañcamo 'dhyāyaḥ



_____________________________________________________________


ṣaṣṭho 'dhyāyaḥ

pakṣiṇa ūcuḥ

rāmaḥ pārthe parāṃ prītiṃ jñātvā kṛṣṇasya lāṅgalī /
cintayāmāsa bahudhā kiṃ kṛtaṃ sukṛtaṃ bhavet // MarkP_6.1 //
kṛṣṇena hi vinā nāhaṃ yāsye duryodhanāntikam /
pāṇḍavān vā samāśritya kathaṃ duryodhanaṃ nṛpam // MarkP_6.2 //
jāmātaraṃ tathā śiṣyaṃ ghātayiṣye nareśvaram /
tasmānna pārthaṃ yāsyāmi nāpi duryodhanaṃ nṛpam // MarkP_6.3 //
tīrtheṣvāplāvayiṣyāmi tāvadātmānamātmanā /
kurūṇāṃ pāṇḍavānāṃ ca yāvadantāya kalpate // MarkP_6.4 //
ityāmantrya hṛṣīkeśaṃ pārtha-duryodhanāvapi /
jagāma dvārakāṃ śauriḥ svasainyuparivāritaḥ // MarkP_6.5 //
gatvā dvāravatīṃ rāmo hṛṣṭapuṣṭajanākulām /
śvo gantavyeṣu tīrtheṣu papau pānaṃ halāyudhaḥ // MarkP_6.6 //
pītapāno jagāmātha raivatodyānamṛddhimat /
haste gṛhītvā samadāṃ revatīmapsaropamām // MarkP_6.7 //
strīkadambakamadhyastho yayau mattaḥ padā skhalan /
dadarśaca vanaṃ vīro ramaṇīyamanuttamam // MarkP_6.8 //
sarvartuphalapuṣpāḍhyaṃ śākhāmṛgagaṇākulam /
puṇyaṃ padmavanopetaṃ sapalvalamahāvanam // MarkP_6.9 //
sa śṛṇvan prītijananān bahūn madakalān śubhān /
śrotraramyān sumadhurān śabdān khagamukheritān // MarkP_6.10 //
sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
apaśyat pādapāṃstatra vihagairanunāditān // MarkP_6.11 //
āmrānāmrātakān bhavyān nārikelān satindukān /
āvilvakāṃstathā jīrān dāḍimān bījapūrakān // MarkP_6.12 //
panasān lakucān mocān nīpāṃścātimanoharān /
pārāvatāṃśca kaṅkolān nalinānamlavetasān // MarkP_6.13 //
bhallātakānāmalakāṃstindukāṃśca mahāphalān /
iṅgudān karamardāṃśca harītaka-vibhītakān // MarkP_6.14 //
etānanyāṃśca sa tarūn dadarśa yadunandanaḥ /
tathaivāśoka-punnāga-ketakī-bakulānatha // MarkP_6.15 //
campakān saptaparṇāṃśca karṇikārān samālatīn /
pārijātān kovidārān mandārān badarāṃstathā // MarkP_6.16 //
pāṭalān puṣpitān ramyān devadārudrumāṃstathā /
sālāṃstālāṃstamālāṃśca kiṃśaukān vañjulān varān // MarkP_6.17 //
cakoraiḥ śātapatraiśca bhṛṅgarājaistathā śukaiḥ /
kokilaiḥ kalaviṅkaiśca hārītairjovajīvakaiḥ // MarkP_6.18 //
priyaputraiścātakaiśca tathānyairvividhaiḥ khagaiḥ /
śrotraramyaṃ sumadhuraṃ kūjadbhiścāpyadhiṣṭhitam // MarkP_6.19 //
sarāṃsi ca manojñāni prasannasalilāni ca /
kumudaiḥ puṇḍarīkaiśca tathā nīlotpalaiḥ śubhaiḥ // MarkP_6.20 //
kahlāraiḥ kamalaiścāpi ācitāni samantataḥ /
kādambaiścakravākaiśca tathaiva jalakukkuṭaiḥ // MarkP_6.21 //
kāraṇḍavaiḥ plavairhaṃsaiḥ kūrmairmadgubhireva ca /
ebhiścānyaiśca kīrṇāni samantājjalacāribhiḥ // MarkP_6.22 //
krameṇetthaṃ vanaṃ śaurirvokṣamāṇo manoramam /
jagāmānugataḥ strībhirlatāgṛhamanuttamam // MarkP_6.23 //
sa dadarśa dvijāṃstatra vedavedāṅgapāragān /
kauśikān bhārgavāṃścaiva bhāradvājān sagautamān // MarkP_6.24 //
vividheṣu ca sambhūtān vaṃśeṣu dvijasattamān /
kathāśravaṇabaddhotkānupaviṣṭān mahatsu ca // MarkP_6.25 //
kṛṣṇājinottarīyeṣu kuśeṣu ca vṛṣīṣu ca /
sūtañca teṣāṃ madhyasthaṃ kathayānaṃ kathāḥ śubhāḥ // MarkP_6.26 //
paurāṇikīḥ surarṣoṇāmādyānāṃ caritāśrayāḥ /
dṛṣṭvā rāmaṃ dvijāḥ sarve madhupānāruṇekṣaṇam // MarkP_6.27 //
matto 'yamiti manvānāḥ samuttasthustvarānvitāḥ /
pūjayanto haladharamṛte taṃ sūtavaṃśajam // MarkP_6.28 //
tataḥ krodhasamāviṣṭo halī sūtaṃ mahābalaḥ /
nijaghāna vivṛttākṣaḥ kṣobhitāśeṣadānavaḥ // MarkP_6.29 //
adhyāsyāti padaṃ brāhmaṃ tasmin sūte nipātite /
niṣkrāntāste dvijāḥ sarve vanāt kṛṣṇājināmbarāḥ // MarkP_6.30 //
avadhūtaṃ tathātmānaṃ manyamāno halāyudhaḥ /
cintayāmāsa sumahanmayā pāpamidaṃ kṛtam // MarkP_6.31 //
brāhmaṃ sthānaṃ gato hyeṣa yad sūto vinipātitaḥ /
tathā hīme dvijāḥ sarve māmavekṣya vinirgatāḥ // MarkP_6.32 //
śarīrasya ca me gandho lohasyevāsukhāvahaḥ /
ātmānañcāvagacchāmi brahmaghnamiva kutsitam // MarkP_6.33 //
dhigamarṣaṃ tathā madyamatimānamabhīrutām /
yairāviṣṭena sumahanmayā pāpamidaṃ kṛtam // MarkP_6.34 //
tatkṣayārthaṃ cariṣyāmi vrataṃ dvādaśavārṣikam /
svakarmakhyāpanaṃ kurvaṃn prayaścittamanuttamam // MarkP_6.35 //
atha yeyaṃ samārabdhā tīrthayātrā mayādhunā /
etāmeva prayāsyāmi pratilomāṃ sarasvatīm // MarkP_6.36 //
ato jagāma rāmo 'sau pratilomāṃ sarasvatīm /
tataḥ paraṃ śṛṇuṣvemaṃ pāṇḍaveyakathāśrayam // MarkP_6.37 //

itiśrī mārkaṇḍeyapurāṇe baladevabrahmahatyānāma ṣaṣṭhodhyāyaḥ


_____________________________________________________________


saptamo 'dhyāyaḥ

dharmapakṣiṇa ūcuḥ

hariścandreti rājarṣirāsīt tretāyuge purā /
dharmātmā pṛthivīpālaḥ prollasatkīrtiruttamaḥ // MarkP_7.1 //
na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām /
nādharmarucayaḥ paurāstasmin śāsati pārthive // MarkP_7.2 //
babhūvurna tathonmattā dhana-vīrya-tapomadaiḥ /
nājāyanta striyaścaiva kāścidaprāptayauvanāḥ // MarkP_7.3 //
sa kadācinmahābāhuraraṇye 'nusaran mṛgam /
śuśrāva śabdamasakṛt trāyasveti ca yoṣitām // MarkP_7.4 //
sa vihāya mṛgaṃ rājā mā bhaiṣīrityabhāṣata /
mayi śāsati durmedhāḥ ko 'yamanyāyavṛttimān // MarkP_7.5 //
tatkranditānusārī ca sarvārambhavighātakṛt /
ekasminnantare raudro vighnarāṭ samacintayat // MarkP_7.6 //
viśvāmitro 'yamatulaṃ tapa āsthāya vīryavān /
prāgasiddhābhavādīnāṃ vidyāḥ sādhyati vratī // MarkP_7.7 //
sādhyamānāḥ kṣamāmaunacittasaṃyamināmunā /
tā vai bhayārtāḥ krandanti kathaṃ kāryamidaṃ mayā // MarkP_7.8 //
tejasvī kauśikaśveṣṭho vayamasya sudurbalāḥ /
krośantyetāstathā bhītā duṣpāraṃ pratibhāti me // MarkP_7.9 //
athavāyaṃ nṛpaḥ prāpto mā bhairiti vadan muhuḥ /
imameva praviśyāśu sādhayiṣye yathepsitam // MarkP_7.10 //
iti saṃcintya raudreṇa vighnarājena vai tataḥ /
tenāviṣṭo nṛpaḥ kopādidaṃ vacanamabravīt // MarkP_7.11 //
ko 'yaṃ baghnāti vastrānte pāvakaṃ pāpakṛnnaraḥ /
baloṣṇatejasā dīpte mayi patyāvupasthite // MarkP_7.12 //
so 'dya matkārmukākṣepa-vidīpitadigantaraiḥ /
śarairvibhinnasarvāṅgo dīrghanidrāṃ pravekṣyati // MarkP_7.13 //
viśvāmitrastataḥ kruddhaḥ śrutvā tannṛpatervacaḥ /
kruddhe carṣivare tasmin neśurvidyāḥ kṣaṇena tāḥ // MarkP_7.14 //
sa cāpi rājā taṃ dṛṣṭvā viśvāmitraṃ taponidhim /
bhītaḥ prāvepatātyarthaṃ sahasāśvatthaparṇavat // MarkP_7.15 //
sa durātmanniti yadā munistiṣṭheti cābravīt /
tataḥ sa rājā vinayāt praṇipatyābhyabhāṣata // MarkP_7.16 //
bhagavanneṣa dharmo me nāparādho mama prabho /
na kroddhumarhasi mune nijadharmaratasya me // MarkP_7.17 //
dātavyaṃ rakṣitavyaṃ ca dharmajñena mahīkṣitā /
cāpaṃ codyamya yoddhavyaṃ dharmaśāstrānusārataḥ // MarkP_7.18 //

viśvāmitra uvāca

dātavyaṃ kasya ke rakṣyāḥ kairyoddhavyaṃ ca te nṛpa /
kṣiprametat samācakṣva yadyadharmabhayaṃ tava // MarkP_7.19 //

hariścandra uvāca

dātavyaṃ vipramukhyebhyo ye cānye kṛśavṛttayaḥ /
rakṣyā bhītāḥ sadā yuddhaṃ kartavyaṃ paripanthibhiḥ // MarkP_7.20 //

viśvāmitra uvāca

yadi rājā bhavān samyagrājadharmamavekṣate /
nirveṣṭukāmo vipro 'haṃ dīyatāmiṣṭadakṣiṇā // MarkP_7.21 //

pakṣiṇa ūcuḥ

etadrājā vacaḥ śrutvā prahṛṣṭenāntarātmanā /
punarjātamivātmānaṃ mene prāha ca kauśikam // MarkP_7.22 //
ucyatāṃ bhagavan yatte dātavyamaviśaṅkitam /
dattamityeva tadviddhi yadyapi syāt sudurlabham // MarkP_7.23 //
hiraṇyaṃ vā suvarṇaṃ vā putraḥ patnī kalevaram /
prāṇā rājyaṃ puraṃ lakṣmīryadabhipretamātmanaḥ // MarkP_7.24 //

viśvāmitra uvāca

rājan pratigṛhīto 'yaṃ yaste dattaḥ pratigrahaḥ /
prayaccha prathamaṃ tāvad dakṣiṇāṃ rājasūyikīm // MarkP_7.25 //

rājovāca

brahmaṃstāmapi dāsyāmi dakṣiṇāṃ bhavato hyaham /
vriyatāṃ dvijaśārdūla yastaveṣṭaḥ pratigrahaḥ // MarkP_7.26 //

viśvāmitra uvāca

sasāgarāṃ dharāmetāṃ sabhūbhṛdgrāmapattanām /
rājyaṃ ca sakalaṃ vīra rathāśva-gajasaṅkulam // MarkP_7.27 //
koṣṭhāgāraṃ ca koṣaṃ ca yaccānyadvidyate tava /
vinā bhāryāṃ ca putraṃ ca śarīraṃ ca tavānagha // MarkP_7.28 //
dharmaṃ ca sarvadharmajña yo yāntamanugacchati /
bahunā vā kimuktena sarvametat pradīyatām // MarkP_7.29 //

pakṣiṇa ūcuḥ

prahṛṣṭenaiva manasā so 'vikāramukho nṛpaḥ /
tasyarṣervacanaṃ śrutvā tathetyāha kṛtāñjaliḥ // MarkP_7.30 //

viśvāmitra uvāca

sarvasvaṃ yadi me dattaṃ rājyamurvo balaṃ dhanam /
prabhutvaṃ kasya rājarṣe rājyasthe tāpase mayi // MarkP_7.31 //

hariścandra uvāca

yasminnapi mayā kāle brāhman dattā vasundharā /
tasminnapi bhavān svāmī kimutādya mahīpatiḥ // MarkP_7.32 //

viśvāmitra uvāca

yadi rājaṃstvayā dattā mama sarvā vasundharā /
yatra me viṣaye svāmyaṃ tasmānniṣkrāntumarhasi // MarkP_7.33 //
śroṇīsūtrādisakalaṃ muktvā bhūṣaṇasaṃgraham /
taruvalkalamābadhya saha patnyā sutena ca // MarkP_7.34 //

pakṣiṇa ūcuḥ

tatheti coktvā kṛtvā ca rājā gantuṃ pracakrame /
svapatnyā śaivyayā sārdhaṃ bālakenātmajena ca // MarkP_7.35 //
vrajataḥ sa tato ruddhvā panthānaṃ prāha taṃ nṛpam /
kva yāsyasītyadattvā me dakṣiṇāṃ rājasūyikīm // MarkP_7.36 //

hariścandra uvāca

bhagavan rājyametat te dattaṃ nihatakaṇṭakam /
avaśiṣṭamidaṃ brahmannadya dehatrayaṃ mama // MarkP_7.37 //

viśvāmitra uvāca

tathāpi khalu dātavyā tvayā me yajñadakṣiṇā /
viśeṣato brāhmaṇānaṃ hantyadattaṃ pratiśrutam // MarkP_7.38 //
yāvat toṣo rājasūye brāhmaṇānāṃ tabhavennṛpa /
tāvadeva tu dātavyā dakṣiṇā rājasūyikī // MarkP_7.39 //
pratiśrutya ca dātavyaṃ yoddhavyaṃ cātatāyibhiḥ /
rakṣitavyāstathā cārtāstvayaiva prāk pratiśrutam // MarkP_7.40 //

hariścandra uvāca

bhagavan sāmprataṃ nāsti dāsye kālakrameṇa te /
prasādaṃ kuru viprarṣe sadbhāvamanucintya ca // MarkP_7.41 //

viśvāmitra uvāca

kimpramāṇo mayā kālaḥ pratīkṣyaste janādhipa /
śīghramācakṣva śāpāgniranyathā tvāṃ pradhakṣyati // MarkP_7.42 //

haricandra uvāca

māsena tava viprarṣe pradāsye dakṣiṇādhanam /
sāmprataṃ nāsti me vittamanujñāṃ dātumarhasi // MarkP_7.43 //

viśvāmitra uvāca

gaccha gaccha nṛpaśreṣṭha svadharmamanupālaya /
śivaśca te 'dhvā bhavatu mā santu paripanthinaḥ // MarkP_7.44 //

pakṣiṇa ūcuḥ

anujñātaśca gaccheti jagāma vasudhādhipaḥ /
padbhyāmanucitā gantumanvagacchata taṃ priyā // MarkP_7.45 //
taṃ sabhāryaṃ nṛpaśreṣṭhaṃ niryāntaṃ sasutaṃ purāt /
dṛṣṭvā pracukruśuḥ paurā rājñaścaivānuyāyinaḥ // MarkP_7.46 //
hānātha kiṃ jahāsyasmān nityārtiparipīḍitān /
tvaṃ dharmatatparo rājan paurānugrahakṛt tathā // MarkP_7.47 //
nayāsmānapi rājarṣe yadi dharmamavekṣase /
muhūrtaṃ tiṣṭha rājendra bhavato mukhapaṅkajam // MarkP_7.48 //
pibāmo netrabhramaraiḥ kadā drakṣyāmahe punaḥ /
yasya prayātasya puro yānti pṛṣṭhe ca pārthivāḥ // MarkP_7.49 //
tasyānuyāti bhāryeyaṃ gṛhītvā bālakaṃ sutam /
yasya bhṛtyāḥ prayātasya yāntayagre kuñjacarasthitāḥ // MarkP_7.50 //
sa eṣa padbhyāṃ rājendro hariścandro 'dya gacchati /
hā rājan sukumāraṃ te subhru sutvacamunnasam // MarkP_7.51 //
pathi pāṃśuparikliṣṭaṃ mukhaṃ kīdṛgbhaviṣyati /
tiṣṭha tiṣṭha nṛpaśreṣṭha svadharmamanupālaya // MarkP_7.52 //
ānṛśaṃsyaṃ paro dharmaḥ kṣatriyāṇāṃ viśeṣataḥ /
kiṃ dāraiḥ kiṃ sutairnātha dhanairdhānyairathāpi vā // MarkP_7.53 //
sarvametat parityajya chāyābhūtā vayaṃ tava /
hānātha hā mahārāja hā svāmin kiṃ jahāsi naḥ // MarkP_7.54 //
yatra tvaṃ tatra hi vayaṃ tat sukhaṃ yatra vai bhavān /
nagaraṃ tadbhavān yatra sa svargo yatra no nṛpaḥ // MarkP_7.55 //
iti pauravacaḥ śrutvā rājā śokapariplutaḥ /
atiṣṭhat sa tadā mārge teṣāmevānukampayā // MarkP_7.56 //
viśvāmitro 'pi taṃ dṛṣṭvā pauravākyākulīkṛtam /
roṣamarṣavivṛttākṣaḥ samāgamya vaco 'bravīt // MarkP_7.57 //
dhik tvāṃ duṣṭasamācāramanṛtaṃ jihmabhāṣaṇam /
mama rājyaṃ ca datvā yaḥ punaḥ prākraṣṭumicchasi // MarkP_7.58 //
ityuktaḥ paruṣaṃ tena gacchāmīti savepathuḥ /
bruvannevaṃ yayau śīghramākarṣan dayitāṃ kare // MarkP_7.59 //
karṣatastāṃ tato bhāryāṃ sukumārīṃ śramāturām /
sahasā daṇḍakāṣṭhena tāḍayāmāsa kauśikaḥ // MarkP_7.60 //
tāṃ tathā tāḍitāṃ dṛṣṭvā hariścandro mahīpatiḥ /
gacchāmītyāha duḥ khārto nānyat kiñcidudāharat // MarkP_7.61 //
atha viśve tadā devāḥ pañca prāhuḥ kṛpālavaḥ /
viśvāmitraḥ supāpo 'yaṃ lokān kān samavāpsyati // MarkP_7.62 //
yenāyāṃ yajvanāṃ śreṣṭhaḥ svarājyādavaropitaḥ /
kasya vā śraddhayā pūtaṃ sutaṃ somaṃ mahādhvare /
pītvā vayaṃ prayāsyāmo mudaṃ mantrapuraḥ saram // MarkP_7.63 //

pakṣiṇa ūcuḥ

iti teṣāṃ vacaḥ śrutvā kauśiko 'tiruṣānvitaḥ /
śaśāpa tān manuṣyatvaṃ sarve yūyamavāpsyatha // MarkP_7.64 //
prasāditaśca taiḥ prāha punareva mahāmuniḥ.
mānuṣatve 'pi bhavatāṃ bhavitrī naiva santatiḥ // MarkP_7.65 //
na dārasaṃgrahaścaiva bhavitā na ca matsaraḥ /
kāmakrodhavinirmuktā bhaviṣyatha surāḥ punaḥ // MarkP_7.66 //
tato 'vateruraṃśaiḥ svairdevāste kuruveśmani /
draupadīgarbhasambhūtāḥ pañca vai pāṇḍunandanāḥ // MarkP_7.67 //
etasmāt kāraṇāt pañca pāṇḍaveyā mahārathāḥ /
na dārasaṃgrahaṃ prāptāḥ śāpāt tasya mahāmuneḥ // MarkP_7.68 //
etatte sarvamākhyātaṃ pāṇḍaveyakathāśrayam /
praśnaṃ catuṣṭayaṃ gītaṃ kimanyacchrotumicchasi // MarkP_7.69 //

iti śrīmārkaṇḍeyapurāṇe draupadeyotpattirnāma saptamo 'dhyāyaḥ


_____________________________________________________________


aṣṭamo 'dhyāyaḥ

jaiminiruvāca

bhavadbhiridamākhyātaṃ yathāpraśnamanukramāt /
mahat kautūhalaṃ me 'sti hariścandra kathāṃ prati // MarkP_8.1 //
aho mahātmanā tena prāptaṃ kṛcchramanuttamam /
kaccit sukhamanuprāptaṃ tādṛgeva dvijottamāḥ // MarkP_8.2 //

pakṣiṇa ūcuḥ

viśvāmitravacaḥ śrutvā sa rājā prayayau śanaiḥ /
śaivyayānugato duḥ khī bhāryayā balāputrayā // MarkP_8.3 //
sa gatvā vasudhāpālo divyāṃ vārāṇasīṃ purīm /
naiṣā manuṣyabhogyeti śūlapāṇeḥ parigrahaḥ // MarkP_8.4 //
jagāma padbhyāṃ duḥ khārtaḥ saha patnyānukūlayā /
purīpraveśe dadṛśe viśvāmitramupasthitam // MarkP_8.5 //
taṃ dṛṣṭvā samanuprāptaṃ vinayāvanato 'bhavat /
prāha caivāñjaliṃ kṛtvā hariścandro mahāmunim // MarkP_8.6 //
ime prāṇāḥ sutaścāyamiyaṃ patnī mune ! mama /
yena te kṛtyamastyāśu tadgṛhāṇārghyamuttamam // MarkP_8.7 //
yadvānyat kāryamasmābhistadanujñātumarhasi // MarkP_8.8 //

viśvāmitra uvāca

pūrṇaḥ sa māso rājarṣe dīyatāṃ mama dakṣiṇā /
rājasūyanimittaṃ hi smaryate svavaco yadi // MarkP_8.9 //

hariścandra uvāca

brāhmannadyaiva sampūrṇo māso 'mlānatapodhana /
tiṣṭhatyetad danārdhaṃ yattat pratīkṣasva māciram // MarkP_8.10 //

viśvāmitra uvāca

evamastu mahārāja āgamiṣyāmyahaṃ punaḥ /
śāpaṃ tava pradāsyāmi na cedadya pradāsyasi // MarkP_8.11 //

pakṣiṇa ūcuḥ

ityuktvā prayayau vipro rājā cācintayat tadā /
kathamasmai pradāsyāmi dakṣiṇā yā pratiśrutā // MarkP_8.12 //
kutaḥ puṣṭāni mitrāṇi kutor'thaḥ sāmprataṃ mama /
pratigrahaḥ praduṣṭo me nāhaṃ yāyāmadhaḥ katham // MarkP_8.13 //
kimu prāṇān vimuñcāmi kāṃ diśaṃ yāmyakiñcanaḥ /
yadi nāśaṃ gamiṣyāmi apradāya pratiśrutam // MarkP_8.14 //
brahmasvahṛtkṛmiḥ pāpo bhaviṣyāmyadhamādhamaḥ /
athavā preṣyatāṃ yāsye varamevātmavikrayaḥ // MarkP_8.15 //

pakṣiṇa ūcuḥ

rājānaṃ vyākulaṃ dīnaṃ cintayānamadhomukham /
pratyuvāca tadā patnī bāṣpagadgadayā girā // MarkP_8.16 //
tyaja cintāṃ mahārajā svasatyamanupālaya /
śmaśānavad varjanīyo naraḥ satyabahiṣkṛtaḥ // MarkP_8.17 //
nātaḥ parataraṃ dharmaṃ vadanti puruṣasya tu /
yādṛśaṃ puruṣavyāghra svasatyaparipālanam // MarkP_8.18 //
agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ /
bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam // MarkP_8.19 //
satyamatyantamuditaṃ dharmaśāstreṣu dhīmatām /
tāraṇāyānṛtaṃ tadvat pātanāyākṛtātmanām // MarkP_8.20 //
saptāśvamedhānāhṛtya rājasūyaṃ ca pārthivaḥ /
kṛtirnāma cyutaḥ svargādasatyavacanāt sakṛt // MarkP_8.21 //
rājan jātamapatyaṃ me ityuktvā praruroda ha /
bāṣpāmbuplutanetrāntāmuvācedaṃ mahīpatiḥ // MarkP_8.22 //

hariścandra uvāca

vimuñca bhadre santāpamayaṃ tiṣṭhati bālakaḥ /
ucyatāṃ vaktukāmāsi yadvā tvaṃ gajagāmini // MarkP_8.23 //

patnyuvāca

rājan jātamapatyaṃ me satāṃ putraphalāḥ striyaḥ /
sa māṃ pradāya vittena dehi viprāya dakṣiṇām // MarkP_8.24 //

pakṣiṇa ūcuḥ

etadvākyamupaśrutya yayau mohaṃ mahīpatiḥ /
pratilabhya ca saṃjñāṃ sa vilalāpātiduḥ khitaḥ // MarkP_8.25 //
mahadduḥ khamidaṃ bhadre yat tvamevaṃ bravīṣi mām /
kiṃ tava smitasaṃlāpā mama pāpasya vismṛtāḥ // MarkP_8.26 //
hā hā kathaṃ tvayā śakyaṃ vaktumetat śucismite /
durvācyametadvacanaṃ kartuṃ śaknomyahaṃ katham // MarkP_8.27 //
ityuktvā sa naraśreṣṭho dhigdhigityasakṛd bruvan /
nipapāta mahīpṛṣṭhe mūrcchayābhipariplutaḥ // MarkP_8.28 //
śayānaṃ bhuvi taṃ dṛṣṭvā hariścandraṃ mahīpatim /
uvācedaṃ sakaruṇaṃ rājapatnī suduḥ khitā // MarkP_8.29 //

patnyuvāca

hā mahārajā kasyedamapadhyānamupasthitam /
yat tvaṃ nipatito bhūmau rāṅkavāstaraṇocitaḥ // MarkP_8.30 //
yena koṭyagragovittaṃ viprāṇāmapavarjitam /
sa eṣa pṛthivīnātho bhūmau svapiti me patiḥ // MarkP_8.31 //
hā kaṣṭaṃ kiṃ tavānena kṛtaṃ deva ! mahīkṣitā /
yadindropendratulyo 'yaṃ nītaḥ prasvāpanīṃ daśām // MarkP_8.32 //
ityuktvā sāpi suśroṇī mūrcchitā nipapāta ha /
bhartṛduḥ khamahābhāreṇāsahyena nipīḍitā // MarkP_8.33 //
tau tathā patitau bhūmāvanāthau pitarau śiśuḥ /
dṛṣṭvātyantaṃ kṣudhāviṣṭaḥ prāha vākyaṃ suduḥ khitaḥ // MarkP_8.34 //
tāta tāta ! dadasvānnamambāmba ! bhojanaṃ dada /
kṣunme balavatī jātā jihvāgraṃ śuṣyate tathā // MarkP_8.35 //

pakṣiṇa ūcuḥ

etasminnantare prāpto viśvāmitro mahātapāḥ /
dṛṣṭvā tu taṃ hariścandraṃ patitaṃ bhuvi mūrcchitam // MarkP_8.36 //
sa vāriṇā samabhyukṣya rājānamidamabravīt /
uttiṣṭhotiṣṭha rājendra tāṃ dadasveṣṭadakṣiṇām // MarkP_8.37 //
ṛṇaṃ dhārayato duḥ khamahanyahani vardhante /
āpyāyyamānaḥ sa tadā himaśītena vāriṇā // MarkP_8.38 //
avāpya cetanāṃ rājā viśvāmitramavekṣya ca /
punarmohaṃ samāpede sa ca krodhaṃ yayau muniḥ // MarkP_8.39 //
sa samāśvāsya rājānaṃ vākyamāha dvijottamaḥ /
dīyatāṃ dakṣiṇā sā me yadi dharmamavekṣase // MarkP_8.40 //
satyenārkaḥ pratapati satye tiṣṭhati medinī /
satyaṃ coktaṃ paro dharmaḥ svargaḥ satye pratiṣṭhitaḥ // MarkP_8.41 //
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
aśvamedhasahasrāddhi satyameva viśiṣyate // MarkP_8.42 //
athavā kiṃ mamaitena sāmnā proktena kāraṇam /
anārtye pāpasaṅkalpe krūre cānṛtavādini // MarkP_8.43 //
tvayi rājñi prabhavati sadbhāvaḥ śrūyatāmayam /
adya me dakṣiṇāṃ rājan na dāsyati bhavān yadi // MarkP_8.44 //
astācalaṃ prayāter'ke śapsyāmi tvāṃ tato dhruvam /
ityuktvā sa yayau vipro rājā cāsīdbhayāturaḥ // MarkP_8.45 //
kāndigbhūto 'dhamo niḥ svo nṛśaṃsadhaninārditaḥ /
bhāryāsya bhūyaḥ prāhedaṃ kriyatāṃ vacanaṃ mama // MarkP_8.46 //
mā śāpānalanirdagdhaḥ pañcatvamupayāsyasi /
sa tathā codyamānastu rājā patnyā punaḥ punaḥ // MarkP_8.47 //
prāha bhadre karomyeṣa vikrayaṃ tava nirghṛṇaḥ /
nṛśaṃsairapi yad kartuṃ na śakyaṃ tat karomyaham / 48/
yadi me śakyate vāṇī vaktumīdṛk sudurvacaḥ /
evamuktvā tato bhāryāṃ gatvā nāgaramāturaḥ /
bāṣpāpihitakaṇṭhākṣastato vacanamabravīt // MarkP_8.49 //

rājovāca

bho bho nāgarikāḥ sarve śṛṇudhvaṃ vacanaṃ mama /
kiṃ māṃ pṛcchatha kastvaṃ bho nṛśaṃso 'hamamānuṣaḥ // MarkP_8.50 //
rākṣaso vātikaṭhinastataḥ pāpataro 'pi vā /
vikretuṃ dayitāṃ prāpto yo na prāṇāṃstyajāmyaham // MarkP_8.51 //
yadi vaḥ kasyacit kāryaṃ dāsyā prāṇeṣṭayā mama /
sa brīvītu tvarāyukto yāvat sandhārayāmyaham // MarkP_8.52 //

pakṣiṇa ūcuḥ

atha vṛddho dvijaḥ kaścidāgatyāha narādhipam /
samarpayasva me dāsīmahaṃ kretā dhanapradaḥ // MarkP_8.53 //
asti me vittamastokaṃ sukumārī ca me priyā /
gṛhakarma na śaknoti kartumasmāt prayaccha me // MarkP_8.54 //
karmaṇyatā-vayo-rūpa-śīlānāṃ tava yoṣitaḥ /
anurūpamidaṃ vittaṃ gṛhāṇārpaya me 'balām // MarkP_8.55 //
evamuktasya vipreṇa hariścandrasya bhūpateḥ /
vyadīryata mano duḥ khānna cainaṃ kiñcidabravīt // MarkP_8.56 //
tataḥ sa vipro nṛpatervalkalānte dṛḍhaṃ dhanam /
baddhvā keśeṣvathādāya nṛpapatnīmakarṣayat // MarkP_8.57 //
ruroda rohitāśvo 'pi dṛṣṭvā kṛṣṭāṃ tu mātaram /
hastena vastramākarṣan kākapakṣadharaḥ śiśuḥ // MarkP_8.58 //

rājapatnyuvāca

muñcārya muñca tāvanmāṃ yāvatpaśyāmyahaṃ śiśum /
durlabhaṃ darśanaṃ tāta punarasya bhaviṣyati // MarkP_8.59 //
paśyaihi vatsa māmevaṃ mātaraṃ dāsyatāṃ gatām /
māṃ mā sprārkṣo rājaputra ! aspṛśyāhaṃ tavādhunā // MarkP_8.60 //
tataḥ sa bālaḥ sahasā dṛṣṭvā kṛṣṭāṃ tu mātaram /
samabhyadhāvadambeti rudan sāstrāvilekṣaṇaḥ // MarkP_8.61 //
tamāgataṃ dvijaḥ krodhādvālamabhyāhanat padā /
vadaṃstathāpi so 'mbeti naivāmuñcata mātaram // MarkP_8.62 //

rājapatnyuvāca
prasādaṃ kuru meṃ nātha krīṇīṣvemaṃ ca bālakam /
krītāpi nāhaṃ bhavato vinainaṃ kāryasādhikā // MarkP_8.63 //
itthaṃ mamālpabhāgyāyāḥ prasādasumukho bhava /
māṃ saṃyojaya bālena vatseneva payasvinīm // MarkP_8.64 //

brāhmaṇa uvāca

gṛhyatāṃ vittametat te dīyatāṃ bālako mama /
strīpuṃsordharmaśāstrajñaiḥ kṛtameva hi vetanam /
śataṃ sahasraṃ lakṣaṃ ca koṭimūlyaṃ tathā paraiḥ // MarkP_8.65 //

pakṣiṇa ūcuḥ

tathaiva tasya tadvittaṃ baddhvottarapaṭe tataḥ /
pragṛhya bālakaṃ mātrā sahaikasthamabandhayat // MarkP_8.66 //
nīyamānau tu tau dṛṣṭvā bhāryā-putrau sa pārthivaḥ /
vilalāpa suduḥ khārto niḥ śvasyoṣṇaṃ punaḥ punaḥ // MarkP_8.67 //
yāṃ na vāyurna cādityo nendurna ca pṛthagjanaḥ /
dṛṣṭavantaḥ purā patnīṃ seyaṃ dāsītvamāgatā // MarkP_8.68 //
sūryavaṃśaprasūto 'yaṃ sukumārakarāṅguliḥ /
samprāpto vikrayaṃ bālo dhiṅmāmastu sudurmatim // MarkP_8.69 //
hā priye ! hā śiśo ! natsa ! mamānāryasya durnayaiḥ /
daivādhīnāṃ daśāṃ prāpto na mṛto 'smi tathāpi dhik // MarkP_8.70 //

pakṣiṇa ūcuḥ

evaṃ vilapato rājñaḥ sa vipro 'ntaradhīyata /
vṛkṣagehādibhistuṅgaistāvādāya tvarānvitaḥ // MarkP_8.71 //
viśvāmitrastataḥ prāpto nṛpaṃ vittamayācata /
tasmai samarpayāmāsa hariścandro 'pi taddhanam // MarkP_8.72 //
tadvittaṃ stokamālokya dāravikrayasambhavam /
śokābhibhūtaṃ rājānaṃ kupitaḥ kauśiko 'bravīt // MarkP_8.73 //
kṣatrabandho ! mamemāṃ tvaṃ sadṛśīṃ yajñadakṣiṇām /
manyase yadi tat kṣipraṃ paśya tvaṃ me balaṃ param // MarkP_8.74 //
tapaso 'tra sutaptasya brāhmaṇyasyāmalasya ca /
matprabhāvasya cograsya śuddhasyādhyayanasya ca // MarkP_8.75 //
anyāṃ dāsyāmi bhagavan ! kālaḥ kaścitpratīkṣyatām /
sāmprataṃ nāsti vikrītā patnī putraśca bālakaḥ // MarkP_8.76 //

viśvāmitra uvāca

caturbhāgaḥ sthito yo 'yaṃ divasasya narādhipa /
eṣa eva pratīkṣyo me vaktavyaṃ nottaraṃ tvayā // MarkP_8.77 //
pakṣiṇa ūcuḥ

tamevamuktvā rājendraṃ niṣṭhuraṃ nirghṛṇaṃ vacaḥ /
tadādāya dhanaṃ tūrṇaṃ kupitaḥ kauśiko yayau // MarkP_8.78 //
viśvāmitre gate rājā bhayaśokābdhimadhyagaḥ /
sarvākāraṃ viniścitya provācoccairadhomukhaḥ // MarkP_8.79 //
vittakrītena yo hyartho mayā preṣyeṇa mānavaḥ /
sa bravītu tvarāyukto yāvat tapati bhāskaraḥ // MarkP_8.80 //
athājagāma tvarito dharmaścaṇḍālarūpadhṛk /
durgandho vikṛto rūkṣaḥ śmaśrulo danturo ghṛṇī // MarkP_8.81 //
kṛṣṇo lambodaraḥ piṅgarūkṣākṣaḥ paruṣākṣaraḥ /
gṛhītapakṣipuñjaśca śavamālyairalaṅkṛtaḥ // MarkP_8.82 //
kapālahasto dīrghāsyo bhairavo 'tivadan muhuḥ /
śvagaṇābhivṛto ghoro yaṣṭihasto nirākṛtiḥ // MarkP_8.83 //

caṇḍāla uvāca

ahamartho tvayā śīghraṃ kathayasvātmavetanam /
stokena bahunā vāpi yena vai labhyate bhavān // MarkP_8.84 //

pakṣiṇa ūcuḥ

taṃ tādṛśamathālakṣya krūradṛṣṭiṃ suniṣṭhuram /
vadantamatiduḥ śīlaṃ kastvamityāha pārthivaḥ // MarkP_8.85 //

caṇḍāla uvāca

caṇḍālo 'hamihākhyātaḥ pravīreti purottame /
vikhyāto vadhyavadhako mṛtakambalahārakaḥ // MarkP_8.86 //

hariścandra uvāca

nāhaṃ caṇḍāladāsatvamiccheyaṃ suvigarhitam /
varaṃ sāpāgninā dagdho na caṇḍālavaśaṃ gataḥ // MarkP_8.87 //

pakṣiṇa ūcuḥ

tasyaivaṃ vadataḥ prāpto viśvāmitrastaponidhiḥ /
kopāmarṣavivṛtākṣaḥ prāha cedaṃ narādhaipam // MarkP_8.88 //

viśvāmitra uvāca

caṇḍālo 'yamanalpaṃ te dātuṃ vittamupasthitaḥ /
kasmānna dīyate mahyamaśeṣā yajñadakṣiṇā // MarkP_8.89 //

hariścandra uvāca

bhagavan ! sūryavaṃśotthamātmānaṃ vedme kauśika /
kathaṃ caṇḍāladāsatvaṃ gamiṣye vittakāmukaḥ // MarkP_8.90 //

viśvāmitra uvāca

yadi caṇḍālavittaṃ tvamātmavikrayajaṃ mama /
na pradāsyasi kālena śāpsyāmi tvāmasaṃśayam // MarkP_8.91 //

pakṣiṇa ūcuḥ

hariścandrastato rājā cintāvasthitajīvitaḥ /
prasīdeti vadan pādāvṛṣerjagrāha vihvalaḥ // MarkP_8.92 //
dāso 'smyārto 'smi bhīto 'smi tvadbhaktaśca viśeṣataḥ /
kuru prasādaṃ viprarṣe kaṣṭaścaṇḍālasaṅkaraḥ // MarkP_8.93 //
bhaveyaṃ vittaśeṣeṇa sarvakarmakaro vaśaḥ /
tavaiva muniśārdūla ! preṣyaścittānuvartakaḥ // MarkP_8.94 //

viśvāmitra uvāca

yadi preṣyo mama bhavān caṇḍālāya tato mayā /
dāsabhāvamanuprāpto datto vittārbudena vai // MarkP_8.95 //

pakṣiṇa ūcuḥ

ekamukte tadā tena śvapāko hṛṣṭamānasaḥ /
viśvāmitrāya taddravyaṃ dattvā baddhvā nareśvaram // MarkP_8.96 //
daṇḍaprahārasambhrāntamatīva vyākulendriyam /
iṣṭabandhuviyogārtamanayannijapattanam // MarkP_8.97 //
hariścandrastato rājā vasaṃścaṇḍālapattane /
prātarmadhyāhnasamaye sāyañcaitadagāyata // MarkP_8.98 //
bālā dīnamukhī dṛṣṭvā bālaṃ dīnamukhaṃ puraḥ /
māṃ smaratyasukhāviṣṭā mocayiṣyati nau nṛpaḥ // MarkP_8.99 //
upāttavitto viprāya dattvā vittamato 'dhikam /
na sā māṃ mṛgaśāvākṣī vetti pāpataraṃ kṛtam // MarkP_8.100 //
rājyanāśaḥ suhṛttyāgo bharyātanayavikrayaḥ /
prāptā caṇḍālatā ceyamaho duḥ khaparamparā // MarkP_8.101 //
evaṃ sa nivasan nityaṃ sasmāra dayitaṃ sutam /
āryāñcātmasamāviṣṭāṃ hṛtasarvasva āturaḥ // MarkP_8.102 //
kasyacittvatha kālasya mṛtacelāpahārakaḥ /
hariścandro 'bhavadrājā śmaśāne tadvaśānugaḥ // MarkP_8.103 //
caṇḍālenānuśiṣṭaśva mṛtacelāpahāriṇā /
śavāgamanamanvicchanniha tiṣṭha divāniśam // MarkP_8.104 //
idaṃ rājñe 'pi deyañca ṣaḍbhāgantu śavaṃ prati /
trayastu mama bhāgāḥ syurdvo bhāgau tava vetanam // MarkP_8.105 //
iti pratisamādiṣṭo jagāma śavamandiram /
diśantu dakṣiṇāṃ yatra vārāṇasyāṃ sthitaṃ tadā // MarkP_8.106 //
śmaśānaṃ ghorasaṃnādaṃ śivāśatasamākulam /
śavamaulisamākīrṇaṃ durgandhaṃ bahudhūmakam // MarkP_8.107 //
piśāca-bhūta-vetāla-ḍākinī-yakṣasaṅkulam /
gṛdhragomāyusaṅkīrṇaṃ śvavṛndaparivāritam // MarkP_8.108 //
asthisaṃghātasaṅkīrṇaṃ mahādurgandhasaṃkulam /
nānāmṛtasuhṛnnāda-raudrakolāhalāyutam // MarkP_8.109 //
hā putra ! mitra ! hā bandho ! bhrātarvatsa ! priyādya me /
hā pate ! bhagini ! mātarhā mātula ! pitāmaha // MarkP_8.110 //
mātāmaha ! pitaḥ ! kva gato 'syehi bāndhava /
ityevaṃ vadatāṃ yatra dhvaniḥ saṃśruyate mahān // MarkP_8.111 //
jvalanmāṃsa-vasā-medacchamacchamitasaṃkulam // MarkP_8.112 //
ardhadagdhāḥ śavāḥ śyāmā vikasaddantapaṅktayaḥ /
hasantīvāgnimadhyasthāḥ kāyasyeyaṃ daśā tviti // MarkP_8.113 //
agneścaṭacaṭāśabdo vayasāmasthipaṅktiṣu /
bāndhavākrāndaśabdaśca pukkaseṣu praharṣajaḥ // MarkP_8.114 //
gāyatāṃ bhūta-vetāla-piśācagaṇaḥ rakṣasām /
śrūyate sumahān ghoraḥ kalpānta iva niḥ svanaḥ // MarkP_8.115 //
mahāmahiṣakārīṣa-gośakṛdrāśisaṅkulam /
tadutthabhasmakūṭaiśca vṛtaṃ sāsthibhirunnataiḥ // MarkP_8.116 //
nānopahārastragdīpa-kākavikṣepakālikam /
anekaśabdabahulaṃ śmaśānaṃ narakāyate // MarkP_8.117 //
savahnigarbhairaśivaiḥ śivārutair
nināditaṃ bhīṣaṇarāvagahvaram /
bhayaṃ bhayasyāpyupasañjanairbhṛśaṃ
śmaśānamākrandavirāvadāruṇam // MarkP_8.118 //
sa rājā tatra samprāpto duḥ khitaḥ śocanodyataḥ /
hā bhṛtyā mantriṇo viprāḥ tadrājyaṃ vidhe gatam // MarkP_8.119 //
hā śaivye putra hā bāla māṃ tyaktvā mandabhāgyakam /
viśvāmitrasya doṣeṇa gatāḥ kutrāpi te mama // MarkP_8.120 //
ityevaṃ cintayaṃstatra caṇḍāloktaṃ punaḥ punaḥ /
malino rūkṣasarvāṅgaḥ keśavān gandhavān dhvajī // MarkP_8.121 //
lakuṭī kālakalpaśca dhāvaṃścāpi tatastataḥ /
asmin śava idaṃ mūlyaṃ prāptaṃ prāpsyāmi cāpyuta // MarkP_8.122 //
idaṃ mama idaṃ rājñe mukhyacaṇḍālake tvidam /
iti dhāvan diśo rājā jīvan yonyantaraṃ gataḥ // MarkP_8.123 //
jīrṇakarpaṇṭasugranthi-kṛtakanthāparigrahaḥ
citābhasmarajolipta-mukhabāhūdarāṅighrakaḥ // MarkP_8.124 //
nānāmedo-vasā-majjā liptapāṇyaṅguliḥ śvasan /
nānāśavodanakṛtā-hāratṛptiparāyaṇaḥ // MarkP_8.125 //
tadīyamālyasaṃśleṣakṛtamastakamaṇḍanaḥ /
na rātrau na divā śete hā heti pravadan muhuḥ // MarkP_8.126 //
evaṃ dvādaśamāsāstu nītāḥ śatasamopamāḥ /
sa kadācinnṛpaśreṣṭhaḥ śrānto bandhuviyogavān // MarkP_8.127 //
nidrābhibhūto rūkṣāṅgo niśceṣṭaḥ supta eva ca /
tatrāpi śayanīye sa dṛṣṭavānadbhutaṃ hamat // MarkP_8.128 //
śmaśānābhyāsayogena daivasya balavattayā /
anyadehena dattvā tu gurave gurudakṣiṇām // MarkP_8.129 //
tadā dvādaśa varṣāṇi duḥ khadānāttu niṣkṛtiḥ /
ātmānaṃ sa dadarśātha pukkasīgarbhasambhavam // MarkP_8.130 //
tatrasthaścāpyasau rājā so 'cintayadidaṃ tadā /
ito niṣkrāntamātro hi dānadharmaṃ karomyaham // MarkP_8.131 //
anantaraṃ sa jātastu tadā pukkasabālakaḥ /
śmaśānamṛtasaṃskāra-karaṇeṣu sadodyataḥ // MarkP_8.132 //
prāpte tu saptame varṣe śmaśāne 'tha mṛto dvijaḥ /
ānīto bandhubhirdṛṣṭastena tatrādhano guṇī // MarkP_8.133 //
mūlyārthinā tu tenāpi paribhūtāstu brāhmaṇāḥ /
ūcuste brāhmaṇāstatra viśvāmitrasya ceṣṭitam // MarkP_8.134 //
pāpiṣṭhamaśubhaṃ karma kuru tvaṃ pāpakāraka /
hariścandraḥ purā rājā viśvāmitreṇa pukkasaḥ // MarkP_8.135 //
kṛtaḥ puṇyavināśena brāhmaṇasvāpanāśanāt /
yadā na kṣamate teṣāṃ taiḥ sa śapto ruṣā tadā // MarkP_8.136 //
gaccha tvaṃ narakaṃ ghoramadhunaiva narādhama /
ityuktamātre vacane svapnasthaḥ sa nṛpastadā // MarkP_8.137 //
apaśyadyamadūtān vai pāśahastān bhayāvahān /
taiḥ saṃgṛhītamātmānaṃ nīyamānaṃ tadā balāt // MarkP_8.138 //
paśyati sma bhṛśaṃ khinno hā mātaḥ pitaradya me /
evaṃvādī sa narake tailadroṇyāṃ nipātitaḥ // MarkP_8.139 //
krakacaiḥ pāṭyamānastu kṣuradhārābhirapyadhaḥ /
andhe tamasi duḥ khārtaḥ pūyaśoṇitabhojanaḥ // MarkP_8.140 //
saptavarṣaṃ mṛtātmānaṃ pukkasatve dadarśa ha /
dinaṃ dinantu narake dahyate pacyate 'nyataḥ // MarkP_8.141 //
khidyate kṣobhyate 'nyatra māryate pāṭyate 'nyataḥ /
kṣāryate dīpyate 'nyatra śītavātāhato 'nyataḥ // MarkP_8.142 //
evaṃ dinaṃ varṣaśata-pramāṇaṃ narake 'bhavat /
tathā varṣaśataṃ tatra śrīvitaṃ narake bhaṭaiḥ // MarkP_8.143 //
tato nipātito bhūmau viṣṭhāśī śvā vyajāyata /
vāntāśī śītadagdhaśca māsamātre mṛto 'pi saḥ // MarkP_8.144 //
athāpaśyat kharaṃ dehaṃ hastinaṃ vānaraṃ paśum /
chāgaṃ viḍālaṃ kaṅkañca gāmaviṃ pakṣiṇaṃ kṛmim // MarkP_8.145 //
matsyaṃ kūrmaṃ varāhañca śvāvidhaṃ kukkuṭaṃ śukam /
śārikāṃ sthāvarāṃścaiva sarpamanyāṃśva dehinaḥ // MarkP_8.146 //
divase divase janma prāṇinaḥ prāṇinastadā /
apaśyad duḥ khasantapto dinaṃ varṣaśataṃ tathā // MarkP_8.147 //
evaṃ varṣaśataṃ pūrṇaṃ gataṃ tatra kuyoniṣu /
apaśyacca kadācit sa rājā tat svakulodbhavam // MarkP_8.148 //
tatra sthitasya tasyāpi rājyaṃ dyūtena hāritam /
bhāryā hṛtā ca putraśca sa caikākī vanaṃ gataḥ // MarkP_8.149 //
tatrāpaśyata sa siṃhaṃ vai vyāditāsyaṃ bhayāvaham /
bibhakṣayiṣumāyātaṃ śarabheṇa samanvitam // MarkP_8.150 //
punaśca bhakṣitaḥ so 'pi bhāryāṃ śocitumudyataḥ /
hā śaivye ! kva gatāsyadya māmihāpāsya duḥ khitam // MarkP_8.151 //
apaśyat punarevāpi bhāryāṃ svaṃ sahaputrakām /
trāyasva tvaṃ hariścandra kiṃ dyūtena tava prabho // MarkP_8.152 //
putraste śocyatāṃ prāpto bharyaṃyā śaivyayā saha /
sa nāpaśyat punarapi dhāvamānaḥ punaḥ punaḥ // MarkP_8.153 //
athāpaśyat punarapi svargasthaḥ sa narādhipaḥ /
nīyate muktakeśī sā dīnā vivasanā balāt // MarkP_8.154 //
hāhāvākyaṃ pramuñcantī trāyasvetyasakṛtsvanā /
athāpaśyat punastatra dharmarājasya śāsanāt // MarkP_8.155 //
ākrāndantyantarīkṣasthā āgaccheha narādhipa /
viśvāmitreṇa vijñapto yamo rājaṃstavārthataḥ // MarkP_8.156 //
ityuktvā sarpapāśaistu nīyate balavadvibhuḥ /
śrāddhadevena kathitaṃ viśvāmitrasya ceṣṭitam // MarkP_8.157 //
tatrāpi tasya vikṛtirnādharmotthā vyavardhata /
etāḥ sarvā daśāstasya yāḥ svapne sampradarśitāḥ // MarkP_8.158 //
sarvāstāstena sambhuktā yāvadvarṣāṇi dvādaśa /
atīte dvādaśe varṣa nīyamāno bhaṭairbalāt // MarkP_8.159 //
yamaṃ so 'paśyadākārāduvāca ca narādhipam /
viśvāmitrasya kopo 'yaṃ durnivāryo mahātmanaḥ // MarkP_8.160 //
putrasya te mṛtyumapi pradāsyati sa kauśikaḥ /
gaccha tvaṃ mānuṣaṃ lokaṃ duḥ khaśeṣañca bhuṅkṣva vai /
gatasya tatra rājendra śreyastava bhaviṣyati // MarkP_8.161 //
vyatīte dvādaśe varṣe duḥ khasyānte narādhipaḥ /
antarīkṣācca patito yamadūtaiḥ praṇoditaḥ // MarkP_8.162 //
patito yamalokācca vibuddho bhayasambhramāt /
aho kaṣṭamiti dhyātvā kṣate kṣārāvasevanam // MarkP_8.163 //
svapne duḥ khaṃ mahaddṛṣṭaṃ yasyānto nopalabhyate /
svapne dṛṣṭaṃ mayā yattu kiṃ nu me dvādaśāḥ samāḥ // MarkP_8.164 //
gatetyapṛcchat tatrasthān pukkasāṃstu sa sambhramāt /
netyucuḥ kecit tatrasthā evamevāpare 'bruvan // MarkP_8.165 //
śrutvā duḥ khī tadā rājā devān śaraṇamīyivān /
svasti kurvantu me devāḥ śaivyāyā bālakasya ca // MarkP_8.166 //
namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
parāvarāya śuddhāya purāṇāyāvyayāya ca // MarkP_8.167 //
namo bṛhaspate tubhyaṃ namaste vāsavāya ca /
evamuktvā sa rājā tu yuktaḥ pukkasakarmaṇi // MarkP_8.168 //
śavānāṃ mūlyakaraṇe punarnaṣṭasmṛtiryathā /
malino jaṭilaḥ kṛṣṇo lakuṭī vihvalo nṛpaḥ // MarkP_8.169 //
naiva putro na bhāryā tu tasya vai smṛtigocare /
naṣṭotsāho rājyanāśāt śmaśāne nivasaṃstadā // MarkP_8.170 //
athājagāma svasutaṃ mṛtamādāya lāpinī /
bhāryā tasya narendrasya sarpadaṣṭaṃ hi bālakam // MarkP_8.171 //
hā vatsa ! hā putra ! śiśo ! ityevaṃ vadatī muhuḥ /
kṛśā vivarṇā vimanāḥ pāṃśudhvastaśiroruhā // MarkP_8.172 //

rājapatnyuvāca

hā rājannadya bālaṃ tvaṃ paśya somaṃ mahītale /
ramamāṇaṃ purā dṛṣṭaṃ duṣṭāhinā mṛtam // MarkP_8.173 //
tasyā vilāpaśabdaṃ tamākarṇya sa narādhipaḥ /
jagāma tvarito 'treti bhavitā mṛtakambalaḥ // MarkP_8.174 //
sa tāṃ rorudatīṃ bhāryāṃ nābhyajānāttu pārthivaḥ /
cirapravāsasantaptāṃ punarjātāmivābalām // MarkP_8.175 //
sāpi taṃ cārukeśāntaṃ purā dṛṣṭvā jaṭālakam /
nābhyajānānnṛpasutā śuṣkavṛkṣopamaṃ nṛpam // MarkP_8.176 //
so 'pi kṛṣṇapaṭe bālaṃ dṛṣṭvāśīviṣapīḍitam /
narendralakṣaṇopetaṃ cintāmāpa nareśvaraḥ // MarkP_8.177 //
aho kaṣṭaṃ narendrasya kasyāpyeṣa kule śiśuḥ /
jāto nītaḥ kṛtāntena kāmapyāśāṃ durātmanā // MarkP_8.178 //
evaṃ dṛṣṭvā hi me bālaṃ māturutsaṅgaśāyinam /
smṛtimabhyāgato bālo rohitāśvo 'bjalocanaḥ // MarkP_8.179 //
so 'pyetāmeva me vatso vayo 'vasthāmupāgataḥ /
nīto yadi na ghoreṇa kṛtāntenātmano vaśam // MarkP_8.180 //

rājapatnyuvāca

hā vatsa ! kasya pāpasya apadhyānādidaṃ mahat /
duḥ khamāpatitaṃ ghoraṃ yasyānto nopalabhyate // MarkP_8.181 //
hā nātha ! rājan ! bhavatā māmanāśvāsya duḥ khitām /
kvāpi santiṣṭhatā sthāne viśrabdhaṃ sthīyate katham // MarkP_8.182 //
rājyanāśaḥ suhṛttyāgo bhāryātanayavikrayaḥ /
hariścandrasya rājarṣeḥ kiṃ vidhe ! na kṛtaṃ tvayā // MarkP_8.183 //
iti tasyā vacaḥ śrutvā rājā svasthānataścyutaḥ /
pratyabhijñāya dayitāṃ putrañca nidhanaṃ gatam // MarkP_8.184 //
kaṣṭaṃ śaivyeyameṣā hi sa bālo 'yamitīrayan /
ruroda duḥ khasantapto mūrcchāmabhijagāma ca // MarkP_8.185 //
sā ca taṃ pratyabhijñāya tāmavasthāmupāgatam /
mūrcchitā nipapātārtā niśceṣṭā dharaṇītale // MarkP_8.186 //
cetaḥ samprāpya rājendro rājapatnī ca tai samam /
vilepatuḥ susantaptau śokabhārāvapīḍitau // MarkP_8.187 //

rājovāca

hā vatsa ! sukumāraṃ te svakṣibhrūnāsikālakam /
paśyato me mukhaṃ dīnaṃ hṛdayaṃ kiṃ na dīryate // MarkP_8.188 //
tāta ! tāteti madhuraṃ bruvāṇaṃ svayamāgatam /
upaguhya vadiṣye kaṃ vatsa ! vatseti sauhṛdāt // MarkP_8.189 //
kasya jānupraṇītena piṅgena kṣitireṇunā /
mamottarīyamutsaṅgaṃ tathāṅgaṃ malameṣyati // MarkP_8.190 //
aṅgapratyaṅgasambhūto manohṛdayanandanaḥ /
mayā kupitrā hā vatsa ! vikrīto yena vastuvat // MarkP_8.191 //
hṛtvā rājyamaśeṣaṃ me sasādhanadhanaṃ mahat /
daivāhinā nṛśaṃsena daṣṭo me tanayastataḥ // MarkP_8.192 //
ahaṃ daivāhidaṣṭasya putrasyānanapaṅkajam /
nirīkṣannapi ghoreṇa viṣeṇāndhīkṛto 'dhunā // MarkP_8.193 //
ekamukttavā tamādāya bālakaṃ bāṣpagadgadaḥ /
pariṣvajya ca niśceṣṭo mūrcchayā nipapāta ha // MarkP_8.194 //

rājapatnyuvāca

ayaṃ sa puruṣavyāghraḥ svareṇaivopalakṣyate /
vidvajjanamanaścandro hariścandro na saṃśayaḥ // MarkP_8.195 //
tathāsya nāsikā tuṅgā agrato 'dhomukhaṃ gatā /
dantāśca mukulaprakhyāḥ khyātakīrtermahātmanaḥ // MarkP_8.196 //
śmaśānamāgataḥ kasmādadyaiṣa sa nareśvaraḥ /
apahāya putraśokaṃ sāpaśyat patitaṃ patim // MarkP_8.197 //
prakṛṣṭā vismitā dīnā bhartṛputrādhipīḍitā /
vīkṣantī sā tato 'paśyad bhartṛdaṇḍaṃ jugupsitam // MarkP_8.198 //
śvapākārhamato mohaṃ jagāmāyatalocanā /
prāpya cetaśca śanakaiḥ sagadgadamabhāṣata // MarkP_8.199 //
dhik tvāṃ daivātikaruṇāṃ nirmaryādaṃ jugupsitam /
yenāyamamaraprakhyo nīto rājā śvapākatām // MarkP_8.200 //
rājyanāśaṃ suhṛttyāgaṃ bhāryā-tanayavikrayam /
prāpayitvāpi no kuktaścaṇḍālo 'yaṃ kṛto nṛpaḥ // MarkP_8.201 //
hā rājan ! jātasantāpāmitthaṃ māṃ dharaṇītalāt /
utthāpya nādya paryaṅkamāroheti kimucyate // MarkP_8.202 //
nādya paśyāmi te chatraṃ bhṛṅgāramathavā punaḥ /
cāmaraṃ vyajanañcāpi ko 'yaṃ vidhiviparyayaḥ // MarkP_8.203 //
yasyāgre vrajataḥ pūrvaṃ rājāno bhṛtyatāṃ gatāḥ /
svottarīyairakurvanta nīrajaskaṃ mahītalam // MarkP_8.204 //
so 'yaṃ kapālasaṃlagna-ghaṭīghaṭanirantare /
mṛtanirmālyasūtrāntargūgkeśe sudāruṇe // MarkP_8.205 //
vasānisyandasaṃśuṣka-mahīpuṭakamaṇḍite /
bhasmāṅgārārdhadagdhāsthi-majjāsaṅghaṭṭabhīṣaṇe // MarkP_8.206 //
gṛdhra-gomāyunādārtanaṣṭakṣudravihaṅgame /
citādhūmātatirucā nīlīkṛtadigantare // MarkP_8.207 //
kuṇapāsvādanamudā samprahṛṣṭaniśācare /
caratyamedhye rājendraḥ śmaśāne duḥ khapīḍitaḥ // MarkP_8.208 //
evamuktvā samāśliṣya kaṇṭhaṃ rājño nṛpātmajā /
kaṣṭaśokaśatādhārā vilalāpārtayā girā // MarkP_8.209 //

rājapatnyuvāca

rājan ! svapno 'tha tathyaṃ vā yadetanmanyate bhavān /
tat kathyatāṃ mahābhāga mano vai muhyate mama // MarkP_8.210 //
yadyetadevaṃ dharmajña nāsti dharme sahāyatā /
tathaiva vipradevādipūjane pālane bhuvaḥ // MarkP_8.211 //
nāsti dharmaḥ kutaḥ satyamārjavaṃ cānṛśaṃsatā /
yatra tvaṃ dharmaparamaḥ svarājyādavaropitaḥ // MarkP_8.212 //
iti tasyā vacaḥ śrutvā niśvasyoṣṇaṃ sagadgadam /
kathayāmāsa tanvaṅgyā yathā prāptā śvapākatā // MarkP_8.213 //
ruditvā sāpi suciraṃ niśvasyoṣṇañca duḥ khitā /
svaputramaraṇaṃ bhīruryathāvṛttaṃ nyavedayat // MarkP_8.214 //

rājovāca

priye ! na rocaye dīrghaṃ kālaṃ kleśamupāsitum /
nātmāyattaśca tanvaṅgi paśya me mandabhāgyatām // MarkP_8.215 //
caṇḍālenānanujñātaḥ pravekṣye jvalanaṃ yadi /
caṇḍāladāsatāṃ yāsye punarapyanyajanmani // MarkP_8.216 //
narake ca tapiṣyāmi koṭakaḥ kṛmibhojanaḥ /
vaitaraṇyāṃ mahāpūya-vasāsṛk-snāyupicchile // MarkP_8.217 //
asipatravane prāpya chedaṃ prāpsyāmi dāruṇam /
tāpaṃ prāpsyāmi vā prāpya mahārauravarauravau // MarkP_8.218 //
magnasya duḥ khajaladhau pāraḥ prāṇaviyojanam /
eko 'pi bālako yo 'yamāsīdvaṃśakaraḥ sutaḥ // MarkP_8.219 //
mama daivāmbuvegena magnaḥ so 'pi balīyasā /
kathaṃ prāṇān vimuñcāmi parāyatto 'smi durgataḥ // MarkP_8.220 //
athavā nārtinā kliṣṭo naraḥ pāpamavekṣate /
tiryaktve nāsti tadduḥ śaṃ nāsipatravane tathā // MarkP_8.221 //
vaitaraṇyāṅkutastādṛg yādṛśaṃ putraviplave /
so 'haṃ sutaśirīreṇa dīpyamāne hutāśane // MarkP_8.222 //
nipatiṣyāmi tanvaṅgi kṣantavyaṃ kukṛtaṃ mama /
anujñātā ca gaccha tvaṃ vipraveśma suchismite // MarkP_8.223 //
mama vākyañca tanvaṅgi nibodhādṛtamānasā /
yadi dattaṃ yadi hutaṃ guravo yadi toṣitāḥ // MarkP_8.224 //
paratra saṅgamo bhūyāt putreṇa saha ca tvayā /
iha loke kutastvetad bhaviṣyati mameṅgitam // MarkP_8.225 //
tvayā saha mama śreyo gamanaṃ putramārgaṇe /
yanmayā hasatā kiñcidrahasye vā śucismite // MarkP_8.226 //
aślīlamuktaṃ tat sarvaṃ kṣantavyaṃ mama yācataḥ /
rājapatnīti garveṇa nāvajñeyaḥ sa te dvijaḥ /
sarvayatnena te toṣyaḥ svāmidaivatavacchubhe // MarkP_8.227 //

rājapatnyuvāca

ahamapyatra rājarṣe dīpyamāne hutāśane /
duḥ khabhārāsahādyaiva saha yāsyāmi vai tvayā // MarkP_8.228 //

pakṣiṇa ūcuḥ

tataḥ kṛtvā citāṃ rājā āropya tanayaṃ svakam /
bhāryayā sahitaścāsau baddhāñjalipuṭastadā // MarkP_8.229 //
cintayan paramātmānamīśaṃ nārāyaṇaṃ harim /
hṛtkoṭaraguhāsīnaṃ vāsudevaṃ sureśvaram /
anādinidhanaṃ brahma kṛṣṇaṃ pītāmbaraṃ śubham // MarkP_8.230 //
tasya cintayamānasya sarve devāḥ savāsavāḥ /
dharmaṃ pramukhataḥ kṛtvā samājagmustvarānvitāḥ // MarkP_8.231 //
āgatya sarve procuste bho bho rājan ! śṛṇu prabho /
ayaṃ pitāmahaḥ sākṣāddharmaśca bhagavān svayam // MarkP_8.232 //
sādhyāśca viśve maruto lokapālāḥ savāhanāḥ /
nāgāḥ siddhāḥ sagandharvā rudrāścaiva tathāśvinau // MarkP_8.233 //
ete cānye ca bahavo viśvāmitrastathaiva ca /
viśvatrayeṇa yo mitraṃ kartuṃ na śakitaḥ purā // MarkP_8.234 //
viśvāmitrastu te maitrīmiṣṭañcāhartumicchati /
āruroha tataḥ prāpto dharmaḥ śakro 'tha gādhijaḥ // MarkP_8.235 //

dharmi uvāca

mā rājan ! sāhasaṃ kārṣordharmo 'haṃ tvāmupāgataḥ /
titikṣā-dama-satyādyaiḥ svaguṇaiḥ paritoṣitaḥ // MarkP_8.236 //

indra uvāca

hariścandra māhabhāga ! prāptaḥ śakro 'smite 'ntikam /
tvayā sabhāryaputreṇa jitā lokāḥ sanātanāḥ // MarkP_8.237 //
āroha tridivaṃ rājan ! bhāryāputrasamanvitaḥ /
suduṣprāptaṃ narairanyairjitamātmīyakarmabhiḥ // MarkP_8.238 //

pakṣiṇa ūcuḥ

tato 'mṛtamayaṃ varṣamapamṛtyuvināśanam /
indraḥ prāsṛjadākāśāccitāsthānagataḥ prabhuḥ // MarkP_8.239 //
puṣpavarṣañca sumahaddevadundubhinisvanam /
tatastato vartamāne samāje devasaṃkule // MarkP_8.240 //
samuttasthau tataḥ putro rājñastasya mahātmanaḥ /
sukumāratanuḥ susthaḥ prasannendriyamānasaḥ // MarkP_8.241 //
tato rājā hariścandraḥ pariṣvajya sutaṃ kṣaṇāt /
sabhāryaḥ sa śriyā yukto divyamālyāmbarānvitaḥ // MarkP_8.242 //
susthaḥ sampūrṇahṛdayo mudā paramayā yutaḥ /
babhūva tatkṣaṇādindro bhūyaścainamabhāṣata // MarkP_8.243 //
sabhāryastvaṃ saputraśca prāpsyase sadgatiṃ parām /
samāroha māhabhāga nijānāṃ karmaṇāṃ phalaiḥ // MarkP_8.244 //

hariścandra uvāca

devarājānanujñātaḥ svāminā śvapacena vai /
agatvā niṣkṛtiṃ tasya nārokṣye 'haṃ surālayam // MarkP_8.245 //

dharma uvāca

tavainaṃ bhāvinaṃ kleśamavagamyātmamāyayā /
ātmā śvapākatāṃ nīto darśitaṃ tacca cāpalam // MarkP_8.246 //

indra uvāca
prārthyate yat paraṃ sthānaṃ samastairmanujairbhuvi /
tadāroha hariścandra sthānaṃ puṇyakṛtāṃ nṛṇām // MarkP_8.247 //

hariścandra uvāca

devārāja ! namastubhyaṃ vākyañcaitannibodha me /
prasādasumukhaṃ yat tvāṃ bravīmi praśrayānvitaḥ // MarkP_8.248 //
macchokamagnamanasaḥ kośalānagare janāḥ /
tiṣṭhanti tānapohyādya kathaṃ yāsyāmyahaṃ divam // MarkP_8.249 //
brahmahatyā gurorghāto govadhaḥ strīvadhastathā /
tulyamebhirmahāpāpaṃ bhaktatyāge 'pyudāhṛtam // MarkP_8.250 //
bhajantaṃ bhaktamatyājyamaduṣṭaṃ tyajataḥ sukham /
neha nāmutra paśyāmi tasmācchakra ! divaṃ vraja // MarkP_8.251 //
yadi te sahitāḥ svargaṃ mayā yānti sureśvara /
tato 'hamapi yāsyāmi narakaṃ vāpi taiḥ saha // MarkP_8.252 //

indra uvāca

bahūni puṇyapāpāni teṣāṃ bhinnāni vai pṛthak /
kathaṃ saṅghātabhogyaṃ tvaṃ bhūyaḥ svargamavāpsyasi // MarkP_8.253 //

hariścandra uvāca

śakra bhuṅkte nṛpo rājyaṃ prabhāveṇa kuṭumbinām /
yajate ca mahāyajñaiḥ karma paurtaṃ karoti ca // MarkP_8.254 //
tacca teṣāṃ prabhāveṇa mayā sarvamanuṣṭhitam /
upakartṝn na santyakṣye tānahaṃ svargalipsayā // MarkP_8.255 //
tasmādyanmama deveśa kiñcidasti suceṣṭitam /
dattamiṣṭamatho japtaṃ sāmānyaṃ taistadastu naḥ // MarkP_8.256 //
bahukālopabhogyaṃ hi phalaṃ yanmama karmaṇaḥ /
tadastu dinamapyekaṃ taiḥ samaṃ tvatprasādataḥ // MarkP_8.257 //

pakṣiṇa ūcuḥ

evaṃ bhaviṣyatītyuktvā śakrastribhuvaneśvaraḥ /
prasannacetā dharmaśca viśvāmitraśca gādhijaḥ // MarkP_8.258 //
vimānakoṭisambaddhaṃ svargalokānmahītalam /
gatvāyodhyājanaṃ prāha divamāruhyatāmiti // MarkP_8.259 //
tadindrasya vacaḥ śrutvā prītyā tasya ca bhūpateḥ /
ānīya rohitāścañca viśvāmitro mahātapāḥ // MarkP_8.260 //
ayodhyākhye pure ramye so 'bhyasiñcannṛpātmajam /
devaiśca munibhiḥ siddhairabhiṣicya narādhipam // MarkP_8.261 //
rājñā saha tadā sarve hṛṣṭapuṣṭasuhṛjjanāḥ /
saputrabhṛtyadārāste divamāruruhurjanāḥ // MarkP_8.262 //
pade pade vimānāt te vimānamagaman narāḥ /
tadā sambhūtaharṣo 'sau hariścandraśca pārthivaḥ // MarkP_8.263 //
samprāpya bhūtimatulāṃ vimānaiḥ sa mahīpatiḥ /
āsāñcakre purākāre vapraprākārasaṃvṛte // MarkP_8.264 //
tatastasyardhimālokya ślokaṃ tatrośanā jagau /
daityācāryo mahābhāgaḥ sarvaśāstrārthatattvavit // MarkP_8.265 //

śukra uvāca

hariścandrasamo rājā na bhūto na bhaviṣyati /
yaḥ śṛṇoti svaduḥ khārtaḥ sa sukhaṃ mahadāpnuyāt // MarkP_8.266 //
svargārthoprāpnuyāt svargaṃ putrārtho putramāpnuyāt /
bhāryārtho prāpnuyādbhāryāṃ rājyārtho rājyamāpnuyāt // MarkP_8.267 //
aho titikṣāmāhātmyamaho dānaphalaṃ mahat /
yadāgato hariścandraḥ purīñcendratvamāptavān // MarkP_8.268 //

pakṣiṇa ūcuḥ

etat te sarvamākhyātaṃ hariścandraviceṣṭitam /
ataḥ paraṃ kathāśeṣaḥ śrūyatāṃ munisattama // MarkP_8.269 //
vipāko rājasūyasya pṛthivīkṣayakāraṇam /
tadvipākanimittañca yuddhamāḍibakaṃ mahat // MarkP_8.270 //

iti śrīmārkaṇḍeyapurāṇe hariścandropākhyānaṃ nāmāṣṭamo 'dhyāyaḥ


_____________________________________________________________


navamo 'dhyāyaḥ

pakṣiṇa ūcuḥ
rājyacyute hariścandre gate ca tridaśālayam /
niścakrāma mahātejā jalavāsāt purohitaḥ // MarkP_9.1 //
vaśiṣṭho dvādaśābdānte gaṅgāparyuṣito muniḥ /
śuśrāva ca samastantu viśvāmitraviceṣcitam // MarkP_9.2 //
hariścandrasya nāśañca rājñaścodārakarmaṇaḥ /
caṇḍālasamprayogañca bhāryātanayavikrayam // MarkP_9.3 //
sa śrutvā sumāhabhāgaḥ prītimānavanīpatau /
cakāra kopaṃ tejasvī viśvāmitramṛṣiṃ prati // MarkP_9.4 //

vaśiṣṭha uvāca

mama putraśataṃ tena viśvāmitreṇa ghātitam /
tatrāpi nābhavat krodhastādṛśo yādṛśo 'dya me // MarkP_9.5 //
śrutvā narādhipamimaṃ svarājyādavarīpitam /
mahātmānaṃ mahābhāgaṃ devabrāhmaṇapūjakam // MarkP_9.6 //
yasmāt sa satyavāk śāntaḥ śatrāvapi vimatsaraḥ /
anāgāścaiva dharmātmā apramatto madāśrayaḥ // MarkP_9.7 //
sapatnībhṛtyaputrastu prāpito 'ntyāṃ daśāṃ nṛpaḥ /
sa rājyāccyāvito 'nena bahuśaśca khilīkṛtaḥ // MarkP_9.8 //
tasmād durātmā brahmadviṭ prājñānāmavaropitaḥ /
macchāpopahato mūḍhaḥ sa bakatvamavāpsyati // MarkP_9.9 //

pakṣiṇa ūcuḥ

śrutvā śāpaṃ mahātejā viśvāmitro 'pi kauśikaḥ /
tvamapyāḍirbhavastevati pratiśāpamayacchata // MarkP_9.10 //
anyo 'nyaśāpāt tau prāptau tiryaktvaṃ paramadyutī /
vaśiṣṭhaḥ sa mahātejā viśvāmitraśca kauśikaḥ // MarkP_9.11 //
anyajātisamāyogaṃ gatāvapyamitaujasau /
yuyudhāte 'tisaṃrabdhau mahābalaparākramau // MarkP_9.12 //
yojanānāṃ sahasre dve pramāṇenāḍirucchritaḥ /
yannavatyadhikaṃ brahman ! sahasratritayaṃ bakaḥ // MarkP_9.13 //
tau tu pakṣaprahārābhyāmanyonyasyoruvikramau /
praharantau bhayaṃ tīvraṃ prajānāñcakratustadā // MarkP_9.14 //
vidhūya pakṣāṇi bako raktodvṛttākṣirāhanat /
āḍiṃ so 'pyunnatagrīvo bakaṃ padbhyāmatāḍayat // MarkP_9.15 //
tayoḥ pakṣānilāpāstāḥ prapeturgirayo bhuvi /
giriprapātābhihatā cakampe ca vasundharā // MarkP_9.16 //
kṣmā kampamānā jaladhīnudvṛttāmbūṃścakāra ca /
nanāma caikapārśvena pātālagamanonmukhī // MarkP_9.17 //
kecidigarinipātena kecidambhodhivāriṇā /
kecinmahīsañcalanāt prayayuḥ prāṇinaḥ kṣayam // MarkP_9.18 //
iti sarvaṃ paritrastaṃ hāhābhūtamacetanam /
jagadāsīt susambhrāntaṃ paryastakṣitimaṇḍalam // MarkP_9.19 //
hā vatsa ! hā kānta ! śiśo ! prayāhyeṣo 'smi saṃsthitaḥ /
hā priye ! kānta ! śailo 'yaṃ patatyāśu palāyatām // MarkP_9.20 //
ityākulīkṛte loke saṃtrāsavimukhe tadā /
suraiḥ parivṛtaḥ sarvairājagāma pitāmahaḥ // MarkP_9.21 //
pratyuvāca ca viśveśāstāvubhāvatikopitau /
yuddhaṃ vā viramatvetallokāḥ svāsthyaṃ vrajantu ca // MarkP_9.22 //
śṛṇvantāvapi tau vākyaṃ brahmaṇo 'vyaktajanmanaḥ /
kopāmarṣasamāviṣṭo yuyudhāte na tasthatuḥ // MarkP_9.23 //
tataḥ pitāmaho devastaṃ dṛṣṭvā lokasaṃkṣayam /
tayośca hitamanvicchan tiryagbhāvamapānudat // MarkP_9.24 //
tatastau pūrvadehasthau prāha devaḥ prajāpatiḥ /
vyudaste tāmase bhāve vaśiṣṭha0-kauśikarṣabhau // MarkP_9.25 //
jahi vatsa vaśiṣṭha tvaṃ tvañca kauśika sattama /
tāmasaṃ bhāvamāśritya īdṛgyuddhaṃ cikīrṣitam // MarkP_9.26 //
rājasūyavipāko 'yaṃ hariścandrasya bhūpateḥ /
yuvayorvigrahaścāyaṃ pṛthivīkṣayakārakaḥ // MarkP_9.27 //
na cāpi kauśikaśreṣṭhastasya rājño 'paradhyate /
svargaprāptikaro brahmannapakārapade sthitaḥ // MarkP_9.28 //
tapo vighnasya kartārau kāmakrodhavaśaṃ gatau /
parityajata bhadraṃ vo brahma hi pracuraṃ balam // MarkP_9.29 //
evamuktau tatastena lajjitau tāvubhāvapi /
kṣamayāmāsatuḥ prītyā pariṣvajya parasparam // MarkP_9.30 //
tataḥ surairvandyamāno brahmā lokaṃ nijaṃ yayau /
vaśiṣṭho 'pyātmanaḥ sthānaṃ kauśiko 'pi svāmāśrayam // MarkP_9.31 //
etadāḍibakaṃ yuddhaṃ hariścandrakathāṃ tathā /
kathayiṣyanti ye martyāḥ samyak śroṣyanti caiva ye // MarkP_9.32 //
teṣāṃ pāpāpanodantu śrutaṃ hyeva kariṣyati /
na caiva vighnakāryāṇi bhaviṣyanti kadācana // MarkP_9.33 //

iti śrīmārkaṇḍeyapurāṇe āḍi-bakayuddhavarṇanaṃ nāma navamo 'dhyāyaḥ


_____________________________________________________________


daśamo 'dhyāyaḥ

jaiminiruvāca

saṃśayaṃ dvijaśārdūlāḥ prabrūta mama pṛcchataḥ /
āvirbhāva-tirobhāvau bhūtānāṃ yatra saṃsthitau // MarkP_10.1 //
kathaṃ sañjāyate jantuḥ kathaṃ vā savivardhate /
kathaṃ vodaramadhyasthastiṣṭhatyaṅganipīḍitaḥ // MarkP_10.2 //
niṣkrāntimudarāt prāpya kathaṃ vā vṛddhimṛcchati /
utkrāntikāle ca kathañcidbhāvena viyujyate // MarkP_10.3 //
kṛtsno mṛtastathāśnāti ubhe sukṛta-duṣkṛte /
kathaṃ te ca tathā tasya phalaṃ sampādayantyuta // MarkP_10.4 //
kathaṃ na jīryate tatra piṇḍīkṛta ivāśaye /
strīkoṣṭhe yatra jīryante bhuktāni sugurūṇyapi /
bhakṣyāṇi yatra no janturjoryate kathamalpakaḥ // MarkP_10.5 //
etanme brūta sakalaṃ sandehoktivivarjitam /
tadetat parama guhyaṃ yatra muhyanti jantavaḥ // MarkP_10.6 //

pakṣiṇa ūcuḥ

praśnabhāro 'yamatulastvayāsmāsu niveśitaḥ /
durbhāvyaḥ sarvabhūtānāṃ bhāvābhāvasamāśritaḥ // MarkP_10.7 //
taṃ śṛṇuṣva mahābhāga yathā prāha pituḥ purā /
putraḥ paramadharmātmā sumatirnāma nāmataḥ // MarkP_10.8 //
brāhmaṇo bhārgavaḥ kaścit sutamāha mahāmatiḥ /
kṛtopanayanaṃ śāntaṃ sumatiṃ jaḍarūpiṇam // MarkP_10.9 //
vedānadhīṣva sumate ! yathānukramamāditaḥ /
guruśuśrūṣaṇe vyagro bhaikṣānnakṛtabhojanaḥ // MarkP_10.10 //
tato gārhasthyamāsthāya ceṣṭvā yajñānanuttamān /
iṣṭamutpādayāpatyamāśrayethā vanaṃ tataḥ // MarkP_10.11 //
vanasthaśca tato vatsa parivrāḍ niṣparigrahaḥ /
evamāpsyasi tadbrahma yatra gatvā na śocasi // MarkP_10.12 //

pakṣiṇa ūcuḥ

ityevamukto bahuśo jaḍatvānnāha kiñcana /
pitāpi taṃ subahuśaḥ prāha prītyā punaḥ punaḥ // MarkP_10.13 //
iti pitrā sutasnehāt pralobhi madhurākṣaram /
sa codyamāno bahuśaḥ prahasyedamathābravīt // MarkP_10.14 //
tātaitadbahuśo 'bhyastaṃ yat tvayādyopadiśyate /
tathaivānyāni śāstrāṇi śilpāni vividhāni ca // MarkP_10.15 //
janmanāmayutaṃ sāgraṃ mama smṛtipathaṃ gatam /
nirvedāḥ paritoṣāśca kṣayavṛddhyudaye gatāḥ // MarkP_10.16 //
śatrumitrakalatrāṇāṃ viyogāḥ saṅgamāstathā /
mātaro vivadhā dṛṣṭāḥ pitaro vivadhāstathā // MarkP_10.17 //
anubhūtāni saukhyani duḥ khāni ca sahasraśaḥ /
bāndhavā bahavaḥ prāptāḥ pitaraśca pṛthagvidhāḥ // MarkP_10.18 //
viṇmūtrapicchile strīṇāṃ tathā koṣṭhe mayoṣitam /
pīḍāśca subhṛśaṃ prāptā rogāṇāñca sahasraśaḥ // MarkP_10.19 //
garbhaduḥ khānyanekāni bālatve yauvane tathā /
vṛddhatāyāṃ tathāptāni tāni sarvāṇi saṃsmare // MarkP_10.20 //
brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāñcāpi yoniṣu /
punaśca puśukīṭānāṃ mṛgāṇāmatha pakṣiṇām // MarkP_10.21 //
tathaiva rājabhṛtyānāṃ rājñāñcāhavaśālinām /
samutpanno 'smi geheṣu tathaiva tava veśmani // MarkP_10.22 //
bhṛtyatāṃ dāsatāñcaiva gato 'smi bahuśo nṛṇām /
svāmitvamīśvaratvaṃ ca daridratvaṃ tathā gataḥ // MarkP_10.23 //
hataṃ mayā hataścānyairhataṃ me ghātitaṃ tathā /
dattaṃ mamānyairanyebhyo mayā dattamanekaśāḥ // MarkP_10.24 //
pitṛ-mātṛ-suhṛd-bhrātṛ-kalatrādikṛtena ca /
tuṣṭo 'sakṛt tathā dainyamaśrudhautānano gataḥ // MarkP_10.25 //
evaṃ saṃsāracakre 'smin bhramatā tāta saṅkaṭe /
jñānametanmayā prāptaṃ mokṣasamprāptikārakam // MarkP_10.26 //
vijñāte yatra sarvo 'yamṛgyajuḥ sāmasaṃjñitaḥ /
kriyākalāpo viguṇo na samyak pratibhāti me // MarkP_10.27 //
tasmādutpannabodhasya vedaiḥ kiṃ me prayojanam /
guruvijñānatṛptasya nirīhasya sadātmanaḥ // MarkP_10.28 //
ṣaṭ prakārakriyā-duḥkha-sukha-harṣa-rasaiśca yat /
guṇaiśca varjitaṃ brahma tat prāpsyāmi paraṃ padam // MarkP_10.29 //
rasa-harṣa-bhayodvega-krodhāmarṣa-jarāturām /
vijñātāṃ svamṛgagrāhisaṃghapāśaśatākulam // MarkP_10.30 //
tasmādyāsyāmyahaṃ tāta tyaktvemāṃ duḥ khasantatim /
trayīdharmamadharmāḍhyaṃ kiṃ pāpaphalasannibham // MarkP_10.31 //
pakṣiṇa ūcuḥ

tasya tadvacanaṃ śrutvā harṣavismayagadgadam /
pitā prāha mahābhāgaḥ svasutaṃ hṛṣṭamānasaḥ // MarkP_10.32 //

pitovāca

kimetadvadase vatsa kutaste jñānasambhavaḥ /
kena te jaḍatā pūrvamidānīñca prabuddhatā // MarkP_10.33 //
kinnu śāpavikāro 'yaṃ munidevakṛtastava /
yatte jñānaṃ tirobhūtamāvirbhāvamupāgatam // MarkP_10.34 //

putra uvāca

śṛṇu tāta ! yathā vṛttaṃ mamedaṃ sukha-duḥkhadam /
yaścāhamāsamanyasmin janmanyasmatparantu yat // MarkP_10.35 //
ahamāsaṃ purā vipro nyastātmā paramātmani /
ātmavidyāvicāreṣu parāṃ niṣṭhāmupāgataḥ // MarkP_10.36 //
satataṃ yogayuktasya satatābhyāsasaṅgamāt /
satsaṃyogāt svasvabhāvādvicāravidhiśodhanāt // MarkP_10.37 //
tasminnave parā prītirmamāsīd yuñjataḥ sadā /
ācāryatāñca samprāptaḥ śiṣyasandehahṛttamaḥ // MarkP_10.38 //
tataḥ kālena mahatā aikāntikamupagataḥ /
ajñānākṛṣṭasadbhāvo vipannaśca pramādataḥ // MarkP_10.39 //
utkrāntikālādārabhya smṛtilopo na me 'bhavat /
yāvadabdaṃ gataṃ caiva janmanāṃ smṛtimāgatam // MarkP_10.40 //
pūrvābhyāsena tenaiva so 'haṃ tāta ! jitendriyaḥ /
yatiṣyāmi tathā kartuṃ na bhaviṣye yathā punaḥ // MarkP_10.41 //
jñānadānaphalaṃ hyetadyajjātismaraṇaṃ mama /
na hyetat prāpyate tāta trayīdharmāśritairnaraiḥ // MarkP_10.42 //
so 'haṃ pūrvāśramādeva niṣṭhādharmamupāśritaḥ /
ekāntitvamupāgamya yatiṣyāmyātmamokṣaṇe // MarkP_10.43 //
tadbrūhi tvaṃ mahābhāga ! yat te saṃśayikaṃ hṛdi /
etāvatāpi te prītimutpādyānṛṇyamāpnuyām // MarkP_10.44 //

pakṣiṇa ūcuḥ

pitā prāha tataḥ putraṃ śraddadhat tasya tadvacaḥ /
bhavatā yadvayaṃ pṛṣṭāḥ saṃsāragrahaṇāśrayam // MarkP_10.45 //

putra uvāca

śṛṇu tāta ! yathā tattvamanubhūtaṃ mayāsakṛt /
saṃsāracakramajaraṃ sthitiryasya na vidyate // MarkP_10.46 //
so 'haṃ vadāmi te sarvaṃ tavaivānujñayā pitaḥ /
utkrāntikālādārabhya yathā nānyo vadiṣyati // MarkP_10.47 //
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
bhinatti marmasthānāni dīpyamāno nirindhanaḥ // MarkP_10.48 //
udāno nāma pavanastataścordhvaṃ pravartate /
bhuktānāmambubhakṣyāṇāmadhogatinirodhakṛt // MarkP_10.49 //
tato yenāmbudānāni kṛtānyannarasāstathā /
dattāḥ sa tasya āhlādamāpadi pratipadyate // MarkP_10.50 //
annāni yena dattāni śraddhāpūtena cetasā /
so 'pi tṛptimavāpnoti vināpyannena vai tadā // MarkP_10.51 //
yenānṛtāni noktāni prītibhedaḥ kṛto na ca /
āstikaḥ śraddadhānaśca sa sukhaṃ mṛtyumṛcchati // MarkP_10.52 //
devabrāhmaṇapūjāyāṃ ye ratā nānasūyavaḥ /
śuklā vadānyā hrīmantaste narāḥ sukhamṛtyavaḥ // MarkP_10.53 //
yo na kāmānna saṃrambhānna dveṣāddharmamutsṛjet /
yathoktakārī somyaśca sa sukhaṃ mṛtyumṛcchati // MarkP_10.54 //
avāridāyino dāhaṃ kṣudhāñcānannadāyinaḥ /
prāpnuvanti narāḥ kāle tasmin mṛtyāvupasthite // MarkP_10.55 //
śītaṃ jayantīndhanadāstāpaṃ candanadāyinaḥ /
prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānudvegakāriṇaḥ // MarkP_10.56 //
mohājñānapradātāraḥ prāpnuvanti mahadbhayam /
vedanābhirudagrābhiḥ prapīḍyante 'dhamā narāḥ // MarkP_10.57 //
kūṭasākṣī mṛṣāvādī yaścāsadanuśāsti vai /
te mohamṛtyavaḥ sarve tathā vedavinindakāḥ // MarkP_10.58 //
vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ /
āgacchanti durātmāno yamasya puruṣāstadā // MarkP_10.59 //
prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ /
krāndatyavirataṃ so 'tha bhrātṛ-mātṛsutānatha // MarkP_10.60 //
sāsya vāgasphuṭā tāta ekavarṇā vibhāvyate /
dṛṣṭiśca bhrāmyate trāsācchvāsācchuṣyatyathānanam // MarkP_10.61 //
ūrdhvaśvāsānvitaḥ so 'tha dṛṣṭibhaṅgasamanvitaḥ /
tataḥ sa vedanāviṣṭastaccharīraṃ vimuñcati // MarkP_10.62 //
vāyvagrasārī tadrūpaṃ dehamanyat prapadyate /
tatkarmajaṃ yātanārthaṃ na mātṛ-pitṛsambhavam /
tatpramāṇavayo 'vasthā-saṃsthānaiḥ prāgbhavaṃ yathā // MarkP_10.63 //
tato dūto yamasyāśu pāśairbadhnāti dāruṇaiḥ /
daṇḍaprahārasambhrāntaṃ karṣate dakṣiṇāṃ diśam // MarkP_10.64 //
kuśa-kaṇṭaka-valamīka-śaṅku-pāṣāṇakarkaśe /
tathā pradīptajvalane kvacicchṛbhraśatotkaṭe // MarkP_10.65 //
pradīptādityatapte ca dahyamāne tadaṃśubhiḥ /
kṛṣyate yamadūtaiścāśivasannādabhīṣaṇaiḥ // MarkP_10.66 //
vikṛṣyamāṇastairghorairbhakṣyamāṇaḥ śivāśataiḥ /
prayāti dāruṇe mārge pāpakarmā yamakṣayam // MarkP_10.67 //
chatropānatpradātāro ye ca vastrapradā narāḥ /
ye yānti manujā mārgaṃ taṃ sukhena tathānnadāḥ // MarkP_10.68 //
evaṃ kleśānanubhavannavaśaḥ pāpapīḍitaḥ /
nīyate dvādaśāhena dharmarājapuraṃ naraḥ // MarkP_10.69 //
kalevare dahyamāne mahāntaṃ dāhamṛcchati /
tāḍyamāne tathaivārti chidyamāne ca dāruṇām // MarkP_10.70 //
klidyamāne cirataraṃ janturduḥkhamavāpnute /
svena karmavipākena dehāntaragato 'pi san // MarkP_10.71 //
tatra yadvāndhavāstoyaṃ prayacchanti tilaiḥ saha /
yacca piṇḍaṃ prayacchanti nīyamānastadaśnute // MarkP_10.72 //
tailābhyaṅgo bāndhavānāmaṅgasaṃvāhanañca yat /
tena cāpyāyyate janturyaccāśnanti sabāndhavāḥ // MarkP_10.73 //
bhūmau svapadbhirnātyantaṃ kleśamāpnoti bāndhavaiḥ /
dānaṃ dadadbhiśca tathā janturāpyāyyate mṛtaḥ // MarkP_10.74 //
nīyamānaḥ svakaṃ gehaṃ dvādaśāhaṃ sa paśyati /
upabhuṅkte tathā dattaṃ toyapiṇḍādikaṃ bhuvi // MarkP_10.75 //
dvādaśāhāt paraṃ ghoramāyasaṃ bhīṣaṇākṛtim /
yāmyaṃ paśyatyatho jantuḥ kṛṣyamāṇaḥ puraṃ tataḥ // MarkP_10.76 //
gatamātro 'tiraktākṣaṃ bhinnāñjanacayaprabham /
mṛtyukālāntakādīnāṃ madhye paśyati vai yamam // MarkP_10.77 //
daṃṣṭrākarālavadanaṃ bhrakuṭīdāruṇākṛtim /
virūpairbhoṣaṇairvaktrairvṛtaṃ vyādhiśataiḥ prabhum // MarkP_10.78 //
daṇḍāsaktaṃ mahābāhuṃ pāśahastaṃ subhairavam /
tannirdiṣṭāṃ tato yāti gatiṃ jantuḥ śubhāśubhām // MarkP_10.79 //
raurave kūṭasākṣī tu yāti yaścānṛto naraḥ /
tasya svarūpaṃ gadato rauravasya niśāmaya // MarkP_10.80 //
yojanānāṃ sahasre dve rauravo hi pramāṇataḥ /
jānumātrapramāṇaśca tataḥ śvabhraḥ sudustaraḥ // MarkP_10.81 //
tatrāṅgāracayopetaṃ kṛtañca dharaṇīsamam /
jājvalyamānastīvreṇa tāpitāṅgārabhūminā // MarkP_10.82 //
tanmadhye pāpakarmāṇaṃ vimuñcanti yamānugāḥ /
sa dahyamānastīvreṇa vahninā tatra dhāvati // MarkP_10.83 //
pade pade ca pādo 'sya śīryate jīryate punaḥ /
ahorātreṇoddharaṇaṃ pādanyāsaṃ ca gacchati // MarkP_10.84 //
evaṃ sahasramuttīrṇo yojanānāṃ vimucyate /
tato 'nyaṃ pāpaśuddhyarthaṃ tādṛṅnirayamṛcchati // MarkP_10.85 //
tataḥ sarveṣu nistīrṇaḥ pāpī tiryakatvamaśnute /
kṛmi-kīṭa-pataṅgeṣu śvāpade maśakādiṣu // MarkP_10.86 //
gatvā gajadrumādyeṣu goṣvaśveṣu tathaiva ca /
anyāsu caiva pāpāsu duḥ khadāsu ca yoniṣu // MarkP_10.87 //
mānuṣaṃ prāpya kubjo vā kutsito vāmano 'pi vā /
caṇḍālapukkasādyāsu naro yoniṣu jāyate // MarkP_10.88 //
avaśiṣṭena pāpena puṇyena ca samanvitaḥ /
tataścārohaṇīṃ jātiṃ śūdra-vaiśya-nṛpādikām // MarkP_10.89 //
vipradevendratāṃ cāpi kadācidavarohaṇīm /
evantu pāpakarmāṇe narakeṣu patantyadhaḥ // MarkP_10.90 //
yathā puṇyakṛto yānti tanme nigatadaḥ śṛṇu /
te yamena vinirdiṣṭāṃ yānti puṇyāṃ gatiṃ narāḥ // MarkP_10.91 //
pragītagandharvagaṇāḥ pravṛttāpsarasāṅgaṇāḥ /
hāranūpuramādurya-śobhitānyuttamāni ca // MarkP_10.92 //
prayāntyāśu vimānāni nānādivyastragujjvalāḥ /
tasmācca pracyutā rājñāmanyeṣāṃ ca mahātmanām // MarkP_10.93 //
jāyante ca kule tatra sadvṛttaparipālakāḥ /
bhogān samprāpnuvantyugrāṃstato yāntyūrdhvamanyathā // MarkP_10.94 //
avarohaṇīṃ ca samprāpya pūrvavadyānti mānavāḥ /
etat te sarvamākhyātaṃ yathā janturvipadyate /
ataḥ śṛṇuṣva viprarṣe yathā garbhaṃ prapadyate // MarkP_10.95 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvādo nāma daśamo 'dhyāyaḥ


_____________________________________________________________


ekādaśo 'dhyāyaḥ
putra uvāca

niṣekaṃ mānavaṃ strīṇāṃ bījaṃ prāptaṃ rajasyatha /
vimuktamātro narakāt svargādvāpi prapadyate // MarkP_11.1 //
tenābhibhūtaṃ tat sthairyaṃ yāti bījadvayaṃ pitaḥ /
kalalatvaṃ budbudatvaṃ tataḥ peṣitvameva ca // MarkP_11.2 //
peṣyāṃ yathāṇubījaṃ syādahkurastadvaducyate /
aṅgānāṃ ca tathotpattiḥ pañcānāmanubhāgaśaḥ // MarkP_11.3 //
upāṅgānyaṅgulī-netra-nāsāsya-śravaṇāni ca /
prarohaṃ yānti cāṅgebhyastadvat tebhyo nakhādikam // MarkP_11.4 //
tvaci romāṇi jāyante keśāścaiva tataḥ param /
samaṃ samṛddhimāyāti tenaivodbhavakoṣakam // MarkP_11.5 //
nārikelaphalaṃ yadvat sakoṣaṃ vṛddhimṛcchati /
tadvat prayātyasau vṛddhiṃ sakoṣo 'dhomukhaḥ sthitaḥ // MarkP_11.6 //
tale tu jānu-pārśvābhyāṃ karau nyasya sa vardhate /
aṅguṣṭho copari nyastau jānvoragre tathāṅgulī // MarkP_11.7 //
jānupṛṣṭhe tathā netre jānumadhye ca nāsikā /
sphicau pārṣṇidvayasthe ca bāhujaṅghe bahiḥ sthite // MarkP_11.8 //
evaṃ vṛddhiṃ kramādyāti jantuḥ strīgarbhasaṃsthitaḥ /
anyasattvodare jantoryathā rūpaṃ tathā sthitiḥ // MarkP_11.9 //
kāṭhinyamagninā yāti bhuktapītena jīvati /
puṇyāpuṇyāśrayamayī sthitirjantostathodare // MarkP_11.10 //
nāḍī cāpyāyanī nāma nābhyāṃ tasya nibadhyate /
strīṇāṃ tathāntrasuṣire sā nibaddhopajāyate // MarkP_11.11 //
krāmanti bhuktapītāni strīṇāṃ garbhodare yathā /
tairāpyāyitadeho 'sau janturvṛddhimupaiti vai // MarkP_11.12 //
smṛtīstasya prayāntyasya bahvyaḥ saṃsārabhūmayaḥ /
tato nirvedamāyāti pīḍyamāna itastataḥ // MarkP_11.13 //
punarnaivaṃ kariṣyāmi muktamātra ihodarāt /
tathā tathā yatiṣyāmi garbhaṃ nāpsyāmyahaṃ yathā // MarkP_11.14 //
iti cintayate smṛtvā janmaduḥ khaśatāni vai /
yāni pūrvānubhūtāni daivabhūtāni yāni vai // MarkP_11.15 //
tataḥ kālakramājjantuḥ parivartatyadhomukhaḥ /
navame daśame vāpi māsi sajjayate yataḥ // MarkP_11.16 //
niṣkramyamāṇo vātena prājāpatyena pīḍyate /
niṣkrāmyate ca vilapan hṛdi duḥ khanipīḍitaḥ // MarkP_11.17 //
niṣkrāntaścodarānmūrcchāmasahyāṃ pratipadyate /
prāpnoti cetanāṃ cāsau vāyusparśasamanvitaḥ // MarkP_11.18 //
tatastaṃ vaiṣṇavī māyā samāskandati mohinī /
tayā vimohitātmāsau jñānabhraṃśamavāpnute // MarkP_11.19 //
bhraṣṭajñāno bālabhāvaṃ tato jantuḥ prapadyate /
tataḥ kaumārakāvasthāṃ yauvanaṃ vṛddhatāmapi // MarkP_11.20 //
punaśca maraṇaṃ tadvajjanma cāpnoti mānavaḥ /
tataḥ saṃsāracakre 'smin bhrāmyate ghaṭiyantravat // MarkP_11.21 //
kadācit svargamāpnoti kadācinnirayaṃ naraḥ /
narakaṃ caiva svargaṃ ca kadācicca mṛto 'śnute // MarkP_11.22 //
kadācidatraiva punarjātaḥ svaṃ karma so 'śnute /
kadācidbhuktakarmā ca mṛtaḥ svalpena gacchati // MarkP_11.23 //
kadācidalpaiśca tato jāyate 'tra śubhāśubhaiḥ /
svarloke narake caiva bhuktaprāyo dvijottama // MarkP_11.24 //
narakeṣu mahadduḥ khametad yat svargavāsinaḥ /
dṛśyante tāta modante pātyamānāśca nārakāḥ // MarkP_11.25 //
svarge 'pi duḥ khamatulaṃ yadārohaṇakālataḥ /
prabhṛtyahaṃ patiṣyāmītyetanmanasi vartate // MarkP_11.26 //
nārakāṃścaiva saṃprekṣya mahadduḥ khamavāpyate /
etāṃ gatimahaṃ gantetyaharniśamanirvṛtaḥ // MarkP_11.27 //
garbhavāse mahadduḥ khaṃ jāyamānasya yonitaḥ /
jātasya balābhāve ca vṛddhatve duḥ khameva ca // MarkP_11.28 //
kāmerṣyā-krodhasambandhaṃ yauvane cātiduḥ saham /
duḥ khaprāyā vṛddhatā ca maraṇe duḥ khamuttamam // MarkP_11.29 //
kṛṣṇamāṇasya yāmyaiśca narakeṣu ca pātyataḥ /
punaśca garbho janmātha maraṇaṃ narakastathā // MarkP_11.30 //
evaṃ saṃsāracakre 'smin jantavo ghaṭiyantravat /
bhrāmyante prākṛtairbandhairbaddhvā bādhyanti cāsakṛt // MarkP_11.31 //
nāsti tāta ! sukhaṃ kiñcidatra duḥ khaśatākule /
tasmānmokṣāya yatatā kathaṃ sevyā mayā trayī // MarkP_11.32 //

iti śrīmārkaṇḍeyapurāṇeṭhapitrāputrasaṃvādo' nāma ekādaśo 'dhyāyaḥ


_____________________________________________________________


dvādaśo 'dhyāyaḥ

pitovāca
sādhu vatsa ! tvayākhyātaṃ saṃsāragahanaṃ param /
jñānapradānasambhūtaṃ samāśritya mahāphalam // MarkP_12.1 //
tatra te narakāḥ sarve yathā vai rauravastathā /
varṇitāstān samācakṣva vistareṇa mahāmate // MarkP_12.2 //

putra uvāca

rauravaste samākhyātaḥ prathamaṃ narako mayā /
mahārauravasaṃjñaṃ tu śṛṇuṣva narakaṃ pitaḥ // MarkP_12.3 //
yojanānāṃ sahasrāṇi sapta pañca samantataḥ /
tatra tāmramayī bhūmiradhastasya hutāśanaḥ // MarkP_12.4 //
tattāpataptā sarvāśā prodyadindusamaprabhā /
vibhātyatimahāraudrā darśanasparśanādiṣu // MarkP_12.5 //
tasyāṃ baddhaḥ karābhyāñca padbhyāñcaiva yamānugaiḥ /
mucyate pāpakṛnmadhye luṭhamānaḥ sa gacchati // MarkP_12.6 //
kākairvakairvṛkolūkairvṛścikairmaśakaistathā /
bhakṣyamāṇastathā gṛdhrairdrutaṃ mārge vikṛṣyate // MarkP_12.7 //
dahyamānaḥ pitarmātarbhrātastāteti cākulaḥ /
vadatyasakṛdudvigno na śāntimadhigacchati // MarkP_12.8 //
evaṃ tasmānnaraimarmokṣo hyatikrāntairavāpyate /
varṣāyutāyutaiḥ pāpaṃ yaiḥ kṛtaṃ duṣṭabuddhibhiḥ // MarkP_12.9 //
tathānyastu tamo nāma so 'tiśītaḥ svabhāvataḥ /
mahārauravavad dīrghastathā sa tamasā vṛtaḥ // MarkP_12.10 //
śītārtāstatra dhāvanto narāstamasi dāruṇe /
parasparaṃ samāsādya parirabhyāśrayanti ca // MarkP_12.11 //
dantāsteṣāñca bhajyante śītārtiparikampitāḥ /
kṣuttṛṣṇāprabalāstatra tathaivānye 'pyupadravāḥ // MarkP_12.12 //
himakhaṇḍavaho vāyurbhinattyasthīni dāruṇaḥ /
majjāsṛggalitaṃ tasmādaśnuvanti kṣudhānvitāḥ // MarkP_12.13 //
lelihyamānā bhrāmyante parasparasamāgame /
evaṃ tatrāpi sumahān kleśastamasi mānavaiḥ // MarkP_12.14 //
prāpyate brāhmaṇaśreṣṭha yāvadduṣkṛtasaṃkṣayaḥ /
nikṛntana iti khyātastato 'nyo narakottamaḥ // MarkP_12.15 //
tasmin kulālacakrāṇi bhrāmyantyavirataṃ pitaḥ /
teṣvāropya nikṛtyante kālasūtreṇa mānavāḥ // MarkP_12.16 //
yamānugāṅgulisthena āpādatalamastakam /
na caiṣāṃ jīvitabhraṃśo jāyate dvijasattama // MarkP_12.17 //
chinnāni teṣāṃ śataśaḥ khaṇḍānyaikyaṃ vrajanti ca /
evaṃ varṣasahasrāṇi chidyante pāpakarmiṇaḥ // MarkP_12.18 //
tāvad yāvadaśeṣaṃ vai tatpāpaṃ hi kṣayaṃ gatam /
apratiṣṭhañca narakaṃ śṛṇuṣva gadato mama // MarkP_12.19 //
atrasthairnārakairduḥ khamasahyamanubhūyate /
tānyeva yatra cakrāṇi ghaṭīyantrāṇi cānyataḥ // MarkP_12.20 //
duḥ khasya hetubhūtāni pāpakarmakṛtāṃ nṛṇām /
cakreṣvāropitāḥ kecid bhrāmyante tatra mānavāḥ // MarkP_12.21 //
yāvadvarṣasahasrāṇi na teṣāṃ sthitirantarā /
ghaṭīyantreṣu caivānyo baddhastoye yathā ghaṭī // MarkP_12.22 //
bhrāmyante mānavā raktamudigarantaḥ punaḥ punaḥ /
astrairmukhaviniṣkrāntaiḥ netrairaśruvilambibhiḥ // MarkP_12.23 //
duḥ khāni te prāpnuvanti yānyasahyāni jantubhiḥ /
asipatravanaṃ nāma narakaṃ śṛṇu cāparam // MarkP_12.24 //
yojanānāṃ sahasraṃ yo jvaladagnyāstṛtāvaniḥ /
taptāḥ sūryakaraiścaṇḍairyatrātīva sudāruṇaiḥ // MarkP_12.25 //
prapatanti sadā tatra prāṇino narakaukasaḥ /
tanmadhye ca vanaṃ ramyaṃ snigdhapatraṃ vibhāvyate // MarkP_12.26 //
patrāṇi tatra khaṅgānāṃ phalāni dvijasattamam /
śvānaśca tatra sabalāḥ svanantyayutaśobhitāḥ // MarkP_12.27 //
mahāvaktrā mahādaṃṣṭrā vyāghrā iva bhayānakāḥ /
tatastadvanamālokya śiśiracchāyamagrataḥ // MarkP_12.28 //
prayānti prāṇinastatra tīvratṛṭparipīḍitāḥ /
hā mātarhā tāta ! iti krāndanto 'tīva duḥ khitā // MarkP_12.29 //
dahyamānāṅghrayugalā dharaṇīsthena vahninā /
teṣāṃ gatānāṃ tatrāsipatrapātī samīraṇaḥ // MarkP_12.30 //
pravāti tena pātyante teṣāṃ khaḍgānyathopari /
tataḥ patanti te bhūmau jvalatpavakasañcaye // MarkP_12.31 //
lelihyamāne cānyatra vyāptāśeṣamahītale /
sārameyāstataḥ śīghraṃ śātayanti śarīrataḥ // MarkP_12.32 //
teṣāmaṅgāni rudatāmanekānyatibhīṣaṇāḥ /
asipatravanaṃ tāta ! mayaitat kīrtitaṃ tava // MarkP_12.33 //
ataḥ paraṃ bhīmataraṃ taptakumbhaṃ nibodha me /
samantatastaptakumbhā vahnijvālāsamāvṛtāḥ // MarkP_12.34 //
jvaladagnicayodvṛttatailāyaścūrṇapūritāḥ /
teṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ // MarkP_12.35 //
kvāthyante visphuṭadgātra-galanmajjajalāvilāḥ /
sphuratkapālanetrāsthicchidyamānā vibhīṣaṇaiḥ // MarkP_12.36 //
gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ /
punaḥ simasimāyante tailenaikyaṃ vrajanti ca // MarkP_12.37 //
dravībhūtaiḥ śirogātra-snāyu-māṃsa-tvagasthibhiḥ /
tato yāmyairnarairāśu darvyā ghaṭṭanaghaṭṭitāḥ // MarkP_12.38 //
kṛtāvarte mahātaile mathyante pāpakarmiṇaḥ /
eṣa te vistareṇoktastaptakumbho mayā pitaḥ // MarkP_12.39 //

iti śrīmārkaṇḍeyapurāṇe pitāḥ putrasaṃvāde mahārauravādinarakākhyānaṃ nāma dvādaśo 'dhyāyaḥ


_____________________________________________________________


trayodaśo 'dhyāyaḥ

putra uvāca

ahaṃ vaiśyakule jāto janmanyasmāttu saptame /
samatīte gavāṃ rodhaṃ nipāne kṛtavān purā // MarkP_13.1 //
vipākāt karmaṇastasya narakaṃ bhṛśadāruṇam /
samprāpto 'gniśikhāghoramayomukhakhagākulam // MarkP_13.2 //
yantrapīḍanagātrāsṛk-pravāhodbhūtakardamam /
viśasyamānaduṣkarmi-tannipātaravākulam // MarkP_13.3 //
pātyamānasya me tatra sāgraṃ varṣaśataṃ gatam /
mahātāpārtitaptasya tṛṣṇādāhānvitasya ca // MarkP_13.4 //
tatrāhlādakaraḥ sadyaḥ pavanaḥ sukhaśītalaḥ /
karambha-bālukākumbha-madhyastho me samāgataḥ // MarkP_13.5 //
tatsamparkādaśeṣāṇāṃ nābhavadyātanā nṛṇām /
mama cāpi yathā svarge svargiṇāṃ nirvṛtiḥ parā // MarkP_13.6 //
kimetaditi cāhlāda-vistārastimitekṣaṇaiḥ /
dṛṣṭamasmābhirāsannaṃ nararatnamanattamam // MarkP_13.7 //
yāmyaśca puruṣo ghoro daṇḍahasto 'śaniprabhaḥ /
purato darśayan mārgamiti ehīti vagatha // MarkP_13.8 //
puruṣaḥ sa tadā dṛṣṭvā yātanāśatasaṃkulam /
narakaṃ prāha taṃ yāmyaṃ kiṅkaraṃ kṛpayānvitaḥ // MarkP_13.9 //

puruṣa uvāca

bho yāmyapuruṣācakṣva kiṃ mayā duṣkṛtaṃ kṛtam /
yenedaṃ yātanābhīm prāpto 'smi narakaṃ param // MarkP_13.10 //
vipaściditi vikhyāto janakānāmahaṃ kule /
jāto videhaviṣaye samyaṅmanujapālakaḥ // MarkP_13.11 //
yajñairmayeṣṭaṃ bahubhirdharmataḥ pālitā mahī /
notsṛṣṭaścaiva saṃgrāmo nātithirvimukho gataḥ // MarkP_13.12 //
pitṛ-devarṣi-bhṛtyāśca na cāpacaritā mayā /
kṛtā spṛhā ca na mayā parastrīvibhavādiṣu // MarkP_13.13 //
parvakāleṣu pitarastithikāleṣu devatāḥ /
puruṣaṃ svayamāyānti nipānamiva dhenavaḥ // MarkP_13.14 //
yataste vimukhā yānti niśvasya gṛhamedhinaḥ /
tasmādiṣṭaśca pūrtaśca dhamau dvāvapi naśyataḥ // MarkP_13.15 //
pitṛniśvāsavidhvastaṃ saptajanmārjitaṃ śubham /
trijanmaprabhavaṃ daivo niśvāso hantyasaṃśayam // MarkP_13.16 //
tasmād daive ca pitrye ca nityamevodyato 'bhavam /
so 'haṃ kathamimaṃ prāpto naraṅka bhṛśadāruṇam // MarkP_13.17 //

iti śrīmārkaṇḍeyapurāṇe pitā-putrasaṃvādo nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________


caturdaśo 'dhyāyaḥ

putra uvāca

iti pṛṣṭastadā tena śṛṇvatāṃ no mahātmanā /
uvāca puruṣo yāmyo ghoro 'pi prasṛtaṃ vacaḥ // MarkP_14.1 //

yamakiṅkara uvāca

mahārāja ! yathāttha tvaṃ tathaitannātra saṃśayaḥ /
kintu svalpaṃ kṛtaṃ pāpaṃ bhavatā smārayāmi tat // MarkP_14.2 //
vaidarbho tava yā patnī pīvarī nāma nāmataḥ /
ṛtumatyā ṛturvandhyastvayā tasyāḥ kṛtaḥ purā // MarkP_14.3 //
śuśobhanāyāṃ kaikeyyāmāsaktena tato bhavān /
ṛtuvyatikramāt prāpto narakaṃ ghoramīdṛśam // MarkP_14.4 //
homakāle yathā vahnirājyapātamavekṣate /
ṛtau prajāpatistadvad bījapātamavekṣate // MarkP_14.5 //
yastamullaṅghya dharmātmā kāmeṣvāsaktimān bhavet /
sa tu pitryādṛṇāt pāpamavāpya narakaṃ patet // MarkP_14.6 //
etāvadeva te pāpaṃ nānyat kiñcana vidyate /
tadehi gaccha puṇyānāmupabhogāya pārthiva // MarkP_14.7 //

rājovāca

yāsyāmi devānucara yatra tvaṃ māṃ nayiṣyasi /
kiñcit pṛcchāmi tanme tvaṃ yathāvadvaktumarhasi // MarkP_14.8 //
vajratuṇḍāstvamī kākāḥ puṃsāṃ nayanahāriṇaḥ /
punaḥ punaśca netrāṇi tadvadeṣāṃ bhavanti hi // MarkP_14.9 //
kiṃ karma kṛtavantaśca kathayaitajjugupsitam /
harantyeṣāṃ tathā jihvāṃ jāyamānāṃ punarnavām // MarkP_14.10 //
parapatreṇa pāṭyante kasmādete 'tiduḥ khitāḥ /
karambhavālukāsvete pacyante tailagocarāḥ // MarkP_14.11 //
ayomukhaiḥ khagaiścaite kṛṣyante kiṃvidhā vada /
viśrliṣṭadehabandhārti-mahārāvavirāviṇaḥ // MarkP_14.12 //
ayaścañcunipātena sarvāṅgakṣataduḥ khitāḥ /
kimete 'niṣṭakartārastudyante 'harniśaṃ narāḥ // MarkP_14.13 //
etāścānyāśca dṛśyante yātanāḥ pāpakarmiṇām /
yena karmavipākeṇa tanmamāśeṣato vada // MarkP_14.14 //

yamakiṅkara uvāca

yanmāṃ pṛcchasi bhūpāla ! pāpakarmaphalodayam /
tat te 'haṃ sampravakṣyāmi saṃkṣepeṇa yathātatham // MarkP_14.15 //
puṇyāpuṇye hi puruṣaḥ paryāyeṇa samaśnate /
bhuñjataśca kṣayaṃ yāti pāpaṃ puṇyamathāpi vā // MarkP_14.16 //
na tu bhogādṛte puṇyaṃ kiñcidvā karma mānavam /
pāpakaṃ vā punātyāśu kṣayo bhogāt prajāyate // MarkP_14.17 //
parityajati bhogācca puṇyāpuṇye nibodha me /
durbhikṣādeva durbhikṣaṃ kleśāt kleśaṃ bhayādbhayam // MarkP_14.18 //
mṛtebhyaḥ pramṛtā yānti daridrāḥ pāpakarmiṇaḥ /
gatiṃ nānāvidhāṃ yānti jantavaḥ karmabandhanāt // MarkP_14.19 //
utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham /
śraddhadhānāśca śāntāśca dhanadāḥ śubhakāriṇaḥ // MarkP_14.20 //
vyālakuñjaradurgāṇi sarpacaurabhayāni tu /
hatāḥ pāpena gacchanti pāpinaḥ kimataḥ param // MarkP_14.21 //
anekaśatasāhastra-janmasaṃcayasañcitam /
puṇyāpuṇyaṃ nṛṇāṃ tadvat sukhaduḥ khāṅkurodbhavam // MarkP_14.23 //
yathā bījaṃ hi bhūpāla ! payāṃsi samavekṣate /
puṇyāpuṇye tathā kāladeśānyakarmakārakam // MarkP_14.24 //
svalpaṃ pāpaṃ kṛtaṃ puṃsā deśakālopapāditam /
pādanyāsakṛtaṃ duḥ khaṃ kaṇṭakotthaṃ prayacchati // MarkP_14.25 //
tat prabhūtataraṃ sthūlaṃ śūlakīlakasambhavam /
duḥ khaṃ yacchati tadvacca śirorogādi duḥ saham // MarkP_14.26 //
apathyāśanaśītoṣṇa-śramatāpādikārakam /
tathānyo 'nyamapekṣante pāpāni phalasaṅgame // MarkP_14.27 //
evaṃ mahānti pāpāni dīrgharogādivikriyām /
tadvacchastrāgnikṛcchrārti-bandhanādiphalāya vai // MarkP_14.28 //
svalpaṃ puṇyaṃ śubhaṃ gandhaṃ helayā samprayacchiti /
sparśa vāpyathavā śabdaṃ rasaṃ rūpamathāpi vā // MarkP_14.29 //
cirād gurutaraṃ tadvanmahāntamapi kālajam /
evañca sukhaduḥ khāni puṇyāpuṇyodbhavāni vai // MarkP_14.30 //
bhuñjāno 'nekasaṃsāra-sambhavānīha tiṣṭhati /
jāti deśāvaruddhāni jñānājñānaphalāni ca // MarkP_14.31 //
tiṣṇanti tatra yuktāni liṅgamātreṇa cātmani /
vapuṣā manasā vācā na kadācit kvacinnaraḥ // MarkP_14.32 //
akurvan pāpakaṃ karma puṇyaṃ vāpyavatiṣṭhate /
yad yat prāpnoti puruṣo duḥ khaṃ sukhamathāpi vā // MarkP_14.33 //
prabhūtamathavā svalpaṃ vikriyākāri cetasaḥ /
tāvatā tasya puṇyaṃ vā pāpaṃ vāpyatha cetarat // MarkP_14.34 //
upabhogāt kṣayaṃ yāti bhujyamānamivāśanam /
evamete mahāpāpaṃ yātanābhiraharniśam // MarkP_14.35 //
kṣapayanti narā ghoraṃ narakāntarvivartinaḥ /
tathaiva rājan ! puṇyāni svargaloke 'maraiḥ saha // MarkP_14.36 //
gandharvasiddhāpsarasāṃ gītādyairupabhuñjate /
devatve mānuṣatve ca tiryaktve ca śubhāśubham // MarkP_14.37 //
puṇyapāpodbhavaṃ bhuṅkte sukhaduḥ khopalakṣaṇam /
yad tvaṃ pṛcchasi māṃ rājan ! yātanāḥ pāpakarmiṇām /
kena keneti pāpena tat te vakṣyāmyaśeṣataḥ // MarkP_14.38 //
duṣṭena cakṣuṣā dṛṣṭāḥ paradārā narādhamaiḥ /
mānasena ca duṣṭena paradravyañca saspṛhaiḥ // MarkP_14.39 //
vajratuṇḍāḥ khagāsteṣāṃ harantyete vilocane /
punaḥ punaśca sambhūtirakṣṇoreṣāṃ bhavatyatha // MarkP_14.40 //
yāvato 'kṣinimeṣāṃstu pāpamebhirnṛbhiḥ kṛtam /
tāvadvarṣasahasrāṇi netrātti prāpnuvantyuta // MarkP_14.41 //
asacchāstropadeśāstu yairdattā yaiśca mantritāḥ /
samyagdṛṣṭervināśāya ripūṇāmapi mānavaiḥ // MarkP_14.42 //
yaiḥ śāstramanyathā proktaṃ yairasadvāgudāhṛtā /
vedadevadvijātīnāṃ gurornindā ca yaiḥ kṛtā // MarkP_14.43 //
haranti teṣāṃ jihvāśca jāyamānāḥ punaḥ punaḥ /
tāvato vatsarānete vajratuṇḍāḥ sadāruṇāḥ // MarkP_14.44 //
mitrabhedaṃ tathā pitrā putrasya svajanasya ca /
yājyopādhyāyayormātrā sutasya sahacāriṇaḥ // MarkP_14.45 //
bhāryāpatyośca ye kecid bhedaṃ cakrurnarādhamāḥ /
ta hame paśya pāṭyante karapatreṇa pārthiva // MarkP_14.46 //
paropatāpakā ye ca ye cāhlādaniṣedhakāḥ /
tālavṛntānilasthāna-candanośīrahāriṇaḥ // MarkP_14.47 //
prāṇāntikaṃ dadustāpamaduṣṭānāñca ye 'dhamāḥ /
karambhavālukāsaṃsthāsta ime pāpabhāginaḥ // MarkP_14.48 //
bhuṅkte śrāddhantu yo 'nyasya naro 'nyena nimantritaḥ /
daive vāpyathavā pitrye sa dvidhā kṛṣyate khagaiḥ // MarkP_14.49 //
marmāṇi yastu sādhūnāmasadvāgbhirnikṛntati /
tamime tudamānāstu khagāstiṣṭhantyavāritā // MarkP_14.50 //
yaḥ karoti ca paiśunyamanyavāganyathāmatiḥ /
pāṭyate hi dvidhā jihvā tasyetthaṃ niśitaiḥ kṣuraiḥ // MarkP_14.51 //
mātā-pitrorgurūṇāñca ye 'vajñāṃ cakruruddhatāḥ /
ta ime pūyaviṇmūtra-garte majjantyadhomukhāḥ // MarkP_14.52 //
devatātithibhūteṣu bhṛtyeṣvabhyāgateṣu ca /
abhuktavatsu ye 'śnanti tadvat pitragnipakṣiṣu // MarkP_14.53 //
duṣṭāste pūyaniryāsa-bhujaḥ sūcīmukhāstu te /
jāyante girivarṣmāṇaḥ paśyaite yādṛśā narāḥ // MarkP_14.54 //
ekapaṅktyā tu ye vipramathavetaravarṇajam /
viṣamaṃ bojayantīha viḍbhujasta ime yathā // MarkP_14.55 //
ekasārthaprayātaṃ ye niḥ svamarthārthinaṃ naram /
apāsya svānnamaśnanti ta ime śleṣmabhojinaḥ // MarkP_14.56 //
gobāhmaṇāgnayaḥ spṛṣṭā yairucchiṣṭairnareśvara /
teṣāmete 'gnikumbheṣu lelihyantyāhitāḥ karāḥ // MarkP_14.57 //
sūryendutārakā dṛṣṭā yairucchiṣṭaistu kāmataḥ /
teṣāṃ yāmyairnarairnetre nyasto vahniḥ samedhyate // MarkP_14.58 //
gāvo 'gnirjananī viprojyeṣṭhabhrātā pitā svasā /
jāmayo guravo vṛddhā yaiḥ spṛṣṭāstu padā nṛbhiḥ // MarkP_14.59 //
baddhāṅghrayaste nigaḍailauhairagnipratāpitaiḥ /
aṅgārarāśimadhyasthāstiṣṭhantyājānudāhinaḥ // MarkP_14.60 //
pāyasaṃ kṛśaraṃ chāgo devānnāni ca yāni vai /
bhuktāni yairasaṃskṛtya teṣāṃ netrāṇi pāpinām // MarkP_14.61 //
nipātitānāṃ bhūpṛṣṭhe udvṛttākṣi nirīkṣatām /
sandaṃśaiḥ paśya kṛṣyante narairyāmyairmukhāt tataḥ // MarkP_14.62 //
guru-deva-dvijātīnāṃ vedānāñca narādhamaiḥ /
nindā niśāmitā yaiśca pāpānāmabhinandatām // MarkP_14.63 //
teṣāmayomayān kīlānagnivarṣān punaḥ punaḥ /
karṇeṣu prerayantyete yāmyā vilapatāmapi // MarkP_14.64 //
yaiḥ prapā-devaviprauko-devālayasabhāḥ śubhāḥ /
bhaṅktvā vidhvaṃsamānītāḥ krodhalobhānuvartibhiḥ // MarkP_14.65 //
teṣāmetaiḥ śitaiḥ śastrairmuhurvilapatāṃ tvacaḥ /
pṛthak kurvanti vai yāmyāḥ śarīrādatidāruṇāḥ // MarkP_14.66 //
gobrāhmaṇārkamārgeṣu ye 'vamehanti mānavāḥ /
teṣāmetāni kṛṣyante gudenāntrāṇi vāyasaiḥ // MarkP_14.67 //
dattvā kanyāṃ ca ekasmai dvitīyāya prayacchati /
sa tvevaṃ naikadhācchinnaḥ kṣāranadyāṃ pravāhyate // MarkP_14.68 //
svapoṣaṇaparo yastu parityajati mānavaḥ /
putra-bhṛtya-kalatrādi-bandhuvargamakiñcinam // MarkP_14.69 //
durbhikṣe sambhrame vāpi so 'pyevaṃ yamakiṅkaraiḥ /
utkṛtya dattāni mukhe svamāṃsānyaśnute kṣudhā // MarkP_14.70 //
śaraṇāgatān yastyajati lobhād vṛttyupajīvinaḥ /
so 'pyevaṃ yantrapīḍābhiḥ pīḍyate yamakiṅkaraiḥ // MarkP_14.71 //
sukṛtaṃ ye prayacchanti yāvajjanma kṛtaṃ narāḥ /
te piṣyante śilāpeṣairyathaite pāpakarmiṇaḥ // MarkP_14.72 //
nyāsāpahāriṇo baddhāḥ sarvagātreṣu bandhanaiḥ /
kṛmivṛścikakākolairbhujyante 'harniśaṃ narāḥ // MarkP_14.73 //
kṣutkṣāmāstṛṭpatajjihvā-tālavo vedanāturāḥ /
divāmaithuninaḥ pāpāḥ paradārabhujaśca ye // MarkP_14.74 //
tathaiva kaṇṭakairderghairāyasaiḥ paśya śālmalim /
āropitā vibhinnāṅgāḥ prabhūtāsṛkstravāvilāḥ // MarkP_14.75 //
mūṣāyāmapi paśyaitān nāśyamānān yamānugaiḥ /
puruṣaiḥ puruṣāvyāghra ! paradārāvamarṣiṇaḥ // MarkP_14.76 //
upādyāyamadhaḥ kṛtvā stabdho yo 'dhyayanaṃ naraḥ /
gṛhṇāti śilpamathavā so 'pyevaṃ śirasā śilām // MarkP_14.77 //
bibhrat kleśamavāpnoti janamārge 'tipīḍitaḥ /
kṣutkṣāmo 'harniśaṃ bhārapīḍāvyathitamastakaḥ // MarkP_14.78 //
mūtra-śleṣma-pūrīṣāṇi yairutsṛṣṭāni vāriṇi /
ta ime śleṣmaviṇmūtra-durgandhaṃ narakaṃ gatāḥ // MarkP_14.79 //
parasparañca māṃsāni bhakṣyanti kṣudhānvitāḥ /
bhuktaṃ nātithyavidhinā pūrvamebhaiḥ parasparam // MarkP_14.80 //
apaviddhāstu yairvedā vahanayaścāhitāgnibhiḥ /
ta ime śālaśṛṅgāgrāt pātyante 'dhaḥ punaḥ punaḥ // MarkP_14.81 //
punarbhūpatayo jīrṇā yāvajjīvanti ye narāḥ /
ime kṛmitvamāpannā bhakṣyante 'tra pipīlikaiḥ // MarkP_14.82 //
patitapratigrahādānādyajanānnityasevanāt /
pāṣāṇamadhyakīṭatvaṃ naraḥ satatamaśnute // MarkP_14.83 //
paśyato bhṛtyavargasya mitrāṇāmatithestathā /
eko miṣṭānnabhug bhuṅkte jvaladaṅgārasañcayam // MarkP_14.84 //
vṛkairbhayaṅkaraiḥ pṛṣṭhaṃ nityamasyopabhujyate /
pṛṣṭhamāṃsaṃ nṛpaitena yato lokasya bhakṣitam // MarkP_14.85 //
andho 'tha badhiro mūko bhrāmyate 'yaṃ kṣudhāturaḥ /
akṛtajño 'dhamaḥ puṃsāmupakāreṣu vartatām // MarkP_14.86 //
ayaṃ kṛtaghro mitrāṇāmapakārī sudurmatiḥ /
tatpakumbhe nipatati tato yāsyati peṣaṇam // MarkP_14.87 //
karambhavālukāṃ tasmāt tato yantrānapīḍanam /
asipatravanaṃ tasmāt karapatreṇa pāṭanam // MarkP_14.88 //
kālasūtre tathā chedamanekāścaiva yātanāḥ /
prāpya niṣkṛtimetasmānna vedmi kathameṣyati // MarkP_14.89 //
śrāddhasaṅgatino viprāḥ samutpatya parasparam /
duṣṭā hi niḥ sṛtaṃ phenaṃ sarvāṅgebhyaḥ pibanti vai // MarkP_14.90 //
suvarṇasteyī vipraghraḥ surāpī gurutalpagaḥ /
adhaścordhvañca dīptāgnau dahyamānāḥ samantataḥ // MarkP_14.91 //
tiṣṭhantyabdasahasrāṇi subahūni tataḥ punaḥ /
jāyante mānavāḥ kuṣṭha-kṣayarogādicihnatāḥ // MarkP_14.92 //
mṛtāḥ punaśca narakaṃ punarjātāśca tādṛśam /
vyādhimṛcchanti kalpāntaparimāṇaṃ narādhipa // MarkP_14.93 //
goghro nyūrataraṃ yāti narake 'tha trijanmani /
tathopapātakānāñca sarveṣāmiti niścayaḥ // MarkP_14.94 //
narakapracyutā yāni yairyairvihitapātakaiḥ /
prayānti yonijātāni tanme nigadataḥ śṛṇu // MarkP_14.95 //

iti śrīmārkaṇḍeyapurāṇe jaḍopākhyāne yamakiṅkarasaṃvādo nāma caturdaśo 'dhyāyaḥ


_____________________________________________________________


pañcadaśo 'dhyāyaḥ

yamakiṅkara uvāca

patitāt pratigṛhyārthaṃ kharayoniṃ vrajed dvijaḥ /
narakāt pratimuktastu kṛmiḥ patitayājakaḥ // MarkP_15.1 //
upādhyāyavyalīkantu kṛtvā śvā bhavati dvijaḥ /
tajjāyāṃ manasāvāñchan taddravyañcāpyasaṃśayam // MarkP_15.2 //
gardabho jāyate jantuḥ pitroścāpyavamānakaḥ /
mātāpitarāvākruśya śārikā samprajāyate // MarkP_15.3 //
bhrātuḥ patnyavamantā ca kapotatvaṃ prapadyate /
tāmeva pīḍayitvā tu kacchapatvaṃ prapadyate // MarkP_15.4 //
bhartṛpiṇḍamupāśnan yastadiṣṭaṃ na niṣevate /
so 'pi mohasamāpanno jāyate vānaro mṛtaḥ // MarkP_15.5 //
nyāsāpahartā narakādvimukto jāyate kṛmiḥ /
asūyakaśca narakānmukto bhavati rākṣasaḥ // MarkP_15.6 //
viśvāsahantā ca naro mīnayonau prajāyate /
dhānyaṃ yavāṃstilān māṣān kulatthān sarṣapāṃścaṇān // MarkP_15.7 //
kalāyāna kalamān mudgān godhūmānatasīstathā /
śasyānyanyāni vā hṛtvā mohājjanturacetanaḥ // MarkP_15.8 //
sañjāyate mahāvaktro mūṣiko babhrusannibhaḥ /
paradārābhimarṣāttu vṛko ghoro 'bhijāyate // MarkP_15.9 //
śvā śṛgālo vako gṛdhro vyāḍaḥ kaṅkastathā kramāt /
bhrātṛbhāryāñca durbuddhiryo dharṣayati pāpakṛt // MarkP_15.10 //
puṃskokilatvamāpnoti sa cāpi narakāccyutaḥ /
sakhibhāryāṃ gurorbhāryāṃ rājabhāryāñca pāpakṛt // MarkP_15.11 //
pradharṣayitvā kāmātmā śūkaro jāyate naraḥ /
yajña-dāna-vivāhānāṃ vighrakartā bhavet kṛmiḥ // MarkP_15.12 //
punardāt ca kanyāyāḥ kṛmirevopajāyate /
devatā-pitṛ-viprāṇāmadatvā yo 'nnamaśnute // MarkP_15.13 //
pramukto narakāt so 'pi vāyasaḥ samprajāyate /
jyeṣṭhaṃ pitṛsamaṃ vāpi bhrātaraṃ yo 'vamanyate // MarkP_15.14 //
narakāt so 'pi vibhraṣṭaḥ krauñcayonau prajāyate /
śūdraśca brāhmaṇariṃ gatvā kṛmiyonau prajāyate // MarkP_15.15 //
tasyāmapatyamutpādya kāṣṭhāntaḥ kīṭako bhavet /
śūkaraḥ kṛmiko madguścaṇḍālaśca prajāyate // MarkP_15.16 //
akṛtajño 'dhamaḥ puṃsāṃ vimukto narakānnaraḥ /
kṛtaghraḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā // MarkP_15.17 //
matsyastu vāyasaḥ kūrmaḥ pukkaso jāyate tataḥ /
aśastraṃ puruṣaṃ hatvā naraḥ sañjāyate kharaḥ // MarkP_15.18 //
kṛmiḥ strīvadhakartā ca bālahantā ca jāyate /
bhojanaṃ corayitvā tu makṣikā jāyate naraḥ // MarkP_15.19 //
tatrāpyasti viśeṣo vai bhojanasya śṛṇuṣva tat /
htvānnantu sa mārjāro jāyate narakāccyutaḥ // MarkP_15.20 //
tilapiṇyākasaṃmiśramannaṃ hṛtvā tu mūṣikaḥ /
ghṛtaṃ hṛtvā ca nakulaḥ kāko madgurajāmiṣam // MarkP_15.21 //
matsyamāṃsāpahṛt kākaḥ śyeno mārgāmiṣāpahṛt /
vīcīkākastvapahṛte lavaṇe dadhani kṛmiḥ // MarkP_15.22 //
corayitvā payaścāpi balākā samprajāyate /
yastu corayate tailaṃ tailapāyī sa jāyate // MarkP_15.23 //
madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ /
corayitvā tu niṣpāvān jāyate gṛhagolakaḥ // MarkP_15.24 //
āsavaṃ corayitvā tu tittiritvamavāpnuyāt /
ayo hṛtvā tu pāpātmā vāyasaḥ samprajāyate // MarkP_15.25 //
hṛte kāṃsye ca hārītaḥ kapoto rupyabhājane /
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // MarkP_15.26 //
patrorṇaṃ corayitvā tu krakaratvañca gacchati /
koṣakāraśca kauṣeye hṛte vastre 'bhijāyate // MarkP_15.27 //
dukūle śārṅgakaḥ pāpo hṛte caivāṃśuke śukaḥ /
tathaivājāvikaṃ hṛtvā vastraṃ kṣaumaṃ ca jāyate // MarkP_15.28 //
kārpāsike hṛte krauñco vālkahartā bakastathā /
mayūro varṇakān hṛtvā śākapatraṃ ca jāyate // MarkP_15.29 //
jīvajjīvakatāṃ yāti raktavastrāpahṛnnaraḥ /
chucchundariḥ śubhān gandhān vāso hṛtvā śaśo bhavet // MarkP_15.30 //
ṣaṇḍhaḥ phalāpaharaṇāt kāṣṭhasya ghuṇakīṭakaḥ /
puṣpāpahṛd daridraśca paṅguryānāpahṛnnaraḥ // MarkP_15.31 //
śākahartā ca hārītastoyahartā ca cātakaḥ /
bhūhartā narakān gatvā rauravādīn sudāruṇān // MarkP_15.32 //
tṛṇa-gulma-latā-valli-tvaksāratarutāṃ kramāt /
prāpya kṣīṇālpapāpastu naro bhavati vai tataḥ // MarkP_15.33 //
kṛmiḥ kīṭaḥ pataṅgo 'tha pakṣī toya caro mṛgaḥ /
gotvaṃ prāpya ca caṇḍāla-pukkasādi jugupsitam // MarkP_15.34 //
paṅgvandho vadhiraḥ kuṣṭhī yakṣmaṇā ca prapīḍitaḥ /
mukharogākṣirogaiśca gudarogaiśca bādhyate // MarkP_15.35 //
apasmārī ca bhavati śūdratvaṃ ca sa gacchati /
eṣa eva kramo dṛṣṭo gosuvarṇāpahāriṇām // MarkP_15.36 //
vidyāpahāriṇaścogrā niṣkrayabhraṃśino guroḥ /
jāyāmanyasya puruṣaḥ pārakhyāṃ pratipādayan // MarkP_15.37 //
prāpnoti ṣaṇḍhatāṃ mūḍho yātanābhyaḥ paricyutaḥ /
yaḥ karoti naro homamasamiddhe vibhāvasau // MarkP_15.38 //
so 'jirṇavyādhiduḥ khārto mandāgniḥ saṃprajāyate /
paranindā kṛtaghratvaṃ paramarmāvaghaṭṭanam // MarkP_15.39 //
naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam /
parasvaharaṇāśaucaṃ devatānāñca kutsanam // MarkP_15.40 //
nikṛtyā kañcanaṃ nṛṇāṃ kārpaṇyaṃ ca nṛṇāṃ vadhaḥ /
yāni ca pratiṣiddhāni tatpravṛttiśca santatā // MarkP_15.41 //
upalakṣyāṇi jānīyānmuktānāṃ narakādanu /
dayā bhūteṣu saṃvādaḥ paralokapratikriyā // MarkP_15.42 //
satyaṃ bhūtahitārthoktirvedaprāmāṇyadarśanam /
guru-devarṣi-siddharṣipūjanaṃ sādhusaṅgamaḥ // MarkP_15.43 //
satkriyābhāyasanaṃ maitrīmiti budhyate paṇḍitaḥ /
anyāni caiva saddharmaṅkriyābhūtāni yāni ca // MarkP_15.44 //
svargacyutānāṃ liṅgāni puruṣāṇāmapāpinām /
etaduddeśato rājan bhavataḥ kathitaṃ mayā // MarkP_15.45 //
svakarmaphalabhoktṝṇāṃ puṇyānāṃ pāpināṃ tathā /
tadehyanyatra gacchāmo dṛṣṭaṃ sarvaṃ tvayādhunā /
tvayā dṛṣṭo hi narakastadehyanyatra gamyatām // MarkP_15.46 //

putra uvāca

tatastamagrataḥ kṛtvā sa rājā gantumudyataḥ /
tataśca sarvairutkruṣṭaṃ yātanāsthāyibhirnṛbhiḥ // MarkP_15.47 //
prasādaṃ kuru bhūpeti tiṣṭha tāvanmuhūrtakam /
tvadaṅgasaṅgī pavano mano hlādayate hi naḥ // MarkP_15.48 //
paritāpañca gātrebhyaḥ pīḍābādhāśca kṛtsnaśaḥ /
apahanti naravyāghra yadāṃ kura mahīpate // MarkP_15.49 //
etacchrutvā vacasteṣāṃ taṃ yāmyapuruṣaṃ nṛpaḥ /
papraccha kathameteṣāmāhlādo mayi tiṣṭhati // MarkP_15.50 //
kiṃ mayā karma tat puṇyaṃ martyaloke mahat kṛtam /
āhlādadāyinī vyuṣṭiryeneyaṃ tadudīraya // MarkP_15.51 //

yamapuruṣa uvāca

pitṛdevātithipraiṣya-śiṣṭenānnena te tanuḥ /
puṣṭimabhyāgatā yasmāt tadgataṃ ca mano yataḥ // MarkP_15.52 //
tatastvadgātrasaṃsargo pavano hlādadāyakaḥ /
pāpakarmakṛto rājan yātanā na prabādhate // MarkP_15.53 //
aśvamedhādayo yajñāstvayeṣṭā vidhivadyataḥ /
tatastvaddarśanādyāmyā yantraśastrāgnivāyasāḥ // MarkP_15.54 //
pīḍana-ccheda-dāhādi-mahāduḥ khasya hetavaḥ /
mṛdutvamāgatā rājan tejasāpahatāstava // MarkP_15.55 //

rājovāca

na svarge brahmaloke vā tat sukhaṃ prāpyate naraiḥ /
yadārtajantunirvāṇa-dānotthamiti me matiḥ // MarkP_15.56 //
yadi matsannidhāvetān yātanā na prabādhate /
tato bhadramukhātrāhaṃ sthāsye sthāṇurivācalaḥ // MarkP_15.57 //

yamapuruṣa uvāca

ehi rājan pragacchāmo nijapuṇyasamarjitān /
bhuṅkṣva bhogānapāsyeha yātanāḥ pāpakarmaṇām // MarkP_15.58 //

rājovāca

tasmānna tāvadyāsyāmi yāvadete suduḥ khitāḥ /
matsannidhānāt sukhino bhavanti narakaukasaḥ // MarkP_15.59 //
dhik tasya jīvanaṃ puṃsaḥ śaraṇārthinamāturam /
yo nārtamanugṛhṇāti vairipakṣamapi dhruvam // MarkP_15.60 //
yajña-dāna-tapāṃsīha paratra ca na bhūtaye /
bhavanti tasya yasyārta-paritrāṇe na mānasam // MarkP_15.61 //
narasya yasya kaṭhinaṃ mano bālāturādiṣu /
vṛddheṣu ca na taṃ manye mānuṣaṃ rākṣaso hi saḥ // MarkP_15.62 //
eteṣāṃ sannikarṣāt tu yadyagniparitāpajam /
tathogragandhajaṃ vāpi duḥ khaṃ narakasambhavam // MarkP_15.63 //
kṣutpipāsābhavaṃ duḥ khaṃ yacca mūrcchāpradaṃ mahat /
eteṣāṃ trāṇadānantu manye svargasukhāt param // MarkP_15.64 //
prāpsyantyārtā yadi sukhaṃ bahavo duḥ khite mayi /
kinnu prāptaṃ mayā na syāt tasmāt tvaṃ vraja māciram // MarkP_15.65 //

yamapuruṣa uvāca

eṣa dharmaśca śakraśca tvāṃ netuṃ samupāgatau /
avaśyamasmād gantavyaṃ tasmāt pārthiva ! gamyatām // MarkP_15.66 //

dharma uvāca

nayāmi tvāmahaṃ svargaṃ tvayā samyagupāsitaḥ /
vimānametadāruhya mā vilambasva gamyatām // MarkP_15.67 //

rājovāca

narake mānavā dharma pīḍyante 'tra sahasraśaḥ /
trāhīti cārtāḥ krandanti māmato na vrajāmyaham // MarkP_15.68 //

indra uvāca

karmaṇā narakaprāptireteṣāṃ pāpakarmiṇām /
svargastvayāpi gantavyo nṛpa ! puṇyena karmaṇā // MarkP_15.69 //

rājovāca

yadi jānāsi dharma ! tvaṃ tvaṃ vā śakra ! śacīpate /
mama yāvat pramāṇantu śubhaṃ tadvaktumarhathaḥ // MarkP_15.70 //

dharma uvāca

abbindavo yathāmbhodhau yathā vā divi tārakāḥ /
yathā vā varṣatā dhārā gaḍgāyāṃ sikatā yathā // MarkP_15.71 //
asaṃkhyeyā mahārāja yathā bindvādayo hyapām /
tathā tavāpi puṇyasya saṃkhyā naivopapadyate // MarkP_15.72 //
anukampāmimāmadya nārakeṣviha kurvataḥ /
tadeva śatasāhastraṃ saṃkhyāmupagataṃ tava // MarkP_15.73 //
tad gaccha tvaṃ nṛpaśreṣṭha tadbhāktumamarālayam /
ete 'pi pāpaṃ narake kṣapayantu svakarmajam // MarkP_15.74 //

rājovāca

kathaṃ spṛhāṃ kariṣyanti matsamparkeṣu mānavāḥ /
yadi satsannidhāveṣāmukatkarṣo nopajāyate // MarkP_15.75 //
tasmādyat sukṛtaṃ kiñcinmamāsti tridaśādhipa /
tena mucyantu narakāt pāpino yātanāṃ gatāḥ // MarkP_15.76 //

indra uvāca

evamūrdhvataraṃ sthānaṃ tvayāvāptaṃ mahīpate /
etāṃśca narakāt paśya vimuktān pāpakāriṇaḥ // MarkP_15.77 //

putra uvāca

tato 'patat puṣpavṛṣṭistasyopari mahīpateḥ /
vimānañcādhiropyainaṃ svarlokamanayaddhariḥ // MarkP_15.78 //
ahañcānye ca ye tatra yātanābhyaḥ paricyutāḥ /
svakarmaphalanirdiṣṭaṃ tato jātyantaraṃ gatāḥ // MarkP_15.79 //
evamete samākhyātā narakā dvijasattama /
yena yena ca pāpena yāṃ yāṃ yonimupaiti vai // MarkP_15.80 //
tat tat sarvaṃ samākhyātaṃ yathā dṛṣṭaṃ mayā purā /
purānubhavajaṃ jñānamavāpyāvitathaṃ tava /
ataḥ paraṃ mahābhāga kimanyat kathayāmi te // MarkP_15.81 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvādo nāma pañcadaśo 'dhyāyaḥ


_____________________________________________________________


ṣoḍaśo 'dhyāyaḥ

pitāvāca

kathitaṃ me tvayā vatsa saṃsārasya vyavasthitam /
svarūpamatiheyasya ghaṭīyantravadavyayam // MarkP_16.1 //
tadevametadakhilaṃ mayāvagatamīdṛśam /
kiṃ mayā vada kartavyamevasmin vyavasthite // MarkP_16.2 //
putra uvāca

yadi madvacanaṃ tāta śraddadhāsyaviśaṅkitaḥ /
tat parityajya gārhasthyaṃ vānaprasthaparo bhava // MarkP_16.3 //
tamanuṣṭhāya vidhivad vihāyāgniparigraham /
ātmanyātmānamādhayā nirdvandvo niṣparigrahaḥ // MarkP_16.4 //
ekāntarāśī vaśyātmā bhava bhikṣuratandritaḥ /
tatra yogāparo bhūtvā bāhyasparśavivarjitaḥ // MarkP_16.5 //
tataḥ prāpsyati taṃ yogaṃ duḥ śasaṃyogabheṣajam /
muktihetumanaupamyamanākhyeyamasaṅginam /
yatsaṃyogānna te yogo bhūyo bhūtairbhaviṣyati // MarkP_16.6 //

pitāvāca

vatsa yogaṃ mamācakṣva muktihetumataḥ param /
yena bhūtaiḥ punarbhūto nedṛgaḥ khamavāpnuyām // MarkP_16.7 //
yatrāsaktiparasyātmā mama saṃsārabandhanaiḥ /
naiti yogamayogo 'pi taṃ yogamadhunā vada // MarkP_16.8 //
saṃsārādityatāpārti-vipluṣyaddehamānasam /
brahmajñānāmbuśītena siñca māṃ vākyavāriṇā // MarkP_16.9 //
avidyākṛṣṇasarpeṇa daṣṭaṃ tadviṣapīḍitam /
svavākyāmṛtapānena māṃ jīvaya punarmṛtam // MarkP_16.10 //
putra-dāra-gṛha-kṣetra-mamatvanigajaḍārditam /
māṃ mocayeṣṭasadbhāva-vijñānodghāṭanaistvaran // MarkP_16.11 //

putra uvāca

śṛṇu tāta ! yathā yogo dattātreyeṇa dhīmatā /
alarkāya purā proktaḥ samyak pṛṣṭena vistarāt // MarkP_16.12 //

pitovāca

dattātreyaḥ sutaḥ kasya kathaṃ vā yogamuktavān /
kaścālarko mahābhāgo yo yaugaṃ paripṛṣṭavān // MarkP_16.13 //

putra uvāca

kauśiko brāhmaṇaḥ kaścit pratiṣṭhāne 'bhavat pure /
so 'nyajanmakṛtaiḥ pāpaiḥ kuṣṭharogāturo 'bhavat // MarkP_16.14 //
taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārccayat /
pādābhyaṅgāṅgasaṃvāha-strānācchādanabhojanaiḥ // MarkP_16.15 //
śleṣma-mūtra-purīṣāsṛk-pravāhakṣālanena ca /
rahaścaivopacāreṇa priyasambhāṣaṇena ca // MarkP_16.16 //
sa tayā pūjyamāno 'pi sadātīva vinītayā /
atīva tīvrakopatvānnirbhartsayati niṣṭhuraḥ // MarkP_16.17 //
tathāpi praṇatā bhāryā tamamanyata daivatam /
taṃ tathāpyatibībhatsaṃ sarvaśreṣṭhamamanyata // MarkP_16.18 //
acaṅkramaṇaśolo 'pi sa kadācid dvijottamaḥ /
prāha bhāryāṃ nayasveti tvaṃ māṃ tasyā niveśanam // MarkP_16.19 //
yā sā veśyā mayā dṛṣṭā rājamārge gṛhoṣitā /
tāṃ māṃ prāpaya dharmajñe ! saiva me hṛdi vartate // MarkP_16.20 //
dṛṣṭā sūryodaye bālā rātriśceyamupāgatā /
darśanānantaraṃ sā me hṛdayānnāpasarpati // MarkP_16.21 //
yadi sā cārusarvāṅgī pīnaśroṇipayodharā /
nopagūhati tanvaṅgī tanmāṃ drakṣyasi vai mṛtam // MarkP_16.22 //
vāmaḥ kāmo manuṣyāṇāṃ bahubhiḥ prārthyate ca sā /
mamāśaktiśca gamane saṅkulaṃ pratibhāti me // MarkP_16.23 //
tat tadā vacanaṃ śrutvā bhartuḥ kāmāturasya sā /
tatpatnī satkulotpannā mahābhāgā pativratā // MarkP_16.24 //
gāgṃ parikaraṃ baddhvā śulkamādāya cādhikam /
skandhe bhartāramādāya jagāma mṛdugāminī // MarkP_16.25 //
niśi meghāstṛte vyomni caladvidyutpradarśite /
rājamārge priyaṃ bhartuścikīrṣantī dvijāṅganā // MarkP_16.26 //
pathi śūle tathā protamacauraṃ yauraśaṅkayā /
māṇḍavyamatiduḥ khārtamandhakāre 'tha sa dvijaḥ // MarkP_16.27 //
patnīskandhe samārūḍhaścālayāmāsa kauśikaḥ /
pādāvamarṣaṇāt kruddho māṇḍavyastamuvāca ha // MarkP_16.28 //
yenāhamevamatyarthaṃ duḥ khitaścālitaḥ padā /
daśāṃ kaṣṭāmanuprāptaḥ sa pāpātmā narādhamaḥ // MarkP_16.29 //
sūryodaye 'vaśaḥ prāṇairvimokṣyati na saṃśayaḥ /
bhāskarālokanādeva sa vināśamavāpsyati // MarkP_16.30 //
tasya bhāryātataḥ śrutvā taṃ śāpamatidāruṇam /
provāca vyathitā sūryo naivodayamupaiṣyati // MarkP_16.31 //
tataḥ sūryodayābhāvādabhavat santatā niśā /
bahūnyahaḥ pramāṇāni tato devā bhayaṃ yayuḥ // MarkP_16.32 //
niḥ svādhyāyavaṣaṭkāra-svadhāsvāhāvivarjitam /
kathaṃ nu khalvidaṃ sarvaṃ na gacchet saṃkṣayaṃ jagat // MarkP_16.33 //
ahorātravyavasthāyā vinā māsartusaṃkṣayaḥ /
tatsaṃkṣayānna tvayane jñāyete dakṣiṇottare // MarkP_16.34 //
vinā cāyanavijñānāt kālaḥ saṃvatsaraḥ kutaḥ /
saṃvatsaraṃ vinā nānyat kālajñānaṃ pravartate // MarkP_16.35 //
pativratāyā vacasā nodgacchati divākaraḥ /
sūryodayaṃ vinā naiva strānadānādikāḥ kriyāḥ // MarkP_16.36 //
nāgnerviharaṇañcaiva krātvabhāvaśca lakṣyate /
naivāpyayanamasmākaṃ vinā homena jāyate // MarkP_16.37 //
vayamāpyāyitā martyairyajñabhāgairyathocitaiḥ /
vṛṣṭyā tānanugṛhṇīmo martyān śasyādisiddhaye // MarkP_16.38 //
niṣpāditāsvoṣadhīṣu martyā yajñairyajanti naḥ /
teṣāṃ vayaṃ prayacchāmaḥ kāmān yajñādipūjitāḥ // MarkP_16.39 //
adho hi varṣāma vayaṃ martyāścordhvapravarṣiṇaḥ /
toyavarṣeṇa hi vayaṃ havirvarṣeṇa mānavāḥ // MarkP_16.40 //
ye nāsmākaṃ prayacchanti nityanaimittakīḥ kriyāḥ /
kratubhāgaṃ durātmānaḥ svayañcāśnanti lolupāḥ // MarkP_16.41 //
vināśāya vayaṃ teṣāṃ toyasūryāgnimārutān /
kṣitiñca sandūṣayāmaḥ pāpānāmapakāriṇām // MarkP_16.42 //
duṣṭatoyādibhogena teṣāṃ duṣkṛtakarmiṇām /
upasargāḥ pravartante maraṇāya sudāruṇāḥ // MarkP_16.43 //
ye tvasmān prīṇayitvā tu bhuñjate śeṣamātmanā /
teṣāṃ puṇyān vayaṃ yokān vidadhāma mahātmanām // MarkP_16.44 //
tannāsti sarvamevaitadvinaiṣāṃ vyuṣṭisaṃsthaitam /
kathaṃ nu dinasargaḥ syādanyo 'nyamavadan surāḥ // MarkP_16.45 //
teṣāmeva sametānāṃ yajñavyucchittiśaṅkinām /
devānāṃ vacanaṃ śrutvā prāha devaḥ prajāpatiḥ // MarkP_16.46 //
tejaḥ paraṃ tejasaiva tapasā ca tapastathā /
praśāmyate 'marāstasmācchṛṇudhvaṃ vacanaṃ mama // MarkP_16.47 //
pativratāyā māhātmyānnodgacchati divākaraḥ /
tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā // MarkP_16.48 //
tasmāt pativratāmatreranubhūyāṃ tapasvinīm /
prasādayata vai patnīṃ bhānorudayakāmyayā // MarkP_16.49 //

putra uvāca

taiḥ sā prasāditā gatvā proheṣṭaṃ vriyatāmiti /
ayācanta dinaṃ devā bhavatviti yathā purā // MarkP_16.50 //
anasūyovāca


pativratāyā māhātmyaṃ na hīyeta kathantviti /
saṃmānya tasmāt tāṃ sādhvīmahaḥ strakṣyāmyahaṃ surāḥ // MarkP_16.51 //
yathā punarahorātra-saṃsthānamupajāyate /
yathā ca tasyāḥ svapatirna sādhvyā nāśameṣyati // MarkP_16.52 //

putra uvāca

evamuktvā surāṃstasyā gatvā sā mandiraṃ śubhā /
uvāca kuśalaṃ pṛṣṭā dharmaṃ bhartustathātmanaḥ // MarkP_16.53 //

anasūyovāca

kaccinnandasi kalyāṇi svabharturmukhadarśanāt /
kacciccākhiladevebhyo manyase 'bhyadhikaṃ patim // MarkP_16.54 //
bhartṛśuśrūṣaṇādeva mayā prāptaṃ mahat phalam /
sarvakāmaphalāvāptyā pratyūhāḥ parivartitāḥ // MarkP_16.55 //
pañcarṇāni manuṣyeṇa sādhvi ! deyāni sarvadā /
tathātmavarṇadharmeṇa kartavyo dhanasaṃcayaḥ // MarkP_16.56 //
prāptaścārthastataḥ pātre viniyojyo vidhānataḥ /
satyārjava-tapo-dānairdayāyukto bhavet sadā // MarkP_16.57 //
kriyāśca śāstranirdiṣṭā rāgadveṣavivarjitāḥ /
kartavyā anvahaṃ śraddhā-puraskāreṇa śaktitaḥ // MarkP_16.58 //
svajātivihitāneva lokānāpnoti mānavaḥ /
kleśena mahatā sādhvi ! prājāpatyādikān kramāt // MarkP_16.59 //
striyastvevaṃ samastasya narairduḥ khārjitasya vai /
puṇyasyārdhāpahāriṇyaḥ patiśuśrūṣayaiva hi // MarkP_16.60 //
nāsti strīṇāṃ pṛthagyajño na śrāddhaṃ nāpyupoṣitam /
bhartṛśuśrūṣayaivaitān lokāniṣṭān vrajanti hi // MarkP_16.61 //
tasmāt sādhvi ! mahābhāge ! patiśuśrūṣaṇaṃ prati /
tvayā matiḥ sadā kāryā yato bhartā parā gatiḥ // MarkP_16.62 //
yaddevebhyo yacca pitrāgatebhyaḥ
kuryādbhartābhyarccanaṃ satkriyātaḥ /
tasyāpyardhaṃ kevalānanyacittā
nārī bhuṅkte bhartṛśuśrūṣayaiva // MarkP_16.63 //

putra uvāca

tasyāstadvacanaṃ śrutvā pratipūjya tathādarāt /
pratyuvācātripatnīṃ tāmanasūyāmidaṃ vacaḥ // MarkP_16.64 //
dhanyāsmyanugṛhītāsmi devaiścāpyavalokitā /
yanme prakṛtikalyāṇi ! śraddhāṃ vardhayase punaḥ // MarkP_16.65 //
jānāmyetanna nārīṇāṃ kācit patisamā gatiḥ /
tatprītiścopakārāya iha loke paratra ca // MarkP_16.66 //
patiprasādādiha ca pretya caiva yaśasvini /
nārī sukhamavāpnoti nāryā bhartā hi devatā // MarkP_16.67 //
sā tvaṃ brūhi mahābhāge ! prāptāyā mama mandiram /
āryāyā yanmayā kāryaṃ tathāryeṇāpi vā śubhe // MarkP_16.68 //

anasūyovāca

ete devāḥ sahendreṇa māmupāgamya duḥ khitāḥ /
tvadvākhyāpāstasatkarmadinanaktanirūpaṇāḥ // MarkP_16.69 //
yācante 'harniśāsaṃsthāṃ yathāvadavikhaṇḍitām /
ahaṃ tadarthamāyātā śṛṇu caitadvaco mama // MarkP_16.70 //
dinābhāvāt samastānāmabhāvo yāgakarmaṇām /
tadabhāvāt surāḥ puṣṭiṃ nopayānti tapasvini // MarkP_16.71 //
ahnaścaiva samucchedāducchedaḥ sarvakarmaṇām /
taducchedādanāvṛṣṭyā jagaducchedameṣyati // MarkP_16.72 //
tat tvamicchasi cedetat jagaduddhartumāpadaḥ /
prasīda sādhvi ! lokānāṃ pūrvavaddhartatāṃ raviḥ // MarkP_16.73 //

brāhmaṇyuvāca

māṇḍavyena mahābhāge ! śapto bhartā mameśvaraḥ /
sūryodaye vināśaṃ tvaṃ prāpsyasītyatimanyunā // MarkP_16.74 //

anasūyovāca

yadi vā rocate bhadre ! tatastvadvacanādaham /
karomi pūrvavaddehaṃ bhartārañca navaṃ tava // MarkP_16.75 //
mayā hi sarvathā strīṇāṃ māhātmyaṃ varavarṇini /
pativratānāmārādhyamiti saṃmānayāmi te // MarkP_16.76 //

putra uvāca

tathetyukte tayā sūryamājuhāva tapasvinī /
anasūyārghyamudyamya daśarātre tadā niśi // MarkP_16.77 //
tato vivasvān bhagavān phullapadmāruṇākṛtiḥ /
śailarājānamudayamārurohorumaṇḍalaḥ // MarkP_16.78 //
samanantaramevāsyā bhartā prāṇairvyayujyata /
papata ca mahīpṛṣṭhe patantaṃ jagṛhe ca sā // MarkP_16.79 //

anasūyovāca

na viṣādastvayā bhadre ! kartavyaḥ paśya me balam /
patiśuśrūṣayāvāptaṃ tapasaḥ kiṃ cireṇa te // MarkP_16.80 //
yathā bhartṛsamaṃ nānyamapaśyaṃ puruṣaṃ kvacit /
rūpataḥ śīlato buddhyā vāṅmādhurṃyyādibhūṣaṇaiḥ // MarkP_16.81 //
tena satyena vipro 'yaṃ vyādhimuktaḥ punaryuvā /
prāpnotu jīvitaṃ bhāryāsahāyaḥ śaradāṃ śatam // MarkP_16.82 //
yathā bhartṛsamaṃ nānyamahaṃ paśyāmi daivatam /
tena satyena vipro 'yaṃ punarjovatvanāmayaḥ // MarkP_16.83 //
karmaṇā manasā vācā bharturārādhanaṃ prati /
yathā mamodyamo nityaṃ tathāyaṃ jīvatāṃ dvijaḥ // MarkP_16.84 //

putra uvāca

tato vipraḥ samuttasthau vyādhimuktaḥ punaryuvā /
svabhābhirbhāsayan veśma vṛndāraka ivājaraḥ // MarkP_16.85 //
tato 'patat puṣpavṛṣṭirdevavādyādinisvanaḥ /
lebhire ca mudaṃ devā anasūyāmathābruvan // MarkP_16.86 //

devā ūcuḥ

varaṃ vṛṇīṣva kalyāṇi devakāryaṃ mahat kṛtam /
tvayā yasmāt tato devā varadāste tapasvini // MarkP_16.87 //

anasūyovāca

yadi devāḥ prasannā me pitāmahapurogamāḥ /
varadā varayogyā ca yadyahaṃ bhavatāṃ matā // MarkP_16.88 //
tadyāntu mama putratvaṃ brahma-viṣṇu-maheśvarāḥ /
yogañca prāpnuyāṃ bhartṛsahitā kleśamuktaye // MarkP_16.89 //
evamastviti tāṃ devā brahma-viṣṇu-śivādayaḥ /
proktvā jagmuryathānyāyamanumānya tapasvinīm // MarkP_16.90 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde anasūyāvaraprāptirnāma ṣoḍaśo 'dhyāyaḥ


_____________________________________________________________


saptadaśo 'dhyāyaḥ

putra uvāca

tataḥ kāle bahutithe dvitīyo brahmaṇaḥ sutaḥ /
svabhāryāṃ bhagavānatriranasūyāmapaśyata // MarkP_17.1 //
ṛtusnātāṃ sucārvaṅgīṃ lobhanīyottamākṛtim /
sakāmo manasā bheje sa munistāmaninditām // MarkP_17.2 //
tasyābhidhyāyatastāntu vikāro yo 'nvajāyata /
tamevovāha pavanastiraścordhvañca vegavān // MarkP_17.3 //
brahmarūpañca śuklābhaṃ patamānaṃ samantataḥ /
somarūpaṃ rajopetaṃ diśastaṃ jagṛhurdaśa // MarkP_17.4 //
sa somo mānaso jajñe tasyāmatreḥ prajāpateḥ /
putraḥ samastasattvānāmāyurādhāra eva ca // MarkP_17.5 //
tuṣṭena viṣṇunā jajñe dattātreyo mahātmanā /
svaśarīrāt samutpādya sattvodrikto dvijāttamaḥ // MarkP_17.6 //
dattātreya iti khyātaḥ so 'nasūyāstanaṃ papau /
viṣṇurevāvatīrṇo 'sau dvitīyo 'treḥ suto 'bhavat // MarkP_17.7 //
saptāhāt pracyuto māturudarāt kupito yataḥ /
haihayendramupāvṛttamaparādhyantamuddhatam // MarkP_17.8 //
dṛṣṭvātrau kupitaḥ sadyo dagdhukāmaḥ sa haihayam /
garbhavāsamahāyāsa-duḥ khāmarṣasamanvitaḥ // MarkP_17.9 //
durvāsāstamasodrikto rudrāṃśaḥ samajāyata /
iti putratrayaṃ tasyā jajñe brahmeśavaiṣṇavam // MarkP_17.10 //
somo brahmabhavadviṣṇurdattātreyo vyajāyata /
durvāsāḥ śaṅkaro jajñe varadānāddivaukasām // MarkP_17.11 //
somaḥ svaraśmibhaiḥ śītairvorudhauṣadhimānavān /
āpyāyayan sadā svarge vartate sa prajāpatiḥ // MarkP_17.12 //
dattātreyaḥ prajāṃ pāti duṣṭadaityanibarhaṇāt /
śiṣṭānugrahakṛcceti jñeyaścāṃśaḥ sa vaiṣṇavaḥ // MarkP_17.13 //
nirdahatyavamantāraṃ durvāsā bhagavānajaḥ /
raudraṃ samāśritya vapurdṛṅmanovāgbhiruddhataḥ // MarkP_17.14 //
somatvaṃ bhagavānatraiḥ punaścakre prajāpatiḥ /
dattātreyo 'pi viṣayān yogāstho bubhuje hariḥ // MarkP_17.15 //
durvāsāḥ pitaraṃ hitvā mātarañcottama vratam /
unmattākhyaṃ samāśritya paribabhrāma medinīm // MarkP_17.16 //
muniputravṛto yogī dattātreyo 'pyasaṅgitām /
abhīpsyamānaḥ sarasi nimamajja ciraṃ prabhuḥ // MarkP_17.17 //
tathāpi taṃ mahātmānamatīva priyadarśanam /
tatyajurna kumārāste sarasastīramāśritāḥ // MarkP_17.18 //
divye varṣaśate pūrṇe yadā te na tyajanti tam /
tatprītyā sarasastīraṃ sarve munikumārakāḥ // MarkP_17.19 //
tato divyāmbaradharāṃ cārupīnanitambinīm /
nārīmādāya kalyāṇīmuttitāra jalānmuniḥ // MarkP_17.20 //
strīsannikarṣādyadyete parityakṣyanti māmiti /
muniputrāstato 'saṅgī sthāsyāmīti vicintayan // MarkP_17.21 //
tathāpi taṃ munisutā na tyajanti yadā munim /
tataḥ saha tayā nāryā madyapānamathāpibat // MarkP_17.22 //
surāpānarataṃ te na sabhāryaṃ tatyajustataḥ /
gītavādyādivanitā-bhogasaṃsargadūṣitam // MarkP_17.23 //
manyamānā mahātmānaṃ pītāsava-savikriyam /
nāvāpa doṣaṃ yogīśo vāruṇīṃ sa pibannapi // MarkP_17.24 //
antāvasāyiveśmāntarmātariśvā vasanniva /
surāṃ piban sapatnīkastapastepe sa yogavit /
yogīśvāraścintyamāno yogibhirmuktikāṅkṣibhiḥ // MarkP_17.25 //

iti śrīmārkaṇḍepurāṇe pitāputrasaṃvāde dattātreyotpattirnāma saptadaśo 'dhyāyaḥ


_____________________________________________________________


aṣṭādaśo 'dhyāyaḥ

putra uvāca
kasyacittvatha kālasya kṛtavīryātmajor'junaḥ /
kṛtavīrye divaṃ yāte mantribhiḥ sapurohitaiḥ // MarkP_18.1 //
pauraiścātmābhiṣekārthaṃ samāhūto 'bravīdidam /
nāhaṃ rājyaṃ kariṣyāmi mantriṇo narakottaram // MarkP_18.2 //
yadarthaṃ gṛhyate śulkaṃ tadaniṣpādayan vṛthā /
paṇyānāṃ dvādaśaṃ bhāgaṃ bhūpālāya vaṇigjanaḥ // MarkP_18.3 //
dattvārtharakṣibhirmārge rakṣito yāti dasyutaḥ /
gopāśca ghṛtatakrādeḥ ṣaḍbhāgañca kṛṣībalāḥ // MarkP_18.4 //
dattvānyadbhūbhuje dadyuryadi bhāgaṃ tato 'dhikam /
paṇyādīnāmaśeṣāṇāṃ vaṇijo gṛhṇatastataḥ // MarkP_18.5 //
iṣṭāpūrtavināśāya tadrājñaścauradharmiṇaḥ /
yadyanyaiḥ pālyate lokastadvṛttayantarasaṃśritaiḥ // MarkP_18.6 //
gṛhṇato baliṣaḍbhāgaṃ nṛpaternarako dhruvam /
nirūpitamidaṃ rājñaḥ pūrvai rakṣaṇavetanam // MarkP_18.7 //
arakṣaṃścaurataścauryaṃ tadeno nṛpaterbhavet /
tasmādyadi tapastaptvā prāpto yogitvamīpsitam // MarkP_18.8 //
bhuvaḥ pālanasāmarthya-yukta eko mahīpatiḥ /
pṛthivyāṃ śastradhṛṅmānyastvahamevardhisaṃyutaḥ /
tato bhaviṣye nātmānaṃ kariṣye pāpabhāginam // MarkP_18.9 //

putra uvāca

tasya tanniścayaṃ jñātvā mantrimadhyasthito 'bravīt /
gargo nāma mahābuddhirmuniśreṣṭho vayo 'tigaḥ // MarkP_18.10 //
yadyevaṃ kartukāmastvaṃ rājyaṃ samyak praśāsitum /
tato śṛṇuṣva me vākyaṃ kuruṣva ca nṛpātmaja // MarkP_18.11 //
dattātreyaṃ mahābhāgaṃ sahyadroṇīkṛtāśrayam /
tamārādhaya bhūpāla ! pāti yo bhuvanatrayam // MarkP_18.12 //
yogayuktaṃ mahābhāgaṃ sarvatra samadarśinam /
viṣṇoraṃśaṃ jagaddhāturavatīrṇaṃ mahītale // MarkP_18.13 //
yamārādhya sahasrākṣaḥ prāptavān padamātmanaḥ /
hṛtaṃ durātmabhirdaityairjaghāna ca diteḥ sutān // MarkP_18.14 //

arjuna uvāca

kathamārādhito devairdattātreyaḥ pratāpavān /
kathañcāpahṛtaṃ daityairindratvaṃ prāpa vāsavaḥ // MarkP_18.15 //

garga uvāca

devānāṃ dānavānāñca yuddhamāsīt sudāruṇam /
daityānāmīśvaro jambho devānāñca śacīpatiḥ // MarkP_18.16 //

teṣāñca yudhyamānānāṃ divyaḥ saṃvatsaro gataḥ /
tato devāḥ parābhūtā daityā vijayino 'bhavan // MarkP_18.17 //
vipracittimukhairdevā dānavaiste parājitāḥ /
palāyanakṛtotsāhā nirutsāhā dviṣajjaye // MarkP_18.18 //
bṛhaspatimupāgamya daityasainyavadhepsavaḥ /
amantrayanta sahitā bālakhilyaistatharṣibhiḥ // MarkP_18.19 //

bṛhaspatiruvāca

dattātreyaṃ mahātmānamatreḥ putraṃ tapodhanam /
vikṛtācaraṇaṃ bhaktyā santoṣayitumarhatha // MarkP_18.20 //
sa vo daityavināśāya varado dāsyate varam /
tato haniṣyatha surā sahitā daityadānavān // MarkP_18.21 //

garga uvāca

ityuktāste tadā jagmurdattātreyāśramaṃ surāḥ /
dadṛśuśca mahātmānaṃ taṃ te lakṣmyā samanvitam // MarkP_18.22 //
udgīyamānaṃ gandharvaiḥ surāpānarataṃ munim /
te tasya gatvā praṇatimavadan sādhyasādhanam // MarkP_18.23 //
cakruḥ stavañcopajahrurbhakṣyabhojyastragādikam /
tiṣṭhantamanutiṣṭhanti yāntaṃ yānti divaukasaḥ // MarkP_18.24 //
ārādhayāmāsuradhaḥ sthitāstiṣṭhantamāsane /
sa prāha praṇatān devān dattātreyaḥ kimiṣyate /
matto bhavadbhiryeneyaṃ śuśrūṣā kriyate mama // MarkP_18.25 //

devā ūcuḥ

dānavairmuniśārdūla ! jambhādyairbhūrbhuvādikam /
hṛtaṃ tailokyamākramya kratubhāgāśca kṛtsnaśaḥ // MarkP_18.26 //
tadvadhe kuru buddhiṃ tvaṃ paritrāṇāya no 'nagha /
tvatprasādādabhīpsāmaḥ punaḥ prāptaṃ triviṣṭapam // MarkP_18.27 //

dattātreya uvāca

madyāsakto 'hamucchiṣṭo na caivāhaṃ jitendriyaḥ /

kathamicchatha matto 'pi devāḥ śatruparābhavam // MarkP_18.28 //

devā ūcuḥ

anaghastvaṃ jagannātha na lepastava vidyate /
vidyākṣālanaśuddhāntarniviṣṭajñānadīdhite ! // MarkP_18.29 //

dattātreya uvāca

satyametat surā vidyā mamāsti samadarśinaḥ /
asyāstu yoṣitaḥ saṅgādahamucchiṣṭatāṃ gataḥ // MarkP_18.30 //
strīsambhogo hi doṣāya sātatyenopasevitaḥ /
evamuktāstato devāḥ punarvacanamabruvan // MarkP_18.31 //

devā ūcuḥ

anagheyaṃ dvijaśreṣṭha jaganmātā na duṣyate /
yathāṃśumālā sūryasya dvija-cāṇḍālasaṅginī // MarkP_18.32 //

garga uvāca

evamuktastato devairdattātreyo 'bravīdidam /
prahasya tridaśān sarvān yadyetadbhavatāṃ matam // MarkP_18.33 //
tadāhūyāsurān sarvān yuddhāya surasattamāḥ /
ihānayata maddṛṣṭigocaraṃ mā vilambataḥ // MarkP_18.34 //
maddṛṣṭipātahutabhuk-prakṣīṇabalatejasaḥ /
yena nāśamaśeṣāste prayānti mama darśanāt // MarkP_18.35 //

garga uvāca

tasya tadvacanaṃ śrutvā devairdaityā mahābalāḥ /
āhavāya samāhūtā jagmurdevagaṇān ruṣā // MarkP_18.36 //
te hanyamānā daiteyairdevā śīghraṃ bhayāturāḥ /
dattātreyāśramaṃ jagmuḥ sametāḥ śaraṇārthinaḥ // MarkP_18.37 //
tameva viviśurdaityāḥ kālayanto divaukasaḥ /
dadṛśuśca mahātmānaṃ dattātreyaṃ mahābalam // MarkP_18.38 //
vāmapārśvasthitāmiṣṭāmaśeṣajagatāṃ śubhām /
bhāryāñcāsya sucārvaṅgīṃ lakṣmīmindunibhānanām // MarkP_18.39 //
nīlotpalābhanayanāṃ pīnaśroṇipayodharām /
gadantīṃ madhurāṃ bhāṣāṃ sarvairyoṣidguṇairyutām // MarkP_18.40 //
te tāṃ dṛṣṭvāgrato daityāḥ sābhilāṣā manobhavam /
na śesuruddhataṃ dhairyānmanasā voḍhumāturāḥ // MarkP_18.41 //
tyaktvā devān striyaṃ tāṃ tu hartukāmā hataujasaḥ /
tena pāpena muhyantaḥ saṃśaktāste tato 'bruvan // MarkP_18.42 //
stroratnametat trailokye sāraṃ no yadi vai bhavet /
kṛtakṛtyāstataḥ sarva iti no bhāvitaṃ manaḥ // MarkP_18.43 //
tasmāt sarve samutkṣipya śivikāyāṃ surārdanāḥ /
āropya svamadhiṣṭhānaṃ nayāma iti niścitāḥ // MarkP_18.44 //

garga uvāca

sānurāgāstataste tu proktāścettthaṃ parasparam /
tasya tāṃ yoṣitaṃ sādhvīṃ samutkṣipya smarārditāḥ // MarkP_18.45 //
śivikāyāṃ samāropya sahitā daityadānavāḥ /
śiraḥ su śivikāṃ kṛtvā svasthānābhimukhaṃ yayuḥ // MarkP_18.46 //
dattātreyastato devān vihasyedamathābravīt /
diṣṭyā vardhatha daityānāmeṣā lakṣmīḥ śirogatā /
sapta sathānānyatikrāntā navamanyamupaiṣyati // MarkP_18.47 //

devā ūcuḥ

kathayasva jagannātha ! keṣu sthāneṣvasthitā /
puruṣasya phalaṃ kiṃ vā prayacchatyatha naśyati // MarkP_18.48 //

dattātreya uvāca
nṛṇāṃ pade sthitā lakṣmīrnilayaṃ samprayacchati /
sakthnyośca saṃsthitā vastraṃ tathā nānāvidhaṃ vasu // MarkP_18.49 //
kalātrañca guhyasaṃsthā kroḍasthāpatyadāyinī /
manorathān pūrayati puruṣāṇāṃ hṛdi sthitā // MarkP_18.50 //
lakṣmīrlakṣmīvatāṃ śreṣṭhā kaṇṭhasthā kaṇṭhabhūṣaṇam /
abhīṣṭabandhudāraiśca tathāśleṣaṃ pravāsibhiḥ // MarkP_18.51 //
sṛṣṭānuvākyalāvaṇyamājñāmavitathāṃ tathā /
mukhasaṃsthā kavitvañca yacchatyudadhisambhavā // MarkP_18.52 //
śirogatā santyajati tato 'nyaṃ yāti cāśrayam /
seyaṃ śirogatā caitān parityakṣyati sāmpratam // MarkP_18.53 //
pragṛhyāstrāṇi badhyantāṃ tasmādete surārayaḥ /
na bhetavyaṃ bhṛśañcaite mayā nistejasaḥ kṛtāḥ /
paradārāvamarṣācca dagdhapuṇyā hataujasaḥ // MarkP_18.54 //
tataste vividhairastrairvadhyamānāḥ surārayaḥ /
mūdhni lakṣmyā samākrāntā vineśuriti naḥ śrutam // MarkP_18.55 //
lakṣmīścītpatya samprāptā dattātreyaṃ mahāmunim /
stūyamānā suraiḥ sarvairdaityanāśānmudānvitaiḥ // MarkP_18.56 //
praṇipatya tato devā dattātreyaṃ manīṣiṇam /
nākapṛṣṭhamanuprāptā yathāpūrvaṃ gatajvarāḥ // MarkP_18.57 //
tathā tvamapi rojendra ! yadīcchasi yathepsitam /
prāptumaiśvaryamatulaṃ tūrṇamārādhayasva tām // MarkP_18.58 //

iti śrīmārkaṇḍeyapurāṇeṭhagargavākyam' nāmāṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


ekonaviṃśo 'dhyāyaḥ

putra uvāca

ityṛṣervacanaṃ śrutvā kārtavīryo nareśvaraḥ /
dattātreyāśramaṃ gattvā taṃ bhaktyā samapūjayat // MarkP_19.1 //
pādasaṃvāhanādyena madhvādyāharaṇena ca /
strakcandanādigandhāmbu-phalādyanayanena ca // MarkP_19.2 //
tathānnasādhanaistasya ucchiṣṭāpohanena ca /
parituṣṭo munirbhūtaṃ tamuvāca tathaiva saḥ // MarkP_19.3 //
yathaivoktāḥ purā devā madyabhogādikutsanam /
strī ceyaṃ mama pārśvasthetyetadbhogācca kutsitam // MarkP_19.4 //
sadaivāhaṃ na māmevamuparoddhuṃ tvamarhasi /
aśaktamupakārāya śaktamārādhayasva bhoḥ // MarkP_19.5 //

jaḍa uvāca
tenaivamukto muninā smṛtvā gargavacaśca tat /
pratyuvāca praṇamyainaṃ sārtavīryārjunastadā // MarkP_19.6 //

arjuna uvāca

kiṃ māṃ mohayase deva ! svāṃ māyāṃ samupāśritaḥ /
anaghastvaṃ tathaiveyaṃ devī sarvabhavāraṇiḥ // MarkP_19.7 //
ityuktaḥ prītimān devastatastaṃ pratyuvāca ha /
kārtavīryaṃ mahābhāgaṃ vaśīkṛtamahītalam // MarkP_19.8 //
varaṃ vṛṇīṣva guhyaṃ me yat tvayā samudīritam /
tena tuṣṭiḥ parā jātā tvayyadya mama pārthiva // MarkP_19.9 //
ye ca māṃ pūjayiṣyanti gandhamālyādibhirnarāḥ /
māṃsamadyopahāraiśca miṣṭānnaiścājyasaṃyutaiḥ // MarkP_19.10 //
lakṣmīsametaṃ gītaiśca brāhmaṇānāṃ tathārccanaiḥ /
vādyairmanoramairvoṇā-veṇu-śaṅkādibhistathā // MarkP_19.11 //
teṣāmahaṃ parāṃ tuṣṭiṃ putradāradhanādikam /
pradāsyāmyavaghātañca haniṣyāmyavamanyatām // MarkP_19.12 //
sa tvaṃ varaya bhadraṃ te varaṃ yanmasepsitam /
prasādasumukhaste 'haṃ guhyanāmaprakīrtanāt // MarkP_19.13 //

kārtavīrya uvāca

yadi deva prasannastvaṃ tat prayacchardhimuttamām /
yayā prajāḥ pālaye 'haṃ na cādharmamavāpnuyām // MarkP_19.14 //
parānusaraṇe jñānamapratidvandvatāṃ raṇe /
sahasramāptumicchāmi bāhūnāṃ laghutāguṇam // MarkP_19.15 //
asaṅgā gatayaḥ santu śailākāśāmbu-bhūmiṣu /
pātāleṣu ca sarveṣu vadhaścāpyadhikānnarāt // MarkP_19.16 //
tathonmārgapravṛttasya cāstu sanmārgadeśakaḥ /
santu me 'tithayaḥ ślāghyā vittadāne tathākṣaye // MarkP_19.17 //
anaṣṭadravyatā rāṣṭre mamānusmaraṇena ca /
tvayi bhaktirmamaivāstu nityamavyabhicāriṇī // MarkP_19.18 //

dattātreya uvāca

yatra te kīrtitāḥ sarve tān varān samavāpsyasi /
matprasādācca bhavitā cakravarto tvamīśvaraḥ // MarkP_19.19 //

jaḍa uvāca

praṇipatya tatastasmai dattātreyāya so 'rjunaḥ /
ānāyya prakṛtīḥ samyagabhiṣekamagṛhṇata // MarkP_19.20 //
āghoṣayāmāsa tadā sthito rājye sa haihayaḥ /
dattātreyāt parāmṛddhimavāpyātibalānvitaḥ // MarkP_19.21 //
adyaprabhṛti yaḥ śastraṃ māmṛte 'nyo grahīṣyati /
hantavyaḥ sa mayā dasyuḥ parihaṃsārato 'pi vā // MarkP_19.22 //
ityājñaptena tadrāṣṭre kaścidāyudhadhṛṅnaraḥ /
tamṛte puruṣavyāghraṃ babhūvoruparākramaḥ // MarkP_19.23 //
sa eva grāmapālo 'bhūt paśupālaḥ sa eva ca /
kṣetrapālaḥ sa evāsīd dvijātīnāñca rakṣitā // MarkP_19.24 //
tapasvināṃ pālayitā sārthapālastu so 'bhavat /
dsyu-vyālāgri-śastrādi-bhayeṣvabdhau nimajjatām // MarkP_19.25 //
anyāsu caiva magrānāmāpatsu paravīrahā /
sa eva saṃsmṛtaḥ sadyaḥ samuddhartābhavannṛṇām // MarkP_19.26 //
anaṣṭadravyatā cāsīt tasmin śāsati pārthive /
teneṣṭaṃ bahubhiryajñaiḥ samāptavaradakṣiṇaiḥ // MarkP_19.27 //
tenaiva ca tapastaptaṃ saṃgrāmeṣvabhiceṣṭitam /
tasyārdhimatimānañca dṛṣṭvā prāhāṅgirā muniḥ // MarkP_19.28 //
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
yajñairdānaistapobhirvā saṃgrāme cāticeṣcitaiḥ // MarkP_19.29 //
dattātreyāddin yasmin sa prāpardhi nareśvaraḥ /
tasmiṃstasmin dine yāgaṃ dattātreyasya so 'karot // MarkP_19.30 //
tatraiva ca prajāḥ sarvāstasminnahani bhūpateḥ /
tasyardhi paramāṃ dṛṣṭvā yāgaṃ cakruḥ samādhinā // MarkP_19.31 //
ityetat tasya māhātmyaṃ dattātreyasya dhīmataḥ /
viṣṇoścarācaraguroranantasya mahātmanaḥ // MarkP_19.32 //
prādurbhāvāḥ purāṇeṣu kathyante śārḍgadhanvinaḥ /
anantasyāprameyasya śaṅkha-cakra-gadābhṛtaḥ // MarkP_19.33 //
etasya paramaṃ rūpaṃ yaścintayati mānavaḥ /
sa sukhī sa ca saṃsārāt samuttīrṇo 'cirādbhavet // MarkP_19.34 //
sadaiva vaiṣṇavānāñca bhaktyāhaṃ sulabho 'smi bhoḥ /
ityevaṃ yasya vai vācastaṃ kathaṃ nāśrayejjanaḥ // MarkP_19.35 //
adharmasya vināśāya dharmācārārthameva ca /
anādinidhano devaḥ karoti sthiti-pālanam // MarkP_19.36 //
tathaiva janma cākhyātamalarkaṃ kathayāmi te /
tathā ca yogaḥ kathito dattātreyeṇa tasya vai /
pitṛbhaktasya rājarṣeralarkasya mahātmanaḥ // MarkP_19.37 //

iti śrīmārkaṇḍeyapurāṇe dattātreyīye ūnaviṃśo 'dhyāyaḥ
_____________________________________________________________


viṃśo 'dhyāyaḥ

jaḍa uvāca

prāgbabhūva mahāvīryaḥ śatrujinnāma pārthivaḥ /
tutoṣa yasya yajñeṣu somāvāptyā purandaraḥ // MarkP_20.1 //
tasyātmajo mahāvīryo babhūvārividāraṇaḥ /
buddhi-vikrama-lāvaṇyairguruśakrāśvibhiḥ samaḥ // MarkP_20.2 //
sa samānavayo-buddhi-sattva-vikrama-ceṣṭitaiḥ /
nṛpaputro nṛpasutairnityamāste samāvṛtaḥ // MarkP_20.3 //
kadācicchāstrasambhāra-vivekakṛtaniścayaḥ /
kadācit kāvyasaṃlāpa-gīta-nāṭakasambhavaiḥ // MarkP_20.4 //
tathaivākṣavinodaiśca śastrāstravinayeṣu ca /
yogyāni yuddhanāgāśva-syandanābhyāsatatparaḥ // MarkP_20.5 //
reme narendraputro 'sau narendratanayaiḥ saha /
yathaiva hi divā tadvadrātravapi mudā yutaḥ // MarkP_20.6 //
teṣāṃ tu krīḍatāṃ tatra dvija-bhūpa-viśāṃ sutāḥ /
samānavayasaḥ prītyā rantumāyāntyanekaśaḥ // MarkP_20.7 //
kasyacittvatha kālasya nāgalokānmahītalam /
kumārāvāgatau nāgau putrāvaśvatarasya tu // MarkP_20.8 //
brahmarūpapraticchannau taruṇau priyadarśanau /
tau tairnṛpasutaiḥ sārdhaṃ tathaivānyairdvijanmabhiḥ // MarkP_20.9 //
vinodairvividhaistatra tasthatuḥ prītisaṃyutau /
sarva ca te nṛpasutāste ca brahmaviśāṃ sutāḥ // MarkP_20.10 //
nāgarājātmajau tau ca strānasaṃvāhanādikam /
vastragandhānusayuktāṃ cakrurbhāgabhujikriyām // MarkP_20.11 //
ahanyahanyanuprāpte tau ca nāgakumārakau /
ājagmaturmudā yuktau prītyā sūnormahīpateḥ // MarkP_20.12 //
sa ca tābhyāṃ nṛpasutaḥ paraṃ nirvāṇamāptavān /
vinodairvividhairhāsya-saṃlāpādibhireva ca // MarkP_20.13 //
vinā tābhyāṃ na bubhuje na sastrau na papau madhu /
na rarāma na jagrāha śāstrāṇyātmaguṇardhaye // MarkP_20.14 //
rasātale ca tau rātriṃ vinā tena mahātmanā /
niśvāsaparamau nītvā jagmatustaṃ dine dine // MarkP_20.15 //
martyaloke parā prītirbhavatoḥ kena putrakau /
saheti papraccha pitā tāvubhau nāgadārakau // MarkP_20.16 //
dṛṣṭayoratra pātāle bahūni divasāni me /
divā rajanyāmevobhau paśyāmi priyadarśanau // MarkP_20.17 //

jaḍa uvāca

iti pitrā svayaṃ pṛṣṭau praṇipatya kṛtāñjalī /
pratyūcaturmahābhāgāvuragādhipateḥ sutau // MarkP_20.18 //

putrāvūcatuḥ

putraḥ śatrujitastāta nāmnā khyāta ṛtadhvajaḥ /
rūpavānārjavopetaḥ śūro mānī priyaṃvadaḥ // MarkP_20.19 //
anāpṛṣṭakatho vāggmī vidvān maitro guṇākaraḥ /
mānyamānayitā dhīmān hrīmān vinayabhūṣaṇaḥ // MarkP_20.20 //
tasyopacārasamprīti-sambogāpahṛtaṃ manaḥ /
nāgaloke bhuvarloke na ratiṃ vindate pitaḥ // MarkP_20.21 //
tadviyogena nastāta ! na pātālañca śītalam /
paritāpāya tatsaṅgādāhlādāya ravirdivā // MarkP_20.22 //

pitovāca

putraḥ puṇyavato dhanyaḥ sa yasyaivaṃ bhavidvidhaiḥ /
parokṣasyāpi guṇibhaiḥ kriyate guṇakīrtanam // MarkP_20.23 //
santi śāstravido 'śīlāḥ santi mūrkhāḥ suśīlinaḥ /
śāstraśīle samaṃ manye putrau dhanyatarantu tam // MarkP_20.24 //
tasya mitraguṇān mitrāṇyamitrāśca parākramam /
kathayanti sadā satsu putravāṃstena vai pitā // MarkP_20.25 //
tasyopakāriṇaḥ kaccid bhavadbhyāmabhivāñchitam /
kiñcinniṣpāditaṃ vatsau paritoṣāya cetasaḥ // MarkP_20.26 //
sa dhanyo jīvitaṃ tasya tasya janma sujanmanaḥ /
yasyārthino na vimukhā mitrārtho na ca durbalaḥ // MarkP_20.27 //
madgṛhe yad suvarṇādi ratnaṃ vāhanamāsanam /
yaccānyat prītaye tasya taddeyamaviśaṅkayā // MarkP_20.28 //
dhik tasya jīvitaṃ puṃso mitrāṇāmupakāriṇām /
pratirūpamakurvan yo jīvāmītyavagacchati // MarkP_20.29 //
upakāraṃ suhṛdvarge yo 'pakārañca śatruṣu /
nṛmegho varṣati prājñāstasyecchanti sadonnatim // MarkP_20.30 //

putrāvūcatuḥ

kiṃ tasya kṛtakṛtyasya kartuṃ śakyeta kenacit /
yasya sarvārthino gehe sarvakāmaiḥ sadārccitāḥ // MarkP_20.31 //
yāni ratnāni tadgehe pātāle tāni naḥ kutaḥ /
vāhanāsanayānāni bhūṣaṇānyambarāṇi ca // MarkP_20.32 //
vijñānaṃ tatra yaccāsti tadanyatra na vidyate /
prājñānāmapyasau tāta sarvasandehahṛttamaḥ // MarkP_20.33 //
ekaṃ tasyāsti kartavyamasādhyaṃ tacca nau matam /
hiraṇyagarbha-govinda-śarvādīnīśvarādṛte // MarkP_20.34 //

pitovāca

pathāpi śrotumicchāmi tasya yad kāryamuttamam /
asādhyamathavā sādhyaṃ kiṃ vāsādhyaṃ vipaścitām // MarkP_20.35 //
devatvamamareśatvaṃ tatpūjyatvañca mānavāḥ /
prayānti vāñchitaṃ vānyad dṛḍhaṃ ye vyavasāyinaḥ // MarkP_20.36 //
nāvijñātaṃ na cāgamyaṃ nāprāpyaṃ divi ceha vā /
udyatānāṃ manuṣyāṇāṃ yatacittendriyātmanām // MarkP_20.37 //
yojanānāṃ sahasrāṇi vrajan yāti pitīlikaḥ /
agacchan vainateyo 'pi pādamekaṃ na gacchati // MarkP_20.38 //
kva bhūtalaṃ kva ca dhrauvyaṃ sthānaṃ yat prāptavān dhruvaḥ /
uttānapādanṛpateḥ putraḥ san bhūmigocaraḥ // MarkP_20.39 //
tat kathyatāṃ mahābhāga kāryavān yena putrakau /
sa bhūpālasutaḥ sādhuryenānṛṇyaṃ bhaveta vām // MarkP_20.40 //

putrāvūcatuḥ

tenākhyātamidaṃ tāta pūrvavṛtaṃ mahātmanā /
kaumārake yathā tasya vṛtaṃ sadvṛttaśālinaḥ // MarkP_20.41 //
tantu śatrujitaṃ tāta pūrvaṃ kaścididvajottamaḥ /
gālavo 'bhyāgamaddhīmān gṛhītvā turagottamam // MarkP_20.42 //
pratyuvāca ca rājānaṃ samupetyāśramaṃ mama /
ko 'pi daityādhamo rājan vidhvaṃsayati pāpakṛt // MarkP_20.43 //
tattadrūpaṃ samāsthāya siṃhebha-vanacāriṇām /
anyeṣāñcālpakāyānāmaharniśamakāraṇāt // MarkP_20.44 //
samādhidhyānayuktasya maunavrataratasya ca /
tathā karoti vighrāni yathā calati me manaḥ // MarkP_20.45 //
dagdhaṃ kopāgninā sadyaḥ samarthastvaṃ vayaṃ na tu /
duḥ khārjitasya tapaso vyayamicchāmi pārthiva // MarkP_20.46 //
ekadā tu mayā rājannatinirviṇṇacetasā /
tat kleśitena niśvāso nirīkṣyāsuramujjhitaḥ // MarkP_20.47 //
tato 'mbaratalāt sadyaḥ patito 'yaṃ turaṅgamaḥ /
vāk cāśarīriṇī prāha naranātha śṛṇuṣva tām // MarkP_20.48 //
aśrāntaḥ sakalaṃ bhūmervalayaṃ turagottamaḥ /
samarthaḥ krāntumarkeṇa tavāyaṃ pratipāditaḥ // MarkP_20.49 //
pātālāmbaratoyeṣu na cāsya vihatā gatiḥ /
samastadikṣu vrajato na bhaṅgaḥ parvateṣvapi // MarkP_20.50 //
yato bhūvalayaṃ sarvamaśrānto 'yaṃ cariṣyati /
ataḥ kuvalayo nāmnā khyātiṃ loke prayāsyati // MarkP_20.51 //
kliśyatyaharniśaṃ pāpo yaśca tvāṃ dānavādhamaḥ /
tamapyenaṃ samāruhya dvijaśreṣṭha haniṣyati // MarkP_20.52 //
śatrujinnāma bhūpālastasya putra ṛtadhvajaḥ /
prāpyaitadaśvaratnañca khyātimetena yāsyati // MarkP_20.53 //
so 'haṃ tvāṃ samanuprāptastapaso vighrakāriṇam /
taṃ nivāraya bhūpāla bhāgabhāṅnṛpatiryataḥ // MarkP_20.54 //
tadetaśvaratnaṃ te mayā bhūpa niveditam /
putramājñāpaya tathā yathā dharmo na lupyate // MarkP_20.55 //
sa tasya vacanādrājā taṃ vai putramṛtadhvajam /
tamaśvaratnamāropya kṛtakautukamaṅgalam // MarkP_20.56 //
apreṣayata dharmātmā gālavena samaṃ tadā /
svamāśramapadaṃ so 'pi tamādāya yayau muniḥ // MarkP_20.57 //

iti śrīmārkaṇḍeyapurāṇe pitā-putrasaṃvādeṭhakuvalayāśvīyo' nāma viṃśo 'dhyāyaḥ


_____________________________________________________________

ekaviṃśo 'dhyāyaḥ

pitovāca

gālavena samaṃ gatvā nṛpaputreṇa tena yat /
kṛtaṃ tat kathyatāṃ putrau vicitrā yuvayoḥ kathā // MarkP_21.1 //

putrāvūcatuḥ

sa gālavāśrame ramye tiṣṭhan bhūpālanandanaḥ /
sarvavighropaśamanaṃ cakāra brahmavādinām // MarkP_21.2 //
vīraṃ kuvalayāśvaṃ taṃ vasantaṃ gālavāśrame /
madāvalepopahato nājānāddānavādhamaḥ // MarkP_21.3 //
tatastaṃ gālavaṃ vipraṃ sandhyopāsanatatparam /
śaukaraṃ rūpamāsthāya pradharṣayitumāgatam // MarkP_21.4 //
muniśiṣyairathotkruṣṭe śīghramāruhya taṃ hayam /
anvadhāvadvarāhaṃ taṃ nṛpaputraḥ śarāsanī // MarkP_21.5 //
ājaghāna ca bāṇena candrārdhākāravarcasā /
ākṛṣya balavaccāpaṃ cārucitropaśobhitam // MarkP_21.6 //
nārācābhihataḥ śīghramātmatrāṇaparo mṛgaḥ /
giripādapasambādhāṃ so 'nvakrāmanmahāṭavīm // MarkP_21.7 //
tamanvadhāvadvegena turago 'sau manojavaḥ /
codito rājaputreṇa piturādeśakāriṇā // MarkP_21.8 //
atikramyātha vegena yojanāni sahasraśaḥ /
dharaṇyāṃ vivṛte garte nipapāta laghukramaḥ // MarkP_21.9 //
tasyānantaramevāśu so 'pyaśvī nṛpateḥ sutaḥ /
nipapāta mahāgarte timiraughasamāvṛte // MarkP_21.10 //
tato nādṛśyata mṛgaḥ sa tasmin rājasūnunā /
prakāśañca sa pātālamapaśyat tatra nāpi nam // MarkP_21.11 //
tato 'paśyat sa sauvarṇa-prāsādaśatasaṃkulam /
purandarapuraprakhyaṃ puraṃ prākāraśobhitam // MarkP_21.12 //
tat praviśya sa nāpaśyat tatra kañcinnaraṃ pure /
bhramatā ca tato dṛṣṭā tatra yoṣit tvarānvitā // MarkP_21.13 //
sā pṛṣṭā tena tanvaṅgī prasthitā kena kasya vā /
novāca kiñcit prāsādamāruroha ca bhāminī // MarkP_21.14 //
so 'pyaśvamekato baddhvā tāmevānusasāra vai /
vismayotphullanayano niḥ śaṅko nṛpateḥ sutaḥ // MarkP_21.15 //
tato 'paśyat suvistīrṇe paryaṅke sarvakāñcane /
niṣaṇṇāṃ kanyakāmekāṃ kāmayuktāṃ ratīmiva // MarkP_21.16 //
vispaṣṭendumukhīṃ subhrūṃ pīnaśroṇipayodharām /
bimbādharoṣṭhīṃ nanvaṅgīṃ nīlotpalavilocanām // MarkP_21.17 //
raktatuṅganakhīṃ śyāmāṃ mṛdvīṃ tāmrakarāṅghrikām /
karabhoruṃ sudaśanāṃ nīlasūkṣmasthirālakām // MarkP_21.18 //
tāṃ dṛṣṭvā cārusarvāṅgīmanaṅgāṅgalatāmiva /
so 'manyat pārthivasutastāṃ rasātaladevatām // MarkP_21.19 //
sā ca dṛṣṭvaiva taṃ bālā nīlakuñcitamūrdhajam /
pīnoruskandhabāhuṃ tamamaṃsta madanaṃ śubhā // MarkP_21.20 //
uttasthau ca mahābhāgā cittakṣobhamavāpya sā /
lajjāvismayadainyānāṃ sadyastanvī vaśaṃ gatā // MarkP_21.21 //
ko 'yaṃ devo nu yakṣo vā gandharvo vorago 'pi vā /
vidyādharo vā samprāptaḥ kṛtapuṇyaratirnaraḥ // MarkP_21.22 //
evaṃ vicintya vahudhā niśvasya ca mahītale /
upaviśya tato bheje sā mūrcchāṃ madirakṣaṇā // MarkP_21.23 //
so 'pi kāmaśarāghātamavāpya nṛpateḥ sutaḥ /
tāṃ samāśvāsayāmāsa na bhetavyamiti bruvan // MarkP_21.24 //
sā ca strī yā tadā dṛṣṭā pūrvaṃ tena mahātmanā /
tālavṛntamupādāya paryavījayadākulā // MarkP_21.25 //
samāśvāsya tadā pṛṣṭā tena saṃmohakāraṇam /
kiñcillajjānvitā bālā tasyāḥ sakhyurnyavedayat // MarkP_21.26 //
sā cāsmai kathayāmāsa nṛpaputrāya vistarāt /
mohasya kāraṇaṃ sarvaṃ taddarśanasamudbhavam /
yathā tayā samākhyātaṃ tadvṛttāntañca bhāminī // MarkP_21.27 //

stryuvāca

viśvāvasuriti khyāto divi gandharvarāṭ prabho /
tasyeyamātmajā subhrūrnāmnarā khyātā madālasā // MarkP_21.28 //
vajraketoḥ sutaścogro dānavo 'rividāraṇaḥ /
pātālaketurvikhyātaḥ pātālāntarasaṃśrayaḥ // MarkP_21.29 //
teneyamudyānagatā kṛtvā māyāṃ tamomayīm /
apahṛtya mayāṃ hīnā bālā nītā durātmanā // MarkP_21.30 //
āgāminyāṃ trayodaśyāmudvakṣyati kilāsuraḥ /
sa tu nārhati cārvaṅgīṃ śūdro vedaśrutīmiva // MarkP_21.31 //
atīte ca dine bālāmātmavyāpadanodyatām /
surabhiḥ prāha nāyaṃ tvaṃ prāpsyate dānavādhamaḥ // MarkP_21.32 //
martyalokamanuprāptaṃ ya enaṃ chetsyate śaraiḥ /
sate bhartā mahābhāge acireṇa bhaviṣyati // MarkP_21.33 //
ahaṃ cāsyāḥ sakhī nāmnarā kuṇḍaleti manasvinī /
sutā vindhyavataḥ patnī vīrapuṣkaramālinaḥ // MarkP_21.34 //
hate bhartari śumbhena tīrthāt tīrthamanuvratā /
carāmi divyayā gatyā paralokārthamudyatā // MarkP_21.35 //
pātālaketurduṣṭātmā vārāhaṃ vapurāsthitaḥ /
kenāpi viddho bāṇena munīnāṃ trāṇakāraṇāt // MarkP_21.36 //
tañcāhaṃ tattvato 'nviṣya tvaritā samupāgatā /
satyameva sa kenāpi tāḍito dānavādhamaḥ // MarkP_21.37 //
iyañca mūrcchāmagamat kāraṇaṃ yat śṛṇuṣva tat /
tvayi prītimatī bālā darśanādeva mānada // MarkP_21.38 //
devaputropame cāru-vākyādiguṇaśālini /
bharyā cānyasya vihitā yena viddhaḥ sa dānavaḥ // MarkP_21.39 //
etasmāt kāraṇānmohaṃ mahāntamiyamāgatā /
yāvajjīvaṃ ca tanvaṅgī duḥ khamevopabhokṣyate // MarkP_21.40 //
tvayyasyā hṛdayaṃ rāgi bhartā cānyo bhaviṣyati /
yāvajjīvamato duḥ khaṃ surabhyā nānyathā vacaḥ // MarkP_21.41 //
ahaṃ tvasyāḥ prabhī prītyā duḥ khitātra samāgatā /
yato viśeṣo naivāsti svasakhī-nijadehayoḥ // MarkP_21.42 //
yadyeṣābhimataṃ vīraṃ patimāpnoti śobhanā /
tatastapastvahaṃ kuryāṃ nirvyalīkena cetasā // MarkP_21.43 //
tvantu ko vā kimarthaṃ vā samprāpto 'tra mahāmate /
devo daityo nu gandharvaḥ pannagaḥ kinnaro 'pi vā // MarkP_21.44 //
na hyatra mānuṣagatirna cedṛṅmānuṣaṃ vapuḥ /
tattvamākhyāhi kathitaṃ yathaivāvitathaṃ mayā // MarkP_21.45 //

kuvalayāśva uvāca

yanmāṃ pṛcchasi dharmajñe kastvaṃ kiṃ vā samāgataḥ /
tacchṛṇuṣvāmalaprajñe kathayāmyāditastava // MarkP_21.46 //
rājñaḥ śatrujitaḥ putraḥ pitrā sampreṣitaḥ śubhe /
munirakṣaṇamuddiśya gālavāśramamāgataḥ // MarkP_21.47 //
kurvato mama rakṣāñca munīnāṃ dharmacāriṇām /
vighnārthamāgataḥ koṣa'pi śaukaraṃ rūpamāsthitaḥ // MarkP_21.48 //
mayā sa viddho bāṇena candrārdhākāravarccasā /
apakrānto 'tivegena tamasmyanugato hayī // MarkP_21.49 //
papāta sahasā garte sakrīḍo 'śvaśca māmakaḥ /
so 'hamaśvaṃ samārūḍhastamasyekaḥ paribhraman // MarkP_21.50 //
prakāśamāsāditavān dṛṣṭā ca bhavatī mayā /
pṛṣṭayā ca na me kiñcidbhavatyā dattamuttaram // MarkP_21.51 //
tvāñcaivānupraviṣṭo 'hamimaṃ prāsādamuttamam /
ityetat kathitaṃ satyaṃ na devo 'haṃ na dānavaḥ // MarkP_21.52 //
na pannago na gandharvaḥ kinnaro vā śucismite /
samastā pūjyapakṣo vai devādyā mama kuṇḍale /
manuṣyo 'smi viśaṅkā te na kartavyātra karhicit // MarkP_21.53 //

putrāvūcatuḥ

tataḥ prahṛṣṭā sā kanyā sakhīvadanamuttamam /
lajjājaḍaṃ vīkṣamāṇā kiñcinnovāca bhāminī // MarkP_21.54 //
sā sakhī punarapyenāṃ prahṛṣṭā pratyuvāca ha /
yathāvat kathitaṃ tena surabhyā vacanānuge // MarkP_21.55 //

kuṇḍalovāca

vīra satyamasandigdhaṃ bhavatābhihitaṃ vacaḥ /
nānyatra hṛdayantvasyā dṛṣṭvā sthairyaṃ prayāsyati // MarkP_21.56 //
candramevādhikā kāntiḥ samupaiti raviṃ prabhā /
bhūtirdhanyaṃ dhṛtirdhoraṃ kṣāntirabhyeti cottamam // MarkP_21.57 //
tvayaiva viddho 'sandigdhaṃ sa pāpo dānavādhamaḥ /
surabhiḥ sā gavāṃ mātā kathaṃ mithyā vadiṣyati // MarkP_21.58 //
taddhanyeyaṃ sabhāgyā ca tvatsambandhaṃ sametya vai /
kuruṣva vīra yat kāryaṃ vidhinaiva samāhitam // MarkP_21.59 //

putrāvūcatuḥ

paravānahamityāha rājaputraḥ satāṃ pituḥ /
sā ca taṃ cintayāmāsa tumburuṃ tatkule gurum // MarkP_21.60 //
sa cāpi tatkṣaṇāt prāptaḥ pragṛhītasamitkuśaḥ /
madālasāyāḥ samprītyā kuṇḍalāgauraveṇa ca // MarkP_21.61 //
prajvālya pāvakaṃ hutvā mantravit kṛtamaṅgalām /
vaivāhikavidhiṃ kanyāṃ pratipādya yathāgatam // MarkP_21.62 //
jagāma tapase dhīmān svāśramapadaṃ tadā /
sā cāha tāṃ sakhīṃ bālāṃ kṛtārthāsmi varānane // MarkP_21.63 //
saṃyuktāmamunā dṛṣṭvā tvāmahaṃ rūpaśālinīm /
tamastapsye 'hamatulaṃ nirvyalīkena cetasā // MarkP_21.64 //
tīrthāmbudhūtapāpā ca bhavitrī nedṛśī yathā /
tañcāha rājaputraṃ sā praśrayāvanatā tadā /
gantukāmā nijasakhī-snehaviklavabhāṣiṇī // MarkP_21.65 //

kuṇḍalovāca

puṃbhirapyamitaprajña nopadeśo bhavadvidhe /
dātavyaḥ kimuta strībhirato nopadiśāmi te // MarkP_21.66 //
kintvasyāstanumadhyāyāḥ snehākṛṣṭena cetasā /
tvayā viśrambhitā cāsmi smārayāmyarisūdana // MarkP_21.67 //
bhartavyā rakṣitavyā ca bhāryā hi patinā sadā /
dharmārthakāmasaṃsiddhyai bhāryā bhartṛsahāyinī // MarkP_21.68 //
yadā bhāryā ca bhartā ca parasparavaśānugau /
tadā dharmārthakāmānāṃ trayāṇāmapi saṅgatam // MarkP_21.69 //
kathaṃ bhāryāmṛte dharmamarthaṃ vā puruṣaḥ prabho /
prāpnoti kāmamathavā tasyāṃ tritayamāhitam // MarkP_21.70 //
tathaiva bhartāramṛte bhāryā dharmādisādhane /
na samarthā trivargo 'yaṃ dāmpatyaṃ samupāśritaḥ // MarkP_21.71 //
devātā-pitṛ-bhṛtyānāmatithīnāñca pūjanam /
na puṃbhiḥ śakyate kartumṛte bhāryāṃ nṛpātmaja // MarkP_21.72 //
prāpto 'pi cārtho manujairānīto 'pī nijaṃ gṛham /
kṣayameti vinā bhāryāṃ kubhāryāsaṃśraye 'pi vā // MarkP_21.73 //
kāmastu tasya naivāsti pratyakṣeṇopalakṣyate /
dampatyoḥ sahadharmeṇa trayīdharmamavāpnuyāt // MarkP_21.74 //
pitṝn putraistathaivānna-sādhanairatithīn naraḥ /
pūjābhiramarāṃstadvat sādhvīṃ bhāryāṃ naro 'vati // MarkP_21.75 //
striyāścāpi vinā bhartrā dharmakāmārthasantatiḥ /
naiva tasmāt trivargo 'yaṃ dāmpatyamadhigacchati // MarkP_21.76 //
etanmayoktaṃ yuvayorgacchāmi ca yathepsitam /
vardha tvamanayā sārdhaṃ dhana-putra-sukhāyuṣā // MarkP_21.77 //

putrāvūcatuḥ

ityuktvā sā pariṣvajya svasakhīṃ taṃ namasya ca /
jagāma divyayā gatyā yathābhipretamātmanaḥ // MarkP_21.78 //
so 'pi śatrujitaḥ putrastāmāropya turaṅgamam /
nirgantukāmaḥ pātālādvijñāto danusambhavaiḥ // MarkP_21.79 //
tatastaiḥ sahasotkruṣṭaṃ hriyate hriyate 'ti vai /
kanyāratnaṃ yadānītaṃ divaḥ pātālaketunā // MarkP_21.80 //
tataḥ parigha-nistriṃśa-gadā-śūla-śarāyudham /
dānavānāṃ balaṃ prāptaṃ saha pātālaketunā // MarkP_21.81 //
tiṣṭha tiṣṭheti jalpantaste tadā dānavottamāḥ /
śaravarṣaistathā śūlairvavarṣurnṛpanandanam // MarkP_21.82 //
sa ca śatrujitaḥ putrastadastrāṇyativīryavān /
ciccheda śarajālena prahasanniva līlayā // MarkP_21.83 //
kṣaṇena pātālatalamasikhaktyṛṣṭiśāyakaiḥ /
chinnaiḥ sañchannamabhavadṛtadhvajaśarotkaraiḥ // MarkP_21.84 //
tato 'straṃ tvāṣṭramādāya cikṣepa prati dānavān /
tena te dānavāḥ sarve saha pātālaketunā // MarkP_21.85 //
jvālāmālātitīvreṇa sphuṭadasthicayāḥ kṛtāḥ /
nirdagdhāḥ kāpilaṃ tejaḥ samāsādyeva sāgarāḥ // MarkP_21.86 //
tataḥ sa rājaputro 'śvī nihatyāsurasattamān /
strīratnena samaṃ tena samāgacchat pituḥ puram // MarkP_21.87 //
praṇipatya ca tat sarvaṃ sa tu pitre nyavedayat /
pātālagamanañcaiva kuṇḍalāyāśca darśanam // MarkP_21.88 //
tadvanmadālasāprāptiṃ dānavaiścāpi saṅgaram /
vadhañca teṣāmastreṇa punarāgamanaṃ tathā // MarkP_21.89 //
iti śrutvā pitā tasya caritaṃ cārucetasaḥ /
prītimānabhavaccedaṃ pariṣvajyāha cātmajam // MarkP_21.90 //
satpātreṇa tvayā putra tārito 'haṃ mahātmanā /
bhayebhyo munayastrātā yena saddharmacāriṇaḥ // MarkP_21.91 //
matpūrvaiḥ khyātimānītaṃ mayā vistāritaṃ punaḥ /
parākramavatā vīra tvayā tadvahulīkṛtam // MarkP_21.92 //
yadupāttaṃ yaśaḥ pitrā dhanaṃ vīryamathāpi vā /
tanna hāpayate yastu sa naro madhyamaḥ smṛtaḥ // MarkP_21.93 //
tadvīryādadhikaṃ yastu punaranyat svaśaktitaḥ /
niṣpādayati taṃ prājñāḥ pravadanti narottamam // MarkP_21.94 //
yaḥ pitā samupāttāni dhanavīryayaśāṃsi vai /
nyūnatāṃ nayati prājñāstamāhuḥ puruṣādhamam // MarkP_21.95 //
tanmayā brāhmaṇatrāṇaṃ kṛtamāsīdyathā tvayā /
pātālagamanaṃ yacca yaccāsuravināśanam // MarkP_21.96 //
etadapyadhikaṃ vatsa tena tvaṃ puruṣottamaḥ /
taddhanyo 'smya bāla tvamahameva guṇādhikam // MarkP_21.97 //
tvāṃ putramīdṛśaṃ prāpya ślāghyaḥ puṇyavatāmapi /
na sa putrakṛtāṃ prītiṃ manye prāpnoti mānavaḥ // MarkP_21.98 //
putreṇa nātiśayito yaḥ prajñādānavikramaiḥ /
dhigjanma tasya yaḥ pitrā loke vijñāyate naraḥ // MarkP_21.99 //
yaḥ putrāt khyātimabhyeti tasya janma sujanmanaḥ /
ātmanā jñāyate dhanyo madhyaḥ pitṛpitāmahaiḥ // MarkP_21.100 //
mātṛpakṣeṇa mātrā ca khyātimeti narādhamaḥ /
tat putra dhanavīryaistvaṃ vivardhasva sukhena ca // MarkP_21.101 //
ghandharvatanayā ceyaṃ mā tvayā vai viyujyatām /
iti pitrā bahuvidhaṃ priyamuktaḥ punaḥ punaḥ // MarkP_21.102 //
pariṣvajya svamāvāsaṃ sabhāryaḥ sa visarjitaḥ /
sa tayā bhāryāyā sārdhaṃ reme tatra pituḥ pure // MarkP_21.103 //
anyeṣu ca tathodyāna-vana-parvatasānuṣu /
śvaśrū-śvasurayoḥ pādau praṇipatya ca sā śubhā /
prātaḥ prātastatastena saha reme sumadhyamā // MarkP_21.104 //

iti śrīmārkaṇḍeyapurāṇe kuvalayāśvīye madālasāpariṇayanaṃ nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________


dvāviṃśo 'dhyāyaḥ

putrāvūcatuḥ

tataḥ kāle vahutithe gate rājā punaḥ sutam /
prāha gacchāśu viprāṇāṃ trāṇāya cara medinīm // MarkP_22.1 //
aśvamenaṃ samāruhya prātaḥ prātardine dine /
abādhā dvijamukhyānāmanveṣṭavyā sadaiva hi // MarkP_22.2 //
durvṛttāḥ santi śataśo dānavāḥ pāpayonayaḥ /
tebhyo na syādyathā bādhā munīnāṃ tvaṃ tathā kuru // MarkP_22.3 //
sa yathoktastataḥ pitrā tathā cakre nṛpātmajaḥ /
parikramya mahīṃ sarvāṃ vavande caraṇau pituḥ // MarkP_22.4 //
ahanyahanyanuprāpte pūrvāhne nṛpanandanaḥ /
tataśca śeṣaṃ divasaṃ tayā reme sumadhyayā // MarkP_22.5 //
ekadā tu cāran so 'tha dadarśa yamunātaṭe /
pātālaketoranujaṃ tālaketuṃ kṛtāśramam // MarkP_22.6 //
māyāvī dānavaḥ so 'tha munirūpaṃ samāsthitaḥ /
sa prāha rājaputraṃ taṃ pūrvavairamanusmaran // MarkP_22.7 //
rājaputra brīvīmi tvāṃ tat kuruṣva yadīcchasi /
na ca te prārthanābhaṅgaḥ kāryaḥ satyapratiśrava // MarkP_22.8 //
yakṣye yajñena dharmāya kartavyāśca tatheṣṭayaḥ /
citayastatra kartavyā nāsti me dakṣaiṇā yataḥ // MarkP_22.9 //
ataḥ prayaccha me vīra hiraṇyārthaṃ svabhūṣaṇam /
yadetat kaṇṭhalagnaṃ te rakṣa cemaṃ māśramam // MarkP_22.10 //
yāvadantarjale devaṃ varuṇaṃ yādasāṃ patim /
vaidikairvāruṇairmantraiḥ prajānāṃ puṣṭihetukaiḥ // MarkP_22.11 //
abhiṣṭūya tvarāyuktaḥ samabhyemīti vādinam /
taṃ praṇamya tataḥ prādāt sa tasmai kaṇṭhabhūṣaṇam // MarkP_22.12 //
prāha yainaṃ bhavān yātu nirvyalīkena cetasā /
sthāsyāmi tāvadatraiva tavāśramasamīpataḥ // MarkP_22.13 //
tavādeśānmahābhāga yāvadāgamanaṃ tava /
na te 'tra kaścidābādhāṃ kariṣyati mayi sthite /
viśrabdhaścātvaran brahman kuruṣva tvaṃ manogatam // MarkP_22.14 //

putrāvūcatuḥ

ekamuktastatastena sa mamajja nadījale /
rarakṣa so 'pi tasyaiva māyāvihitamāśramam // MarkP_22.15 //
gatvā jalāśayāt tasmāt tālaketuśca tatparam /
madālasāyāḥ pratyakṣamanyeṣāñcaitaduktavān // MarkP_22.16 //

tālaketuruvāca

vīraḥ kuvalayāśvo 'sau mamāśramasamīpataḥ /
kenāpi duṣṭadaityena kurvan rakṣāṃ tapasvinām // MarkP_22.17 //
yudhyamāno yathāśakti nighnan brahmadviṣo yudhi /
māyāmāśritya pāpena bhinnaḥ śūlena vakṣasī // MarkP_22.18 //
mriyamāṇena tenedaṃ dattaṃ me kaṇṭhabhūṣaṇam /
prāpitaścāgnisaṃyogaṃ sa vane śūdratāpasaiḥ // MarkP_22.19 //
kṛtārtahreṣāśabdo vai trastaḥ sāśruvilocanaḥ /
nītaḥ so 'śvaśca tenaiva dānavena durātmanā // MarkP_22.20 //
etanmayā nṛśaṃsena dṛṣṭaṃ duṣkṛtakāriṇā /
yadatrānantaraṃ kṛtyaṃ kriyatāṃ tadakālikam // MarkP_22.21 //
hṛdayāśvāsanañcaitad gṛhyatāṃ kaṇṭhabhūṣaṇam /
nāsmākaṃ hi suvarṇena kṛtyamasti tapasvinām // MarkP_22.22 //

putrāvūcatuḥ

ityuktvotsṛjya datbhūmau sa jagāma yathāgatam /
nipapāta janaḥ so 'tha śokārto mūrcchayā'turaḥ // MarkP_22.23 //
tatkṣaṇāt cetanāṃ prāpya sarvāstā nṛpayoṣitaḥ /
rājapatnyaśca rājā ca vilepuratiduḥ khitāḥ // MarkP_22.24 //
madālasā tu d dṛṣṭvā tadīyaṃ kaṇṭhabhūṣaṇam /
tatyājāśu priyān prāṇān śrutvā ca nihanta patim // MarkP_22.25 //
tatastathā mahākrandaḥ paurāṇāṃ bhavaneṣvabhūt /
yathaiva tasya nṛpateḥ svagehe samavartata // MarkP_22.26 //
rājā ca tāṃ mṛtāṃ dṛṣṭvā vinā bhartrā madālasām /
pratyuvāca janaṃ sarvaṃ vimṛśya susthamānasaḥ // MarkP_22.27 //
na roditavyaṃ paśyāmi bhavatāmātmanastathā /
sarveṣāmeva saṃcintya sambandhānāmanityatām // MarkP_22.28 //
kinnu śocāmi tanayaṃ kinnu śocāmyahaṃ snuṣām /
vimṛśya kṛtakṛtyatvāmnamye 'śocyāvubhāvapi // MarkP_22.29 //
macchru śrupurmadvacanāddvijarakṣaṇatatparaḥ /
prāpto me yaḥ suto mṛtyuṃ kathaṃ śocyaḥ sa dhīmatām // MarkP_22.30 //
avaśyaṃ yāti yaddehaṃ taddvijānāṃ kṛte yadi /
mama putreṇa saṃtyaktaṃ nanvabhyudayakāri tat // MarkP_22.31 //
iyañca satkulotpannā bhartaryevamanuvratāṃ /
kathannu śocyā nārīṇāṃ bharturanyanna daivatam // MarkP_22.32 //
asmākaṃ bāndhavānāñca tathānyeṣāṃ dayāvatām /
śocyā hyeṣā bhavedevaṃ yadi bhartrā viyoginī // MarkP_22.33 //
yā tu bharturvadhaṃ śrutvā tatkṣaṇādeva bhāminī /
bhartāramanuyāteyaṃ na śocyāto vipaścitām // MarkP_22.34 //
tāḥ śocyā yā viyoginyo na śocyā yā mṛtāḥ saha /
bhartrā viyogastvanayā nānubhūtaḥ kṛtajñayā // MarkP_22.35 //
dātāraṃ sarvasaukhyānāmiha cāmutra cobhayoḥ /
lokayoḥ kā hi bhartāraṃ nārī manyeta mānuṣam // MarkP_22.36 //
nāsau śocyo na caiveyaṃ nāhaṃ tajjananī na ca /
tyajatā brāhmaṇārthāya prāṇān sarve sma tāritāḥ // MarkP_22.37 //
viprāṇaṃ mama dharmasya gataḥ sa hi mahāmatiḥ /
ānṛṇyamardhabhuktasya tyāgād dehasya me sutaḥ // MarkP_22.38 //
mātuḥ satītvaṃ madvaṃśavaimalyaṃ śauryamātmanaḥ /
saṃgrāme saṃtyajan prāṇān nātyajad dvijarakṣaṇam // MarkP_22.39 //

putrāvūcatuḥ

tataḥ kuvalayāśvasya mātā bharturanantaram /
śrutvā putravadhaṃ tādṛk prāha dṛṣṭvā tu taṃ patim // MarkP_22.40 //

mātovāca
na me mātrā na me svastrā prāptā prītirnṛpedṛśī /
śrutvā muniparitrāṇe hataṃ putraṃ yathā mayā // MarkP_22.41 //
śocatāṃ bāndhavānāṃ ye niḥ śvasanto 'tiduḥ khitāḥ /
mriyante vyādhinā kliṣṭāsteṣāṃ mātā vṛthāprajā // MarkP_22.42 //
saṃgrāme yudhyamānā ye 'bhītā godvijarakṣaṇe /
kṣuṇṇāḥ śastrairvipadyante ta eva bhuvi mānavāḥ // MarkP_22.43 //
arthināṃ mitravargasya vidviṣāñca parāṅmukhaḥ /
yo na yāti pitā tena putrī mātā ca vīrasūḥ // MarkP_22.44 //
garbhakleśaḥ striyo manye sāphalyaṃ bhajate tadā /
yadārivijayī vā syāt saṃgrāme vā hataḥ sutaḥ // MarkP_22.45 //

putrāvūcatuḥ

tataḥ sa rājā saṃskāraṃ putrapatnīmalambhayat /
nirgamya ca bahiḥ snāto dadau putrāya codakam // MarkP_22.46 //
tālaketuśca nirgamya tathaiva yamunājalāt /
rājaputramuvācedaṃ praṇayānmadhuraṃ vacaḥ // MarkP_22.47 //
gaccha bhūpālaputra ! tvaṃ kṛtārtho 'haṃ kṛtastvayā /
kāryaṃ cirābhilaṣitaṃ tvayyatrāvicale sthite // MarkP_22.48 //
vāruṇaṃ yajñakāryañca jaleśasya mahātmanaḥ /
tanmayā sādhitaṃ sarvaṃ yanmamāsīdabhīpsitam // MarkP_22.49 //
praṇipatya sa taṃ prāyādrājaputraḥ puraṃ pituḥ /
samāruhya tamevāśvaṃ suparṇānilavikramam // MarkP_22.50 //

iti śrīmārkaṇḍeyapurāṇe kuvalayāśvīye madālasāviyogo nāma dvāviṃśo 'dhyāyaḥ


_____________________________________________________________


trayoviṃśo 'dhyāyaḥ

putrāvūcatuḥ

sa rājaputraḥ saṃprāpya vegādātmapuraṃ tataḥ /
pitrorvavandiṣuḥ pādau didṛkṣuśca madālasām // MarkP_23.1 //
dadarśa janamudvignamaprahṛṣṭamukhaṃ puraḥ /
punaśca vismitākāraṃ prahṛṣṭavadanaṃ tataḥ // MarkP_23.2 //
anyamutphullanayanaṃ diṣṭyā diṣṭyetivādinam /
pariṣvajantamanyonyamatikautūhalānvitam // MarkP_23.3 //
ciraṃ jīvorukalyāṇa ! hatāste paripanthinaḥ /
pitroḥ prahlādaya manastathāsmākamakaṇṭakam // MarkP_23.4 //

putrāvūcatuḥ

ityevaṃ vādibhiḥ pauraiḥ puraḥ pṛṣṭhe ca saṃvṛtaḥ /
tatkṣaṇaprabhavānandaḥ praviveśa piturgṛham // MarkP_23.5 //
pitā ca taṃ pariṣvajya mātā cānye ca bāndhavāḥ /
ciraṃ jīveti kalyāṇīrdadustasmai tadāśiṣaḥ // MarkP_23.6 //
praṇipatya tataḥ so 'tha kimetaditi vismitaḥ /
papraccha pitaraṃ tāta ! so 'smai samyak taduktavān // MarkP_23.7 //
sa bhāryāṃ tāṃ mṛtāṃ śrutvā hṛdayeṣṭāṃ madālasām /
pitarau ca puro dṛṣṭvā lajjāśokābdhimadhyagaḥ // MarkP_23.8 //
cintayāmāsa sā bālā māṃ śrutvā nidhanaṃ gatam /
tatyāja jīvitaṃ sādhvī dhiṅmāṃ niṣṭhuramānasam // MarkP_23.9 //
nṛśaṃso 'hamanāryo 'haṃ vinā tāṃ mṛgalocanām /
matkṛte nidhanaṃ prāptāṃ yajjīvāmyatinirghṛṇaḥ // MarkP_23.10 //
punaḥ sa cintayāmāsa parisaṃstabhya mānasam /
mohodgamamapāsyāśu niḥ śvasyocchavasya cātaraḥ // MarkP_23.11 //
mṛteti sā mannamittaṃ tyajāmi yadi jīvitam /
kiṃ mayopakṛtaṃ tasyāḥ ślāghyametattu yoṣitām // MarkP_23.12 //
yadi rodimi vā dīno hā priyeti ! vadanmuhuḥ /
tathāpyaślāghyametanno vayaṃ hi puruṣāḥ kila // MarkP_23.13 //
atha śokajaḍo dīno strajā hīno malānvitaḥ /

vipakṣasya bhaviṣyāmi tataḥ paribhavāspadam // MarkP_23.14 //
mayāriśātanaṃ kāryaṃ rājñaḥ śuśruṣaṇaṃ pituḥ /
jīvitaṃ tasya cāyattaṃ santyājyaṃ tatkathaṃ mayā // MarkP_23.15 //
kintvatra manye kartavyastyāgo bhāgasya yoṣitaḥ /
sa cāpi nopakārāya tanvaṅgyāḥ kintu sarvathā // MarkP_23.16 //
mayā nṛśaṃsyaṃ kartavyaṃ nopakāryapakāri ca /
yā madarthe 'tyajat prāṇāṃstadarthe 'lpamidaṃ mama // MarkP_23.17 //

putrāvūcatuḥ

iti kṛtvā matiṃ so 'tha niṣpādyodakadānikam /
kriyāścānantaraṃ kṛtvā pratyuvāca ṛtadhvajaḥ // MarkP_23.18 //

ṛtadhvaja uvāca


yadi sā mama tanvaṅgī na syādbhāryā madālasā /
asmin janmani nānyā me bhavitrī sahacāriṇī // MarkP_23.19 //
tāmṛte mṛgaśāvākṣīṃ gandharvatanayāmaham /
na bhokṣye yoṣitaṃ kāñciditi satyaṃ mayoditam // MarkP_23.20 //
saddharmacāriṇīṃ patnīṃ tāṃ muktvā gajagāminīm,/
kāñcinnāṅgīkariṣyāmītyetat satyaṃ mayoditam // MarkP_23.21 //

putrāvūcatuḥ

parityajya ca strībhogān tāta ! sarvaṃstayā vinā /
krīḍannāste samaṃ tulyairvayasyaiḥ śīlasampadā // MarkP_23.22 //
etattasya paraṃ kāryaṃ tāta ! tat kena śakyate /
kartumatyarthaduṣprāpyamīśvaraiḥ kimutetaraiḥ // MarkP_23.23 //


jaḍa uvāca

iti vākyaṃ tayoḥ śrutvā vimarśamagamatpitā /
vimṛśya cāha tau putrau nāgarāṭ prahasanniva // MarkP_23.24 //

nāgarāḍaśvatara uvāca

yadyaśakyamiti jñātvā na kariṣyanti mānavāḥ /
karmaṇyudyamamudyogahānyā hānistataḥ param // MarkP_23.25 //
ārabheta naraḥ karma svapauruṣamahāpayan /
niṣpattiḥ karmaṇo daive pauruṣe ca vyavasathitā // MarkP_23.26 //
tasmādahaṃ tathā yatnaṃ kariṣye putrakāvitaḥ /
tapaścaryāṃ samāsthāya yathaitat sādhyate 'cirāt // MarkP_23.27 //

jaḍa uvāca

evamuktvā sa nāgendraḥ plakṣāvataraṇaṃ gireḥ /
tīrthaṃ himavato gatvā tapastepe suduścaram // MarkP_23.28 //
tuṣṭāva gīrbhiśca tatastatra devīṃ sarasvatīm /
tanmanā niyatāhāro bhūtvā triṣavaṇāplutaḥ // MarkP_23.29 //

aśvatara uvāca

jagaddhātrīmahaṃ devīmārirādhayiṣuḥ śubhām /
stoṣye praṇamya śirasā brahmayoniṃ sarasvatīm // MarkP_23.30 //
sadasaddevi ! say kiñcinmokṣavaccārthavat padam /
tatsarvaṃ tvayyasaṃyogaṃ yogavaddevi ! saṃsthitam // MarkP_23.31 //
tvamakṣaraṃ paraṃ devi ! yatra sarvaṃ pratiṣṭhitam /
akṣaraṃ paramaṃ devi ! saṃsthitaṃ paramāṇuvat // MarkP_23.32 //
akṣaraṃ paramaṃ brahma viśvañcaitat kṣarātmakam /
dāruṇyavasthito vahnirbhaumāśca paramāṇavaḥ // MarkP_23.33 //
tathā tvayi sthitaṃ brahma jagaccedamaśeṣataḥ /
oṅkārākṣarasaṃsthānaṃ yattu devi ! sthirāsthiram // MarkP_23.34 //
tatra mātrātrayaṃ sarvamasti yaddevi nāsti ca /
trayo lokāstrayo vedāstraividyaṃ pāvakatrayam // MarkP_23.35 //
trīṇi jyotīṃṣi varṇāśca trayo dharmāgamāstathā /
trayo guṇāstrayaḥ śabdastrayo vedāstathāśramāḥ // MarkP_23.36 //
trayaḥ kālāstathāvasthāḥ pitaro 'harniśādayaḥ /
etanmātrātrayaṃ devi ! tava rūpaṃ sarasvati // MarkP_23.37 //
vibhinnadarśināmādyā brahmaṇo hi sanātanāḥ /

somasaṃsthā haviḥ saṃsthāḥ pākasaṃsthāśca sapta yāḥ // MarkP_23.38 //
tāstvaduccāraṇāddevi ! kriyante brahmavādibhiḥ /
anirdeśyaṃ tathā cānyadardhamātrānvitaṃ param // MarkP_23.39 //
avikāryakṣayaṃ divyaṃ pariṇāmavivarjitam /
tavaitatparamaṃ rūpaṃ yanna śakyaṃ mayoditum // MarkP_23.40 //
na cāsye na ca tajjihvā tāmroṣṭhādibhirucyate /
indro 'pi vasavo brahmā candrākau jyotireva ca // MarkP_23.41 //
viśvāvāsaṃ viśvarūpaṃ viśveśaṃ parameśvaram /
sāṃkhyavedāntavādoktaṃ bahuśākhāsthirīkṛtam // MarkP_23.42 //
anādimadhyanidhanaṃ sadasanna sadeva yat /
ekantvanekaṃ nāpyekaṃ bhavabhedasamāśraitam // MarkP_23.43 //
anākhyaṃ ṣaḍguṇākhyañca vargākhyaṃ triguṇāśrayam /
nānāśaktimatāmekaṃ śaktivaibhavikaṃ param // MarkP_23.44 //
sukhāsukhaṃ mahāsaukhyarūpaṃ tvayi vibhāvyate /

evaṃ devi ! tvayā vyāptaṃ sakalaṃ niṣkalañca yat /
advaitāvasthitaṃ brahma yacca dvaite vyavasthitam // MarkP_23.45 //
yer'thā nityā ye vinaśyanti cānye
ye vā sthūlā ye ca sūkṣmātisūkṣmāḥ /
ye vā bhūmau ye 'ntarīkṣe 'nyato vā
teṣāṃ teṣāṃ tvatta evopalabdhiḥ // MarkP_23.46 //
yaccāmūrtaṃ yacca mūrtaṃ samastaṃ
yadvā bhūteṣvekamekañca kiñcit /
yaddivyasti kṣmātale khe 'nyato vā
tvatsambaddhaṃ tvatsvarairvyañjanaiśca // MarkP_23.47 //

jaḍa uvāca

evaṃ stutā tadā devī viṣṇorjihvā sarasvatī /
pratyuvāca mahātmānaṃ nāgamaśvataraṃ tataḥ // MarkP_23.48 //

sarasvatyuvāca

varaṃ te kambalabhrātaḥ prayacchāmyuragādhipa ! /
taducyatāṃ pradāsyāmi yatte manasi vartate // MarkP_23.49 //

aśvatara uvāca

sahāyaṃ dehi devi ! tvaṃ pūrvaṃ kambalameva me /
samastasvarasambandhamubhayoḥ saṃprayaccha ca // MarkP_23.50 //

sarasvatyuvāca

sapta svarā grāmarāgāḥ sapta pannagasattama ! /
kītakāni ca saptaiva tāvatīścāpi mūrcchanāḥ // MarkP_23.51 //
tālāścaikonapañcāśattathā grāmatrayañca yat /
etatsarvaṃ bhavān gātā kambalaśca tathānagha ! // MarkP_23.52 //
jñāsyase matprasādena bhujagendrāparaṃ tathā /
caturvidhaṃ padaṃ tālaṃ triḥ prakāraṃ layatrayam // MarkP_23.53 //
yaditrayaṃ tathā'todyaṃ mayā dattaṃ caturvidham /
etadbhavān matprasādāt pannagendrāparañca yat // MarkP_23.54 //
asyāntargatamāyattaṃ svaravyañjanasaṃmitam /
tadaśeṣaṃ mayā dattaṃ bhavataḥ kambalasya ca // MarkP_23.55 //
tathā nānyasya bhūrloke pātāle cāpi pannaga /
praṇetārau bhavantau ca sarvasyāsya bhaviṣyataḥ /
pātāle devaloke ca bhūrloke caiva pannagau // MarkP_23.56 //

jaḍa uvāca

ityuktvā sā tadā devī sarvajihvā sarasvatī /
jagāmādarśanaṃ sadyo nāgasya kamalekṣaṇā // MarkP_23.57 //
tayośca tadyathāvṛttaṃ bhrātroḥ sarvamajāyata /
vijñānamubhayoragryaṃ padatālasvarādikam // MarkP_23.58 //
tataḥ kailāsaśailendra-śikharasthitamīśvaram /
gītakaiḥ sptabhirnāgau tantrīlayasamanvitau // MarkP_23.59 //
ārirādhayiṣū devamanaṅgāṅgaharaṃ haram /
pracakratuḥ paraṃ yatnamubhau saṃhatavākkalau // MarkP_23.60 //
prātarniśāyāṃ madhyāhne sandhyayoścāpi tatparau /
tayoḥ kālena mahatā stūyamāno vṛṣadhvajaḥ // MarkP_23.61 //
tutoṣa gītakaistau ca prāheśo gṛhyatāṃ varaḥ /
tataḥ praṇamyāśvataraḥ kambalena samaṃ tadā // MarkP_23.62 //
vyajñāpayanmahādevaṃ śitikaṇṭhamumāpatim /
yadi nau bhagavān prīto devadevastrilocanaḥ // MarkP_23.63 //
tato yathābhilaṣitaṃ varamenaṃ prayaccha nau /
mṛtā kuvalayāśvasya patnī deva ! madālasā // MarkP_23.64 //
tenaiva vayasā sadyo duhitṛtvaṃ prayātu me /
jātismarā yathā pūrvaṃ tadvatkāntisamanvitā /
yoginī yogamātā ca madgehe jāyatāṃ bhava // MarkP_23.65 //


mahādeva uvāca

yathoktaṃ pannagaśreṣṭha ! sarvemetadbhaviṣyati /
matprasādādasandigdhaṃ śruṇu cedaṃ bhujaṅgama // MarkP_23.66 //
śrāddhe tu samanuprāpte madhyamaṃ piṇḍamātmanā /
bhakṣayethāḥ phaṇiśreṣṭha ! śuciḥ prayatamānasaḥ // MarkP_23.67 //
bhakṣite tu tatastasmin bhavato madhyamāt phaṇāt /
samutpatsyati kalyāṇī tathārūpā yathāmṛtā // MarkP_23.68 //
kāmañcemamabhidhyāya kuru tvaṃ pitṛtarpaṇam /
tatkṣaṇādeva sā subhrūḥ śvasato madhyamāt phaṇāt // MarkP_23.69 //
samutpatsyati kalyāṇī tathārūpā yathāmṛtā /
etacchrutvā tatastau tu praṇipatya maheśvaram // MarkP_23.70 //
rasātalaṃ punaḥ prāptau paritoṣasamanvitau /

tathā ca kṛtavān śrāddhaṃ sa nāgaḥ kambalānujaḥ // MarkP_23.71 //
piṇḍañca madhyamaṃ tadvadyathāvadupabhuktavān /
tañcāpi dhyāyaḥ kāmaṃ tataḥ sā tanumadhyamā // MarkP_23.72 //
jajñe niśvasataḥ sadyastadrūpā madhyamāt phaṇāt /
na cāpi kathayāmāsa kaṃsyacit sa bhujaṅgamaḥ // MarkP_23.73 //
antargṛhe tāṃ sudatīṃ strībhirguptāmadhārayat /
tau cānudinamāgamya putrau nāgapateḥ sukham // MarkP_23.74 //
ṛtadhvajena sahitau cikrīḍāte 'marāviva /
ekadā tu sutau prāha nāgarājau mudānvitaḥ // MarkP_23.75 //
yanmayā pūrvamuktantu kriyate kiṃ na tattathā /
sa rājaputro yuvayorupakārī mamāntikam // MarkP_23.76 //
kasmānnānīyate vatsāvupakārāya mānadaḥ /
evamuktau tatastena pitrā snehavatā tu tau // MarkP_23.77 //
gatvā tasya puraṃ sakhyū remāte tena dhīmatā /
tataḥ kuvalayāśvaṃ tau kṛtvā kiñcitkathāntaram // MarkP_23.78 //
abrūtāṃ praṇayopetaṃ svagehagamanaṃ prati /
tāvāha nṛpaputro 'sau nanvidaṃ bhavatorgṛham // MarkP_23.79 //
dhanavāhanavastrādi yanmadīyaṃ tadeva vām /
yattu vāṃ vāñchitaṃ dātuṃ dhanaṃ ratnamathāpi vā // MarkP_23.80 //
taddoyatāṃ dvijasutau yadi vāṃ praṇayo mayi /
etāvatāhaṃ daivena vañcito 'smi durātmanā // MarkP_23.81 //
yadbhavadbhyāṃ mamatvaṃ no madīye kriyate gṛhe /
yadi vāṃ matpriyaṃ kāryamanugrāhyo 'smi vāṃ yadi // MarkP_23.82 //
taddhane mama gehe ca mamatvamanukalpyatām /

yuvayoryanmadīyaṃ tanmāmakaṃ yuvayoḥ svakam // MarkP_23.83 //
etat satyaṃ vijānītaṃ yuvāṃ prāṇā bahiścarāḥ /
punarnaivaṃ vibhinnārthaṃ vaktavyaṃ dvijasattamau // MarkP_23.84 //
matprasādaparau prītyā śāpitau hṛdayena me /
tataḥ snehārdravadanau tāvubhau nāganandanau // MarkP_23.85 //
ūcaturnṛpateḥ putraṃ kiñcit praṇayakopitau /
ṛtadhvaja ! na sandeho yathaivāha bhavānidam // MarkP_23.86 //
tathaiva cāsmanmanasi nātra cintyamato 'nyathā /
kintvāvayoḥ svayaṃ pitrā proktametanmahātmanā // MarkP_23.87 //
draṣṭuṃ kuvalayāśvaṃ tamicchāmīti punaḥ punaḥ /
tataḥ kuvalayāśvo 'sau samutthāya varāsanāt /
yathāha tāteti vadan praṇāmamakarodbhuvi // MarkP_23.88 //

kuvalayāśva uvāca


dhanyo 'hamatipuṇyo 'haṃ ko 'nyo 'sti sadṛśo mayā /
yattāto māmabhidraṣṭuṃ karoti pravaṇaṃ manaḥ // MarkP_23.89 //
taduttiṣṭhata gacchāmastātājñāṃ kṣaṇamapyaham /
nātikrāntumihecchāmi padebhyāṃ tasya śapāmyaham // MarkP_23.90 //

jaḍa uvāca

evamuktvā yayau so 'tha saha tābhyāṃ nṛpātmajaḥ /
prāptaśca gomatīṃ puṇyāṃ nirgamya nagarādvahiḥ // MarkP_23.91 //
tanmadhyena yayuste ve nāgendranṛpanandanāḥ /
mene ca rājaputro 'sau pāre tasyāstayorgṛham // MarkP_23.92 //
tataścākṛṣya pātālaṃ tābhyāṃ nīto nṛpātmajaḥ /
pātāle dadṛśe cobhau sa pannagakumārakau // MarkP_23.93 //
phaṇāmaṇikṛtodyotau vyaktasvastikalakṣaṇau /
vilokya tau surūpāṅgau vismayotphullalocanaḥ // MarkP_23.94 //
vihasya cābravīt premṇā sādhu bho dvijasattamau /
kathayāmāsatustau ca pitaraṃ pannageśvaram // MarkP_23.95 //
śāntamaśvataraṃ nāma mānanīyaṃ divaukasām /
ramaṇīyaṃ tato 'pasyat pātālaṃ sa nṛpātmajaḥ // MarkP_23.96 //
kumāraistaruṇairvṛddhairuragairupaśobhitam /
tathaiva nāgakanyābhiḥ krīḍantībhiritastataḥ // MarkP_23.97 //
cārukuṇḍalahārābhistārābhirgaganaṃ yathā /
gītaśabdaistathānyatra vīṇāveṇusvanānugaiḥ // MarkP_23.98 //
mṛdaṅgapaṇavātodyaṃ hāriveśmaśatākulam /
vīkṣamāṇaḥ sa pātālaṃ yayau śatrujitaḥ sutaḥ // MarkP_23.99 //
saha tābhyāmabhīṣṭābhyāṃ pannagābhyāmarindamaḥ /
tataḥ praviśya te sarve nāgarājaniveśanam // MarkP_23.100 //
dadṛśuste mahātmānamuragādhipatiṃ sthitam /
divyamālyāmbaradharaṃ maṇikuṇḍalabhūṣaṇam // MarkP_23.101 //

svacchamuktāphalalatāhārihāropaśobhitam /
keyūriṇaṃ mahābhāgamāsane sarvakāñcane // MarkP_23.102 //
maṇividrumavaidūrya-jālāntaritarūpake /
sa tābhyāṃ darśitastasya tāto 'smākamasāviti // MarkP_23.103 //
vīraḥ kuvalayāśvo 'yaṃ pitre cāsau niveditaḥ /
tato nanāma caraṇau nāgendrasya ṛtadhvajaḥ // MarkP_23.104 //
tamutthāpya balādgāḍhaṃ nāgendraḥ parīṣasvaje /
mūrdhni cainamupāghrāya ciraṃ jīvetyuvāca saḥ // MarkP_23.105 //
nihatāmitravargaśca pitroḥ suśrūṣaṇaṃ kuru /
vatsa ! dhanyasya kathyante parokṣasyāpi te guṇāḥ // MarkP_23.106 //

bhavato mama putrābhyāmasāmānyā niveditāḥ /
tvamevānena vardhethā manovākkāyaceṣṭitaiḥ // MarkP_23.107 //
jīvitaṃ guṇinaḥ ślāghyaṃ jīvanneva mṛto 'guṇaḥ /
guṇavān nirvṛtiṃ pitroḥ śatruṇāṃ hṛdayajvaram // MarkP_23.108 //
karotyātmahitaṃ kurvan viśvāsañca mahājane /
devatāḥ pitaro viprā mitrārthivikalādayaḥ // MarkP_23.109 //
bāndhavāśca tathecchanti jīvitaṃ guṇinaściram /
parivādanivṛttānāṃ durgateṣu dayāvatām /
guṇināṃ saphalaṃ janma saṃśritānāṃ vipadgataiḥ // MarkP_23.110 //

jaḍa uvāca

evamuktvā sa taṃ vīraṃ putrāvidamathābravīt /
pūjāṃ kuvalayāśvasya kartukāmo bhujaṅgamaḥ // MarkP_23.111 //

snānādikakramaṃ kṛtvā sarvameva yathākramam /
madhupānādisambhogamāhārañca yathepsitam // MarkP_23.112 //
tataḥ kuvalayāśvena hṛdayotsavabhūtayā /
kathayā svalpakaṃ kālaṃ sthāsyāmo hṛṣṭacetasaḥ // MarkP_23.113 //
anumena ca tanmauno vacaḥ śatrujitaḥ sutaḥ /
tathā cakāra nṛpatiḥ pannagānāmudāradhīḥ // MarkP_23.114 //
sametya tairātmajabhūpanandanair
mahoragāṇāmadhipaḥ sa satyavāk /
mudānvito 'nnāni madhūni cātmavān
yathopayogaṃ bubhuje sa bhogabhuk // MarkP_23.115 //

iti śrīmārkaṇḍeyapurāṇe madālasopākhyāne kuvalayāśvapātālagamanaṃ nāma trayoviṃso 'dhyāyaḥ


_____________________________________________________________


caturviśo 'dhyāyaḥ

jaḍa uvāca

kṛtāhāraṃ mahātmanāmadhipaṃ pavanāśinām /
upāsāñcakrire putrau bhūpālatanayastathā // MarkP_24.1 //
kathābhiranurūpābhiḥ sa mahātmā bhujaṅgamaḥ /
prītiṃ sañjanayāmāsa putrasakhyuruvāca ca // MarkP_24.2 //
tava bhadra ! sukhaṃ brūhi gehamabhyāgatasya yat /
kartavyamutsṛjāśaṅkāṃ pitarīva suto mayi // MarkP_24.3 //
rajataṃ vā suvarṇaṃ vā vastraṃ vāhanamāsanam /
yadvābhimatamatyarthaṃ durlabhaṃ tadvṛṇuṣva mām // MarkP_24.4 //

kuvalayāśva uvāca

tava prasādādbhagavan ! suvarṇādi gṛhe mama /
piturasti mamādyāpina kiñcit kāryamīdṛśam // MarkP_24.5 //
tāte varṣasahasrāṇi śāsatīmāṃ vasundharām /
tathaiva tvayi pātālaṃ na me yāñconmukaṃ manaḥ // MarkP_24.6 //
te svargyāśca supuṇyāśca yeṣāṃ pitari jīvati /
tṛṇakoṭisamaṃ vittaṃ tāruṇyādvittakoṭiṣu // MarkP_24.7 //
mitrāṇi tulyaśiṣṭāni tadvaddehamanāmayam /
janitā dhriyate vittaṃ yauvanaṃ kinnu nāsti me // MarkP_24.8 //
asatyarthe nṛṇāṃ yāñcāpravaṇaṃ jāyate manaḥ /
satyaśeṣe kathaṃ yāñcāṃ mama jihvā kariṣyati // MarkP_24.9 //
yairna cintyaṃ dhanaṃ kiñcinmama gehe 'sti nāsti vā /
pitṛbāhutarucchāyāṃ saṃśritāḥ sukhino hi te // MarkP_24.10 //
ye tu bālyāt prabhṛtyeva vinā pitrā kuṭumbinaḥ /
te sukhāsvādavibhraṃśānmanye dhātraiva vañcitāḥ // MarkP_24.11 //
tadvayaṃ tvatprasādena dhanaratnādisañcayān /
pitṛmuktān prayacchāmaḥ kāmato nityamarthinām // MarkP_24.12 //
tat sarvamiha saṃprāptaṃ yadaṅghriyugalaṃ tava /
maccūḍāmaṇinā spṛṣṭaṃ yaccāṅgasparśamāptavān // MarkP_24.13 //

jaḍa uvāca
ityevaṃ prasṛtaṃ vākyamuktaḥ pannagasattamaḥ /
prāha rājasutaṃ prītyā putrayorupakāriṇam // MarkP_24.14 //

nāga uvāca

yadi ratnasuvarṇādi matto 'vāptuṃ na te manaḥ /
yadanyanmanasaḥ prītyai tadbrūhi tvaṃ dadāmyaham // MarkP_24.15 //

kuvalayāśva uvāca

bhagavaṃstvatprasādena prārthitasya gṛhe mama /
sarvamasti viśeṣeṇa samprāptaṃ tava darśanāt // MarkP_24.16 //
kṛtakṛtyo 'smi caitena saphalaṃ jīvitañca me /
yadaṅgasaṃśleṣamitastava devasya mānuṣaḥ // MarkP_24.17 //
mamottamāṅge tvatpādarajasā yadihāspadam /
kṛtaṃ tenaiva na prāptaṃ kiṃ mayā pannageśvara // MarkP_24.18 //
yadi tvavaśyaṃ dātavyo varo mama yathepsitaḥ /
tatpuṇyakarmasaṃskāro hṛdayānmā vyapaitu me // MarkP_24.19 //
suvarṇamaṇiratnādi vāhanaṃ gṛhamāsanam /
striyo 'nnapānaṃ putrāśca cārumālyānulepan // MarkP_24.20 //
ete ca vividhāḥ kāmā gītavādyādikañca yat /
sarvametanmama mataṃ phalaṃ puṇyavanaspateḥ // MarkP_24.21 //
tasmānnareṇa tanmulaḥ kāryo yatnaḥ kṛtātmanā /
kartavyaḥ puṇyasaktānāṃ na kiñcidbhuvi durlabham // MarkP_24.22 //

aśvatara uvāca

evaṃ bhaviṣyati prājña ! tava dharmāśritā matiḥ /
satyañcaitat phalaṃ sarvaṃ dharmasyoktaṃ yathā tvayā // MarkP_24.23 //
tathāpyavaśyaṃ madgehamāgatena tvayādhunā /
grāhyaṃ yanmānuṣe loke duṣprāptaṃ bhavato matam // MarkP_24.24 //

jaḍa uvāca

tasyaitadvacanaṃ śrutvā sa tadā nṛpanandanaḥ /
mukāvalokanañcakre pannageśvaraputrayoḥ // MarkP_24.25 //
tatastau praṇipatyobhau rājaputrasya yanmatam /
tat pituḥ sakalaṃ vīrau kathayāmāsatuḥ sphuṭam // MarkP_24.26 //
putrāpūcatuḥ

tato 'sya patnī dayitā śrutvemaṃ vinipātitam /
atyajaddayitān prāṇān vipralabdhā durātmanā // MarkP_24.27 //
kenāpi kṛtavaireṇa dānavena kubuddhinā /
gandharvarājasya sutā nāmnā khyātā madālasā // MarkP_24.28 //
kutajño 'yaṃ tatastāta ! pratijñāṃ kṛtavānimām /
nānyā bhāryā bhavitrīti varjayitvā madālasām // MarkP_24.29 //
draṣṭuṃ tāṃ cārusarvāṅgīmayaṃ vīra ! ṛtadhvajaḥ /
tāta ! vāñchati yadyetat kriyate tat kṛtaṃ bhavet // MarkP_24.30 //

aśvatara uvāca

bhūtairviyogino yogastādṛśaireva tādṛśaḥ /
kathametadvinā svapnaṃ māyāṃ vā śambaroditām // MarkP_24.31 //

jaḍa uvāca

praṇipatya bhujaṅgeśaṃ putraḥ śatrujitastataḥ /
pratyuvāca mahātmānaṃ premalajjāsamanvitaḥ // MarkP_24.32 //
māyāmayīmapyadhunā mama tāta ! madālasām /
yadi darśayate manye paraṃ kṛtamanugraham // MarkP_24.33 //

aśvatara uvāca

tasmāt paśyeha vatsa ! tvaṃ māyāñced draṣṭumicchasi /
anugrāhyo bhavān gehaṃ bālo 'pyabhyāgato guruḥ // MarkP_24.34 //

jaḍa uvāca

ānayāmāsa nāgendro gṛhaguptāṃ madālasām /
teṣāṃ saṃmohanārthāya jjalpa ca tataḥ sphuṭam // MarkP_24.35 //
darśayāmāsa ca tadā rājaputrāya tāṃ śubhām /
seyaṃ na veti te bhāryā rājaputra ! madālasā // MarkP_24.36 //

jaḍa uvāca

sa dṛṣṭvā tāṃ tadā tanvīṃ tatkṣaṇāt vigatatrapaḥ /
priyeti tāmabhimukhaṃ yayau vācamudīrayan /
nivārayāmāsa ca taṃ nāgaḥ so 'śvatarastvaran // MarkP_24.37 //

aśvatara uvāca

māyeyaṃ putra ! mā sprākṣīḥ prāgeva kathitaṃ tava /
antardhānamupaityāśu māyā saṃsparśanādibhiḥ // MarkP_24.38 //
tataḥ papāta medinyāṃ sa tu mūrcchāpariplutaḥ /
hā priyeti vadan so 'tha cintayāmāsa bhāminīm // MarkP_24.39 //
aho sneho 'sya nṛpatermamoparyacalaṃ manaḥ /
yenāyaṃ pātano 'rīṇāṃ vinā śastreṇa pātitaḥ // MarkP_24.40 //
māyeti darśitā tena mithyā māyeti yatsphuṭam /
vāyvambutejasāṃ bhumerākāśasya ca ceṣṭayā // MarkP_24.41 //

jaḍa uvāca

tataḥ kuvalayāśvaṃ taṃ samāśvāsya bhujaṅgamaḥ /
kathayāmāsa tat sarvaṃ mṛtasañjīvanādikam // MarkP_24.42 //
tataḥ prahṛṣṭaḥ pratilabhya kāntāṃ
praṇamya nāgaṃ nijagāma so 'tha /
suśobhamānaḥ svapuraṃ tamaśvam
āruhya saṃcintitamabhyupatem // MarkP_24.43 //

iti śrīmārkaṇḍeyapurāṇe madālasāprāptirnāma caturviśo 'dhyāyaḥ


_____________________________________________________________


pañcaviṃśo 'dhyāyaḥ

jaḍa uvāca

āgamya svapuraṃ so 'tha pitroḥ sarvamaśeṣataḥ /
kathayāmāsa tanvaṅgī yathā prāptā punarmṛtā // MarkP_25.1 //
nanāma sā ca caraṇau śvaśrūśvaśurayoḥ śubhā /
svajanañca yathāpūrvaṃ vandanāśleṣaṇādibhiḥ // MarkP_25.2 //
pūjayāmāsa tanvaṅgī yathānyāyaṃ yathāvayaḥ /
tato mahotsavo jajñe paurāṇāṃ tatra vai pure // MarkP_25.3 //
ṛtadhvajaśca suciraṃ tayā reme sumadhyayā /
nirjhareṣu ca śailānāṃ nimnagāpulineṣu ca // MarkP_25.4 //
kānaneṣu ca ramyeṣu tathaivopavaneṣu ca /
puṇyakṣayaṃ vāñchamānā sāpi kāmopabogataḥ // MarkP_25.5 //
saha tenātikāntena reme ramyāsu bhūmiṣu /
tataḥ kālena mahatā śatrujit sa narādhipaḥ // MarkP_25.6 //
samyak praśāsya vasudhāṃ kāladharmamupeyivān /
tataḥ paurā mahātmānaṃ putraṃ tasya ṛtadhvajam // MarkP_25.7 //
abhyaṣiñcanta rājānamudārācāraceṣṭitam /
samyak pālayatastasya prajāḥ putrānivaurasān // MarkP_25.8 //
madālasāyāḥ sañjajñe putraḥ prathamajastataḥ /
tasya cakre pitā nāma vikrānta iti dhīmataḥ // MarkP_25.9 //
tutuṣustena vai bhṛtyā jahāsa ca madālasā /
sā vai madālasā putraṃ bālamuttānaśāyinam /
ullāpanacchalenāha rudamānamavisvaram // MarkP_25.10 //
śuddho 'si re tāta ! na te 'sti nāma
kṛtaṃ hi te kalpanayādhunaiva /
pañcātmakaṃ dehamidaṃ tavaitan
naivāsya tvaṃ rodiṣi kasya hetoḥ // MarkP_25.11 //
na vā bhavān roditi vai svajanmā
śabdo 'yamāsādya mahīśaśūnum /
vikalpyamānā vividhā guṇāste
'guṇāśca bhautāḥ sakalendriyeṣu // MarkP_25.12 //
bhūtāni bhūtaiḥ paridurbalāni
vṛddhiṃ samāyānti yatheha puṃsaḥ /
annāmbupānādibhireva kasya
na te 'sti vṛddhirna ca te 'sti hāniḥ // MarkP_25.13 //
tvaṃ kañcuke śīryamāṇe nije 'smiṃs
tasmiṃśca dehe mūḍhatāṃ mā vrajethāḥ /
śubhāśubhaiḥ karmabhirdehametan
madādimūḍhaiḥ sañcukaste 'pinaddhaḥ // MarkP_25.14 //
tāteti kiñcittanayeti kiñcid
ambeti kiñciddayiteti kiñcit /
mameti kiñcinna mameti kiñcit
tvaṃ bhūtasaṅghaṃ bahumānayethāḥ // MarkP_25.15 //
duḥ khāni duḥ khopagamāya bhogān
sukhāya jānāti vimūḍhacetāḥ /
tānyeva duḥ khāni punaḥ sukhāni
jānātyavidvāna suvimūḍhayetāḥ // MarkP_25.16 //
hāso 'sthisandarśanamakṣiyugmam
atyujjvalaṃ tarjanamaṅganāyāḥ /
kucādipīnaṃ piśitaṃ ghanaṃ tat
sthānaṃ rateḥ kiṃ narakaṃ na yoṣit // MarkP_25.17 //
yānaṃ kṣitau yānagatañca dehaṃ
dehe 'pi cānyaḥ puruṣo niviṣṭaḥ /
mamatvabuddhirna tathā yathā sve
dehe 'timātraṃ bata mūḍhataiṣā // MarkP_25.18 //

iti śrīmārkaṇḍeyapurāṇe madālasopākhyāne pañcaviṃśo 'dhyāyaḥ


_____________________________________________________________


ṣaḍviṃśo 'dhyāyaḥ

jaḍa uvāca

vardhamānaṃ sutaṃ sā tu rājapatnī dine dine /
tamullāpādinā bodhamanayannirmamātmakam // MarkP_26.1 //
yathāyathaṃ balaṃ lebhe yathā lebhe matiṃ pituḥ /
tathā tathātmabodhañca so 'vāpanmātṛbhāṣitaiḥ // MarkP_26.2 //
itthaṃ tayā sa tanayo janmaprabhṛti bodhitaḥ /
cakāra na matiṃ prājño gārhasthyaṃ prati nirmamaḥ // MarkP_26.3 //
dvitīyo 'syāḥ suto jajñe tasya nāmākarotpitā /
subāhurayamityukte sā jāhasa madālasā // MarkP_26.4 //
tamapyevaṃ yathāpūrvaṃ bālamullāpanādinā /
prāha bālyāt sa ca prāpa tathā bodhaṃ māhamatiḥ // MarkP_26.5 //
tṛtīyaṃ tanayaṃ jātaṃ sa rājā śatrumardanam /
yadāha tena sā subhrurjahāsāticiraṃ punaḥ // MarkP_26.6 //
tathaiva so 'pi tanvaṅgyā bālatvādavabodhitaḥ /
kriyāścakāra niṣkāmo na kiñcidupakārakam // MarkP_26.7 //
caturthasya sutasyātha cikīrṣurnāma bhūmipaḥ /
dadarśa tāṃ śubhācārāmīṣaddhāsāṃ madālasām /
tāmāha rājā hasatīṃ kiñcit kautūhalānvitaḥ // MarkP_26.8 //
rājovāca

kriyamāṇe 'sakṛnnāmni kathyatāṃ hāsyakāraṇam /
vikrāntaśca subāhuśca tathānyaḥ śatrumardanaḥ // MarkP_26.9 //
śobhanānīti nāmāni mayā manye kṛtāni vai /
yogyāni kṣatrabandhūnāṃ śauryāṭopayutāni ca // MarkP_26.10 //
asantyetāni cedbhadre ! yadi te manasi sthitam /
tadasya kriyatāṃ nāma caturthasya sutasya me // MarkP_26.11 //

madālasauvāca

mayājñā bhavataḥ kāryā mahārāja ! yathāttha mām /
tathā nāma kariṣyāmi caturthasya sutasya te // MarkP_26.12 //
alarka iti dharmajñaḥ khyātiṃ loke prayāsyati /
kanīyāneṣa te putro matimāṃśca bhaviṣyati // MarkP_26.13 //
tacchrutvā nāma putrasya kṛtaṃ mātrā mahīpatiḥ /
alarka ityasambaddhaṃ prahasyedamathābravīt // MarkP_26.14 //

rājovāca

bhavatyā yadidaṃ nāma matputrasya kṛtaṃ śubhe /
kimīdṛśamasambaddhamarthaḥ ko 'sya madālase // MarkP_26.15 //

madālasovāca

kalpaneyaṃ mahārāja ! kṛtā sā vyāvahāriko /
tvatkṛtānāṃ tathā nāmnāṃ śṛṇu bhūpa ! nirarthatām // MarkP_26.16 //
vadanti puruṣāḥ prājñā vyāpinaṃ puruṣaṃ yataḥ /
krāntiśca gatiruddiṣṭā deśāddeśāntarantu yā // MarkP_26.17 //
sarvago na prayātīti vyāpī deheśvaro yataḥ /
tato vikrāntasaṃjñeyaṃ matā mama nirarthikā // MarkP_26.18 //
subāhuriti yā saṃjñā kṛtānyasya sutasya te /
nirarthā sāpyamūrtatvāt puruṣasya mahīpate // MarkP_26.19 //
putrasya yad kṛtaṃ nāma tṛtīyasyārimardanaḥ /
manye tadapyasambaddhaṃ śṛṇu cāpyatra kāraṇam // MarkP_26.20 //
eka eva śarīreṣu sarveṣu puruṣo yadā /
tadāsya rājan ! ka śatruḥ ko vā mitramiheṣyate // MarkP_26.21 //
bhūtairbhūtāni mṛdyante amūrto mṛdyate katham /
krodhādīnāṃ pṛthagbhāvāt kalpaneyaṃ nirarthikā // MarkP_26.22 //
yadi saṃvyavahārārthamasannāma prakalpyate /
nāmni kasmādalarkākhye nairarthyaṃ bhavato matam // MarkP_26.23 //

jaḍa uvāca

evamuktastayā sādhu mahīṣyā sa mahīpatiḥ /
tathetyāha mahābuddhirdayitāṃ tathyavādinīm // MarkP_26.24 //
tañcāpi sā sutaṃ subhrūryathā pūrvasutāṃstathā /
provāca bodhajananaṃ tāmuvāca sa pārthivaḥ // MarkP_26.25 //
karoṣi kimidaṃ mūḍhe ! mamābhāvāya santateḥ /
duṣṭāvabodhadānena yathāpūrvaṃ suteṣu me // MarkP_26.26 //
yadi te matpriyaṃ kāryaṃ yadi grāhyaṃ vaco mama /
tadenaṃ tanayaṃ mārge pravṛtteḥ sanniyojaya // MarkP_26.27 //
karmamārgaḥ samucchedaṃ naivaṃ devi ! gamiṣyati /
pitṛpiṇḍanivṛttiśca naivaṃ sādhvi ! bhaviṣyati // MarkP_26.28 //
pitaro devalokasthāstathā tiryaktvamāgatāḥ /
tadvanmanuṣyatāṃ yātā bhūtavarge ca saṃsthitāḥ // MarkP_26.29 //
sapuṇyānasapuṇyāṃśca kṣutkṣāmān tṛṭpariplutān /
piṇḍodakapradānena naraḥ karmaṇyavasthitaḥ // MarkP_26.30 //
sadāpyāyate subhru ! tadvaddevātithonapi /
devairmanuṣyaiḥ pitṛbhiḥ pretairbhūtaiḥ saguhyakaiḥ // MarkP_26.31 //
vayobhiḥ kṛmikīṭaiśca nara evopajīvyate /
tasmāt tanvaḍgi ! putraṃ yatkāryaṃ kṣatrayonibhiḥ // MarkP_26.32 //
aihikāmuṣmikaphalaṃ tat samyak pratipādaya // MarkP_26.33 //

jaḍa uvāca

tenaivamuktā sā bhartrā varanārī madālasā /
alarkaṃ nāma tanayamuvācollāpavādinī // MarkP_26.34 //
putra vardhasva madbharturmano nandaya karmabhiḥ /
mitrāṇāmupakārāya durhṛdāṃ nāśanāya ca // MarkP_26.35 //
dhanyo 'si re yo vasudhāmaśatrur
ekaściraṃ pālayitāsi putra /
tatpālanādastu sukhopabhogo
dharmāt phalaṃ prāpsyasi cāmaratvam // MarkP_26.36 //
dharāmarān parvasu tarpayethāḥ
samīhitaṃ bandhuṣu pūrayethāḥ /
hitaṃ parasmai hṛdi cintayethāḥ
manaḥ parastrīṣu nivartayethāḥ // MarkP_26.37 //
yajñauranekairvibudhānajastram
arthairdvijān prīṇaya saṃśritāṃśca /
striyaśca kāmairatulaiścirāya
yuddhaiścārīṃstoṣayitāsi vīra // MarkP_26.38 //
bālo mano nandaya bāndhavānāṃ
gurostathājñānakaraṇaiḥ kumāraḥ /
strīṇāṃ yuvā satkulabhūṣaṇānāṃ
vṛddho vane vatsa ! vanecarāṇām // MarkP_26.39 //
rājyaṃ kurvan suhṛdo nandayethāḥ
sādhūn rakṣaṃstāta ! yajñairyajethāḥ /
duṣṭānnighran vairiṇaścājimadhye
goviprārthe vatsa ! mṛtyuṃ vrajethāḥ // MarkP_26.40 //

iti śrīmārkaṇḍeyapurāṇe putrānuśāsanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ


_____________________________________________________________


saptaviṃśo 'dhyāyaḥ

jaḍa uvāca

evamullāpyamānastu sa tu mātrā dine dine /
vavṛdhe vayasā bālo buddhyā cālarkasaṃjñitaḥ // MarkP_27.1 //
sa kaumārakamāsādya ṛtadhvajasutastataḥ /
kṛtopanayanaḥ prājñaḥ praṇipatyāha mātaram // MarkP_27.2 //
mayā yadatra kartavyamaihikāmuṣmikāya vai /
sukhāya vada tat sarvaṃ praśrayāvanatasya me // MarkP_27.3 //

madālasovāca

vatsa ! rājye 'bhiṣiktena prajārañjanamāditaḥ /
kartavyamavirodhena svadharmasya mahībhṛtā // MarkP_27.4 //
vyasanāni parityajya sapta mūlaharāṇi vai /
ātmā ripubhyaḥ saṃrakṣyo bahirmantravinirgamāt // MarkP_27.5 //
aṣṭadhā nāśamāpnoti sucakrāt syandanādyathā /
tathā rājāpyasandigdhaṃ bahirmantravinirgamāt // MarkP_27.6 //
duṣṭāduṣṭāṃśca jānīyādamātyānaridoṣataḥ /
caraiścarāstathā śatroranveṣṭavyāḥ prayatnataḥ // MarkP_27.7 //
viśvāso na tu kartavyo rājñā mitrāptabandhuṣu /
kāryayogādamitre 'pi viśvasīta narādhipaḥ // MarkP_27.8 //
sthānavṛddhikṣayajñena ṣāḍguṇyaguṇitātmānā /
bhavitavyaṃ narendreṇa na kāmavaśavartinā // MarkP_27.9 //
prāgātmā mantriṇaścaiva tato bhṛtyā mahībhṛtā /
jeyāścānantaraṃ paurā virudhyeta tato 'ribhiḥ // MarkP_27.10 //
yastvetānavijityaiva vairiṇo vijigīṣate /
so 'jitātmā jitāmātyaḥ śatruvargeṇa bādhyate // MarkP_27.11 //
tasmāt kāmādayaḥ pūrvaṃ jeyāḥ putra ! mahībhujā /
tajjaye hi jayo 'vaśyaṃ rājā naśyati tairjitaḥ // MarkP_27.12 //
kāmaḥ krodhaśca lobhaśca mado mānastathaiva ca /
harṣaśca śatravo hyete vināśāya mahībhṛtām // MarkP_27.13 //
kāmaprasaktamātmānaṃ smṛtvā pāṇḍuṃ nipātitam /
nivartayettathā krodhādanuhrādaṃ hatātmajam // MarkP_27.14 //
hatamailaṃ tathā lobhānmadādvenaṃ dvijairhatam /
mānādanāyuṣāputraṃ baliṃ harṣāt purañjayam // MarkP_27.15 //
ebhirjitairjitaṃ sarvaṃ maruttena mahātmanā /
smṛtvā vivarjayedetān doṣān svīyānmahīpatiḥ // MarkP_27.16 //
kākakokilabhṛṅgāṇāṃ mṛgavyālaśikhaṇḍinām /
haṃsakukkuṭalohānāṃ śikṣeta carita nṛpaḥ // MarkP_27.17 //
kīṭakasya kriyāṃ kuryāt vipakṣe manujeśvaraḥ /
ceṣṭāṃ pipīlikānāñca kāle bhūpaḥ pradarśayet // MarkP_27.18 //
jñeyāgnivisphuliṅgānāṃ bījaceṣṭā ca śālmaleḥ /
candrasūryasvarūpeṇa nītyarthe pṛthivīkṣitā // MarkP_27.19 //
bandhakīpadmaśarabhaśūlikāgurviṇīstanāt /
prajñā nṛpeṇa cādeyā tathā gopālayoṣitaḥ // MarkP_27.20 //
śakrārkayamasomānāṃ tadvadvāyormahīpatiḥ /
rūpāṇi pañca kurvota mahīpālanakarmaṇi // MarkP_27.21 //
yathendraścaturo māsān toyotsargeṇa bhūgatam /
āpyāyayettathā lokaṃ parihārairmahīpatiḥ // MarkP_27.22 //
māsānaṣṭau yathā sūryastoyaṃ harati raśmibhiḥ /
sūkṣmeṇaivābhyupāyena tathā śulkādikaṃ nṛpaḥ // MarkP_27.23 //
yathā yamaḥ priyadveṣye prāptakāle niyacchati /
tathā priyāpriye rājā duṣṭāduṣṭe samo bhavet // MarkP_27.24 //
pūrṇendumālokya yathā prītimān jāyate naraḥ /
evaṃ yatra prajāḥ sarvā nirvattāstacchaśivratam // MarkP_27.25 //
mārutaḥ sarvabhūteṣu nigūḍhaścarate yathā /
evaṃ nṛpaścareccāraiḥ paurāmātyādibandhuṣu // MarkP_27.26 //
na lobhādvā na kāmādvā nārthādvā yasya mānasam /
yathānyaiḥ kṛṣyate vatsa ! sa rājā svargamṛcchati // MarkP_27.27 //
utpathagrāhiṇo mūḍhān svadharmāccalato narān /
yaḥ karoti nije dharme sa rājā svargamṛcchati // MarkP_27.28 //
varṇadharmā na sīdanti yasya rājye tathāśramāḥ /
vatsa ! tasya sukhaṃ pretya paratreha ca śāśvatam // MarkP_27.29 //
etadrājñaḥ paraṃ kṛtyaṃ tathaitat siddhikārakam /
svadharmasthāpanaṃ nṛṇāṃ cālyante ye kubuddhibhiḥ // MarkP_27.30 //
pālanenaiva bhūtānāṃ kṛtakṛtyo mahīpatiḥ /
samyak pālayitā bhāgaṃ dharmasyāpnoti yatnataḥ // MarkP_27.31 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde ātmaviveko nāma saptaviṃśo 'dhyāyaḥ


_____________________________________________________________


aṣṭāviṃśo 'dhyāyaḥ

jaḍa uvāca

tanmāturvacanaṃ śrutvā so 'larko mātaraṃ punaḥ /
papraccha varṇadharmāṃśca dharmā ye cāśrameṣu ca // MarkP_28.1 //

alarka uvāca

kathito 'yaṃ mahābhāge ! rājyatantrāśritastvayā /
dharmaṃ tamahamicchāmi śrotuṃ varṇāśramātmakam // MarkP_28.2 //

madālasovāca

dānamadhyayanaṃ yajño brāhmaṇasya tridhā mataḥ /
nānyaścaturtho dharmo 'sti dharmastasyāpadaṃ vinā // MarkP_28.3 //
yājanādhyāpane śuddhe tathā pūtapratigrahaḥ /
eṣā samyak samākhyatā trividhā cāsya jīvikā // MarkP_28.4 //
dānamadhyayanaṃ yajñaḥ kṣatriyasyāpyayaṃ tridhā /
dharmaḥ proktaḥ kṣite rakṣā śastrājīvañca jīvikā // MarkP_28.5 //
dānamadhyayanaṃ yajño vaiśyasyāpi tridhaiva saḥ /
vāṇijyaṃ pāśupālyañca kṛṣiścaivāsya jīvikā // MarkP_28.6 //
dānaṃ yajño 'tha śuśrūṣā dvijātīnāṃ tridhā mayā /
vyākhyātaḥ śūdradharmo 'pi jīvikā kārukarma ca // MarkP_28.7 //
tadvad dvijātiśuśrūṣā poṣaṇaṃ krayavikrayau /
varṇadharmāstvime proktāḥ śrūyantāṃ cāśramāśrayāḥ // MarkP_28.8 //
svavarṇadharmāt saṃsiddhiṃ naraḥ prāpnoti na cyutaḥ /
prayāti narakaṃ pretya pratiṣiddhaniṣevaṇāt // MarkP_28.9 //
yāvattu nopanayanaṃ kriyate vai dvijanmanaḥ /
kāmaceṣṭoktibhakṣyaśca tāvad bhavati putraka // MarkP_28.10 //
kṛtopanayanaḥ samyag brahmacārī gururgṛhe /
vasettatra ca dharmo 'sya kathyate taṃ nibodha me // MarkP_28.11 //
svādhyāyo 'thāgriśuśrūṣā snānaṃ bhikṣāṭanaṃ tathā /
gurornivedya taccānnamanujñātena sarvadā // MarkP_28.12 //
guroḥ karmaṇi sodyogaḥ samyak prītyupapādanam /
tenāhūtaḥ paṭheccaiva tatparo nānyamānasaḥ // MarkP_28.13 //
ekaṃ dvau sakalān vāpi vedān prāpya gurormukhāt /
anujñāto 'tha vanditvā dakṣiṇāṃ gurave tataḥ // MarkP_28.14 //
gārhasthyāśramakāmastu gṛhasthāśramamāvaset /
vānaprasthāśramaṃ vāpi caturthaṃ cecchayātmanaḥ // MarkP_28.15 //
tatraiva vā gurorgehe dvijo niṣṭhāmavāpnuyāt /
gurorabhāve tatputre tacchiṣye tatsutaṃ vinā // MarkP_28.16 //
śuśrūṣurnirabhimāno brahmacāryāśramaṃ vaset /
upāvṛttastatastasmāt gṛhasthāśramakāmyayā // MarkP_28.17 //
tato 'samānarṣikulāṃ tulyāṃ bhāryāmarogiṇīm /
udvahennyāyato 'vyaṅgāṃ gṛhasthāśramakāraṇāt // MarkP_28.18 //
svakarmaṇā dhanaṃ labdhvā pitṛdevātithīṃstathā /
samyak samprīṇayan bhaktyā poṣayeccāśritāṃstathā // MarkP_28.19 //
bhṛtyātmajān jāmayo 'tha dīnāndhapatitānapi /
yathāśaktyānnadānena vayāṃsi paśavastathā // MarkP_28.20 //
eṣa dharmo gṛhasthasya ṛtāvabhigamastathā /
pañcayajñavidhānantu yathāśaktyā na hāpayet // MarkP_28.21 //
pitṛdevātithijñātibhuktaśeṣaṃ svayaṃ naraḥ /
bhuñjīta ca samaṃ bhṛtyairyathāvibhavamādṛtaḥ // MarkP_28.22 //
eṣa tūddeśataḥ prokto gṛhasthasyāśramo mayā /
vānaprasthasya dharmaṃ te kathayāmyavadhāryatām // MarkP_28.23 //

apatyasantatiṃ dṛṣṭvā prājño cānatim /
vānaprasthāśramaṃ gacchedātmanaḥ śuddhikāraṇāt // MarkP_28.24 //
tatrāraṇyopabhogaśca tapobhiścānukarṣaṇam /
bhūmau śayyā brahmacaryaṃ pitṛdevātithikriyā // MarkP_28.25 //
homastriṣavaṇastrānaṃ jaṭāvalkaladhāraṇam /
yogābhyāsaḥ sadā caiva vanyasnehaniṣevaṇam // MarkP_28.26 //
ityeṣa pāpaśuddhyarthamātmanaścopakārakaḥ /
vānaprasthāśramastasmād bhikṣostu caramo 'paraḥ // MarkP_28.27 //
caturthasya svarūpaṃ tu śruyatāmāśramasya me /
yaḥ svadharmo 'sya dharmajñaiḥ proktastāta ! mahātmabhiḥ // MarkP_28.28 //
sarvasaṅgaparityāgo brahmacaryamakopitā /
yatendriyatvamāvāse naikasmin vasatiściram // MarkP_28.29 //
anārambhastathāhāro bhaikṣānnenaikakālinā /
ātmajñānāvabodhecchā tathā cātmāvalokanam // MarkP_28.30 //
caturthe tvāśrame dharmo mayāyaṃ te niveditaḥ /
sāmānyamanyavarṇānāmāśramāṇāñca me śṛṇu // MarkP_28.31 //
satyaṃ śaucamahiṃsā ca anasūyā tathā kṣamā /
ānṛśaṃsyamakārpaṇyaṃ santoṣaścāṣṭamo guṇaḥ // MarkP_28.32 //
ete saṃkṣepataḥ proktā dharmā varṇāśrameṣu te /
eteṣu ca svadharmeṣu sveṣu tiṣṭhet samantataḥ // MarkP_28.33 //
yaścollaṅghya svakaṃ dharmaṃ svavarṇāśramasaṃjñitam /
naro 'nyathā pravarteta sa daṇḍyo bhūbhṛto bhavet // MarkP_28.34 //
ye ca svadharmasantyāgāt pāpaṃ kurvanti mānavāḥ /
upekṣatastān nṛpateriṣṭāpūrtaṃ praṇaśyati // MarkP_28.35 //
tasmādrājñā prayatnena sarve varṇāḥ svadharmataḥ /
pravartanto 'nyathā daṇḍyāḥ sthāpyāścaiva svakarmasu // MarkP_28.36 //

iti śrīmārkaṇḍeyapurāṇe putrānuśāsane madālasāvākyaṃ nāmāṣṭāviṃśo 'dhyāyaḥ


_____________________________________________________________

#1

ūnatriṃśo 'dhyāyaḥ

alarka uvāca

yat kāryaṃ puruṣāṇāñca gārhasthyamanuvartatām /
bandhaśca syādakaraṇe kriyāyā yasya cocchritiḥ // MarkP_29.1 //
upakārāya yannṛṇāṃ yacca varjyaṃ gṛhe satā /
yathā ca kriyate tanme yathāvat pṛcchato vada // MarkP_29.2 //


madālasovāca

vatsa ! gārhasthyamādāya naraḥ sarvamidaṃ jagat /
puṣṇāti tena lokāṃśca sa jayatyabhivāñchitān // MarkP_29.3 //
pitaro munayo devā bhūtāni manujāstathā /
kṛmikīṭapataṅgāśca vayāṃsi paśavo 'surāḥ // MarkP_29.4 //
gṛhasthamupajīvanti tatastṛptiṃ prayānti ca /
mukhaṃ cāsya nirīkṣante api no dāsyatīti vai // MarkP_29.5 //
sarvasyādhārabhūteyaṃ vatsa ! dhenustrayīmayī /
yasyāṃ pratiṣṭhitaṃ viśvaṃ viśvahetuśca yā matā // MarkP_29.6 //
ṛkpṛṣṭhāsau yajurmadhyā sāmavaktraśirodharā /
iṣṭāpūrtaviṣāṇā ca sādhusūktatanūruhā // MarkP_29.7 //
śāntipuṣṭiśakṛnmūtrā varṇapādapratiṣṭhitā /
ājīvyamānā jagatāṃ sākṣayā nāpacīyate // MarkP_29.8 //
svāhākārasvadhākārau vaṣaṭkāraśca putraka ! /
hantakārastathā cānyastasyāḥstanacatuṣṭayam // MarkP_29.9 //
svāhākāraṃ stanaṃ devāḥ pitaraśca svadhāmayam /
munayaśca vaṣaṭkāraṃ devabhūtasuretarāḥ // MarkP_29.10 //
hantakāraṃ manuṣyāśca pibanti satataṃ stanam /
evamāpyāyayatyeṣā vatsa ! dhenustrayīmayī // MarkP_29.11 //
teṣāmucchedakartā ca yo naro 'tyantapāpakṛt /
sa tamasyāndhatāmistre tāmistre ca nimajjati // MarkP_29.12 //
yaścemāṃ mānavo dhenuṃ svairvatsairamarādibhiḥ /
pāyayatyucite kāle sa svargāyopapadyate // MarkP_29.13 //
tasmāt putra ! manuṣyeṇa devarṣipitṛmānavāḥ /
bhūtāni cānudivasaṃ poṣyāṇi svatanuryathā // MarkP_29.14 //
tasmāt strātaḥ śucirbhūtvā devarṣipitṛtarpaṇam /
prajāpatestathaivādibhaḥ kāle kuryāt samāhitaḥ // MarkP_29.15 //
sumanogandhapuṣpaiśca devānabhyarcya mānavaḥ /
tato 'gnestarpaṇaṃ kuryāddeyāśca balayastathā // MarkP_29.16 //
brahmaṇe gṛhamadhye tu viśvedevebhya eva ca /
dhanvantariṃ samuddiśya prāgudīcyāṃ baliṃ kṣipet // MarkP_29.17 //

prācyāṃ śakrāya yāmyāyāṃ yamāya balimāharet /
pratīcyāṃ varuṇāyātha somāyottarato balim // MarkP_29.18 //
dadyāddhātre vidhātre baliṃ dvāre gṛhasya tu /
aryamṇe 'tha bahirdadyād gṛhebhyaśca samantataḥ // MarkP_29.19 //
naktañcarebhyo bhūtebhyo balimākāśato haret /
pitṝṇāṃ nirvapeccaiva dakṣiṇābhimukhasthitaḥ // MarkP_29.20 //
gṛhasthastatparo bhūtvā susamāhitamānasaḥ /
tatastoyamupādāya teṣvevācamanāya vai // MarkP_29.21 //
sthāneṣu nikṣipet prājñastāstā uddiśya devatāḥ /
evaṃ gṛhabaliṃ kṛtvā gṛhe hṛhapatiḥ śuciḥ // MarkP_29.22 //
āpyāyanāya bhūtānāṃ kuryādutsargamādarāt /
śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi // MarkP_29.23 //
vaiśvadevaṃ hi nāmaitat sāyaṃ prātarudāhṛtam /

ācamya ca tataḥ kuryāt prājño dvārāvalokanam // MarkP_29.24 //
muhūrtasyāṣṭamaṃ bhāgamudīkṣyo 'pyatithirbhavet /
atithiṃ tatra samprāptamannādyenodakena ca // MarkP_29.25 //
sampūjayedyathāśakti gandhapuṣpādibhistathā /
na mitramatithiṃ kuryānnaikagrāmanivāsinam // MarkP_29.26 //
ajñātakulanāmānaṃ tatkālasamupasthitam /
bubhukṣumāgataṃ śrāntaṃ yācamānamakiñcanam // MarkP_29.27 //
brāhmaṇaṃ prāhuratithiṃ sa pūjyaḥ śaktito budhaiḥ /
na pṛcched gotracaraṇaṃ svādhyāyañcāpi paṇḍitaḥ // MarkP_29.28 //
śobhanāśobhanākāraṃ taṃ manyeta prajāpatim /
anityaṃ hi sthito yasmāt tasmādatithirucyate // MarkP_29.29 //
tasmiṃstṛpte nṛyajñotthādṛṇānmucyed gṛhāśramī /
tasmād adattvā yo bhuṅkte svayaṃ kilviṣabhuṅnaraḥ // MarkP_29.30 //
sa pāpaṃ kevalaṃ bhuṅkte purīṣañcānyajanmani /
atithiryasya bhagnāśo gṛhāt pratinivartate // MarkP_29.31 //
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati /
apyambuśākadānena yadvāpyaśnāti sa svayam // MarkP_29.32 //
pūjayet tu naraḥ śaktyā tenaivātithimādarāt /
kuryāccāharahaḥ śrāddhamannādyenodakena ca // MarkP_29.33 //
pitṝnuddiśya viprāṃśca bhojayedviprameva vā /
annasyāgraṃ taduddhṛtya brāhmaṇāyopapādayet // MarkP_29.34 //
bhikṣāñca yācatāṃ dadyāt parivrāḍbrahmacāriṇām /
grāsapramāṇā bhikṣā syādagraṃ grāsacatuṣṭayam // MarkP_29.35 //
agraṃ caturguṇaṃ prāhurhantakāraṃ dvijottamāḥ /
bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā // MarkP_29.36 //
adattvā tu na bhoktavyaṃ yathāvibhavamātmanaḥ /
pūjayitvātithīniṣṭān jñātīn bandhūṃstathārthinaḥ // MarkP_29.37 //
vikalān bālavṛddhāṃśca bhojayeccāturāṃstathā /
vāñchate kṣutparītātmā yaccānyo 'nnamakiñcanaḥ // MarkP_29.38 //
kuṭumbinā bhojanīyaḥ samarthe vibhave sati /
śrīmantaṃ jñātimāsādya yo jñātiravasīdati // MarkP_29.39 //
sīdatā yad kṛtaṃ tena tat pāpaṃ sa samaśnute /
sāyaṃ caiva vidhiḥ kāryaḥ sūryoḍhaṃ tatra cātithim // MarkP_29.40 //
pūjayīta yathāśakti śayanāsanabhojanaiḥ /
evamuddavahatastāta ! gārhasthyaṃ bhāramāhitam // MarkP_29.41 //

skandhe vidhātā devāśca pitaraśca maharṣayaḥ /
śreyo 'bhivarṣiṇaḥ sarve tathaivātithibāndhavāḥ // MarkP_29.42 //
paśupakṣigaṇāstṛptā ye cānye sūkṣmakīṭakāḥ /
gāthāścātra mahābhāga ! svayamatriragāyata // MarkP_29.43 //
tā śṛṇuṣva mahābhāga ! gṛhasthāśramasaṃsthitāḥ /
devān pitṝṃścātithīṃśca tadvat sampūjya bāndhavān // MarkP_29.44 //
jāmayaśca guruñcaiva gṛhastho vibhave sati /
śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi // MarkP_29.45 //
vaiśvadevaṃ hi nāmaitat kuryāt sāyaṃ tathā dine /
māṃsamannaṃ tathā śākaṃ gṛhe yaccopasādhitam /
na ca tat svayamaśnīyādvidhivadyanna nirvapet // MarkP_29.46 //

iti śrīmārkaṇḍeyapurāṇe madālasopadeśo nāmonatriṃśo 'dhyāyaḥ


_____________________________________________________________


triṃśo 'dhyāyaḥ

madālasovāca

nityaṃ naimittakañcaiva nityanaimittikaṃ tathā /
gṛhasthasya tu yat karma tanniśāmaya putraka ! // MarkP_30.1 //
pañcayajñāśritaṃ nityaṃ yadetat kathitaṃ tava /
naimittikaṃ tathaivānyat putrajanmakriyādikam // MarkP_30.2 //
nityanaimittikaṃ jñeyaṃ parvaśrāddhādi paṇḍitaiḥ /
tatra naimittikaṃ vakṣye śrāddhamabhyudayaṃ tava // MarkP_30.3 //
putrajanmani yatkāryaṃ jātakarmasamaṃ naraiḥ /
vivāhādau ca kartavyaṃ sarvaṃ samyak krimoditam // MarkP_30.4 //
pitaraścātra sampūjyāḥ khyātā nāndīmukhāstu ye /
piṇḍāṃśca dadhisaṃmiśrān dadyād yavasamanvitān // MarkP_30.5 //
udaṅmukhaḥ prāṅmukho vā yajamānaḥ samāhitaḥ /
vaiśvadevavihīnaṃ tat kecidicchanti mānavāḥ // MarkP_30.6 //
yugmāścātra dvijāḥ kāryāste ca pūjyāḥ pradakṣiṇam /

etannaimittikaṃ vṛddhau tathānyaccaurdhvadehikam // MarkP_30.7 //
mṛtāhani ca kartavyamekoddiṣṭaṃ śṛṇuṣva tat /
daivahīnaṃ tathā kāryaṃ tathaivaikapavitrakam // MarkP_30.8 //
āvāhanaṃ na kartavyamagnaukaraṇavarjitam /
pretasya piṇḍamekañca dadyāducchiṣṭasannidhau // MarkP_30.9 //
tilodakaṃ cāpasavyaṃ tannāmasmaraṇānvitam /
akṣayyamamukasyeti sthāne vipravisarjane // MarkP_30.10 //
abhiraṇyatāmiti brūyād brūyuste 'bhiratāḥ sma ha /
pratimāsaṃ bhavedetat kāryamā vatsaraṃ naraiḥ // MarkP_30.11 //
atha saṃvatsare pūrṇe yadā vā kriyate naraiḥ /
sapiṇḍīkaraṇaṃ kāryaṃ tasyāpi vidhirucyate // MarkP_30.12 //
taccāpi daivarahitamekārghyaikapavitrakam /
naivāgnaukaraṇaṃ tatra taccāvāhanavarjitam // MarkP_30.13 //
apasavyañca tatrāpi bhojayedayujo dvijān /
viśeṣastatra cānyo 'sti pratimāsaṃ kriyādhikaḥ // MarkP_30.14 //
taṃ kathyamānamekāgro vadantyā me niśāmaya /
tilagandhodakairyuktaṃ tatra pātracatuṣṭayam // MarkP_30.15 //
kuryāt pitṝṇāṃ tritayamekaṃ pretasya putraka /
pātratraye pretapātramarghyañcaiva prasecayet // MarkP_30.16 //
ye samānā iti japan pūrvavaccheṣamācaret /
strīṇāmapyevamevaitadekīddiṣṭamudāhṛtam // MarkP_30.17 //
sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate /
pratisaṃvatsaraṃ kāryamekoddiṣṭaṃ naraiḥ striyāḥ // MarkP_30.18 //
mṛtāhani yathānyāyaṃ nṛṇāṃ yadvadihoditam /
putrābhāve sapiṇḍāstu tadabhāve sahodakāḥ // MarkP_30.19 //
mātuḥ sapiṇḍā ye ca syurye ca mātuḥ sahodakāḥ /
kuryurenaṃ vidhiṃ samyagaputrasya sutāsutaḥ // MarkP_30.20 //
kuryurmātāmahāyaivaṃ putrikāstanayāstathā /
dvyāmuṣyāyaṇasaṃjñāstu mātāmahapitāmahān // MarkP_30.21 //
pūjayeyuryathānyāyaṃ śrāddhairnaimittikairapi /
sarvābhāve striyaḥ kuryuḥ svabhartṝṇāmamantrakam // MarkP_30.22 //
tadabhāve ca nṛpatiḥ kārayet svakuṭumbinā /
tajjātīyairnaraiḥ samyāg dāhādyāḥ sakalāḥ kriyāḥ // MarkP_30.23 //
sarveṣāmeva varṇānāṃ bāndhavo nṛpatiryataḥ /
etāste kathitā vatsa ! nityanaimittakāstathā // MarkP_30.24 //
kriyāṃ śrāddhāśrayāmanyāṃ nityanaimittikīṃ śṛṇu /
darśastatra nimittaṃ vai kālaścandrakṣayātmakaḥ /
nityātāṃ niyataḥ kālastasyāḥ saṃsūcayatyatha // MarkP_30.25 //

iti śrīmārkaṇḍeyapurāṇe alarkānuśāsane naimittikādiśrāddhakalpo nāma triṃśo 'dhyāyaḥ


_____________________________________________________________


ekatriṃśo 'dhyāyaḥ

madālasovāca

sapiṇḍīkaraṇādūrdhvaṃ pituryaḥ prapitāmahaḥ /
sa tu lepabhujo yāti praluptaḥ pitṛpiṇḍataḥ // MarkP_31.1 //
teṣāmanyaścaturtho yaḥ putralepabhujānnabhuk /
so 'pi sambandhato hīnamupabhogaṃ prapadyate // MarkP_31.2 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ // MarkP_31.3 //
tepasambandhinaścānye pitāmahapitāmahāt /
prabhṛtyuktāstrayasteṣāṃ yajamānaśca saptamaḥ // MarkP_31.4 //
ityeṣa mu nabhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ /
yajamānāt prabhṛtyūrdhvamanulepabhujastathā // MarkP_31.5 //
tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ /
ye ca tiryaktvamāpannā ye ca bhūtādisaṃsthitāḥ // MarkP_31.6 //
tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi /
samāpyāyayate vatsa ! yena yena śṛṇuṣva tat // MarkP_31.7 //
annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi /
tena tṛtpimupāyānti ye piśācatvamāgatāḥ // MarkP_31.8 //
yadambu strānavastrotthaṃ bhūmau patati putraka ! /
tena ye tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate // MarkP_31.9 //
yāstu gātrāmbukaṇikāḥ patanti dharaṇītale /
tābhirāpyāyanaṃ teṣāṃ ye devatvaṃ kule gatāḥ // MarkP_31.10 //
uddhṛteṣvatha piṇḍeṣu yāścānnakaṇikā bhuvi /
tābhirāpyāyanaṃ prāptā ye tiryakatvaṃ kule gatāḥ // MarkP_31.11 //
ye vādagdhāḥ kule bālāḥ kriyāyogyā hyasaṃskṛtāḥ /
vipannāste 'nnavikira-saṃmārjanajalāśinaḥ // MarkP_31.12 //
bhuktvā cācāmatāṃ yacca jalaṃ yaccāṅghrisecane /
brāhmaṇānāṃ tathaivānye tena tṛptiṃ prayānti vai // MarkP_31.13 //
evaṃ yo yajamānasya yaśca teṣāṃ dvijanmanām /
kaścijjalānnavikṣepaḥ śucirucchiṣṭa eva vā // MarkP_31.14 //
tenānye tatkule tatra tattadyonyantaraṃ gatāḥ /
prayāntyāpyāyanaṃ vatsa ! samyak śrāddhakriyāvatām // MarkP_31.15 //
anyāyopārjitairarthairyacchrāddhaṃ kriyate naraiḥ /
tṛpyante tena cāṇḍālapukkasādyāsu yoniṣu // MarkP_31.16 //
evamāpyāyanaṃ vatsa ! bahūnāmiha bāndhavaiḥ /
śrāddhaṃ kurvadibharannāmbubindukṣepeṇa jāyate // MarkP_31.17 //
tasmācchrāddhaṃ naro bhaktyā śākairapi yathāvidhi /
kurvota kurvataḥ śrāddhaṃ kule kaścinna sīdati // MarkP_31.18 //
tasya kālānahaṃ vakṣye nityanaimittikātmakān /
vidhinā yena ca naraiḥ kriyate tannibodha me // MarkP_31.19 //
kāryaṃ śrāddhamamāvāsyāṃ māsi māsyuḍupakṣaye /
tathāṣṭakāsvapyavaśyamicchākālaṃ nibodha me // MarkP_31.20 //
viśiṣṭabrāhmaṇaprāptau sūryendugrahaṇe 'yane /
viṣuve ravisaṃkrāntau vyatipāte ca putraka // MarkP_31.21 //
śrāddhārhadravyasamprāptau tathā duḥsvapnadarśane /
janmarkṣagrahapīḍāsu śrāddhaṃ kurvota cecchayā // MarkP_31.22 //
viśiṣṭaḥ śrotriyo yogī vedavijjyeṣṭhasāmagaḥ /
triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit // MarkP_31.23 //
dauhitraṛtvigjāmātṛsvastrīyāḥ śvaśurastathā /
pañcāgnikarmaniṣṭhaśca taponiṣṭho 'tha mātulaḥ // MarkP_31.24 //
mātāpitṛparāścaiva śiṣyasambandhibāndhavāḥ /
ete dvijottamāḥ śrāddhe samastāḥ ketanakṣamāḥ // MarkP_31.25 //
avakīrṇo tathā rogī nyūne cāṅge tathādhike /
paunarbhavastathā kāṇaḥ kuṇḍo golo 'tha putraka // MarkP_31.26 //
mitradhruk kunakhī klībaḥ śyāvadanto nirākṛtiḥ /
abiśastastu tātena piśunaḥ somavikrayī // MarkP_31.27 //
kanyādūṣayitā vaidyo gurupitrostathojjhakaḥ /
bhṛtakādhyāpako 'mitraḥ parapūrvāpatistathā // MarkP_31.28 //
vedojjho 'thāgnisantyāgī vṛṣalīpatidūṣitaḥ /
tathānye ca vikarmasthā varjyāḥ pitryeṣu vai dvijāḥ // MarkP_31.29 //
nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān /
daive niyoge pitrye ca tāṃstathaivopakalpayet // MarkP_31.30 //
taiśca saṃyatibhirbhāvyaṃ yaśca śrāddhaṃ kariṣyati /
śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'nugacchati // MarkP_31.31 //
pitarastu tayormāsaṃ tasmina retasi śerate /
gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yaśca gacchati // MarkP_31.32 //
retomūtrakṛtāhārāstanmāsaṃ pitarastayoḥ /
tasmāttu prathamaṃ kāryaṃ prājñenopanimantraṇam // MarkP_31.33 //
aprāptau taddine cāpi varjyā yoṣitprasaṅginaḥ /
bhikṣārthamāgatān vāpi kāle saṃyamino yatīn // MarkP_31.34 //
bhojayet praṇipātādyaiḥ prāsādya yatamānasaḥ /
yathaiva śuklapakṣādvai pitṝṇāmasitaḥ priyaḥ // MarkP_31.35 //
tathāparāhnaḥ pūrvāhnāt pitṝṇāmatirityate /
saṃpūjya svāgatenaitānabhyupetān gṛhe dvijān // MarkP_31.36 //
pavitrapāṇirācāntānāsaneṣūpaveśayet /
pitṝṇāmayujaḥ kāmaṃ yugmān daive dvijottamān // MarkP_31.37 //
ekaikaṃ vā pitṝṇāñca devānāñca svaśaktitaḥ /
tathā mātāmahānāñca tulyaṃ vā vaiśvadevikam // MarkP_31.38 //
pṛthak tayostathā cānye kecidicchanti mānavāḥ /
prāṅmukhāndaivasaṅkalpān paitryān kuryādudaṅmukhān // MarkP_31.39 //
tathaiva mātāmahānāṃ vidhirukto manīṣibhiḥ /
viṣṭarārthe kuśān dattvā pūjya cārghyādinā budhaḥ // MarkP_31.40 //
pavitrakādi vai dattvā tebhyo 'nujñāmavāpya ca /
kuryādāvāhanaṃ prājño devānāṃ mantrato dvijaḥ // MarkP_31.41 //
yavāmbhobhistathā cārghyaṃ dattvā vai vaiśvadevikam /
gandhamālyāmbudhūpañca dattvā samyak sadipakam // MarkP_31.42 //
apasavyaṃ pitṝṇāñca sarvamevopakalpayet /
darbhāṃśca dviguṇān dattvā tebhyo 'nujñāmavāpya ca // MarkP_31.43 //
mantrapūrvaṃ pitṝṇāñca kuryādāvāhanaṃ budhaḥ /
apasavyaṃ tathā cārghyaṃ yavārthañca tathā tilaiḥ // MarkP_31.44 //
niṣpādayenmahābhāga ! pitṝṇaṃ prīṇane rataḥ /
agnau kāryamanujñātaḥ kuruṣveti tato dvijaiḥ // MarkP_31.45 //
juhuyādvyañjanakṣāravarjyamannaṃ yathāvidhi /
agnaye kavyavāhāya svaheti prathamāhutiḥ // MarkP_31.46 //
somāya vai pitṛmate svāhetyanyā tathā bhavet /
yamāya pretapataye svāheti tritayāhutiḥ // MarkP_31.47 //
hutāvaśiṣṭaṃ dadyācca bhājaneṣu dvijanmanām /
bhājanālambhanaṃ kṛtvā dadyāccānnaṃ yathāvidhi // MarkP_31.48 //
yathā sukhaṃ juṣadhvaṃ bho iti vācyamaniṣṭhuram /
bhuñjīraṃśca tataste 'pi taccittā mauninaḥ sukham // MarkP_31.49 //
yadyadiṣṭacatamaṃ teṣāṃ tattadannamasatvaram /
akrudhyaṃśca naro dadyāt sambhavena pralobhayan // MarkP_31.50 //
rakṣoghrāṃśca japenmantrāṃstilaiśca vikirenmahīm /
siddhārthakaiśca rakṣārthaṃ śrāddhaṃ hi pracuracchalam // MarkP_31.51 //
pṛṣṭaistṛptaiśca tṛptāḥ stha tṛptāḥ sma iti vādibhiḥ /
anujñāto narastvannaṃ prakiret bhuvi sarvataḥ // MarkP_31.52 //
tadvadācamanārthāya dadyādāpaḥ sakṛt sakṛt /
anujñāñca tataḥ prāpya yatavākkāyamānasaḥ // MarkP_31.53 //
satilena tato 'nnena piṇḍān savyena putraka ! /
pitanuddiśya darbheṣu dadyāducchiṣṭasannidhau // MarkP_31.54 //
pitṛtīrthena toyañca dadyāttebhyaḥ samāhitaḥ /
pitṝniddiśya yadbhaktyā yajamāno nṛpātmaja // MarkP_31.55 //
tadvanmātāmahānāñca dattvā piṇḍān yathāvidhi /
gandhamālyādisaṃyuktaṃ dadyādācamanaṃ tataḥ // MarkP_31.56 //
dattvā ca takṣiṇāṃ śaktyā susvadhāstviti tān vadet /
taiśca tuṣṭaistathetyuktvā vācayedvaiśvadevikān // MarkP_31.57 //
prīyantāmiti bhadraṃ vo viśvedevā itīrayen /
tatheti cokte tairvipraiḥ prārthanīyāstadāśiṣaḥ // MarkP_31.58 //
visarjayet priyāṇyuktvā praṇipatya ca bhaktitaḥ /
ādvāramanugaccheccāgaccheccānupramoditaḥ // MarkP_31.59 //
tato nityakriyāṃ kuryād bhojayecca tathātithīn /
nityakriyāṃ pitṝṇāñca kecidicchanti sattamāḥ // MarkP_31.60 //
na pitṝṇāntathaivānye śeṣaṃ pūrvavadācaret /
pṛthak pākena netyanye kecit pūrvañca pūrvavat // MarkP_31.61 //
tatastadannaṃ bhuñjīta saha bhṛtyādibhirnaraḥ /
evaṃ kurvota dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ // MarkP_31.62 //
yathā vā dvijamukhyānāṃ paritoṣo 'bhijāyate /
trīṇi śrāddhe pavitrāṇi dauhitraṃ kutapastilāḥ // MarkP_31.63 //
varjyāni cāhurviprendra ! kopo 'dhvagamanaṃ tvarā /
rājatañca tathā pātraṃ śastaṃ śrāddheṣu putraka ! // MarkP_31.64 //
rajatasya tathā kāryaṃ darśanaṃ dānameva vā /
rājate hi svadhā dugdhā pitṛbhiḥ śrūyate mahī /
tasmāt pitṝṇāṃ rajatamabhīṣṭaṃ prītivardhanam // MarkP_31.65 //

iti śrīmārkaṇḍeyapurāṇe 'larkānuśāsane pārvaṇaśrāddhakalponāma ekatriṃśo 'dhyāyaḥ


_____________________________________________________________


dvātriṃśo 'dhyāyaḥ

madālasovāca

ataḥ paraṃ śṛṇuṣvemaṃ putra ! bhaktyā yadāhṛtam /
pitṝṇāṃ prītaye yadvā varjyaṃ vā prītikārakam // MarkP_32.1 //
māsaṃ pitṝṇāṃ tṛptiśca haviṣyānnena jāyate /
māsadvayaṃ matsyamāṃsaistṛptiṃ yānti pitāmahāḥ // MarkP_32.2 //
trīn māsān hāriṇāṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye /
caturmāsāṃstu puṣṇāti śaśasya piśitaṃ pitṝn // MarkP_32.3 //
śākunaṃ pañca vai māsān ṣaṇmāsān śūkarāmiṣam /
chāgalaṃ sapta vai māsānaiṇeyañcāṣṭamāsikīm // MarkP_32.4 //
karoti tṛptiṃ nava vai rurormāṃsaṃ na saṃśayaḥ /
gavayasyāmiṣaṃ tṛptiṃ karoti daśamāsikīm // MarkP_32.5 //
tathaikādaśamāsaṃstu aurabhraṃ pitṛtṛptidam /
saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasameva vā // MarkP_32.6 //
vādhrīṇasāmiṣaṃ lauhaṃ kālaśākantathā madhu /
dauhitrāmiṣamanyacca yaccānyat svakulodbhavaiḥ // MarkP_32.7 //
anantāṃ vai prayacchanti tṛptiṃ gaurīsutastathā /
pitṝṇāṃ nātra sandeho gāyāśrāddhañca putraka // MarkP_32.8 //
śyāmākarājaśyāmākau tadvaccaiva prasātikāḥ /
nīvārāḥ pauṣkalāścaiva dhānyānāṃ pitṛtṛptaye // MarkP_32.9 //
yavavrīhisagodhūmatilā mudgāḥ sasarṣapāḥ /
priyaṅgavaḥ kovidārā niṣpāvāścātiśobhanāḥ // MarkP_32.10 //
varjyā markaṭakāḥ śrāddhe rājamāṣāstathāṇavaḥ /
viprāṣikā masūrāśca śrāddhakarmaṇi garhitāḥ // MarkP_32.11 //
laśunaṃ gṛñjanañcaiva palāṇḍaṃ,piṇḍamūlakam /
karambhaṃ yāni cānyāni hīnāni rasavarṇataḥ // MarkP_32.12 //
gāndhārikāmalābūni lavaṇānyūṣarāṇi ca /
āraktā ye ca niryāsāḥ pratyakṣalavaṇāni ca // MarkP_32.13 //
varjyānyetāni vai śrāddhe yacca vācā na śasyate /
yaccotkocādinā prāptaṃ patitādyadupārjitam // MarkP_32.14 //
anyāyakanyāśulkotthaṃ dravyañcātra vigarhitam /
durgandhi phenilañcāmbu tathaivālpatarodakam // MarkP_32.15 //
na labhedyatra gaustṛptiṃ naktaṃ yaccāpyupāhṛtam /
yanna sarvāpacotsṛṣṭaṃ yaccābhojyaṃ nipānajam // MarkP_32.16 //
tadvarjyaṃ salilaṃ tāta ! sadaiva pitṛkarmaṇi /
mārgamāvikamauṣṭrañca sarvamaikaśaphañca yat // MarkP_32.17 //
māhiṣañcāmarañcaiva dhenvā goścāpyanirdaśam /
pitrarthaṃ me prayacchasvetyuktvā yaccāpyupāhṛtam // MarkP_32.18 //
varjanīyaṃ sadā sadibhastatpayaḥ śrāddhakarmaṇi /
varjyā jantumatī rūkṣā kṣitiḥ pluṣṭā tathāgninā // MarkP_32.19 //
aniṣṭaduṣṭaśabdogradurgandhā cātra karmaṇi /
kulāpamānakāḥ śrāddhe vyāyujya kulahiṃsakāḥ // MarkP_32.20 //
nagnāḥ pātakinaścaiva hanyurdṛṣṭyā pitṛkriyām /
apumānapaviddhaśca kukkuṭo grāmaśūkaraḥ // MarkP_32.21 //
śvā caiva hanti śrāddhāni yātudhānāśca darśanāt /
tasmāt susaṃvṛto dadyāttilaiścāvakiranmahīm // MarkP_32.22 //
evaṃ rakṣā bhavecchrāddhe kṛtā tātobhayorapi /
śāvasūtakasaṃspṛṣṭaṃ dīrgharogibhireva ca // MarkP_32.23 //
patitairmalinaiścaiva na puṣṇāti pitāmahān /
varjanīyaṃ tathā śrāddhe tathodakyāśca darśanam // MarkP_32.24 //
muṇḍaśauṇḍasamābhyāso yajamānena yādarāt /
keśakīṭāvapannañca tathāśvabhiravekṣitam // MarkP_32.25 //
pūti paryuṣitañcaiva vārtākyabhiṣavāṃstathā /
varjanīyāni vai śrāddhe yacca vastrānilāhatam // MarkP_32.26 //
śraddhayā parayā dattaṃ pitṝṇāṃ nāmagotrataḥ /
yadāhārāstu te jātāstadāhāratvameti tat // MarkP_32.27 //
tasmāt śraddhāvatā pātre yacchastaṃ pitṛkarmaṇi /
yathāvaccaiva dātavyaṃ pitṝṇāṃ tṛptimicchatā // MarkP_32.28 //
yoginaśca sadā śrāddhe bhojanīyā vipaścitā /
yogādhārā hi pirarastasmāt tān pūjayet sadā // MarkP_32.29 //
brāhmaṇānāṃ sahasrebhyo yogī tvagrāśanī yadi /
yajamānañca bhoktṝṃśca naurivāmbhasi tārayet // MarkP_32.30 //
pitṛgāthāstathavātra gīyante brahmavādibhiḥ /
yā gītāḥ pitṛbhiḥ pūrvamailasyāsīnmahīpateḥ // MarkP_32.31 //
kadā naḥ santatāvagryaḥ kasyacid bhavitā sutaḥ /
yo yogibhuktaśoṣānno bhuvi piṇḍaṃ pradāsyati // MarkP_32.32 //
gayāyāmathavā piṇḍaṃ khaḍgamāṃsaṃ mahāhaviḥ /
kālaśākaṃ tilāḍhyaṃ vā kṛsaraṃ māsatṛptaye // MarkP_32.33 //
vaiśvadevañca saumyañca khaḍgamāṃsaṃ paraṃ haviḥ /
viṣāṇavarjyakhaḍgāptyā āsūryañcāśnuvāmahe // MarkP_32.34 //
dadyāt śrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi /
madhusarpiḥ samāyuktaṃ pāyasaṃ dakṣiṇāyane // MarkP_32.35 //
tasmāt sampūjayet bhaktyā svapitṝn putra mānavaḥ /
kāmānabhīpsan sakalān pāpāccātmavimocanam // MarkP_32.36 //
vasūn rudrāṃstathādityānnakṣatragrahatārakāḥ /
prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ // MarkP_32.37 //
āyuḥ prajñāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca /
prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ // MarkP_32.38 //
etat te putra ! kathitaṃ śrāddhakarma yathoditam /
kāmyānāṃ śrūyatāṃ vatsa ! śrāddhānāṃ tithikīrtanam // MarkP_32.39 //

iti śrīmārkaṇḍeyapurāṇe śrāddhakalpo nāma dvātriṃśo 'dhyāyaḥ


_____________________________________________________________


trayastriṃśo 'dhyāyaḥ

madālasovāca

pratipaddhanalābhāya dvitīyā dvipadapradā /
varārthinī tṛtīyā tu caturtho śatrunāśinī // MarkP_33.1 //
śriyaṃ prāproti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhavennaraḥ /
gaṇādhipatyaṃ saptamyāmaṣṭamyāṃ vṛddhimuttamām // MarkP_33.2 //
striyo navamyāṃ prāproti daśamyāṃ pūrṇakāmatām /
vedāṃstathāpnuyāt sarvānekādaśyāṃ kriyāparaḥ // MarkP_33.3 //
dvādaśyāṃ jayalābhañca prāproti pitṛpūjakaḥ /
prajāṃ medhāṃ paśuṃ vṛddhiṃ svatantryaṃ puṣṭamuttamām // MarkP_33.4 //
dīrghamāyurathaiśvaryaṃ kurvāṇastu trayodaśīm /
avāproti na sandehaḥ śrāddhaṃ śraddhāparo naraḥ // MarkP_33.5 //
yathāsambhāvitānnena śrāddhasampatsamanvitaḥ /
yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ // MarkP_33.6 //
tena kāryaṃ caturdaśyāṃ teṣāṃ prītimabhīpsatā /
śrāddhaṃ kurvannamāvāsyāṃ yatnena puruṣaḥ śuciḥ // MarkP_33.7 //
sarvān kāmānavāproti svargañcānantamaśnute /
kuttikāsu pitṝnarcya svargamāproti mānavaḥ // MarkP_33.8 //
apatyakāmo rohiṇyāṃ saumye caujasvitāṃ labhet /
śauryamārdrāsu cāproti kṣetrādi ca punarvasau // MarkP_33.9 //
puṣṭiṃ puṣye sadābhyarcya āśleṣāsu varān sutān /
maghāsu svajanaśraiṣṭhyaṃ saubhāgyaṃ phālgunīṣu ca // MarkP_33.10 //
pradānaśīlo bhavati sāpatyaścottarāsu ca /
prayāti śreṣṭhatāṃ satyaṃ haste śrāddhaprado naraḥ // MarkP_33.11 //
rūpayuktaśca citrāsu tathāpatyānyavāpnuyāt /
vāṇijyalābhadā svātirviśākhā putrakāmadā // MarkP_33.12 //
kurvantaścānurādhāsu labhante cakrāvartitām /
ādhipatyañca jyeṣṭhāsu mūle cārogyamuttamam // MarkP_33.13 //
āṣāḍhāsu yaśaḥ prāptiruttarāsu viśokatā /
śravaṇe ca śubhān lokān dhaniṣṭhāsu dhanaṃ mahat // MarkP_33.14 //
vedavittvamabhijiti bhiṣaksiddhantu vāruṇe /
ajāvikaṃ prauṣṭhapade vinded gāstu tathottare // MarkP_33.15 //
revatīṣu tathā kupyamaśvinīṣu turaṅgamān /
śrāddhaṃ kurvaṃstathāproti bharaṇīṣvāyuruttamam /
tasmāt kāmyāni kurvota ṛkṣeṣveteṣu tattvavit // MarkP_33.16 //

iti śrīmārkaṇḍeyapurāṇe kāmyaśrāddhaphalakathanaṃ nāma trayastriṃśo 'dhyāyaḥ


_____________________________________________________________


catustriṃśo 'dhyāyaḥ

madālasovāca

evaṃ putra ! gṛhasthena devatāḥ pitarastathā /
saṃpūjyā havyakavyābhyāmannenātithibāndhavāḥ // MarkP_34.1 //
bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ /
bhikṣavo yācamānāśca ye cānye vasatā gṛhe // MarkP_34.2 //
sadācāravatā tāta ! sādhunā gṛhamedhinā /
pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ // MarkP_34.3 //

alarka uvāca

kathitaṃ me tvayā mātarnitya naimittikañca yat /
nityanaimittikañcaiva trividhaṃ karma pauruṣam // MarkP_34.4 //
sadācāramahaṃ śrotumicchāmi kulanandini /
yat kurvan sukhamāproti paratreha ca mānavaḥ // MarkP_34.5 //

madālasovāca

gṛhasthena sadā kāryamācāraparipālanam /
na hyācāravihīnasya sukhamatra paratra vā // MarkP_34.6 //
yajñadānatapāṃsīha puruṣasya ca bhūtaye /
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // MarkP_34.7 //
durācāro hi puruṣo nehāyurvindate mahat /
kāryo yatnaḥ sadācāre ācāro hantyalakṣaṇam // MarkP_34.8 //
tasya svarūpaṃ vakṣyāmi sadācārasya putraka /
tanmamaikamanāḥ śrutvā tathaiva paripālaya // MarkP_34.9 //
trivargasādhane yatnaḥ kartavyo gṛhamedhinā /
tatsaṃsiddho gṛhasthasya siddhiratra paratra ca // MarkP_34.10 //
pādenārthasya pāratryaṃ kuryāt sañcayamātmavān /
ardhena cātmabharaṇannityanaimittikānvitam // MarkP_34.11 //
pādañcātmārthamāyasya mūlabhūtaṃ vivardhayet /
evamācarataḥ putra ! arthaḥ sāphalyamarhati // MarkP_34.12 //
tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā /
paratrārthaṃ tathaivānyaḥ kāmyo 'traiva phalapradaḥ // MarkP_34.13 //
pratyavāyabhayāt kāmyastathānyaścāvirodhavān /

dvidhā kāmo 'pi gaditastrivargasyāvirodhataḥ // MarkP_34.14 //
paramparānubandhāṃśca dharmādīṃstān śṛṇuṣva me // MarkP_34.15 //
dharmo dharmānubandhārtho dharmo nātmārthabādhakaḥ /
ubhābhyāñca dvidhā kāmastena tau ca dvidhā punaḥ // MarkP_34.16 //
bāhme muhūrte budhyeta dharmārthau cāpi cintayet /
samutthāya tathācamya prāṅmukho niyataḥ śuciḥ // MarkP_34.17 //
pūrvāṃ sandhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām /
upāsīta yathānyāyaṃ naināṃ jahyādanāpadi // MarkP_34.18 //
asatpralāpamanṛtaṃ vākpāruṣyañca varjayet /
asacchāstramasadvādamasatsevāñca putraka ! // MarkP_34.19 //
sāyaṃ prāpatastathā homaṃ kurvota niyatātmavān /
nodayāstamane bimbamudīkṣeta vivasvataḥ // MarkP_34.20 //
keśaprasādhanādarśadarśanaṃ dantadhāvanam /
pūrvāhna eva kāryāṇi devatānāñca tarpaṇam // MarkP_34.21 //
grāmāvasathatīrthānāṃ kṣetrāṇāñcaiva vartmani /
viṇmūtraṃ nānutiṣṭheta na kṛṣṭe na ca govraje // MarkP_34.22 //
nagnāṃ parastriyaṃ nekṣenna paśyedātmanaḥ sakṛt /
udakyā darśanāṃ sparśo varjyaṃ sambhāṣaṇantathā // MarkP_34.23 //
nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret /
nādhitiṣṭhecchakṛnmūtrakeśabhasmakapālikāḥ // MarkP_34.24 //
tuṣāṅgārāsthiśīrṇāni rajjuvastrādikāni ca /
nādhitiṣṭhettathā prājñaḥ pathi caivantathā bhuvi // MarkP_34.25 //
pitṛdevamanuṣyāṇāṃ bhūtānāñca tathārccanam /
kṛtvā vibhavataḥ paścād gṛhastho bhoktumarhati // MarkP_34.26 //
prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ /
bhuñjītānnañca taccitto hyantarjānuḥ sadā naraḥ // MarkP_34.27 //
upagātādṛte doṣaṃ nānyasyodīrayed budhaḥ /
pratyakṣalavaṇaṃ varjyamannamatyuṣṇameva ca // MarkP_34.28 //
na gacchanna ca tiṣṭhan vai viṇmūtrotsargamātmavān /
kurvota naiva cācāman yat kiñcidapi bhakṣayet // MarkP_34.29 //
ucchiṣṭo nālapet kiñcit svādhyāyañca vivarjayet /
gāṃ brāhmaṇaṃ tathā cāgniṃ svamūrdhānañca na spṛśet // MarkP_34.30 //
na ca paśyedraviṃ nenduṃ na nakṣatrāṇi kāmataḥ /
bhinnāsanaṃ tathā śayyāṃ bhājanañca vivarjayet // MarkP_34.31 //
gurūṇāmāsanaṃ deyamabhyutthānādisatkṛtam /
anukūlaṃ tathālāpamabhivādanapūrvakam // MarkP_34.32 //
tathānugamanaṃ kuryāt pratikūlaṃ na saṃjayet /
naikavastraśca bhuñjīta na kuryāddevatārcanam // MarkP_34.33 //
na vāhayed dvijānnāgnau mehaṃ kurvot buddhimān /
snāyīta na naro nagno na śayīta kadācana // MarkP_34.34 //
na pāṇibhyāmubhābhyāñca kaṇḍūyeta śirastathā /
na cābhīkṣṇaṃ śiraḥ strānaṃ kāryaṃ niṣkāraṇaṃ naraiḥ // MarkP_34.35 //
śiraḥ strātaśca tailena nāṅgaṃ kiñcidapi spṛśet /
anadhyāyeṣu sarveṣu svādhyāyañca vivarjayet // MarkP_34.36 //
brāhmaṇānilagosūryān na meheta kadācana /
udaṅmukho divā rātrāvutsargaṃ dakṣiṇāmukhaḥ // MarkP_34.37 //

ābādhāṣu yathākāmaṃ kuryānmūtrapurīṣayoḥ /
duṣkṛtaṃ na gurorbrūyāt kruddhaṃ cainaṃ prasādayet // MarkP_34.38 //
parivādaṃ na śṛṇuyādanyeṣāmapi kurvatām /
panthā deyo brāhmaṇānāṃ rājño duḥ khāturasya ca // MarkP_34.39 //
vidyādhikasya gurviṇyā bhārārtasya yavīyasaḥ /
mūkāndhabadhirāṇāñca mattasyonmattakasya ca // MarkP_34.40 //
puṃścalyāḥ kṛtavairasya bālasya patitasya ca /
devālakaṃ caityataruṃ tathaiva ca catuṣpatham // MarkP_34.41 //
vidyādhikaṃ guruṃ devaṃ budhaḥ kuryāt pradakṣiṇam /
upānadvastramālyādi dhṛtamanyairna dhārayet // MarkP_34.42 //
upavītamalaṅkāraṃ karakañcaiva varjayet /
caturdaśyāntathāṣṭamyāṃ pañcadaśyāñca parvasu // MarkP_34.43 //
tailābhyaṅgaṃ tathā bhogaṃ yoṣitaśca vivarjayet /
na kṣiptapādajaṅghaśca prājñastiṣṭhet kadācana // MarkP_34.44 //
na cāpi vikṣipet pādau pādaṃ pādena nākramet /
marmābhighātamākrośaṃ paiśunyañca vivarjayet // MarkP_34.45 //
dambhābhimānatīkṣṇāni na kurvota vicakṣaṇaḥ /
mūrkhonmattavyasanino virūpānmāyinastathā // MarkP_34.46 //
nyūnāṅgāṃścādhikāṅgāṃśca nopahāsairvidūṣayet /
parasya daṇḍaṃ nodyacchecchikṣārthaṃ putraśiṣyayoḥ // MarkP_34.47 //
tadvannopaviśet prājñaḥ pādenākramya cāsanam /
saṃyāvaṃ kṛṣaraṃ māṃsaṃ nātmārthamupasādhayet // MarkP_34.48 //
sāyaṃ prātaśca bhoktavyaṃ kṛtvā cātithipūjanam /
prāṅmukhodaṅmuko vāpi vāgyato dantadhāvanam // MarkP_34.49 //
kurvota satataṃ vatsa ! varjayedvarjyavīrudhaḥ /
nodakśirāḥ svapejjātu na capratyakśirā naraḥ // MarkP_34.50 //
śirasyagastyamāsthāya śayītātha purandaram /
na tu gandhavatīṣvapsu snāyīta na tathā niśi // MarkP_34.51 //
uparāge paraṃ snānamṛte dinamudāhṛtam /
apamṛjyānna cāsnāto gātrāṇyambarapāṇibhiḥ // MarkP_34.52 //
na cāpi dhūnayet keśān vāsasī na ca dhūnayet /
nānulepanamādadyādasnātaḥ karhicid budhaḥ // MarkP_34.53 //
na cāpi raktavāsāḥ syāccitrāsitadharo 'pi vā /
na ca kuryādviparyāsaṃ vāsasornāpi bhūṣaṇe // MarkP_34.54 //
varjyañca vidaśaṃ vastramatyantopahatañca yat /
keśakīṭāvapannañca kṣuṇṇaṃ śvabhiravekṣitam // MarkP_34.55 //
avalīḍhāvapannañca sāroddharaṇadūṣitam /
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsañca putraka ! // MarkP_34.56 //
na bhakṣayīta satataṃ pratyakṣalavaṇāni ca /
varjyaṃ ciroṣitaṃ putra ! bhaktaṃ paryuṣitañca yat // MarkP_34.57 //
piṣṭaśākekṣupayasāṃ vikārānnṛpanandana! /
tathā māṃsavikārāṃśca te ca varjyāściroṣitāḥ // MarkP_34.58 //
udayāstamane bhānoḥ śayanañca vivarjayet /

nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ // MarkP_34.59 //
na caiva śayane norvyāmupaviṣṭo na śabdavat /
na caikavastro na vadan prekṣatāmapradāya ca // MarkP_34.60 //
bhuñjīta puruṣaḥ snātaḥ sāyaṃ prātaryathāvidhi /
paradārā na gantavyāḥ puruṣeṇa vipaścitā // MarkP_34.61 //
iṣṭāpūrtāyuṣāṃ hantrī paradāragatirnṛṇām /
na hīdṛśamanāyuṣyaṃ loke kiñcana vidyate // MarkP_34.62 //
yādṛśaṃ puruṣasyeha paradārābhimarṣaṇam /
devārcanāgnikāryāṇa tathā gurvabhivādanam // MarkP_34.63 //
kurvota samyagācamya tadvadannabhujikriyām /
aphenābhiragandhābhiradbharacchābhirādarāt // MarkP_34.64 //
ācāmet putra ! puṇyābhiḥ prāṅmukhodaṅmukho 'pi vā /
antarjalādāvasathādvalmīkānmūṣikasthalāt // MarkP_34.65 //
kṛtaśaucāvaśiṣṭāśca varjayet pañca vai mṛdaḥ /
prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ // MarkP_34.66 //
antarjānustathā'cāmet triścaturvā pibedapaḥ /
parimṛjya dvirāsyāntaṃ khāni mūrdhānameva ca // MarkP_34.67 //
samyagācamya toyena kriyāṃ kurvota vai śuciḥ /
devatānāmṛṣīṇāñca pitṝṇāñcaiva yatnataḥ // MarkP_34.68 //
samāhitamanā bhūtvā kurvota satataṃ naraḥ /
kṣuttvā niṣṭhīvya vāsaśca paridhāyācamed budhaḥ // MarkP_34.69 //
kṣute 'valīḍhe vānte ca tathā niṣṭhīvanādiṣu /
kuryādācamanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam // MarkP_34.70 //
kurvotālambanaṃ cāpi dakṣiṇaśravaṇasya vai /
yathāvibhavato hyetat pūrvābhāve tataḥ param // MarkP_34.71 //
avidyamāne pūrvokte uttaraprāptiriṣyate /
na kuryād dantasaṅgharṣaṃ nātmano dehatāḍanam // MarkP_34.72 //
svapnādhyayanabhojyāni sandhyayośca vivarjayet /
sandhyāyāṃ maithunañcāpi tathā prasthānameva ca // MarkP_34.73 //
pūrvāhne tāta ! devānāṃ manuṣyāṇāñca madhyame /
bhaktyā tathāparāhne ca kurvota pitṛpūjanam // MarkP_34.74 //
śiraḥ snātaśca kurvota daivaṃ paitryamathāpi vā /
prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet // MarkP_34.75 //
vyaṅginīṃ varjayet kanyāṃ kulajāmapi rogiṇīm /
vikṛtāṃ piṅgalāñcaiva vācāṭāṃ sarvadūṣitām // MarkP_34.76 //
avyaṅgīṃ saumyanāsāñca sravalakṣaṇalakṣitām /
tādṛśīmudvahet kanyāṃ śreyaḥ kāmo naraḥ sadā // MarkP_34.77 //
udvahet pitṛmātrośca saptamīṃ pañcamīntathā /
rakṣeddārān tyajedīrṣyāṃ divā ca svapnamaithune // MarkP_34.78 //
paropatāpakaṃ karma jantupīḍāñca varjayet /
udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam // MarkP_34.79 //
strījanmaparihārārthaṃ pañcamīmapi varjayet /
tataḥ ṣaṣṭhyāṃ vrajedrātryāṃ śreṣṭhā yugamāsu putraka // MarkP_34.80 //
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
tasmādyugmāsu putrārtho saṃviśeta sadā naraḥ // MarkP_34.81 //
vidharmiṇo 'hni pūrvākhye sandhyākāle ca ṣaṇḍakāḥ /
kṣurakarmaṇi vānte ca strīsambhoge ca putraka // MarkP_34.82 //
snāyīta celavān prājñaḥ kaṭabhūmimupetya ca /
devavedadvijātīnāṃ sādhusatyamahātmanām // MarkP_34.83 //
guroḥ pativratānāñca tayā yajvitapasvinām /
parivādaṃ na kurvota parihāsañca putraka // MarkP_34.84 //
kurvatāmavinītānāṃ na śrotavyaṃ kathañcana /
notkṛṣṭaśayyāsanayornāpakṛṣṭasya cāruhet // MarkP_34.85 //
na cāmaṅgalyaveśaḥ syānna cāmaṅgalyavāgbhavet /
dhavalāmbharasaṃvītaḥ sitapuṣpavibhūṣitaḥ // MarkP_34.86 //
noddhūtonmattamūḍhaiśca nāvinītaiśca paṇḍitaḥ /

gacchenmaitrīṃ na cāśīlairna ca cauryādidūṣitaiḥ // MarkP_34.87 //
na cātivyayaśīlaiśca na lubdhairnāpi vairibhiḥ /
na bandhakībhirna nyūnairbandhakīpatibhistathā // MarkP_34.88 //
sārdhaṃ na balibhiḥ kuryānna ca nyūnairna ninditaiḥ /
na sarvaśaṅkibhirnityaṃ na ca daivaparairnaraiḥ // MarkP_34.89 //
kurvota sādhubhirmaitrīṃ sadācārāvalambibhiḥ /
prājñairapiśunaiḥ śaktaiḥ karmaṇyudyogabhāgibhiḥ // MarkP_34.90 //
suhṛddīkṣitabhūpālasnātakaśvaśuraiḥ saha /
ṛtvigādīn ṣaḍarghārhānarcayecca gṛhāgatān // MarkP_34.91 //
yathāvibhavataḥ putra ! dvijān saṃvatsaroṣitān /
arcayenmadhuparkeṇa yathākālamatandritaḥ // MarkP_34.92 //
tiṣṭhecca śāsane teṣāṃ śreyaskāmo dvijottamaḥ /
na ca tān vivadedvīmānākruṣṭaścāpi taiḥ sadā // MarkP_34.93 //
samyaggṛhārcanaṃ kṛtvā yathāsthānamanukramāt /
saṃpūjayettato vahniṃ dadyāccaivāhutīḥ kramāt // MarkP_34.94 //
prathamāṃ brahmaṇe dadyāt prajānāṃpataye tataḥ /
tṛtīyāñcaiva guhyebhyaḥ kaśyapāya tathāparām // MarkP_34.95 //
tato 'numataye dattvā dadyād gṛhabalintataḥ /
pūrvākhyātaṃ mayā yatte nityakarmakriyāvidhau // MarkP_34.96 //
vaiśvadevantataḥ kuryāddhalayastatra me śṛṇu /
yathāsthānavibhāgantu devānuddiśya vai pṛthake // MarkP_34.97 //
parjanyāya dharitrīṇāṃ dadyācca māṇake trayam /
vāyave ca pratidiśaṃ digbhyaḥ prācyāditaḥ kramāt // MarkP_34.98 //
brahmaṇe cāntarīkṣāya sūryāya ca yathākramama /
viśvebhyaścaiva devebhyo viśvabūtabhya eva ca // MarkP_34.99 //
uṣase bhūtapataye dadyāccottaratastataḥ /
svadhā nama itītyuktvā pitṛbhyaścāpi dakṣiṇe // MarkP_34.100 //
kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitatteti bhājanāt /
annāvaśeṣamicchan vai toyaṃ dadyādyathāvidhi // MarkP_34.101 //
tato 'nnāgraṃ samuddhṛtya hantakāropakalpanam /
yathāvidhi yathānyāyaṃ brāhmaṇāyopapādayet // MarkP_34.102 //
kuryāt karmāṇi tīrthena svena svena yathāvidhi /
devādīnāntathā kuryād brāhmeṇācamanakriyām // MarkP_34.103 //
aṅguṣṭhottarato rekhā pāṇeryā dakṣiṇasya tu /
etad brāhmamiti khyātaṃ tīrthamācamanāya vai // MarkP_34.104 //
tarjanyaṅguṣṭhayorantaḥ paitryaṃ tīrthamudāhṛtam /
pitṝṇāṃ tena toyādi dadyānnāndīmukhādṛte // MarkP_34.105 //
aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ /
tīrtha kaniṣṭhikāmūle kāyaṃ tena prajāpateḥ // MarkP_34.106 //
evamebhiḥ sadā tīrthairdevānāṃ pitṛbhiḥ saha /
sadā kāryāṇi kurvota nānyatīrthena karhicit // MarkP_34.107 //
brāhmeṇācamanaṃ śastaṃ pitryaṃ paitryeṇa sarvadā /

devatīrthena devānāṃ prājāpatyaṃ nijena ca // MarkP_34.108 //
nāndīmukhānāṃ kurvota prājñaḥ piṇḍodakakriyām /
prājāpatyena tīrthena yacca kiñcit prajāpateḥ // MarkP_34.109 //
yugapajjalamagniñca bibhṛyānna vicakṣaṇaḥ /
gurudevān prati tathā na ca pādau prasārayet // MarkP_34.110 //
nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet /
śaucakāleṣu sarveṣu guruṣvalpeṣu vā punaḥ // MarkP_34.111 //
na vilambeta śaucārthaṃ na mukhenānalaṃ dhamet /
tatra putra ! na vastavyaṃ yatra nāsti catuṣṭayam // MarkP_34.112 //
ṛṇapradātā vaidyaśca śrotriyaḥ sajalā nadī /
jitāmitro nṛpo yatra balavān dharmatatparaḥ // MarkP_34.113 //
tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham /
yatrāpradhṛṣyo nṛpatiryatra śasyavatī mahī // MarkP_34.114 //
paurāḥ susaṃyatā yatra satataṃ nyāyavartinaḥ /
yatrāmatsariṇo lokāstatra vāsaḥ sukhodayaḥ // MarkP_34.115 //
yasmin kṛṣībalā rāṣṭre prāyaśo nātibhoginaḥ /
yatrauṣadhanyaśeṣāṇi vasettatra vicakṣaṇaḥ // MarkP_34.116 //
tatra putra na ! vastavyaṃ yatraitat tritayaṃ sadā /
jigīṣuḥ pūrvavairaśca janaśca satatotsavaḥ // MarkP_34.117 //
vasennityaṃ suśīleṣu sahavāsiṣu paṇḍitaḥ /
ityetat kathitaṃ putra ! mayā te hitakāmyayā // MarkP_34.118 //

iti śrīmārkaṇḍeyapurāṇe alarkānuśāsane sadācārakathanaṃ nāma catustriṃ śo 'dhyāyaḥ


_____________________________________________________________


pañcatriṃśo 'dhyāyaḥ

madālasovāca

ataḥ paraṃ śṛṇuṣva tvaṃ varjyāvarjyapratikriyām /
bhojyamannaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam // MarkP_35.1 //
asnehāścāpi godhūmayavagorasavikriyāḥ /

śaśakaḥ kacchapo godhā śvāvit khaḍgo 'tha putraka // MarkP_35.2 //
bhakṣyā hyete tathā varjyau grāmaśūkarakukkuṭau /
pitṛdevādiśeṣaśca śrāddhe brāhmaṇakāmyayā // MarkP_35.3 //
prokṣitañcauṣadhārthañca khādanmāṃsaṃ na duṣyati /
śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnāmatha vāsasām // MarkP_35.4 //
śākamūlaphalānāñca tathā vidalacarmaṇām /
maṇivajrapravālānāntathā muktāphalasya ca // MarkP_35.5 //
gātrāṇāñca manuṣyāṇāmambunā śaucamiṣyate /
yathāyasānāṃ toyena grāvṇaḥ saṅgharṣaṇena ca // MarkP_35.6 //
sastrehānāñca bhāṇḍānāṃ śuddhiruṣṇena vāriṇā /
śūrpadhānyājinānāñca muṣalolūkhalasya ca // MarkP_35.7 //
saṃhatānāñca vastrāṇāṃ prokṣaṇāt sañcayasya ca /
valkalānāmaśeṣāṇāmambumṛcchaucamiṣyate // MarkP_35.8 //
tṛṇakāṣṭhauṣadhīnāñca prokṣaṇāt śuddhiriṣyate /
āvikānāṃ samastānāṃ keśānāñcāpi medhyatā // MarkP_35.9 //
siddhārthakānāṃ kalkena tilakalkena vā punaḥ /
sāmbunā tāta ! bhavati upaghātavatāṃ sadā // MarkP_35.10 //
tathā kārpāsikānāñca viśuddhirjalabhasmanā /
dārudantāsthiśṛṅgāṇāṃ takṣaṇācchuddhiriṣyate // MarkP_35.11 //
punaḥ pākena bhāṇḍānāṃ pārthivānāñca medhyatā /
śucirbhaikṣaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // MarkP_35.12 //
rathyāgatamavijñātaṃ dāsavargādināhṛtam /
vākrapraśāstaṃ cirātītamanekāntaritaṃ laghu // MarkP_35.13 //
atiprabhūtaṃ bālañca vṛddhāturaviceṣṭitam /
karmāntāṅgārāśālāśca stanandhayasutāḥ striyaḥ // MarkP_35.14 //
śucinyaśca tathaivāpaḥ strantyo 'gandhabudbudāḥ /
bhūmirviśudhyate kālāddāhamārjanagokramaiḥ // MarkP_35.15 //
lepādullekhanāt sekādveśmasaṃmārjanārcanāt /
keśakīṭāvapanne ca goghrāte makṣikānvite // MarkP_35.16 //
mṛdambubhasmanā tāta ! prokṣitavyaṃ viśuddhaye /
audumbarāṇāmamlena kṣāreṇa trapusīsayoḥ // MarkP_35.17 //
bhasmāmbubhiśca kāṃsyānāṃ śuddhiḥ plāvād dravasya ca /
amedhyāktasya mṛttoyairgandhāpaharaṇena ca // MarkP_35.18 //
anyeṣāñcaiva taddravyairvarṇagandhāpahārataḥ /
śuci gotṛptikṛttoyaṃ prakṛtisthaṃ mahīgatam // MarkP_35.19 //
tathā māṃsañca caṇḍālakrāvyādādinipātitam /
rathyāgatañca celādi tāta ! vātāt śuci smṛtam // MarkP_35.20 //
rajo 'gniraśvo gauśchāyā raśmayaḥ pavano mahī /
vipruṣo makṣikādyāśca duṣṭasaṅgādadoṣiṇaḥ // MarkP_35.21 //
ajāśvau mukhato medhyau na gorvatsasya cānanam /
mātuḥ prastravaṇaṃ medhyaṃ śakuniḥ phalapātane // MarkP_35.22 //
āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca /
somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat // MarkP_35.23 //
rathyāvasarpaṇa-strāna-kṣutpāna-mlānakarmasu /
ācāmeta yathānyāyaṃ vāso viparidhāya ca // MarkP_35.24 //
spṛṣṭānāmapyasaṃsargairvirathyākardamāmbhasām /
pakveṣṭaracitānāñca medhyatā vāyusaṅgamāt // MarkP_35.25 //
prabhūtopahatādannādagramuddhṛtya santyajet /
śeṣasya prokṣaṇaṃ kuryādācamyādibhastathā mṛdā // MarkP_35.26 //
upavāsastrirātrantu duṣṭabhaktāśino bhavet /
ajñāte jñānapūrvantu taddoṣopaśamena tu // MarkP_35.27 //
udakyāśvaśṛgālādīn sūtikāntyāvasāyinaḥ /
spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ // MarkP_35.28 //
nāraṃ spṛṣṭvāsthi sastrehaṃ strātaḥ śudhyati mānavaḥ /
ācamyaiva tu niḥ strehaṃ gāmālabhyārkamīkṣya vā // MarkP_35.29 //
na laṅghayet tathaivāsṛkṣṭhīvanodvartanāni ca /
nodyānādau vikāleṣu prājñastiṣṭhet kadācana // MarkP_35.30 //
na cālapejjanadviṣṭāṃ vīrahīnāntathā striyam /
gṛhāducchiṣṭaviṇmūtrapādāmbhāṃsi kṣipedvahiḥ // MarkP_35.31 //
pañca piṇḍānanudhṛtya na strāyāt paravāriṇi /
strāyīta devakhāteṣu gaṅgā-hradṛsaritsu ca // MarkP_35.32 //
devatā-pitṛ-sacchāstra-yajña-mantrādinindakaiḥ /
kṛtvā tu sparśanālāpaṃ śudhyetārkāvalokanāt // MarkP_35.33 //
avalokya tathodakyāmantyajaṃ patitaṃ śavam /
vidharmi-sūtikā-ṣaṇḍa-vivastrāntyāvasāyinaḥ // MarkP_35.34 //
sūtaniryātakāṃścaiva paradāraratāśca ye /
etadeva hi kartavyaṃ prājñaiḥ śodhanamātmanaḥ // MarkP_35.35 //
abhojyaṃ sūtikā-ṣaṇḍa-mārjārākhuśvakukkuṭān /
patitāviddhacaṇḍāla-mṛtahārāṃśca dharmavit // MarkP_35.36 //
saṃspṛśya śudhyate strānādudakyā grāmaśūkarau /
tadvacca sūtikāśaucadūṣitau puruṣāvapi // MarkP_35.37 //
yasya cānudinaṃ hānirgṛhe nityasya karmaṇaḥ /
yaśca brāhmaṇasantyaktaḥ kilviṣī sa narādhamaḥ // MarkP_35.38 //
nityasya karmaṇo hāniṃ na kurvota kadācana /
tasya tvakaraṇe bandhaḥ kevalaṃ mṛtajanmasu // MarkP_35.39 //
daśāhaṃ brāhmaṇastiṣṭheddānahomādivarjitaḥ /
kṣatriyo dvādaśāhañca vaiśyo māsārdhameva ca // MarkP_35.40 //
śūdrastu māsamāsīta nijakarmavivarjitaḥ /
tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathoditam // MarkP_35.41 //
protāya salilaṃ deyaṃ bahirdagdhvā tu gotrikaiḥ /
prathame 'hni caturthe ca saptame navame tathā // MarkP_35.42 //
bhasmāsthicayanaṃ kāryaṃ caturthe gotrikairdine /
urdhvaṃ saṃcayanāt teṣāmaṅgasparśo vidhīyate // MarkP_35.43 //
sodakaistu kriyāḥ sarvāḥ kāryāḥ saṃcayanātparam /
sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ // MarkP_35.44 //
anvekamṛkṣamāśastra-toyodbandhana-vahniṣu /
viṣaprapātādimṛte prāyonāśakayorapi // MarkP_35.45 //
bāle deśāntarasthe ca tathā pravrajite mṛte /
sadyaḥ śaucamathānyaiśca tryahamuktamaśaucakam // MarkP_35.46 //
sapiṇḍānāṃ sapiṇḍastu mṛte 'nyasminmṛto yadi /
pūrvāśaucasamākhyātaiḥ kāryāstvatra dinaiḥ kriyāḥ // MarkP_35.47 //
eṣa eva vidhirdṛṣṭo janmanyapi hi sūtake /
sapiṇḍānāṃ sapiṇḍeṣu yathāvatsodakeṣu ca // MarkP_35.48 //
jāte putre pituḥ strānaṃ sacelantu vidhīyate /
tatrāpi yadi cānyasmin jāte jāyeta cāparaḥ // MarkP_35.49 //
tatrāpi śuddhiruddiṣṭā pūrvajanmavato dinaiḥ /
daśadvādaśamāsārdha-māsasaṃkhyairdinairgataiḥ // MarkP_35.50 //
svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi /
pretamuddiśya kartavyamekoddiṣṭaṃ tataḥ param // MarkP_35.51 //
dānani caiva deyāni brāhmaṇebhyo manīṣibhiḥ /
yadyadiṣṭatamaṃ loke yaccāpi yayitaṃ gṛhe // MarkP_35.52 //
tattad guṇavate deyaṃ tadevākṣayamicchatā /
pūrṇaistu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudham // MarkP_35.53 //
pratodadaṇḍau ca tathā samyagvarṇāḥ kṛtakriyāḥ /
svavarṇadharmanirdiṣṭamupādānaṃ tathā kriyāḥ // MarkP_35.54 //
kuryuḥ samastāḥ śucinaḥ paratreha ca bhūtidāḥ /
adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā // MarkP_35.55 //
dharmato dhanamāhāryaṃ yaṣṭavyañcāpi yatnataḥ /
yaccāpi kurvato nātmā jugupsāmeti putraka ! // MarkP_35.56 //
tatkartavyamaśaṅkena yanna gopyaṃ mahājane /
evamācarato vatsa ! puruṣasya gṛhe sataḥ /
dharmārthakāmasaṃprāptyā paratreha ca śobhanam // MarkP_35.57 //

iti śrīmārkaṇḍeyapurāṇe 'larkānuśāsane varjyāvarjyanāmā pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________



ṣaṭtriṃśo 'dhyāyaḥ

jaḍa uvāca

sa evamanuśiṣṭaḥ san mātrā saṃprāpya yauvanam /
ṛtadhvajasutaścakre samyagdāraparigraham // MarkP_36.1 //
putrāṃścotpādayāmāsa yajñaiścāpyayajadvibhuḥ /
pituśca sarvakāleṣu cakārājñānupālanam // MarkP_36.2 //
tataḥ kālena mahatā saṃprāpya caramaṃ vayaḥ /
cakre 'bhiṣekaṃ putrasya tasya rajye ṛtadhvajaḥ // MarkP_36.3 //
bhāryayā saha dharmātmā yiyāsustapase vanam /
avatīrṇo mahārakṣo mahābhāgo mahīpatiḥ // MarkP_36.4 //
madālasā ca tanayaṃ prāhedaṃ paścimaṃ vaca /
kāmopabhogasaṃsargaprahāṇāya sutasya vai // MarkP_36.5 //

madālasovāca

yadā duḥ khamasahyaṃ te priyabandhuviyogajam /
śatrubādhodbhavaṃ vāpi vittanāśātmasambhavam // MarkP_36.6 //
bhavettat kurvato rājyaṃ gṛhadharmāvalambinaḥ /
duḥ khāyatanabhūto hi mamatvālambano gṛhī // MarkP_36.7 //
tadāsmāt putra ! niṣkṛṣya maddattādaṅgulīyakāt /
vācyaṃ te śāsanaṃ paṭṭe sūkṣmākṣaraniveśitam // MarkP_36.8 //

jaḍa uvāca

ityuktvā pradadau tasmai sauvarṇaṃ sāṅgulīyakam /
āśiṣaścāpi yā yogyāḥ paruṣasya gṛhe sataḥ // MarkP_36.9 //
tataḥ kubalayāśvo 'sau sā ca devī madālasā /
putrāya dattvā tadrājyaṃ tapase kānanaṃ gatau // MarkP_36.10 //


_____________________________________________________________


saptatriṃśo 'dhyāyaḥ


jaḍa uvāca

so 'pyalarko yathānyāyaṃ putravanmuditāḥ prajāḥ /
pālayāmāsa dharmātmā sve sve karmaṇyavasthitāḥ // MarkP_37.1 //
duṣṭaiṣu daṇḍaṃ śiṣṭeṣu samyak ca paripālanam /
kurvan parāṃ mudaṃ lebhe iyāja ca mahāmakhaiḥ // MarkP_37.2 //
ajāyanta sutāścāsya mahābalaparākramāḥ /
dharmātmāno māhatmāno vimārgaparipanthinaḥ // MarkP_37.3 //
cakāra sor'thaṃ dharmeṇa dharmamarthena vā punaḥ /
tayoścaivāvirodhena bubhuje viṣayānapi // MarkP_37.4 //
evaṃ bahūni varṣāṇi tasya pālayato mahīm /
dharmārthakāmasaktasya jagmurekamaharyathā // MarkP_37.5 //
vairāgyaṃ nāsya sañjajñe bhuñjato viṣayān priyān /
na cāpyalamabhūttasya dharmārthopārjanaṃ prati // MarkP_37.6 //
taṃ tathā bhogasaṃsarga-pramattamajitendriyam /

subāhurnāma śuśrāva bhrātā tasya vanecaraḥ // MarkP_37.7 //
taṃ bubodhayiṣuḥ so 'tha ciraṃ dhyātvā mahīpatiḥ /
tadvairisaṃśrayaṃ tasya śreyo 'manyata bhūpateḥ // MarkP_37.8 //
tataḥ sa kāśibhūpālamudīrṇabalavāhanam /
svarājyaṃ prāptumāgacchad bahuśaḥ śaraṇaṃ kṛtī // MarkP_37.9 //
so 'pi cakre balodyogamalarkaṃ prati pārthivaḥ /
dūtañca preṣayāmāsa rājyamasmai pradīyatām // MarkP_37.10 //
so 'pi naicchattadā dātumājñāpūrvaṃ svadharmavit /

pratyuvāca ca taṃ dūtamalarkaḥ kāśibhūbhṛtaḥ // MarkP_37.11 //

māmevābhyetya hārdena yācatāṃ rājyamagrajaḥ /
nākrāntyā saṃpradāsyāmi bhayenālpāmapi kṣitim // MarkP_37.12 //
subāhurapi no yāñcāṃ cakāra matimāṃstadā /
na dharmaḥ kṣatriyasyeti yāñcā vīryadhano hi saḥ // MarkP_37.13 //
tataḥ samastasainyena kāśīśaḥ parivāritaḥ /
ākrāntumabhyagādrāṣṭramalarkasya mahīpateḥ // MarkP_37.14 //
anantaraiśca saṃśleṣamabhyetya tadanantaram /
teṣāmanyatamairbhṛtyaiḥ samākramyānayadvaśam // MarkP_37.15 //
apīḍayaṃśca sāmāntāṃstasya rāṣṭroparodhanaiḥ /
tathā durgānupālāṃśca cakre cāṭavikān vaśe // MarkP_37.16 //
kāṃściccopapradānena kāṃścid bhedena pārthivān /
sāmnaivānyān vaśaṃ ninye nibhṛtāstasya ye 'bhavan // MarkP_37.17 //


tataḥ so 'lpabalo rājā paracakrāvapījitaḥ /
koṣakṣayamavāpoccaiḥ purañcārudhyatāriṇā // MarkP_37.18 //
itthaṃ sampīḍyamānastu kṣīṇakoṣo dine dine /
viṣādamāgātparamaṃ vyākulatvañca cetasaḥ // MarkP_37.19 //
ārti sa paramāṃ prāpya tat sasmārāṅgulīyakam /
yaduddiśya purā prāha mātā tasya madālasā // MarkP_37.20 //

tataḥ strātaḥ śucirbhūtvā vācayitvā dvijottamān /
niṣkṛṣya śāsanaṃ tasmāddadṛśe prasphuṭākṣaram // MarkP_37.21 //
tatraiva likhitaṃ mātrā vācayāmāsa pārthivaḥ /
prakāśapulakāṅgo 'sau praharṣotphullalocanaḥ // MarkP_37.22 //
saṅgaḥ sarvātmanā tyājyaḥ sa cettyaktuṃ na śakyate /
sa sadibhaḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam // MarkP_37.23 //
kāmaḥ sarvātmanā heyo hātuñcecchakyate na saḥ /
mumukṣāṃ prati tatkāryaṃ saiva tasyāpi bheṣajam // MarkP_37.24 //
vācayitvā tu bahuśo nṛṇāṃ śreyaḥ kathaṃ tviti /
mumukṣayeti niścitya sā ca tatsaṅgato yataḥ // MarkP_37.25 //
tataḥ sa sādhusamparkaṃ cintayan pṛthivīpatiḥ /
dattātreyaṃ mahābhāgamagacchat paramārtimān // MarkP_37.26 //
taṃ sametya mahātmānamakalpaṣamasaṅginam /
praṇipatyābhisampūjya yathānyāyamabhāṣata // MarkP_37.27 //
brahman ! kuru prasādaṃ me śaraṇaṃ śaraṇārthinām /
duḥ khāpahāraṃ kuru me duḥ khārtasyātikāminaḥ // MarkP_37.28 //
duḥ khāpahāramadyaiva karomi tava pārthiva ! /
satyaṃ brūhi kimarthaṃ te duḥ khaṃ tat pṛthivīpate // MarkP_37.29 //

jaḍa uvāca

ityuktaścintayāmāsa sa rājā tena dhīmatā /
trividhasyāpi duḥ khasya sthānamātmānameva ca // MarkP_37.30 //
sa vimṛṣya ciraṃ rājā punaḥ punarudāradhīḥ /
ātmānamātmanā dhīraḥ prahasyedamathābrāvīt // MarkP_37.31 //
nāhamurvo na salilaṃ na jyotiranilo na ca /
nākāśaṃ kintu śārīraṃ sametya sukhamiṣyate // MarkP_37.32 //
nyūnātiriktatāṃ yāti pañcake 'smin sukhāsukham /
yadi syānma kinna syādanyasthe 'pi hi tanmayi // MarkP_37.33 //
nityaprabhūtasadbhāve nyūnādhikyānnatonnate /

tathā ca mamatātyakte viśeṣo nopalabhyate // MarkP_37.34 //
tanmātrāvasthite sūkṣme tṛtīyāṃśe ca paśyataḥ /
tathaiva bhūtasadbhāvaṃ śarīraṃ kiṃ sukhāsukham // MarkP_37.35 //
manasyavasthitaṃ duḥkhaṃ sukhaṃ vā mānasañca yat /
yatastato na me duḥ khaṃ sukhaṃ vā nahyahaṃ manaḥ // MarkP_37.36 //
nāhaṅkāro na ca mano buddhirnāhaṃ yatastataḥ /
antaḥ karaṇajaṃ duḥ khaṃ pārakhyaṃ mama tatkatham // MarkP_37.37 //
nāhaṃ śarīraṃ na mano yato 'haṃ
pṛthak śarīrānmanasastathāham /
tat santu cetasyathavāpi dehe
sukhāni duḥ khāni ca kiṃ mamātra // MarkP_37.38 //
rājyasya vāñchāṃ surute 'grajo 'sya
dehasya cet pañcamayaḥ sa rāśiḥ /
guṇapravṛttyā mama kinnu tatra
tatsthaḥ sa cāhañca śarīrato 'nyaḥ // MarkP_37.39 //
na yasya hastādikamapyaśeṣaṃ
māṃsaṃ na cāsthīni khirāvibhāgaḥ /
kastasya nāgāśvarathādikoṣaiḥ
svalpo 'pi sambandha ihāsti puṃsaḥ // MarkP_37.40 //
tasmānna me 'rirna ca me 'sti duḥ khaṃ
na me sukhaṃ nāpi puraṃ na koṣam /
na cāśvanāgādi balaṃ na tasya
nānyasya vā kasyacidvā mamāsti // MarkP_37.41 //
yathā ghaṭīkumbhakamaṇḍalustham
ākāśamekaṃ bahudhā hi dṛṣṭam /
tathā subāhuḥ sa ca kāśipo 'haṃ
malye ca deheṣu śarīrabhedaiḥ // MarkP_37.42 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde ātmaviveko nāma saptatriṃśo 'dhyāyaḥ


_____________________________________________________________


aṣṭatriṃśo 'dhyāyaḥ

jaḍa uvāca

dattātreyaṃ tato vipraṃ praṇipatya sa pārthivaḥ /
pratyuvāca mahātmānaṃ praśrayāvanato vacaḥ // MarkP_38.1 //
samyak prapaśyato brahman ! mama duḥ khaṃ na kiñcana /
asamyagdarśinā magnāḥ sarvadaivāsukhārṇave // MarkP_38.2 //
yasmin yasminmamāsaktā buddhiḥ puṃsaḥ prajāyate /
tatastataḥ samādāya duḥ khānyeva prayacchati // MarkP_38.3 //
mārjārabhakṣite duḥ khaṃ yādṛśaṃ gṛhakukkuṭe /
na tādṛṅmamatāśūnye kalaviṅke 'tha mūṣike // MarkP_38.4 //
so 'haṃ na duḥ khī na sukhī yato 'haṃ prakṛteḥ paraḥ /
yo bhūtābhibhavo bhūtaiḥ sukhaduḥ khātmako hi saḥ // MarkP_38.5 //

dattātreya uvāca

evametannaravyāghra ! yathaitadvyāhṛtaṃ tvayā /
mameti mūlaṃ duḥ kasya na mameti ca nirvṛteḥ // MarkP_38.6 //
matpraśnādeva te jñānamutpannamidamuttamam /
mameti pratyayo yena kṣiptaḥ śālmalitūlavat // MarkP_38.7 //
ahamityaṅkurotpanno mameti skandhavān mahān /
gṛhakṣetroccaśākhaśca putradārādipallavaḥ // MarkP_38.8 //
dhanadhānyamahāpatro naikakālapravardhitaḥ /
puṇyāpuṇyāgrapuṣpaśca sukhaduḥ khamahāphalaḥ // MarkP_38.9 //
tatra muktipathavyāpi mūḍhasamparkasecanaḥ /
vidhitsābhṛṅgamālāḍhyo kṛtyajñānamahātaruḥ // MarkP_38.10 //
saṃsārādhvapariśrāntā ye tacchāyāṃ samāśritāḥ /
bhrāntijñānasukhādhīnāsteṣāmātyantikaṃ kutaḥ // MarkP_38.11 //
yaistu satsaṅgapāṣāṇaśitena mamatātaruḥ /
chinno vidyākuṭhāreṇa te gatāstena vartmanā // MarkP_38.12 //
prāpya brahmavanaṃ śītaṃ nīrajaskamakaṇṭakam /
prāpnuvanti parāṃ prājñā nirvṛtiṃ vṛttivarjitāḥ // MarkP_38.13 //
bhūtendriyamayaṃ sthūlaṃ na tvaṃ rājanna cāpyaham /
na tanmātramayāvāvāṃ naivāntaḥ karaṇātmakau // MarkP_38.14 //
kaṃ vā paśyāmi rājendra ! pradhānamidamāvayoḥ /
yataḥ paro hi kṣetrajñaḥ saṅghāto hi guṇātmakaḥ // MarkP_38.15 //
maśakoḍumbareṣīkāmuñjamatsyāmbhasāṃ yathā /
ekatve 'pi pṛthagbhāvastathā kṣetrātmanornṛpa ! // MarkP_38.16 //

alarka uvāca

bhagavaṃstvatprasādena mamāvirbhūtamuttamam /
jñānaṃ pradhānacicchakti-vivekakaramīdṛśam // MarkP_38.17 //
kintvatra viṣayākrānte sthairyavattvaṃ na cetasi /
na cāpi vedmi mucyeyaṃ kathaṃ prakṛtibandhanāt // MarkP_38.18 //
kathaṃ na bhūyāṃ bhūyaśca kathaṃ nirguṇatāmiyām /
kathañca brahmaṇaikatvaṃ vrajeyaṃ śāśvatena vai // MarkP_38.19 //
tanme yogantathā brahman ! praṇatāyābhiyācate /
samyag brūhi mahāprājña ! satsaṅgo hyupakṛnnṛṇām // MarkP_38.20 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde praśnādhyāyo nāmāṣṭatriṃśo 'dhyāyaḥ


_____________________________________________________________

ÉéÉåßÑ/
yuñjataśca sadā yogaṃ yādṛgvihitamāsanam // MarkP_39.27 //
padmamardhāsanañcāpi tathā svastikamāsanam /
āsthāya yogaṃ yuñjīta kṛtvā ca praṇavaṃ hṛdi // MarkP_39.28 //
samaḥ samāsano bhūtvā saṃhṛtya caraṇāvubhau /
saṃvṛtāsyastathaivorū samyagviṣṭabhya cāgrataḥ // MarkP_39.29 //
pārṣṇibhyāṃ liṅgavṛṣaṇāvaspṛśan prayataḥ sthitaḥ /
kiñcidunnāmitaśirā dantairdantānna saṃspṛśet // MarkP_39.30 //
sampaśyan nāsikāgraṃ svaṃ diśaścānavalokayan /
rajasā tamaso vṛttiṃ sattvena rajasastathā // MarkP_39.31 //
sañchādya nirmale sattve sthito yuñjīta yogavit /
indriyāṇīndriyārthebhyaḥ prāṇādīnmana eva ca // MarkP_39.32 //
nigṛhya samavāyena pratyāhāramupakramet /
yastu pratyāharetkāmāna sarvāṅgānīva kacchapaḥ // MarkP_39.33 //
sadātmaratirekasthaḥ vaśyatyātmānamātmani /
sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ // MarkP_39.34 //
pūrayitvā budho dehaṃ pratyāhāramupakramet /
prāṇāyāmā daśa dvau ca dhāraṇā sābhidhīyate // MarkP_39.35 //
dve dhāraṇe smṛte yoge yogibhistattvadṛṣṭibhiḥ /
tathā vai yogayuktasya yogino niyatātmanaḥ // MarkP_39.36 //
sarve doṣāḥ praṇaśyanti svasthaścaivopajāyate /
vīkṣate ca paraṃ brahma prākṛtāṃśca guṇān pṛthak // MarkP_39.37 //
vyomādiparamāṇūṃśca tathātmānamakalmaṣam /
itthaṃ yogī yatāhāraḥ prāṇāyāmaparāyaṇaḥ // MarkP_39.38 //
jitāṃ jitāṃ śanairbhūmimāroheta yathā gṛham /
doṣān vyādhīṃstathā mohamākrāntā bhūranirjitā // MarkP_39.39 //
vivardhayati nārohettasmād bhūmimanirjitām /
prāṇānāmupasaṃrodhāt prāṇāyāma iti smṛtaḥ // MarkP_39.40 //
dhāraṇetyucyate ceyaṃ dhāryate yanmano yathā /
śabdādibhyaḥ pravṛttāni yadakṣāṇi yatātmabhiḥ // MarkP_39.41 //
pratyāhriyante yogena pratyāhārastataḥ smṛtaḥ /
upāyaścātra kathito yogibhiḥ paramarṣibhiḥ // MarkP_39.42 //
yena vyādhyādayo doṣā na jāyante hi yoginaḥ /
yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ // MarkP_39.43 //
āpibeyustathā vāyuṃ pibedyogī jitaśramaḥ /
prāṅnābhyāṃ hṛdaye cātra tṛtīye ca tathorasi // MarkP_39.44 //
kaṇṭhe mukhe nāsikāgre netrabhrūmadhyamūrdhasu /
kiñca tasmātparasmiṃśca dhāraṇā paramā smṛtā // MarkP_39.45 //
daśaitā dhāraṇā prāpya prāprotyakṣarasāmyatām /
nādhmātaḥ kṣudhitaḥ śrānto na ca vyākulacetanaḥ // MarkP_39.46 //
yuñjīta yogaṃ rājendra ! yogī siddhyarthamādṛtaḥ /
nātiśīte na coṣṇe vai na dvandve nānilātmake // MarkP_39.47 //
kāleṣveteṣu yuñjīta na yogaṃ dhyānatatparaḥ /
saśabdāgnijālabhyāse jīrṇagoṣṭhe catuṣpathe // MarkP_39.48 //
śuṣkaparṇacaye nadyāṃ śmaśāne sasarīsṛpe /
sabhaye kūpatīre vā caityavalmīkasañcaye // MarkP_39.49 //
deśeṣveteṣu tattvajño yogābhyāsaṃ vivarjayet /
sattvasyānupapattau ca deśakālaṃ vivarjayet // MarkP_39.50 //
nāsato darśanaṃ yoge tasmāttatparivarjayet /
deśānetānanādṛtya mūḍhatvādyo yunakti vai // MarkP_39.51 //
vighrāya tasya vai doṣā jāyante tannibodha me /
bādhiryaṃ jaḍatā lopaḥ smṛtermūkatvamandhatā // MarkP_39.52 //
jvaraśca jāyate sadyastattadajñānayoginaḥ /
pramādādyogino doṣā yadyete syuścikitsitam // MarkP_39.53 //
teṣāṃ nāśāya kartavyaṃ yogināṃ tannibodha me /
strigdhāṃ yavāgūmatyuṣṇāṃ bhuktvā tatraiva dhārayet // MarkP_39.54 //
vāta-gulmapraśāntyarthamudāvarte tathodare /

yavāgūṃ vāpi pavanaṃ vāyugranthiṃ pratikṣipet // MarkP_39.55 //
tadvatkampe mahāśailaṃ sthiraṃ manasi dhārayet /
vighāte vacaso vācaṃ bādhirye śravaṇendriyam // MarkP_39.56 //
yathaivāmraphalaṃ dhyāyet tṛṣṇārto rasanendriye /
yasmin yasmin rujā dehe tasmiṃstadupakāriṇīm // MarkP_39.57 //
dhārayeddhāraṇāmuṣṇe śītāṃ śīte ca dāhinīm /
kīlaṃ śirasi saṃsthāpya kāṣṭhaṃ kāṣṭhena tāḍayet // MarkP_39.58 //
luptasmṛteḥ smṛtiḥ sadyo yoginastena jāyate /
dyāvāpṛthivyau vāyvagrī vyāpināvapi dhārayet // MarkP_39.59 //
amānuṣāt sattvajādvā bādhāstvetāścikitsitāḥ /
amānuṣaṃ sattvamantaryoginaṃ praviśedyadi // MarkP_39.60 //
vāyvagrīdhāraṇenainaṃ dehasaṃsthaṃ vinirdahet /
evaṃ sarvātmanā rakṣā kāryā yogavidā nṛpa ! // MarkP_39.61 //
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ /
pravṛttilakṣaṇākhyānādyogino vismayāttathā /
vijñānaṃ vilayaṃ yāti tasmād gopyāḥ pravṛttayaḥ // MarkP_39.62 //
ālolyamārogyamaniṣṭhuratvaṃ
gandhaḥ śubho mūtrapurīṣamalpam /
kāntiḥ prasādaḥ svarasaumyatā ca
yogapravṛtteḥ prathamaṃ hi cihnam // MarkP_39.63 //
anurāgī jano yāti parokṣe guṇakīrtanam /
na babhyati ca sattvāni siddherlakṣaṇamuttamam // MarkP_39.64 //
śītoṣṇādibhiratyugrairyasya bādhā na vidyate /
na bhītimeti cānyebhyastasya siddhirupasthitā // MarkP_39.65 //

iti śrīmārkaṇḍeyapurāṇe jaḍopākhyāne yogādhyāyo nāmaikonacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


catvāriṃśo 'dhyāyaḥ

dattātreya uvāca

upasargāḥ pravartante dṛṣṭe hyātmani yoginaḥ /
ye tāṃste saṃpravakṣyāmi samāsena nibodha me // MarkP_40.1 //
kāmyāḥ kriyāstathā kāmān mānuṣānabhivāñchati /
striyo dānaphalaṃ vidyāṃ māyāṃ kupyaṃ dhanaṃ divam // MarkP_40.2 //
devatvamamareśatvaṃ rasāyanacayāḥ kriyāḥ /
marutprapatanaṃ yajñaṃ jalagnyāveśanantathā // MarkP_40.3 //
śrāddhānāṃ sarvadānānāṃ phalāni niyamāṃstathā /
tathopavāsāt pūrtācca devatābhyarccanādapi // MarkP_40.4 //
tebhyastebhyaśca karmabhya upasṛṣṭo 'bhivāñchati /
cittamitthaṃ vartamānaṃ yatnādyogī nivartayet // MarkP_40.5 //
brahmasaṅgimanaḥ kurvannupasargāt pramucyate /
upasargairjitairebhirupasargāstataḥ punaḥ // MarkP_40.6 //
yoginaḥ saṃpravartante sāttvarājasatāmasāḥ /
prātibhiḥ śrāvaṇo daivo bhramāvattau tathāparau // MarkP_40.7 //
pañcaite yogināṃ yogavighrāya kaṭukodayāḥ /
vedārthāḥ kāvyaśāstrārthā vidyāśilpānyaśeṣataḥ // MarkP_40.8 //
pratibhānti yadasyeti prātibhaḥ sa tu yoginaḥ /
śabdārthānākhilān vetti śabdaṃ gṛhṇāti caiva yat // MarkP_40.9 //
yojanānāṃ sahasrebhyaḥ śrāvaṇaḥ so 'bhidhīyate /
mamantādvīkṣate cāṣṭau sa yadā devatopamaḥ // MarkP_40.10 //
upasargantamapyāhurdaivamunmattavad budhāḥ /
bhrāmyate yannirālambaṃ mano doṣeṇa yoginaḥ // MarkP_40.11 //
samastācāravibhrāṃśād bhramaḥ sa parikīrtitaḥ /
āvarta iva toyasya jñānāvarto yadākulaḥ // MarkP_40.12 //
nāśayeccittamāvarta upasargaḥ sa ucyate /
etairnāśitayogāstu sakalā devayonayaḥ // MarkP_40.13 //
upasargairmahāghorairāvartante punaḥ punaḥ /
prāvṛtya kambalaṃ śuklaṃ yogī tasmānmanomayam // MarkP_40.14 //
cintayet paramaṃ brahma kṛtvā tatpravaṇaṃ manaḥ /
yogayuktaḥ sadā yogī laghvāhāro jitendriyaḥ // MarkP_40.15 //
sūkṣmāstu dhāraṇāḥ sapta bhūrādyā mūrghni dhārayet /
dharitrīṃ dhārayedyogī tat saukṣmyaṃ pratipadyate // MarkP_40.16 //
ātmānaṃ manyate corvoṃ tadgandhañca jahāti saḥ /
yathaivāpsu rasaṃ sūkṣmaṃ tadvadrūpañca tejasi // MarkP_40.17 //
sparśaṃ vāyo tathā tadvadvibhratastasya dhāraṇām /
vyomraḥ sūkṣmāṃ pravṛttiñca śabdaṃ tadvajjahāti saḥ // MarkP_40.18 //
manasā sarvabhūtānāṃ manasyāviśate yadā /
mānasīṃ dhāraṇāṃ bibhranmanaḥ sūkṣmañca jāyate // MarkP_40.19 //
tadvad buddhimaśeṣāṇāṃ sattvānāmetya yogavit /
parityajati samprāpya buddhisaukṣmyamanuttamam // MarkP_40.20 //
parityajati sūkṣmāṇi sapta tvetāni yogavit /
samyagvijñāya yo 'larka ! tasyāvṛttirna vidyate // MarkP_40.21 //
etāsāṃ dhāraṇānāntu saptānāṃ saukṣmyamātmavān /
dṛṣṭvā dṛṣṭvā tataḥ siddhiṃ tyaktvā tyaktvā parāṃ vrajet // MarkP_40.22 //
yasmin yasmiṃśca kurute bhūte rāgaṃ mahīpate /
tasmiṃstasmin samāsaktiṃ saṃprāpya sa vinaśyati // MarkP_40.23 //
tasmādviditvā sūkṣmāṇi saṃsaktāni parasparam /
parityajati yo dehī sa paraṃ prāpnuyāt padam // MarkP_40.24 //
etānyeva tu sandhāya sapta sūkṣmāṇi pārthiva ! /
bhūtādīnāṃ virāgo 'tra sadbhāvajñasya muktaye // MarkP_40.25 //
gandhādiṣu samāsaktiṃ samprāpya sa vinaśyati /
punarāvartate bhūpa ! sa brahmāparamānuṣam // MarkP_40.26 //
saptaitā dhāraṇā yogī samatītya yadicchati /
tasmiṃstasmiṃllayaṃ sūkṣme bhūte yāti nareśvara ! // MarkP_40.27 //
devānāmasurāṇāṃ vā gandharvoragarakṣasām /
deheṣu layamāyāti saṅgaṃ nāproti ca kvacit // MarkP_40.28 //
aṇimā laghimā caiva mahimā prāptireva ca /
prākāmyaṃ ca tatheśitvaṃ vaśitvañca tathāparam // MarkP_40.29 //
yatrakāmāvasāyitvaṃ guṇānetāṃstathaiśvarān /
prāpnotyaṣṭau naravyāghra ! paraṃ nirvāṇasūcakān // MarkP_40.30 //
sūkṣmāt sūkṣmatamo 'ṇīyān śīghratvaṃ laghimā guṇaḥ /
mahimāśeṣapūjyatvāt prāptirnāprāpyamasya yat // MarkP_40.31 //
prākāmyamasya vyāpitvādīśitvañceśvaro yataḥ /
vakhitvādvaśimā nāma yoginaḥ saptamo guṇaḥ // MarkP_40.32 //
yatrecchāsthānamapyuktaṃ yatrakāmāvasāyitā /
aiśvaryakāraṇairebhiryoginaḥ proktamaṣṭadhā // MarkP_40.33 //
muktisaṃsūcakaṃ bhūpa ! paraṃ nirvāṇamātmanaḥ /
tato na jāyate naiva vardhate na vinaśyati // MarkP_40.34 //
nāpi kṣayamavāproti pariṇāmaṃ na gacchati /
chedaṃ kledaṃ tathā dāhaṃ śoṣaṃ bhūrādito na ca // MarkP_40.35 //
bhūtavargādavāpnoti śabdādyaiḥ hriyate na ca /
na cāsya santi śabdādyāstadbhoktā tairna yujyate // MarkP_40.36 //
yathāhi kanakaṃ khaṇḍamapadravyavadagninā /
dagdhadoṣaṃ dvitīyena khaṇḍenaikyaṃ vrajennṛpa // MarkP_40.37 //
na viśeṣamavāproti tadvadyogāgninā yatiḥ /
nirdagdhadoṣastenaikyaṃ prayāti brahmaṇā saha // MarkP_40.38 //
yathāgniragnau saṃkṣiptaḥ samānatvamanuvrajet /
tadākhyastanmayo bhūto na gṛhyeta viśeṣataḥ // MarkP_40.39 //
pareṇa brahmaṇā tadvat prāpyaikyaṃ dagdhakilviṣaḥ /
yogī yāti pṛthagbhāvaṃ na kadācinmahīpate ! // MarkP_40.40 //
yathā jalaṃ jalenaikyaṃ nikṣiptamupagacchati /
tathātmā sāmyamabhyeti yoginaḥ paramātmani // MarkP_40.41 //

iti śrīmārkaṇḍeyapurāṇe yogasiddhirnāma catvāriṃśo 'dhyāyaḥ

_____________________________________________________________


ekacatvāriśo 'dhyāyaḥ

alarka uvāca

bhagavan ! yoginaścaryāṃ śrotumicchāmi tattvataḥ /
brahmavartmanyanusaran yathā yogī na sīdati // MarkP_41.1 //

dattātreya uvāca

mānāpamānau yāvetau pratyudvegakarau nṛṇām /
tāveva viparītārthau yoginaḥ siddhikārakau // MarkP_41.2 //
mānāpamānau yāvetau tāvevāhurviṣāmṛte /
apamāno 'mṛtaṃ tatra mānastu viṣamaṃ viṣam // MarkP_41.3 //
cakṣuḥ pūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtāṃ vadedvāṇīṃ buddhipūtañca cintayet // MarkP_41.4 //
ātithyaśrāddhayajñeṣu devayātrotsaveṣu ca /
mahājanañca siddhyarthaṃ na gacchedyogavit kvacit // MarkP_41.5 //
vyaste vidhūme vyaṅgāre sarvasmin bhuktavajjane /
aṭeta yogavid bhaikṣyaṃ na tu triṣveva nityaśaḥ // MarkP_41.6 //
yathaivamavamanyante janāḥ paribhavanti ca /
tathā yuktaścaredyogī satāṃ vartma na dūṣayan // MarkP_41.7 //
bhaikṣyañcared gṛhastheṣu yāyāvaragṛheṣu ca /
śreṣṭhā tu prathamā ceti vṛttirasyopadiśyate // MarkP_41.8 //
atha nityaṃ gṛhastheṣu śālīneṣu caredyatiḥ /
śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu // MarkP_41.9 //
ata ūrdhvaṃ puścāpi aduṣṭāpatiteṣu ca /
bhaikṣyacaryā vivarṇeṣu jaghanyā vṛttiriṣyate // MarkP_41.10 //
bhaikṣyaṃ yavāgūṃ takraṃ vā payo yāvakameva vā /
phalaṃ mūlaṃ priyaṅguṃ vā kaṇapiṇyākasaktavaḥ // MarkP_41.11 //
ityete ca śubhāhārā yoginaḥ siddhikārakāḥ /
tat prayuñjyānmunirbhaktyā parameṇa samādhinā // MarkP_41.12 //
apaḥ pūrvaṃ sakṛt prāśya tūṣṇīṃ bhūtvā samāhitaḥ /
prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā // MarkP_41.13 //
apānāya dvitīyā tu samānāyate cāparā /
udānāya caturtho syādvyānāyeti ca pañcamī // MarkP_41.14 //
prāṇāyāmaiḥ pṛthak kṛtvā śeṣaṃ bhuñjīta kāmataḥ /
apaḥ punaḥ sakṛt praśya ācamya hṛdayaṃ spṛśet // MarkP_41.15 //
asteyaṃ brahmacaryañca tyāgo 'lobhastathaiva ca /
vratāni pañca bhikṣūṇāmahiṃsāparamāṇi vai // MarkP_41.16 //
akrodho guruśuśrūṣā śaucamāhāralāghavam /
nityasvādhyāya ityete niyamāḥ pañca kīrtitāḥ // MarkP_41.17 //
sārabhūtamupāsīta jñānaṃ yatkāryasādhakam /
jñānānāṃ bahutā yeyaṃ yogavighrakarā hi sā // MarkP_41.18 //
idaṃ jñeyamidaṃ jñeyamiti yastṛṣitaścaret /
api kalpasahasreṣu naiva jñeyamavāpnuyāt // MarkP_41.19 //
tyaktasaṅgo jitakrodho laghvāhāro jitendriyaḥ /

pidhāya buddhyā dvārāṇi mano dhyāne niveśayet // MarkP_41.20 //
śūnyeṣvevāvakāśeṣu guhāsu ca vaneṣu ca /
nityayuktaḥ sadā yogī dhyānaṃ samyagupakramet // MarkP_41.21 //
vāgdaṇḍaḥ karmadaṇḍaśca manodaṇḍaśca te trayaḥ /
yasyaite niyatā daṇḍāḥ sa tridaṇḍī mahāyatiḥ // MarkP_41.22 //
sarvamātmamayaṃ yasya sadasajjagadīdṛśam /
guṇāguṇamayantasya kaḥ priyaḥ ko nṛpāpriyaḥ // MarkP_41.23 //
visuddhabuddhiḥ samaloṣṭakāñcanaḥ
samastabhūteṣu ca tatsamāhitaḥ /
sthānaṃ paraṃ śāśvatamavyayañca
paraṃ hi matvā na punaḥ prajāyate // MarkP_41.24 //
vedācchreṣṭhāḥ sarvayajñakriyāśca
yajñājjapyaṃ jñānamārgaśca japyāt /
jñānāddhyānaṃ saṅgarāgavyapetaṃ
tasmin prāpte śāśvatasyopalabdhiḥ // MarkP_41.25 //
samāhito brahmaparo 'pramādī
sucistathaikāntaratiryatendriyaḥ /
samāpnuyādyogamimaṃ mahātmā
vimuktimāproti tataḥ svayogataḥ // MarkP_41.26 //

iti śrīmārkaṇḍeyapurāṇe yogicaryānāmaikacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

dvicatvāriṃśo 'dhyāyaḥ

dattātreya uvāca

evaṃ yo vartate yogī samyagyogavyavasthitaḥ /
na sa vyāvartituṃ śakyo janmāntaraśatairapi // MarkP_42.1 //
dṛṣṭvā ca paramātmānaṃ pratyakṣaṃ viśvarūpiṇam /
viśvapādaśirogrīvaṃ viśveśaṃ viśvabhāvanam // MarkP_42.2 //
tatprāptaye mahatpuṇyamomityekākṣaraṃ japet /
tadevādhyayanaṃ tasya svarūpaṃ śṛṇvataḥ param // MarkP_42.3 //
akāraśca tathokāro makāraścākṣaratrayam /
etā eva trayo mātrāḥ sāttvarājasatāmasāḥ // MarkP_42.4 //
nirguṇā yogigamyānyā cārdhamātrordhvasaṃsthitā /
gāndhārīti ca vijñeyā gāndhārasvarasaṃśrayā // MarkP_42.5 //
pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
yathā prayukta oṅgāraḥ pratiniryāti mūrdhani // MarkP_42.6 //
tathoṅkāramayo yogī tvakṣare tvakṣaro bhavet /
prāṇo dhanuḥ śaro hyātmā brahma vedhyamanuttamam // MarkP_42.7 //
apramattena veddhavyaṃ śaravattanmayo bhavet /
omityetat trayo vedāstrayo lokāstrayo 'gnayaḥ // MarkP_42.8 //
viṣṇur-brahmā-haraścaiva ṛksāmāni yajūṃṣi ca /
mātrāḥ sārdhāśca tistraśca vijñeyāḥ paramārthataḥ // MarkP_42.9 //
tatra yuktastu yo yogī sa tallayamavāpnuyāt /
akārastvatha bhūrloka ukāraścocyate bhuvaḥ // MarkP_42.10 //
savyañjano makāraśca svarlokaḥ parikalpyate /
vyaktā tu prathamā mātrā dvitīyāvyaktasaṃjñitā // MarkP_42.11 //
mātrā tṛtīyā cicchaktirardhamātrā paraṃ padam /
anenaiva krameṇaitā vijñeyā yogabhūmayaḥ // MarkP_42.12 //
omityuccāraṇāt sarvaṃ gṛhītaṃ sadasad bhavet /
hrasvā tu prathamā mātrā dvitīyā dairghyasaṃyutā // MarkP_42.13 //
tṛtīyā ca plutārdhākhyā vacasaḥ sā na gocarā /
ityetadakṣaraṃ brahma paramoṅkārasaṃjñitam // MarkP_42.14 //
yastu veda naraḥ samyak tathā dhyāyati vā punaḥ /
saṃsāracakramutsṛjya tyaktatrividhabandhanaḥ // MarkP_42.15 //
prāproti brahmaṇi layaṃ parame paramātmani /
akṣīṇakarmabandhaśca jñātvā mṛtyumariṣṭataḥ // MarkP_42.16 //
utkrāntikāle saṃsmṛtya punaryogitvamṛcchati /
tasmādasiddhayogena siddhayogena vā punaḥ /
jñeyanyariṣṭāni sadā yenotkrāntau na sīdati // MarkP_42.17 //

iti śrīmārkaṇāḍeyapurāṇe yogadharme oṅkāradhyāyo nāma dvicatvāriṃśo 'dhyāyaḥ


_____________________________________________________________



tricatvāriṃśo 'dhyāyaḥ

dattātreya uvāca

ariṣṭāni mahārāja ! śṛṇu vakṣyāmi tāni te /
yeṣāmālokanānmṛtyuṃ nijaṃ jānāti yogavit // MarkP_43.1 //
devamārgaṃ dhruvaṃ śukraṃ somacchāyāmarundhatīm /
yo na paśyenna jīvet sa naraḥ saṃvatsarāt param // MarkP_43.2 //
araśmibimbaṃ sūryasya vahniṃ caivāṃśumālinam /
dṛṣṭvai kādaśamāsāt tu naro nordhantu jīvati // MarkP_43.3 //
vānte mūtrapūrīṣe ca yaḥ svarṇaṃ rajataṃ tathā /
pratyakṣaṃ kurute svapne jīvet sa daśamāsikam // MarkP_43.4 //
dṛṣṭvā pretapiśācādīn gandharvanagarāṇi ca /
suvarṇavarṇān vṛkṣāṃśca nava māsān sa jīvati // MarkP_43.5 //
sthūlaḥ kṛśaḥ kṛśaḥ sthūlo yo 'kasmādeva jāyate /
prakṛteśca nivarteta tasyāyuścāṣṭamāsikam // MarkP_43.6 //
khaṇḍaṃ yasya padaṃ pārṣṇayāṃ pādasyāgre ca vā bhavet /
pāṃśukardamayormadhye sapta māsān sa jīvati // MarkP_43.7 //
gṛdhraḥ kapotaḥ kākālo vāyaso vāpi mūrdhani /
kravyādo vā khago nīlaḥ ṣaṇmāsāyuḥ pradarśakaḥ // MarkP_43.8 //
hanyate kākapaṅktībhiḥ pāṃśuvarṣeṇa vā naraḥ /
svāṃ cchāyāmanyathā dṛṣṭvā catuḥ pañca sa jīvati // MarkP_43.9 //
anabhre vidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām /
rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam // MarkP_43.10 //
ghṛte taile tathādarśe toye vā nātmanastanum /
yaḥ paśyedaśiraskāṃ vā māsādūrdhvaṃ na jīvati // MarkP_43.11 //
yasya vastasamo gandho gātre śavasamo 'pi vā /
tasyārdhamāsikaṃ jñeyaṃ yogino nṛpa ! jīvitam // MarkP_43.12 //
yasya vai stramātrasya hṛtpādamavaśuṣyate /
pibataśca jalaṃ śoṣo daśāhaṃ so 'pi jīvati // MarkP_43.13 //
sambhinno māruto yasya marmasthānāni kṛntati /
hṛṣyate nāmbusaṃsparśāt tasya mṛtyurupasthitaḥ // MarkP_43.14 //
ṛkṣavānarayānastho gāyan yo dakṣiṇāṃ diśam /
svapne prayāti tasyāpi na mṛtyuḥ kālamicchati // MarkP_43.15 //
raktakṛṣṇāmbaradharā gāyantī hasatī ca yam /
dakṣiṇāśānnayennārī svapne so 'pi na jīvati // MarkP_43.16 //
nagnaṃ kṣapaṇakaṃ svapne hasamānaṃ mahābalam /
ekaṃ saṃvīkṣya valgantaṃ vidyānmṛtyumupasthitam // MarkP_43.17 //
āmastakatalādyastu nimagnaṃ paṅkasāgare /
svapne paśyatyathātmānaṃ sa sadyo mriyate naraḥ // MarkP_43.18 //
keśāṅgārāṃstathā bhasma bhujaṅgānnirjalāṃ nadīm /
dṛṣṭvā svapne daśāhāttu mṛtyurekādaśe dine // MarkP_43.19 //
karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ /
pāṣāṇaistāḍitaḥ svapne sadyo mṛtyuṃ labhennaraḥ // MarkP_43.20 //
sūryodaye yasya śivā krośantī yāti saṃmukham /
viparītaṃ parītaṃ vā sa sadyo mṛtyumṛcchati // MarkP_43.21 //
yasya vai bhuktamātrasya hṛdayaṃ bādhate kṣudhā /
jāyate dantagharṣaśca sa gatāyurna saṃśayam // MarkP_43.22 //
dīpagandhaṃ na yo vetti trasyatyahni tathā niśi /
nātmānaṃ paranetrasthaṃ vīkṣate na sa jīvati // MarkP_43.23 //
śakrāyudhaṃ cārdharātre divā grahagaṇantathā /
dṛṣṭvā manyeta saṃkṣīṇamātmajīvitamātmavit // MarkP_43.24 //
nāsikā vakratāmeti karṇayornamanonnatī /
netrañca vāmaṃ stravati yasya tasyāyurudgatam // MarkP_43.25 //
āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā /
tadā prājño vijānīyānmṛtyumāsannamātmanaḥ // MarkP_43.26 //
uṣṭra-rāsabhayānena yaḥ svapne dakṣiṇāṃ diśam /
prayāti tañca jānīyāt sadyomṛtyuṃ na saṃśayaḥ // MarkP_43.27 //
pidhāya karṇau nirghoṣaṃ na śṛṇotyātmasambhavam /
naśyate cakṣuṣorjyotiryasya so 'pi na jīvati // MarkP_43.28 //
patato yasya vai garte svapne dvāraṃ pidhīyate /
na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam // MarkP_43.29 //
ūrdhvā ca dṛṣṭirna ca saṃpratiṣṭhā
raktā punaḥ saṃparivartamānā /
mukhasya coṣmā śuṣirañca nābheḥ
śaṃsanti puṃsāmaparaṃ śarīram // MarkP_43.30 //
svapne 'gniṃ praviśedyastu na ca niṣkramate punaḥ /
jalapraveśādapi vā tadantaṃ tasya jīvitam // MarkP_43.31 //
yaścābhihanyate duṣṭairbhūtai rātrāvatho divā /
sa mṛtyuṃ saptarātryante naraḥ prāprotyasaṃśayam // MarkP_43.32 //
svavastramamalaṃ śuklaṃ raktaṃ paśyatyathāsitam /
yaḥ pumān mṛtyumāsannaṃ tasyāpi hi vinirdiśet // MarkP_43.33 //
svabhāvavaiparītyantu prakṛteśca viparyayaḥ /
kathayanti manuṣyāṇāṃ sadāsannau yamāntakau // MarkP_43.34 //
yeṣāṃ vinītaḥ satataṃ ye 'sya pūjyatamā matāḥ /
tāneva cāvajānāti tāneva ca vinindati // MarkP_43.35 //
devānnārcayate vṛddhān gurūn viprāṃśca nindati /
mātāpitrorna satkāraṃ jāmātṝṇāṃ karoti ca // MarkP_43.36 //
yogināṃ jñānaviduṣāmanyeṣāñca mahātmanām /
prāpte tu kāle puruṣastadvijñeyaṃ vicakṣaṇaiḥ // MarkP_43.37 //
yogināṃ satataṃ yatnādariṣṭānyavanīpate /
saṃvatsarānte tajjñeyaṃ phaladāni divāniśam // MarkP_43.38 //
vilokyā viśadā caiṣāṃ phalapaṅktiḥ subhīṣaṇā /
vijñāya kāryo manasi sa ca kālo nareśvara // MarkP_43.39 //
jñātva kālañca taṃ samyagabhayasthānamāśritaḥ /
yuñjīta yogī kālo 'sau yathā nāsyāphalo bhavet // MarkP_43.40 //
dṛṣṭvāriṣṭaṃ tathā yogī tyaktvā maraṇajaṃ bhayam /
tatsvabhāvaṃ tadālokya kāle yāvatyupāgatam // MarkP_43.41 //
tasya bhāge tathaivāhno yogaṃ yuñjīta yogavit /
pūrvāhne cāparāhne ca madhyāhne cāpi taddine // MarkP_43.42 //
yatra vā rajanībhāge tadariṣṭaṃ nirīkṣitam /
tatraiva tāvadyuñjīta yāvat prāptaṃ hi taddinam // MarkP_43.43 //
tatastyaktvā bhayaṃ sarvaṃ jitvā taṃ kālamātmavān /
tatraivāvasathe sthitvā yatra vā sthairyamātmanaḥ // MarkP_43.44 //
yuñjīta yogaṃ nirjitya trīn guṇān paramātmani /
tanmayaścātmanā bhūtvā cidvṛttimapi santyajet // MarkP_43.45 //
tataḥ paramanirvāṇamatīndriyamagocaram /
yadbuddheryanna cākhyātuṃ śakyate tat samaśnute // MarkP_43.46 //
etat sarvaṃ samākhyātaṃ tavālarka ! yathārthavat /
prāpsyase yena tadbrahma saṃkṣepāttannibodha me // MarkP_43.47 //
śaśāṅkaraśmisaṃyogācchandrakāntamaṇiḥ payaḥ /
samutsṛjati nāyuktaḥ sopamā yoginaḥ smṛtā // MarkP_43.48 //
yaccārkaraśmisaṃyogādarkakānto hutāśanam /
āviṣkaroti naikaḥ sannupamā sāpi yoginaḥ // MarkP_43.49 //
pipīlikākhu-nakula-gṛhagodhā-kapiñjalāḥ /
vasanti svāmivad gehe dhvaste yānti tato 'nyataḥ // MarkP_43.50 //
duḥ khantu svāmino dhvaṃse tasya teṣāṃ na kiñcana /
veśmano yatra rājendra ! sopamā yogasiddhaye // MarkP_43.51 //
mṛdvāhikālpadehāpi mukhāgreṇāpyaṇīyasā /
karoti mṛdbhāracayamupadeśaḥ sa yoginaḥ // MarkP_43.52 //
paśupakṣimanuṣyādyaiḥ patrapuṣpaphalānvitam /
vṛkṣaṃ vilupyamānantu dṛṣṭvā sidhyanti yoginaḥ // MarkP_43.53 //
ruruśāvaviṣāṇāgramālakṣya tilakākṛtim /
saha tena vivardhantaṃ yogī siddhimavāpnuyāt // MarkP_43.54 //
dravapūrṇamupādāya pātramārohato bhuvaḥ /
tuṅgamārgaṃ vilokyoccairvijñātaṃ kiṃ na yoginā // MarkP_43.55 //
sarvasve jīvanāyālaṃ nikhāte puruṣasya yā /
ceṣṭā tāṃ tattvato jñātvā yoginaḥ kṛtakṛtyatā // MarkP_43.56 //
tadgṛhaṃ yatra vasatiḥ tadbhojyaṃ yena jīvati /
yena sampadyate cārthastatsukhaṃ mamatātra kā // MarkP_43.57 //
abhyarthito 'pi taiḥ kāryaṃ karoti karaṇairyathā /
tathā budhyādibhiryogī pārakyaiḥ sādhayetparam // MarkP_43.58 //

jaḍa uvāca

tataḥ praṇamyātriputramalarkaḥ sa mahīpatiḥ /
praśrayāvanato vākyamuvācātimudānvitaḥ // MarkP_43.59 //

alarka uvāca

diṣṭyādevairidaṃ brahman ! parābhibhavasambhavam /
upapāditamatyugraṃ prāṇasandehadaṃ bhayam // MarkP_43.60 //
diṣṭyā kāśipaterbhūri-balasampatparākramaḥ /
yaducchedādihāyātaḥ sa yuṣmatsaṅgado mama // MarkP_43.61 //
diṣṭyā mandabalaścāhaṃ diṣṭyā bhṛtyāśca me hatāḥ /
diṣṭyā koṣaḥ kṣayaṃ yoto diṣṭyāhaṃ bhītimāgataḥ // MarkP_43.62 //
diṣṭyā tvatpādayugalaṃ mama smṛtipathaṃ gatam /
diṣṭyā tvaduktayaḥ sarvā mama cetasi saṃsthitaḥ // MarkP_43.63 //
diṣṭyā jñānaṃ mamotpannaṃ bhavataśca samāgamāt /
bhavatā caiva kāruṇyaṃ diṣṭyā brahman ! kṛtaṃ mama // MarkP_43.64 //
anartho 'pyarthatāṃ yāti puruṣasya śubhodaye /
yathedamupakārāya vyasanaṃ saṅgamāttava // MarkP_43.65 //
subāhurupakārī me sa ca kāśipatiḥ prabho /
yayoḥ kṛte 'haṃ saṃprāpto yogīśa ! bhavato 'ntikam // MarkP_43.66 //
so 'hantava prasādāgni-nirdagdhājñānakilviṣaḥ /
tathā yatiṣye yenedṛṅ na bhūyāṃ duḥ khabhājanam // MarkP_43.67 //
parityajiṣye gārhasthyamārtipādapakānanam /
tvatto 'nujñāṃ samāsādya jñānadāturmahātmanaḥ // MarkP_43.68 //

dattātreya uvāca

gaccha rājendra ! bhadraṃ te yathā te kathitaṃ mayā /
nirmamo nirahaṅkārastathā cara vimuktaye // MarkP_43.69 //

jaḍa uvāca

evamuktaḥ praṇamyainamājagāma tvarānvitaḥ /
yatra kāśipatirbhrātā subāhuścāsya so 'grajaḥ // MarkP_43.70 //
samutpatya mahābahuṃ so 'larkaḥ kāśibhūpatim /
subāhoragrato vīramuvāca prahasanniva // MarkP_43.71 //
rājyakāmuka kāśīśa ! bhujyatāṃ rājyamūrjitam /
tathā ca rocate tadvat subāhoḥ saṃprayaccha vā // MarkP_43.72 //

kāśirāja uvāca

kimalarka ! parityaktaṃ rājyaṃ te saṃyugaṃ vinā /
kṣatriyasya na dharmo 'yaṃ bhavāṃśca kṣatradharmavit // MarkP_43.73 //
nirjitāmātyavargastu tyaktvā maraṇajaṃ bhayam /
sandadhīta śaraṃ rājā lakṣyamuddiśya vairiṇam // MarkP_43.74 //
taṃ jitvā nṛpatirbhogān yathābhilaṣitān varān /
bhuñjīta paramaṃ siddhyai yajeta ca mahāmakhaiḥ // MarkP_43.75 //

alarka uvāca

evamīdṛśakaṃ vīra ! mamāpyāsīnmanaḥ purā /
sāmprataṃ viparītārthaṃ śṛṇu cāpyatra kāraṇam // MarkP_43.76 //
yathāyaṃ bhautikaḥ saṅghastathāntaḥ karaṇaṃ nṛṇām /
guṇāstu sakalāstadvadaśeṣeṣveva jantuṣu // MarkP_43.77 //
cicchaktireka evāyaṃ yadā nānyo 'sti kaścana /
tadā kā nṛpate jñānānmitrāriprabhubhṛtyatā // MarkP_43.78 //
tanmayā duḥ khamāsādya tvadbhayodbhavamuttamam /
dattātreyaprasādena jñānaṃ prāptaṃ nareśvara // MarkP_43.79 //
nirjitendriyavargastu tyaktvā saṅgamaśeṣataḥ /
mano brahmaṇi sandhāya tajjaye paramo jayaḥ // MarkP_43.80 //
saṃsādhyamanyattatsiddhyai yataḥ kiñcinna vidyate /
indriyāṇi ca saṃyamya tataḥ siddhiṃ niyacchati // MarkP_43.81 //
so 'haṃ na te 'rirna mamāsi śatruḥ
subāhureṣo na mamāpakārī /
dṛṣṭaṃ mayā sarvamidaṃ yathātmā
anviṣyatāṃ bhūpa ! ripustvayānyaḥ // MarkP_43.82 //
itthaṃ sa tenābhihito narendro
hṛṣṭaḥ samutthāya tataḥ subāhuḥ /
diṣṭyeti taṃ bhrātaramābhinandya
kāśīśvaraṃ vākyamidaṃ babhāṣe // MarkP_43.83 //

iti śrīmārkaṇḍeyapurāṇe ariṣṭakathanaṃ nāma tricatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


catuścatvāriṃśo 'dhyāyaḥ

subāhuruvāca

yadarthaṃ nṛpaśārdūla ! tvāmahaṃ śaraṇaṃ gataḥ /
tanmayā sakalaṃ prāptaṃ yāsyāmi tvaṃ sukhī bhava // MarkP_44.1 //

kākhirāja uvāca

kiṃ nimittaṃ bhavān prāpto niṣpannor'thaśca kastava /
subāho ! tanmamācakṣva paraṃ kautūhalaṃ hi me // MarkP_44.2 //
samākrāntamalarkeṇa pitṛpaitāmahaṃ mahat /
rājyaṃ dehīti nirjitya tvayāhamabhicoditaḥ // MarkP_44.3 //
tato mayā samākramya rājyamasyānujasya te /
etatte balamānītaṃ tadbhuṅkṣvasvakulocitam // MarkP_44.4 //

subāhuruvāca

kāśirāja ! nibodha tvaṃ yadarthamayamudyamaḥ /
kṛto mayā bhavāṃścaiva kārito 'tyantamudyamam // MarkP_44.5 //
bhrātā mamāyaṃ grāmyeṣu sakto bhogeṣu tattvavit /
vimūḍhau bodhavantau ca bhrātarāvagrajau mama // MarkP_44.6 //
tayormama ca yanmātrā bālye stanyaṃ yathā mukhe /
tathāvabodho vinyastaḥ karṇayoravanīpate // MarkP_44.7 //
tayormama ca vijñeyāḥ padārthā ye matā nṛbhiḥ /
prākāśyaṃ manaso nītāste mātrā nāsya pārthiva // MarkP_44.8 //
yathaikamarthe yātānāmekasminnavasīdati /
duḥ khaṃ bhavati sādhūnāṃ tatāsmākaṃ mahīpate // MarkP_44.9 //
gārhasthyamohamāpanne sīdatyasminnareśvara /
sambandhinyasya dehasya bibhrati bhrātṛkalpanām // MarkP_44.10 //
tato mayā viniścitya duḥ khādvairāgyabhāvanā /
bhaviṣyatītyasya bhavānityudyogāya saṃśritaḥ // MarkP_44.11 //
tadasya duḥ khādvairāgyaṃ saṃbodhādavanīpate /
samudbhūtaṃ kṛtaṃ kāryaṃ bhadraṃ te 'stu vrajāmyaham // MarkP_44.12 //
uṣṭvā madālasāgarbhe pītvā satsāstathā stanam /
nānyanārīsutairyātaṃ vartma yātviti pārthiva // MarkP_44.13 //
vicārya tanmayā sarvaṃ yuṣmatsaṃśrayapūrvakam /
kṛtaṃ taccāpi niṣpannaṃ prayāsye siddhaye punaḥ // MarkP_44.14 //
upekṣyate sīdamānaḥ svajano bāndhavaḥ suhṛt /
yairnarendra ! na tān manye sendriyā vikalā hi te // MarkP_44.15 //
suhṛdi svajane bandhau samarthe yo 'vasīdati /
dharmārthakāmamokṣebhyo vācyāste tatra na tvasau // MarkP_44.16 //
etat tvatsaṅgamād bhūpa ! mayā kāryaṃ mahat kṛtam /
svasti te 'stu gamiṣyāmi jñānabhāgbhava sattama // MarkP_44.17 //

kāśirāja uvāca

upakārastvayā sādhoralarkasya kṛto mahān /
mamopakārāya kathaṃ na karoṣi svamānasam // MarkP_44.18 //
phaladāyī satāṃ sadibhaḥ saṅgamo nāphalo yataḥ /
tasmāttavatsaṃśrayādyuktā mayā prāptā samunnatiḥ // MarkP_44.19 //

subāhuruvāca

dharmārthakāmamokṣākhyaṃ puruṣārthacatuṣṭayam /
tatra dharmārthakāmāste sakalā hīyate 'paraḥ // MarkP_44.20 //
tatte saṃkṣepato vakṣye tadihaikamanāḥ śṛṇu /
śrutvā ca samyagālocya yatethāḥ śreyase nṛpa // MarkP_44.21 //
mametipratyayo bhūpa ! na kāryo 'hamiti tvayā /
samyagālocya dharmo hi dharmābhāve nirāśrayaḥ // MarkP_44.22 //
kasyāhamiti saṃjñeyamityālocya tvayātmanā /
bāhyantargatamālocyamālocyāpararātriṣu // MarkP_44.23 //
avyaktādiviśeṣantamavikāramacetanam /
vyaktāvyaktaṃ tvayā jñeyaṃ jñātā kaścāhamityuta // MarkP_44.24 //
etasminneva vijñāne vijñātamakhilaṃ tvayā /
anātmanyātmavijñānamakhe khamiti mūḍhatā // MarkP_44.25 //
so 'haṃ sarvagato bhūpa ! lokasaṃvyavahārataḥ /
mayedamucyate sarvaṃ tvayā pṛṣṭo vrajāmyaham // MarkP_44.26 //
evamuktvā yayau dhīmān ! subāhuḥ kāśibhūmipam /
kāśirājo 'pi saṃpūjya so 'larkaṃ svapuraṃ yayau // MarkP_44.27 //
alarko 'pi sutaṃ jyeṣṭhamabhiṣicya narādhipam /
vanaṃ jagāma santyaktasarvasaṅgaḥ svasiddhaye // MarkP_44.28 //
tataḥ kālena mahātā nirdvandvo niṣparigrahaḥ /
prāpya yogardhimatulāṃ paraṃ nirvāṇamāptavān // MarkP_44.29 //
paśyan jagadidaṃ sarvaṃ sadevāsuramānuṣam /
pāśairguṇamayairbaddhaṃ badhyamānañca nityaśaḥ // MarkP_44.30 //
putrādibhrātṛputrādi-svapārakyādibhāvitaiḥ /
ākṛṣyamāṇaṃ karaṇairduḥkhārtaṃ bhinnadarśanam // MarkP_44.31 //
ajñānapaṅkagarbhasthamanuddhāraṃ mahāmatiḥ /
ātmānañca samuttīrṇaṃ gāthāmetāmagāyata // MarkP_44.32 //
aho kaṣṭaṃ yadasmābhaiḥ pūrvaṃ rājyamanuṣṭhitam /
iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham // MarkP_44.33 //

jaḍa uvāca

tātainaṃ tvaṃ samātiṣṭha muktaye yogamuttamam /
prāpsyase yena tad brahma yatra gatvā na śocasi // MarkP_44.34 //
tato 'hamapi yāsyāmi kiṃ yajñaiḥ kiṃ japena me /
kṛtakṛtyasya karaṇaṃ brahmabhāvāya kalpate // MarkP_44.35 //
tvatto 'nujñāmavāpyāhaṃ nirdvandvo niṣparigrahaḥ /
prayatiṣye tathā muktau yathā yāsyāmi nirvṛtim // MarkP_44.36 //

pakṣiṇa ūcuḥ

evamuktvā sa pitaraṃ prāpyānujñāṃ tataśca saḥ /
brahman ! jagāma medhāvī parityaktaparigrahaḥ // MarkP_44.37 //
so 'pi tasya pitā tadvat krameṇa sumahāmatiḥ /
vānaprasthaṃ samāsthāya caturthāśramamabhyagāt // MarkP_44.38 //
tatrātmajaṃ samāsādya hitvā bandhaṃ guṇādikam /
prāpa siddhiṃ parāṃ prājñastatkālopāttasaṃmatiḥ // MarkP_44.39 //
etatte kathitaṃ brahman ! yatpṛṣṭā bhavatā vayam /
suvistaraṃ yathāvacca kimanyacchrotumicchasi // MarkP_44.40 //

iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde jaḍopākhyānaṃ nāma catuścatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


pañcacatvāriṃbho 'dhyāyaḥ

jaiminiruvāca

samyagetanmamākhyātaṃ bhavadibhardvijasattamāḥ /
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // MarkP_45.1 //
aho pitṛprasādena bhavatāṃ jñānamīdṛśam /
yena tiryaktvamapyetat prāpya mohastiraskṛtaḥ // MarkP_45.2 //
dhanyā bhavantaḥ saṃsiddhyai prāgavasthāsthitaṃ yataḥ /
bhavatāṃ viṣayodbhūtairna mohaiścālyate manaḥ // MarkP_45.3 //
diṣṭyā bhagavatā tena mārkaṇḍeyena dhīmatā /
bhavanto vai samākhyātāḥ sarvasandehahṛttamāḥ // MarkP_45.4 //
saṃsāre 'smin manuṣyāṇāṃ bhramatāmatisaṅkaṭe /
bhavadvidhaiḥ samaṃ saṅgo jāyate nātapasvinām // MarkP_45.5 //
yadyahaṃ saṅgamāsādya bhavadibharjñānadṛṣṭibhiḥ /
na syāṃ kṛtārthastannūnaṃ na me 'nyatra kṛtārthatā // MarkP_45.6 //
pravṛte ca nivṛtte ca bhavatāṃ jñānakarmaṇi /
matimastamalāṃ manye yathā nānyasya kasyacit // MarkP_45.7 //
yadi tvanugrahavatī mayī buddhirdvijottamāḥ /
bhavatāṃ tatsamākhyātumarhatedamaśeṣataḥ // MarkP_45.8 //
kathametatsamudbhūtaṃ jagat sthāvarajaṅgamam /
kathañca pralayaṅkāle punaryāsyati sattamāḥ // MarkP_45.9 //
kathañca vaṃśāḥ devarṣi-pitṛbhūtādisambhavāḥ /
manvantarāṇi ca kathaṃ vaṃśānucaritañca yat // MarkP_45.10 //
yāvatyaḥ sṛṣṭayaścaiva yāvantaḥ pralayāstathā /
yathā kalpavibhāgaśca yā ca manvantarasthitiḥ // MarkP_45.11 //
yathā ca kṣitisaṃsthānaṃ yat pramāṇañca vai bhuvaḥ /
yathāsthiti samudrādri-nimnagāḥ kānanāni ca // MarkP_45.12 //
bhūrlokādisvarlokānāṃ gaṇaḥ pātālasaṃśrayaḥ /
gatistathārkasomādi-graharkṣajyotiṣāmapi // MarkP_45.13 //
śrotumicchāmyahaṃ sarvametadāhūtasaṃplavam /
upasaṃhṛte ca yaccheṣaṃ jagatyasmin bhaviṣyati // MarkP_45.14 //

pakṣiṇa ūcuḥ

praśnabhāro 'yamatulo yastvayā munisattama /
pṛṣṭastaṃ te pravakṣyāmastat śṛṇuṣveha jaimine // MarkP_45.15 //
mārkaṇḍeyena kathitaṃ purā krauṣṭukaye yathā /
dvijaputrāya śāntāya vratastrātāya dhīmate // MarkP_45.16 //
mārkaṇḍeyaṃ mahātmānamupāsīnaṃ dvijottamaiḥ /
krauṣṭukiḥ paripapraccha yadetat pṛṣṭavān prabho // MarkP_45.17 //
tasya cākathayat prītyā yanmunirbhṛgunandanaḥ /
tatte prakathayiṣyāmaḥ śṛṇu tvaṃ dvijasattama // MarkP_45.18 //
praṇipatya jagannāthaṃ padmayoniṃ pitāmaham /
jagadyoniṃ sthitaṃ sṛṣṭau sthitau viṣṇusvarūpiṇam /
pralaye cāntakartāraṃ raudraṃ rudrasvarūpiṇam // MarkP_45.19 //

mārkaṇḍeya uvāca

utpannamātrasya purā brahmaṇo 'vyaktajanmanaḥ /
purāṇametadvedāśca mukhebhyo 'nuviniḥ sṛtāḥ // MarkP_45.20 //
purāṇasaṃhitāścakrurbahulāḥ paramarṣayaḥ /
vedānāṃ pravibhāgaśca kṛtastaistu sahasraśaḥ // MarkP_45.21 //
dharmajñānañca vairāgyamaiśvaryañca mahātmanaḥ /
tasyopadeśena vinā na hi siddhaṃ catuṣṭayam // MarkP_45.22 //
vedān saptarṣayastasmājjagṛhustasya mānasāḥ /
purāṇaṃ jagṛhuścādyā munayastasya mānasāḥ // MarkP_45.23 //
bhṛgoḥ sakāśāccyavanastenoktañca dvijanmanām /
ṛṣibhiścāpi dakṣāya proktametanmahātmabhiḥ // MarkP_45.24 //
dakṣeṇa cāpi kathitamidamāsīttadā mama /
tattubhyaṃ kathayāmyadya kalikalmaṣanāśanam // MarkP_45.25 //
sarvametanmahābhaga ! śrūyatāṃ me samādhinā /
yathāśrutaṃ mayā pūrvaṃ dakṣasya gadato mune // MarkP_45.26 //
praṇipatya jagadyonimajamavyayamāśrayam /
carācarasya jagatodhātāraṃ paramaṃ padam // MarkP_45.27 //
brahmāṇamādipuruṣamutpatti-sthiti-saṃyame /
yatkāraṇamanaupamyaṃ yatra sarvaṃ pratiṣṭhitam // MarkP_45.28 //
tasmai hiraṇyagarbhāya lokatantrāya dhīmate /
praṇamya samyagvakṣyāmi bhūtavargamanuttamam // MarkP_45.29 //
mahadādyaṃ viśeṣāntaṃ savairupyaṃ salakṣaṇam /
pramāṇaiḥ pañcabhirgamyaṃ strotobhiḥ ṣaḍbhiranvitam // MarkP_45.30 //
puruṣādhiṣṭhitaṃ nityamanityamiva ca sthitam /
tacchrūyatāṃ mahābhāga ! parameṇa samādhinā // MarkP_45.31 //
pradhānaṃ kāraṇaṃ yattadavyaktākhyaṃ maharṣayaḥ /
yadāhuḥ prakṛtiṃ sūkṣmāṃ nityāṃ sadasadātmikām // MarkP_45.32 //
dhruvamakṣayyamajaramameyaṃ nānyasaṃśrayam /
gandharūparasairhenaṃ śabdasparśavivarjitam // MarkP_45.33 //
anādyantaṃ jagadyoni triguṇaprabhavāpyayam /
asāmpratamavijñeyaṃ brahmāgre samavartata // MarkP_45.34 //
pralayasyānu tenedaṃ vyāptamāsīdaśeṣataḥ /
guṇasāmyāttatastasmāt kṣetrajñādhiṣṭhitānmune // MarkP_45.35 //
guṇabhāvāt sṛjyamānāt sargakāle tataḥ punaḥ /
pradhānaṃ tattvamudbhūtaṃ mahāntaṃ tat samāvṛṇot // MarkP_45.36 //
yathā bījaṃ tvacā tadvadavyaktenāvṛto mahān /
sāttviko rājasaścaiva tāmasaśca tridhoditaḥ // MarkP_45.37 //
tatastasmādahaṅkārastrividho vai vyajāyata /
vaikārikastaijasaśca bhūtādiśca satāmasaḥ // MarkP_45.38 //
mahatā cāvṛtaḥ so 'pi yathāvyaraktena vai mahān /
bhūtādistu vikurvāṇaḥ śabdatanmātrakantataḥ // MarkP_45.39 //
sasarja śabdatanmātrādākāśaṃ śabdalakṣaṇam /
ākāśaṃ śabdamātrantu bhūtādiścāvṛṇottataḥ // MarkP_45.40 //
sparśatanmātrameveha jāyate nātra saṃśayaḥ /
balavān jāyate vāyustasya sparśaguṇo mataḥ // MarkP_45.41 //
vāyuścāpi vikurvāṇo rupamātraṃ sasarja ha /
jyotirutpadyate vāyostadrūpaguṇamucyate // MarkP_45.42 //
sparśamātrastu vai vāyūrūpamātraṃ samāvṛṇot /
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha // MarkP_45.43 //
sambhavanti tato hyāpaścāsan vai tā rasātmikāḥ /
rasamātrantu tāhyāpo rūpamātraṃ samāvṛṇot // MarkP_45.44 //
āpaścāpi vikurvatyo gandhamātraṃ sasarjire /
saṅghāto jāyate tasmāttasya gandho guṇo mataḥ // MarkP_45.45 //
tasmiṃstasmiṃstu tanmātraṃ tena tanmātratā smṛtā /
aviśeṣavācakatvādaviśeṣāstataśca te // MarkP_45.46 //
na śāntā nāpi ghorāste na mūḍhāścāviśeṣataḥ /
bhūtatanmātrasargo 'yamahaṅkārāttu tāmasāt // MarkP_45.47 //
vaikārikādahaṅkārāt sattvodriktāttu sāttvikāt /
vaikārikaḥ sa sargastu yugapat sampravartate // MarkP_45.48 //
buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca /
taijasānīndriyāṇyāhurdevā vaikārikā daśa // MarkP_45.49 //
ekādaśaṃ manastatra devā vaikārikāḥ smṛtāḥ /
śrotaṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī // MarkP_45.50 //
śabdādīnāmavāptyarthaṃ buddhiyuktāni vakṣyate /
pādau pāyurupasthaśca hastau vāk pañcamī bhavet // MarkP_45.51 //
gatirvisargo hyānandaḥ śilpaṃ vākyañca karma tat /
ākāśaṃ śabdamātrantu sparśamātraṃ samāviśat // MarkP_45.52 //
dviguṇo jāyate vāyustasya sparśo guṇo mataḥ /
rūpantathaivāviśataḥ śabdasparśaguṇāvubhau // MarkP_45.53 //
dviguṇastu tataścāgniḥ sa śabdasparśarūpavān /
śabdaḥ sparśaśca rūpañca rasamātraṃ samāviśat // MarkP_45.54 //
tasmāccaturguṇā hyāpo vijñeyāstā rasātmikāḥ /
śabdaḥ sparśaśca rūpañca raso gandhaṃ samāviśat // MarkP_45.55 //
saṃhatā gandhamātreṇa āvṛṇvaṃste mahīmimām /
tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu dṛśyate // MarkP_45.56 //
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ /
parasparānupraveśāddhārayanti parasparam // MarkP_45.57 //
bhūmerantastvidaṃ sarvaṃ lokālokaṃ ghanāvṛtam /
viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ // MarkP_45.58 //
guṇaṃ pūrvasya pūrvasya prāpnuvantyuttarottaram /
nānāvīryāḥ pṛthagbhūtāḥ saptaite saṃhatiṃ vinā // MarkP_45.59 //
nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ /
sametyānyonyasaṃyogamanyonyāśrayiṇaśca te // MarkP_45.60 //
ekasaṅghātacihnāśca saṃprāpyaikyamaśeṣataḥ /
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca // MarkP_45.61 //
mahadādyā viśeṣāntā hyaṇḍamutpādayanti te /
jalabudbudavattatra kramādvai vṛddhimāgatam // MarkP_45.62 //
bhūtebhyo 'ṇḍaṃ mahābuddhe ! vṛhattadudakeśayam /
prākṛte 'ṇḍe vivṛddhaḥ san kṣetrajño brahmasaṃjñitaḥ // MarkP_45.63 //
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
ādikartā ca bhūtānāṃ brahmāgre samavartata // MarkP_45.64 //
tena sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram /
merustasyānusambhūto jarāyuścāpi parvatāḥ // MarkP_45.65 //
samudā garbhasalilaṃ tasyāṇḍasya mahātmanaḥ /
tasminnaṇḍe jagat sarvaṃ sadevāsuramānuṣam // MarkP_45.66 //
dīpādyadrisamudrāśca rājyotirlokasaṃgrahaḥ /
jalānilānalākāśaistato bhūtādinā bahiḥ // MarkP_45.67 //
vṛtamaṇḍaṃ daśaguṇairekekaikatvena taiḥ punaḥ /
mahatā tatpramāṇena sahaivānena veṣṭitaḥ // MarkP_45.68 //
mahāṃstaiḥ sahitaḥ sarvairavyaktena samāvṛtaḥ /
ebhirāvaraṇairaṇḍaṃ saptabhaiḥ prākṛtairvṛtam // MarkP_45.69 //
anyonyamāvṛtya ca tā aṣṭau prakṛtayaḥ sthitāḥ /
eṣā sā prakṛtirnityā yadantaḥ puruṣaśca saḥ // MarkP_45.70 //
brahmākhyaḥ kathito yaste samāsāt śrū yatāṃ punaḥ /
yathā magno jale kaścidunmajjan jalasambhavaḥ // MarkP_45.71 //
jalañca kṣipati brahmā sa tathā prakṛtirvibhu /
avyaktaṃ kṣetramudiṣṭaṃ brahmā kṣetrajña ucyate // MarkP_45.72 //
etatsamastaṃ jānīyāt kṣetrakṣetrajñalakṣaṇam /
ityeṣa prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ /
abuddhipūrvaḥ prathamaḥ prādurbhūtastaḍidyathā // MarkP_45.73 //

iti śrīmārkaṇḍeyapurāṇe brahmotpatirnāma pañcacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


śrīmanmaharṣivedavyāsapraṇītaṃ

śrīmārkaṇḍeyapurāṇam /

(dvitīyo bhāgaḥ )


ṣaṭcatvāriṃśo 'dhyāyaḥ

krauṣṭukiruvāca
bhagavaṃstvaṇḍasambhūtiryathāvat kathitā mama /
brahmāṇḍe brahmaṇo janma tathā coktaṃ mahātmanaḥ // MarkP_46.1 //
etadicchāmyahaṃ śrotuṃ tvatto bhṛgukulodbhava /
yadāna sṛṣṭirbhūtānāmasti kinnu na cāsti vā /
kāle vai pralayasyānte sarvasminnupasaṃhṛte // MarkP_46.2 //

mārkaṇḍeya uvāca

yadā tu prakṛtau yāti layaṃ viśvamidaṃ jagat /
tadocyate prākṛto 'yaṃ vidvadbhiḥ pratisañcaraḥ // MarkP_46.3 //
svātmanyavasthitevyakte vikāre pratisaṃhṛte /
prakṛtiḥ puruṣaścaiva sādharmyeṇāvatiṣṭhataḥ // MarkP_46.4 //
tadā tamaśca sattvañca samatvena vyavasthitau /
anudriktāvanūnau ca tatprotau ca parasparam // MarkP_46.5 //
tileṣu vā yathā tailaṃ ghṛtaṃ payasi vā sthitam /
tathā tamasi sattve ca rajo 'pyanusṛtaṃ sthitam // MarkP_46.6 //
utpattirbrahmaṇo yāvadāyuṣo dviparārdhikam /
tāvaddinaṃ pareśasya tatsamā saṃyame niśā // MarkP_46.7 //
aharmukhe prabuddhastu jagadādiranādimān /
sarvaheturacintyātmā paraḥ ko 'pyaparakriyaḥ // MarkP_46.8 //
prakṛtiṃ puruṣañcaiva prāviśyāśu jagatpatiḥ /
kṣobhayāmāsa yogena pareṇa parameśvaraḥ // MarkP_46.9 //
yathā mado navastrīṇāṃ yathā vā mādhavānilaḥ /
anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // MarkP_46.10 //
pradhāne kṣobhyamāne tu sa devo brahmasaṃjñitaḥ /
samutpanno 'ṇḍakoṣastho yathā te kathitaṃ mayā // MarkP_46.11 //
sa eva kṣobhakaḥ pūrvaṃ sa kṣobhyaḥ prakṛteḥ patiḥ /
sa saṅkocavikāśābhyāṃ pradhānatve 'pi ca sthitaḥ // MarkP_46.12 //
atpannaḥ sa jagadyoniraguṇo 'pi rajoguṇam /
bhuñjan pravartate sarge brahmatvaṃ samupāśritaḥ // MarkP_46.13 //
brahmatve sa prajāḥ sṛṣṭvā tataḥ sattvātirekavān /
viṣṇutvametya dharmeṇa kurute paripālanam // MarkP_46.14 //
tatastamoguṇodrikto rudratve cākhilaṃ jagat /
upasaṃhṛtya vai śete trailokyaṃ triguṇo 'guṇaḥ // MarkP_46.15 //
yathā prāgvyāpakaḥ kṣetrī pālako lāvakastathā /
yathā sa saṃjñāmāyāti brahmaviṣṇvīśakāriṇīm // MarkP_46.16 //
brahmatve sṛjate lokān rudratve saṃharatyapi /

viṣṇutve cāpyudāsīnastistro 'vasthāḥ svayambhuvaḥ // MarkP_46.17 //
rajo brahmā tamo rudro viṣṇuḥ sattvaṃ jagatpatiḥ /
eta eva trayo devā eta eva trayo guṇāḥ // MarkP_46.18 //
anyonyamithunā hyete anyonyāśrayiṇastathā /
kṣaṇaṃ viyogo nahyeṣāṃ na tyajanti parasparam // MarkP_46.19 //
evaṃ brahmā jagatpūrvo devadevaścaturmukhaḥ /
rajoguṇaṃ samāśritya straṣṭṭatve sa vyavasthitaḥ // MarkP_46.20 //
hiraṇyagarbho devādiranādirupacārataḥ /
bhūpadmakarṇikāsaṃstho brahmāgre samajāyata // MarkP_46.21 //
tasya varṣaśataṃ tvekaṃ paramāyurmahātmanaḥ /
brahmyeṇaiva hi mānena tasya saṃkhyāṃ nibodha me // MarkP_46.22 //
nimeṣairdaśabhiḥ kāṣṭhā tathā pañcabhirucyate /
kalāstriṃśacca vai kāṣṭhā muhūrtaṃ triṃśattāḥ kalāḥ // MarkP_46.23 //
ahorātraṃ muhūrtānāṃ nṛṇāṃ triṃśattu vai smṛtam /
ahorātraiśca triṃśadbhiḥ pakṣau dvau māsa ucyate // MarkP_46.24 //
taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
taddevānāmahorātraṃ dinaṃ tatrottarāyaṇam // MarkP_46.25 //
divyairvarṣasahasraistu kṛtatretādisaṃjñitam /
caturyugaṃ dvādaśabhistadvibhāgaṃ śṛṇuṣva me // MarkP_46.26 //
catvāri tu sahasrāṇi varṣāṇāṃ kṛtamucyate /
śatāni sandhyā catvāri sandhyāṃśaśca tathāvidhaḥ // MarkP_46.27 //
tretā trīṇi sahasrāṇi divyābdānāṃ śatatrayam /
tatsandhyā tatsamā caiva sandhyāṃśaśca tathāvidhaḥ // MarkP_46.28 //
dvāparaṃ dve sahasre tu varṣāṇāṃ dve śate tathā /
tasya sandhyā samākhyātā dve śatābde tadaṃśakaḥ // MarkP_46.29 //
kaliḥ sahasraṃ divyānāmabdānāṃ dvijasattama /
sandhyā sandhyāṃśakaścaiva śatakau samudāhṛtau // MarkP_46.30 //
eṣā dvādhaśasāhastrī yugākhyā kavibhiḥ kṛtā /
etat sahasraguṇitamo brāhmyamudāhṛtam // MarkP_46.31 //
brahmaṇo divase brahman manavaḥ syuścaturdaśa /
bhavanti bhāgaśasteṣāṃ sahasraṃ tadvibhajyate // MarkP_46.32 //
devāḥ saptarṣayaḥ sendrā manustatsūnavo nṛpāḥ /
manunā saha sṛjyante saṃhriyante ca pūrvavat // MarkP_46.33 //
caturyugānāṃ saṃkhyātā sādhikā hye kasaptatiḥ /
manvantaraṃ tasya saṃkhyāṃ mānuṣābdairnibodha me // MarkP_46.34 //
triṃśatkoṭyastu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
satpaṣaṣṭistathānyāni niyutāni ca saṃkhyayā // MarkP_46.35 //
viṃśatiśca sahasrāṇi kālo 'yaṃ sādhikaṃ vinā /
etanmanvantaraṃ proktaṃ divyairvarṣairnibodha me // MarkP_46.36 //
aṣṭau varṣasahasrāṇi divyayā saṃkhyayā yutam /
dvipañcāśattathānyāni sahasrāṇyadhikāni tu // MarkP_46.37 //
caturdaśaguṇo hyeṣa kālo brahmyamahaḥ smṛtam /
tasyānte pralayaḥ prokto brahman naimittiko budhaiḥ // MarkP_46.38 //
bhūrloko 'tha bhuvarlokaḥ svarlokaśca vināśinaḥ /
tathā vināśamāyānti maharlokaśca tiṣṭhati // MarkP_46.39 //
tadvāsino 'pi tāpena janalokaṃ prayānti vai /
ekārṇave ca trailokye brahmā svapiti vai niśi // MarkP_46.40 //
tatpramāṇaiva sā rātristadante sṛjyate punaḥ /
evantu brahmaṇo varṣamekaṃ varṣaśatantu tat // MarkP_46.41 //
śataṃ hi tasya varṣāṇāṃ paramityabhidhīyate /
pañcāśadbhistathā varṣaiḥ parārdhamiti kīrtyate // MarkP_46.42 //
evamasya parārdhantu vyatītaṃ dvijasattama /
yasyānte 'bhūnmahākalpaḥ pādma ityabhiviśrutaḥ // MarkP_46.43 //
dvitīyasya parārdhasya vartamānasya vai dvija /
vārāha iti kalpo 'yaṃ prathamaḥ parikalpitaḥ // MarkP_46.44 //

iti śrīmārkaṇḍeyapurāṇe brahmāyupramāṇo nāma ṣaṭṭatvāriṃśo 'dhyāyaḥ






_____________________________________________________________


saptacatvāriśo 'dhyāyaḥ 47

krauṣṭukiruvāca

yathā sasarja vai brahmā bhagavānādikṛt prajāḥ /
prajāpatiḥ patirdevastanme vistarato vada // MarkP_47.1 //

mārkaṇḍeya uvāca

kathayāmyeṣa te brahman sasarja bhagavān yathā /
lokakṛcchāśvataḥ kṛtsnaṃ jagat sthāvarajaṅgamam // MarkP_47.2 //
padmāvasāne pralaye niśāsutpotthitaḥ prabhuḥ /
sattvodriktastadā brahmā śūnyaṃ lokamavaikṣata // MarkP_47.3 //
imañcodāharantyatra ślokaṃ nārāyaṇaṃ prati /
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // MarkP_47.4 //
āpo nārā vai tanava ityapāṃ nāma śuśruma /
tāsu śete sa yasmācca tena nārāyaṇaḥ smṛtaḥ // MarkP_47.5 //
vibuddhaḥ salile tasmin vijñāyāntargatāṃ mahīm /
anumānāt samuddhāraṃ kartukāmastadā kṣite // MarkP_47.6 //
akarot sa tanūranyāḥ kalpādiṣu yathā purā /
matsyakūrmādikāstadvadvārāhaṃ vapurāsthitaḥ // MarkP_47.7 //
vedayajñamayaṃ divyaṃ vedayajñamayo vibhuḥ /
rūpaṃ kṛtvā viveśāpsu sarvagaḥ sarvasambhavaḥ // MarkP_47.8 //
samuddhṛkatya ca pātālānmumoca salile bhuvam /
janalokasthitaiḥ siddhaiścintyamāno jagatpatiḥ // MarkP_47.9 //
tasyopari jalaughasya mahatī nairiva sthitā /
vitatatvāttu dehasya na mahī yāti saṃplavam // MarkP_47.10 //
tataḥ kṣitiṃ samīkṛtya pṛthivyāṃ so 'sṛjad girīn /
prāk sarge dahyamāne tu tadā saṃvartakāgninā // MarkP_47.11 //
tenāgninā viśīrṇāste parvatā bhuvi sarvaśaḥ /
śailā ekārṇave magnā vāyunāpastu saṃhatāḥ // MarkP_47.12 //
niṣaktā yatra yatrāsaṃstatra tatrācalābhavan /
bhūvibhāgantataḥ kṛtvā saptadvīpopaśobhitam // MarkP_47.13 //
bhūrādyāṃścaturo lokān pūrvaṃvat samakalpayat /
sṛṣṭiñcintayatastasya kalpādiṣu yathā purā // MarkP_47.14 //
abuddhipūrvakastasmāt prādurbhūtastamomayaḥ /
tamo moho mahāmohastāmistro hyandhasaṃjñitaḥ // MarkP_47.15 //
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ /
pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān // MarkP_47.16 //
bahirantaścāprakāśaḥ saṃvṛtātmā nagātmakaḥ /
mukhyā nagā yataścoktā mukhyasargastatastvayam // MarkP_47.17 //
taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ punaḥ /
tasyābhidhyāyataḥ sargaṃ tiryakstroto hyavartata // MarkP_47.18 //
yasmāttiryakpravṛttiḥ sā tiryakstrotastataḥ smṛtaḥ /
paśvādayaste vikhyātāstamaḥ prāyo hyavedinaḥ // MarkP_47.19 //
atpathagrāhinaścaiva te 'jñāne jñānamāninaḥ /

ahaṅkṛtā ahaṃmānā aṣṭāviśaśadvidhātmakāḥ // MarkP_47.20 //
antaḥ prakāśāste sarve āvṛtāstu parasparam /
tamapyasādhakaṃ matvā dhyāyato 'nyastato 'bhavat // MarkP_47.21 //
ūrdhvastrotastṛtīyastu sāttvikaḥ samavartata /
te sukhaprītibahulā bahirantastvanāvṛtāḥ // MarkP_47.22 //
prakāśā bahirantaśca ūrdhvastrotaḥ samudbhavāḥ /
tuṣṭātmakastṛtīyastu devasargo hi sa smṛtaḥ // MarkP_47.23 //
tasmin sarge 'bhavat prītirniṣpanne brahmaṇastadā /
tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargamuttamam // MarkP_47.24 //
tathābhidhyāyatastasya satyābhidhyāyinastataḥ /
prādurbabhau tadāvyaktādarvākstrotastu sādhakaḥ // MarkP_47.25 //
yasmādarvāg vyavartanta tator'vākstrotasastu te /
te ca prakāśabahulāstamodriktā rajo 'dhikāḥ // MarkP_47.26 //
tasmāt te duḥ khabahulā bhūyobhūyaśca kāriṇaḥ /
prakāśā bahirantaśca manuṣyāḥ sādhakāśca te // MarkP_47.27 //
pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ /
viparyayeṇa siddhyā ca śāntyā tuṣṭyā tathaiva ca // MarkP_47.28 //
nirvṛttaṃ vartamānañca ter'thaṃ jānanti vai punaḥ /
bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sarga sa ucyate // MarkP_47.29 //
te parigrāhiṇaḥ sarve saṃvibhāgaratāstathā /
codanāścāpyaśīlāśca jñeyā bhūtādikāśca te // MarkP_47.30 //
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate // MarkP_47.31 //
vaikārikastṛtīyastu sargaścaindriyakaḥ smṛtaḥ /
ityeṣa prākṛtaḥ sargaḥ saṃbhūto buddhaipūrvakaḥ // MarkP_47.32 //
mukhyaḥ sargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
tiryakstrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // MarkP_47.33 //
tathordhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // MarkP_47.34 //
aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaśca saḥ /
pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ // MarkP_47.35 //
prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ /
ityete vai samākhyātā nava sargāḥ prajāpateḥ // MarkP_47.36 //

iti śrī mārkaṇḍeyapurāṇe prākṛtavaikṛtasargo nāma saptacātvāriṃśo 'dhyāyaḥ




_____________________________________________________________


aṣṭacatvāriṃśo 'dhyāyaḥ- 48

krauṣṭukiruvāca

samāsāt kathitā sṛṣṭiḥ samyag bhagavatā mama /
devādīnāṃ bhavaṃ brahman vistarāttu bravīhi me // MarkP_48.1 //

mārkaṇḍeya uvāca

kuśalākuśalairbrahman ! bhāvitā pūrvakamarmabhiḥ /
khyātā tathā hyanirmuktāḥ pralaye hyu pasaṃhṛtāḥ // MarkP_48.2 //
devādyāḥ sthāvarāntāśca prajā brahmaṃścaturvidhāḥ /
brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāstadā // MarkP_48.3 //
tato devāsurān pitṝn mānuṣāṃśca catuṣṭayam /
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // MarkP_48.4 //
yuktātmanastamomātrā udriktābhūt prajāpateḥ /
sisṛkṣorjaghanāt pūrvamasurā jajñire tataḥ // MarkP_48.5 //
utsasarja tatastāntu tamomātrātmikāṃ tanum /
sāpaviddhā tanustena sadyo rātrirajāyata // MarkP_48.6 //
anyāṃ tanumupādāya sisṛkṣuḥ prītimāpa saḥ /
sattvodrekāstato devā mukhatastasya jajñire // MarkP_48.7 //
utsasarja ca bhūteśastanuṃ tāmapyasau vibhuḥ /
sā cāpaviddhā divasaṃ sattvaprāyamajāyat // MarkP_48.8 //
sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
pitṛvanmanyamānasya pitarastasya jajñire // MarkP_48.9 //
sṛṣṭvā pitṝnutsasarja tanuṃ tāmapi sa prabhuḥ /
sā cotsṛṣṭābhavat sandhyā divananaktāntarasthitā // MarkP_48.10 //
rajomātrātmikāmanyāṃ tanuṃ bheje 'tha sa prabhuḥ /
tato manuṣyāḥ sambhūtā rajomātrāsamudbhavāḥ // MarkP_48.11 //
sṛṣṭvā manuṣyān sa vibhurutsasarja tanuṃ tataḥ /
jyotsnā samabhavat sā ca naktānte 'harmukhe ca yā // MarkP_48.12 //
ityetāstanavastasya devadevasya dhīmataḥ /
khyātā rātryahanī caiva sandhyā jyotsnā ca vai dvija // MarkP_48.13 //
jyotstanā sandhyā tathaivāha---sattvamātrātmakaṃ trayam /
tamomātrātmikā rātriḥ sā vai tasmāt triyāmikā // MarkP_48.14 //
tasmād devā divā rātrāvasurāstu balānvitāḥ /
jyotsnāgame ca manujāḥ sandhyāyāṃ pitarastathā // MarkP_48.15 //
bhavanti balino 'dhṛṣyā vipakṣāṇāṃ na saṃśayaḥ /
tadviparyayamāsādya prayānti ca viparyayam // MarkP_48.16 //
jyotsno rātryahanī sandhyā catvāryetāni vai prabhoḥ /
brahmaṇastu śarīrāṇi triguṇopaśritāni tu // MarkP_48.17 //
catvāryetānyathotpādya tanumanyāṃ prajāpatiḥ /
rajastamomayīṃ rātrau jagṛhe kṣuttṛḍanvitaḥ // MarkP_48.18 //
tadandhakāre kṣutkṣāmānasṛjad bhagavānajaḥ /
virūpān śmaśrulānattumārabdhāste ca tāṃ tanum // MarkP_48.19 //
rakṣāma iti tebhyo 'nye ya ūcuste tu rākṣasāḥ /
khādāma iti ye cocuste yakṣā yakṣaṇāt dvija // MarkP_48.20 //
tān dṛṣṭvā hyapriyeṇāsya keśāḥ śīryanta vedhasaḥ /
samārohaṇahīnāśca śiraso brahmaṇastu te // MarkP_48.21 //
sarpaṇātte 'bhavan sarpā hīnatvādahayaḥ smṛtāḥ /
sarpān dṛṣṭvā tataḥ krodhāt krodhātmāno vinirmame // MarkP_48.22 //
varṇena kapilenogrāste bhūtāḥ piśitāśanāḥ /
dhyāyato gāṃ tatastasya gandharvā jajñire sutāḥ // MarkP_48.23 //
jajñire pibato vācaṃ gandharvāstena te smṛtāḥ /
aṣṭāsvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ // MarkP_48.24 //
tataḥ svadehato 'nyāni vayāṃsi paśavo 'sṛjat /
mukhato 'jāḥ sasarjātha vakṣasaścāvayo 'sṛjat // MarkP_48.25 //
gāvaścaivodarād brahmā pārśvābhyāñca vinirmame /
padbhyāñcāśvān sa mātaṅgān rāsabān śaśakān mṛgān // MarkP_48.26 //
uṣṭrānaśvatarāṃścaiva nānārūpāśca jātayaḥ /
oṣadhyaḥ phalamūlinyo romabhyastasya jajñire // MarkP_48.27 //
evaṃ paśvoṣadhīḥ sṛṣṭvā hyayajaccādhvare vibhuḥ /
tasmādādau tu kalpasya tretāyugamukhe tadā // MarkP_48.28 //
gaurajaḥ puruṣo meṣo aśvāśvataragardabhāḥ /
etān grāmyān paśūnāhurāraṇyāṃśca nibodha me // MarkP_48.29 //
śvāpadaṃ dvikhuraṃ hastī vānarāḥ pakṣipañcamāḥ /
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // MarkP_48.30 //
gāyatrīñca ṛcañcaiva trivṛt somaṃ rathantaram /
agniṣṭomañca yajñānāṃ nirmame prathamānmukhāt // MarkP_48.31 //
yajūṃṣi traiṣṭubhaṃ dhandaḥ stomaṃ pañcadaśantathā /
bṛhat sāma tathokathañca dakṣiṇādasṛjanmukhāt // MarkP_48.32 //
sāmāni jagatīcchandaḥ stomaṃ pañcadaśantathā /
vairūpamatirātrañca nirmame paścimānmukhāt // MarkP_48.33 //
ekaviśamatharvāṇamāptoryāmāṇameva ca /
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // MarkP_48.34 //
vidyuto 'śanimeghāśca rohitendradhanūṃṣi ca /
vayāṃsi ca sasarjādau kalpasya bhagavān vibhuḥ // MarkP_48.35 //
uccāvacāni bhūtāni gātrebhyastalasya jajñire /
sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsurapitṝn prajāḥ // MarkP_48.36 //
tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca /
yakṣān piśācān gandharvāṃstathaivāpsarasāṅgaṇān // MarkP_48.37 //
narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
avyayañca vyayañcaiva yadidaṃ sthāṇujaṅgamam // MarkP_48.38 //
teṣāṃ ye yāni karmāṇi prāk sṛṣṭeḥ pratipedire /
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // MarkP_48.39 //
hiṃstrāhiṃstre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate // MarkP_48.40 //
indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
nānātvaṃ viniyogañca dhātaiva vyadadhāt svayam // MarkP_48.41 //
nāma rūpañca bhūtānāṃ kṛtyānāñca prapañcanam /
vedaśabdebhya evādau devādīnāñcakāra saḥ // MarkP_48.42 //
ṛṣīṇāṃ nāmadheyāni yāśca deveṣu sṛṣṭayaḥ /
śarvaryante prasūtānāmanyeṣāñca dadāti saḥ // MarkP_48.43 //
yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // MarkP_48.44 //
evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ /
śarvaryante prabuddhasya kalpe kalpe bhavanti vai // MarkP_48.45 //

iti śrīmārkaṇḍeyapurāṇe sṛṣṭiprakāraṇanāmāṣṭacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


ūnapañcāśo 'dhyāyaḥ- 49

krauṣṭukiruvāca

arvākstrotastu kathito bhavatā yastu mānuṣaḥ /
brahman ! vistarato brūhi brahmā samasṛjadyathā // MarkP_49.1 //
yathā ca varṇānasṛjadyad guṇāśca mahāmate /
yacca yeṣāṃ smṛtaṃ karma viprādīnāṃ vadasva tat // MarkP_49.2 //

mārkaṇḍeya uvāca

brahmaṇaḥ sṛjataḥ pūrvaṃ satyābhidhyāyinastathā /
mithunānāṃ sahasrantu mukhāt so 'thāsṛjanmune // MarkP_49.3 //
jātāste hyu papadyante sattvodriktāḥ svatejasaḥ /
sahasramanyadvakṣasto mithunānāṃ sasarja ha // MarkP_49.4 //
te sarve rajasodriktāḥ śuṣmiṇaścāpyamarṣiṇaḥ /
sasarjānyate sahasrantu dvandvānāmūrutaḥ punaḥ // MarkP_49.5 //
rajastamobhyāmudriktā īhāśīlāstu te smṛtāḥ /
padbhyāṃ sahasramanyacca mithunānāṃ sasarja ha // MarkP_49.6 //
udriktāstamasā sarve niḥ śrīkā hyalpacetasaḥ /
tataḥ saṃharṣamāṇāste dvandvotpannāstu prāṇinaḥ // MarkP_49.7 //
anyonyahṛrcchyāviṣṭā maithunāyopacakramuḥ /
tataḥ prabhṛti kalpe 'smin mithunānāṃ hi sambhavaḥ // MarkP_49.8 //
māsi māsyārtavaṃ yat tu na tadāsīttu yoṣitām /
tasmāttadā na suṣuvuḥ sevitairapi maithunaiḥ // MarkP_49.9 //
āyuṣo 'nte prasūyante mithunānyeva tāḥ sakṛt /
tataḥ prabhṛti kalpe 'smin mithunānāṃ hi sambhavaḥ // MarkP_49.10 //
dhyānena manasā tāsāṃ prajānāṃ jāyate sakṛt /
śabdādirviṣayaḥ śuddhaḥ pratyekaṃ pañcalakṣaṇaḥ // MarkP_49.11 //
ityeṣā mānuṣī sṛṣṭiryā pūrvaṃ vai prajāpateḥ /
tasyānvavāyasambhūtā yairidaṃ pūritaṃ jagat // MarkP_49.12 //
saritsaraḥ samudrāṃśca sevante parvatānapi /
tāstadā hyalpaśītoṣṇā yuge tasmiṃścaranti vai // MarkP_49.13 //
tṛptiṃ svābhāvikīṃ prāptā viṣayeṣu mahāmate /
na tāsāṃ pratighāto 'sti na dveṣo nāpi matsaraḥ // MarkP_49.14 //
parvatodadhisevinyo hyaniketāstu sarvaśaḥ /
tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ // MarkP_49.15 //
piśācoragarakṣāṃsi tathā matsariṇo janāḥ /
paśavaḥ pakṣiṇaścaiva nakrā matsyāḥ sarīsṛpāḥ // MarkP_49.16 //
avārakā hyaṇḍajā vā te hyadharmaprasūtayaḥ /
na mūlaphalapuṣpāṇi nārtavā vatsarāṇi ca // MarkP_49.17 //
sarvakālasukhaḥ kālo nātyarthaṃ gharmaśītatā /
kālena gacchatā teṣāṃ citrā siddhirajāyata // MarkP_49.18 //
tataśca teṣāṃ pūrvāhne madhyāhne ca vitṛptatā /
punastathecchatāṃ tṛptiranāyāsena sābhavat // MarkP_49.19 //
icchatāñca tathāyāso manasaḥ samajāyata /
apāṃ saukṣmyaṃ tatastāsāṃ siddhirnānārasollasā // MarkP_49.20 //
samajāyata caivānyā sarvakāmapradāyinī /
asaṃskāryaiḥ śarīraiśca prajāstāḥ sthirayauvanāḥ // MarkP_49.21 //
tāsāṃ vinā tu saṃkalpaṃ jāyante mithunāḥ prajāḥ /
samaṃ janma ca rūpañca mriyante caiva tāḥ samam // MarkP_49.22 //
anicchādveṣasaṃyuktā vartante tu parasparam /
tulyarūpāyuṣaḥ sarvā adhamottamatāṃ vinā // MarkP_49.23 //
tatvāri tu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
āyuḥ pramāṇaṃ jīvanti na ca kleśādvipattayaḥ // MarkP_49.24 //
kvacit kvacit punaḥ sābhūt kṣitirbhāgyena sarvaśaḥ /
kālena gacchatā nāśamupayānti yathā prajāḥ // MarkP_49.25 //
tathā tāḥ kramaśo nāśaṃ jagmuḥ sarvatra siddhayaḥ /
tāsu sarvāsu naṣṭāsu nabhasaḥ pracyutā narāḥ // MarkP_49.26 //
prāyaśaḥ kalpavṛkṣāste saṃbhūtā gṛhasaṃjñitāḥ /
sarve pratyupabhogāśca tāsaṃ tebhyaḥ prajāyate // MarkP_49.27 //
vartayanti sma tebhyastāstretāyugamukhe tadā /
tataḥ kālena vai rāgastāsāmākasmiko 'bhavat // MarkP_49.28 //
māsi māsyārtavotpattyā garbhotpattiḥ punaḥ punaḥ /
rāgotpattyā tatastāsāṃ vṛkṣāste gṛhasaṃjñitāḥ // MarkP_49.29 //
brahmannanvapareṣāntu petuḥ śākhā mahīruhām /
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca // MarkP_49.30 //
teṣveva jāyate teṣāṃ gandhavarṇarasānvitam /
amākṣikaṃ māhavīryaṃ puṭake puṭake madhu // MarkP_49.31 //
tena vā vartayanti sma mukhe treyāyugasya vai /
tataḥ kālāntareṇaiva punarlobhānvitāstu tāḥ // MarkP_49.32 //
vṛkṣāṃstāḥ paryagṛhṇanta mamatvāviṣṭacetasaḥ /
neśustenāpacāreṇa te 'pi tāsāṃ mahīruhāḥ // MarkP_49.33 //
tato dvandvānyajāyante śītoṣṇakṣunmukhāni vai /
tāstaddvandvopaghātārthaṃ cakruḥ pūrvaṃ purāṇi tu // MarkP_49.34 //
marudhanvaṣu durgeṣu parvateṣu darīṣu ca /
saṃśrayanti ca durgāṇi vārkṣaṃ pārvatamaudakam // MarkP_49.35 //
kṛtrimañca tathā durgaṃ mitvā mitvātmano/ṅgulaiḥ /
mānārthāni pramāṇāni tāstu pūrvaṃ pracakrire // MarkP_49.36 //
paramāṇuḥ paraṃ sūkṣmaṃ traṣareṇurmahīrajaḥ /
bālāgrañcaiva likṣāṃ ca yūkāṃ cātha yavodaram // MarkP_49.37 //
kramādaṣṭaguṇānyāhuryavānaṣṭau tathāṅgulam /
ṣaḍaṅgulaṃ padaṃ tacca vitastirdviguṇaṃ smṛtam // MarkP_49.38 //
dve vitastī tathā hasto brāhmyatīrthādiveṣṭanaḥ /
caturhastaṃ dhanurdaṇḍo nāḍikāryugameva ca // MarkP_49.39 //
dhanuṣāṃ dve sahasre tu gavyūtistaccaturguṇam /
proktañca yojavanaṃ prājñaiḥ saṃkhyānārthamidaṃ param // MarkP_49.40 //
caturṇāmatha durgāṇāṃ svasamutthāni trīṇi tu /
caturthaṃ kṛtrimaṃ durgaṃ te cakruryatnatastu vai // MarkP_49.41 //
purañca kheṭakañcaiva tadvad droṇīmukhaṃ dvija /
śākhānagarakañcāpi tathā karvaṭakaṃ dramī // MarkP_49.42 //
grāmaṃ saghoṣavinyāsaṃ teṣu cāvasathān pṛthak /
sotsedhavaprakārañca sarvataḥ parikhāvṛtam // MarkP_49.43 //
yojanārdhārdhaviṣkambhamaṣṭabhāgāyataṃ puram /
prāgudakpravaṇaṃ śastaṃ śuddhavaṃśabahirgamam // MarkP_49.44 //
tadardhena tathā kheṭaṃ tatpādena ca karvaṭam /
nyūnaṃ droṇīmukhaṃ tasmādantabhāgena cocyate // MarkP_49.45 //
prākāraparikhāhīnāṃ puraṃ kharvaṭamucyate /
śākhānagarakañcānyanmantrisāmantabhuktimat // MarkP_49.46 //
tathā śūdrajanaprāyāḥ svasamṛddhikṛṣībalāḥ /
kṣetropabhogyabhūmadhye vasatirgrāmasaṃjñitā // MarkP_49.47 //
anyasmānnagarāderyā kāryamuddiśya mānavaiḥ /
kriyate vasatiḥ sā vai vijñeyā vasatirnaraiḥ // MarkP_49.48 //
duṣṭaprāyo vinā kṣetraiḥ parabhūmicaro balī /
grāma eva dramīsaṃjño rājavallabhasaṃśrayaḥ // MarkP_49.49 //
śakaṭārūḍhabhāṇḍaiśca gopālairvipaṇaṃ vinā /
gosamūhaistathā ghoṣo yatrecchābhūmiketanaḥ // MarkP_49.50 //
ta evaṃ nagarādīṃstu kṛtvā vāsārthamātmanaḥ /
niketanāni dvandvānāṃ cakrurāvasathāya vai // MarkP_49.51 //
gṛhākārā yathā pūrvaṃ teṣāmāsannahīruhāḥ /
tathā saṃsmṛtya tatsarvaṃ cakrurveśmāni tāḥ prajāḥ // MarkP_49.52 //
vṛkṣasyaivaṅgatāḥ śākhāstathaivañcāparī gatāḥ /
natāścaivonnatāścaiva tadvacchākhāḥ pracakrire // MarkP_49.53 //
yāḥ śākhāḥ kalpavṛkṣāṇāṃ pūrvamāsan dvijottama /
tā eva śākhā gehānāṃ śālātvaṃ tena tāsu tat // MarkP_49.54 //
kṛtvā dvandvopaghātante vārtopāyamacintayan /
naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣvaśeṣataḥ // MarkP_49.55 //
viṣādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ /
tataḥ prādurbabhau tāsāṃ siddhistretāmukhe tadā // MarkP_49.56 //
vārtāsvasādhitā hyanyā vṛṣṭistāsāṃ nikāmataḥ /
tāsāṃ vṛṣṭyudakānīha yāni nimnagatāni vai // MarkP_49.57 //
vṛṣṭyāvaruddhairabhavat strotaḥ khātāni nimnagāḥ /
ye purastādapāṃ stokā āpannāḥ pṛthivītale // MarkP_49.58 //
tato bhūmeśca saṃyogādoṣadhyastāstadā bhavan /
aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa // MarkP_49.59 //
ṛtupuṣpaphalāścaiva vṛkṣā gulmāśca jajñire /
prādurbhāvastu tretāyāmādyo 'yamauṣadhasya tu // MarkP_49.60 //
tenauṣadhena vartante prajāstretāyuge mune /
rāgalobhau samāsādya prajāścākasmikau tadā // MarkP_49.61 //
tatastāḥ paryagvahṇanta nadīkṣetrāṇi parvatān /
vṛkṣagulmauṣadhīścaivamātmanyāyādyathābalam // MarkP_49.62 //
tena doṣeṇa tā neśurauṣadhyo miṣatāṃ dvija /
agrasad bhūryugapattāstadauṣadhyo mahāmate // MarkP_49.63 //
punastāsu praṇaṣṭāsu vibhrāntāstāḥ punaḥ prajāḥ /
brahmāṇaṃ śaraṇaṃ jagmuḥ kṣudhārtāḥ parameṣṭhinam // MarkP_49.64 //
sa cāpi tattvato jñātvā tadā grastāṃ vasundharām /
vatsaṃ kṛtvā sumeruntu dudoha bhagavān vibhuḥ // MarkP_49.65 //
dugdheyaṃ gaustadā tena śasyāni pṛthivītale /
jajñire tāni bījāni grāmyāraṇyāstu tāḥ punaḥ // MarkP_49.66 //
oṣadhyaḥ phalapākāntā gaṇāḥ saptadaśā smṛtāḥ /
vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ // MarkP_49.67 //
priyaṅgavo hyudārāśca koradūṣāḥ sacīnakāḥ /
māṣā mudgā masūrāśca niṣpāvāḥ sakulatthakāḥ // MarkP_49.68 //
āḍhakāścaṇakāścaiva gaṇāḥ saptadaśa smṛtāḥ /
ityetā oṣadhīnāntu grāmyāṇāṃ jātayaḥ purā // MarkP_49.69 //
oṣadhyo jajñiyāścaiva grāmyāraṇyāścaturdaśa /
vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ // MarkP_49.70 //
priyaṅgusaptamā hyete aṣṭamāstu kulatthakāḥ /
śyāmākāstvatha nīvārā yattilā sagavedhukāḥ // MarkP_49.71 //
kuruvindā markaṭakāstathā veṇuyavāśca ye /
grāmyāraṇyāḥ smṛtā hyetā oṣadhyaśca caturdaśa // MarkP_49.72 //
yadā prasṛṣṭā oṣadhyo na prarohanti tāḥ punaḥ /
tataḥ sa tāsāṃ vṛddhyarthaṃ vārtopāyañcakāra ha // MarkP_49.73 //
brahmā svayambhūrbhagavān hastasiddhiñca karmajām /
tataḥ prabhṛtyathauṣadhyaḥ kṛṣṭapacyāstu jajñire // MarkP_49.74 //
saṃsiddhāyāntu vārtāyāṃ tatastāsāṃ svayaṃ prabhuḥ /
maryādāṃ sthāpayāmāsa yathānyāyaṃ yathāguṇam // MarkP_49.75 //
varṇānāmāśramāṇāñca dharmān dharmabhṛtāṃvara /
lokānāṃ sarvavarṇānāṃ samyagdharmārthapālinām // MarkP_49.76 //
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // MarkP_49.77 //
vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
gāndharvaṃ śūdrajātīnāṃ paricaryānuvartatām // MarkP_49.78 //
aṣṭāśītisahasrāṇāmṛṣīṇāmūrdhvaretasām /
smṛtaṃ teṣāntu yat sthānaṃ tadeva guruvāsinām // MarkP_49.79 //
saptarṣoṇāntu yat sthānaṃ smṛtaṃ tadvai vanaukasām /
prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmaṇaḥ kṣayam /
yogināmamṛtaṃ sthānamiti vai sthānakalpanā // MarkP_49.80 //

iti śrīmārkaṇḍeyapurāṇe sṛṣṭiprakaraṇe ekonapañcāśadadhyāyaḥ




_____________________________________________________________


pañyāśo 'dhyāyaḥ- 50

mārkaṇḍeya uvāca

tato 'bhidyāyatastasya jajñire mānasīḥ prajāḥ /
taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha // MarkP_50.1 //
kṣetrajñāḥ samavartanta gātrebyastasya dhīmataḥ /
te sarve samavartanta ye mayā pragudāhṛtāḥ // MarkP_50.2 //
devādyāḥ sthāvarāntāśca traiguṇyaviṣayāḥ smṛtāḥ /
evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca // MarkP_50.3 //
yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
athānyānmānasān putrānu sadṛśānātmano 'sṛjat // MarkP_50.4 //
bhṛguṃ pulastyaṃ pulahaṃ kratumaṅgirasantathā /
marīciṃ dakṣamatriñca vasiṣṭañcaiva mānasam // MarkP_50.5 //
nava brahmāṇa ityete purāṇe niścayaṅgatāḥ /
tato 'sṛjat punarbrahmā rudraṃ krodhātmasambhavam // MarkP_50.6 //
saṅkalpañcaiva dharmañca pūrveṣāmapi pūrvajam /
sanandanādayo ye ca pūrvaṃ sṛṣṭāḥ svayaṃbhuvā // MarkP_50.7 //
na te lokeṣu sajjanto nirapekṣāḥ samāhitāḥ /
sarve te 'nāgatajñānā vītarāgā vimatsarāḥ // MarkP_50.8 //
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
brahmaṇo 'būnmahākrodhastatrotpannor'kasannibhaḥ // MarkP_50.9 //
ardhanārīnaravapuḥ puruṣo 'tiśarīravān /
vibhajātmānamityuktvā sa tadāntardadhe tataḥ // MarkP_50.10 //
sa cokto vai pṛthak strītvaṃ puruṣatvaṃ tathākarot /
bibheda puruṣatvañca daśadhā caikadhā tu saḥ // MarkP_50.11 //
saumyāsaumyaistathā śāntaiḥ puṃstvaṃ strītvañca sa prabhuḥ /
bibheda bahudhā devaḥ puruṣairasitaiḥ sitaiḥ // MarkP_50.12 //
tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ātmanaḥ sadṛśaṃ kṛtvā prajāpālo manuṃ dvija // MarkP_50.13 //
śatarūpāñca tāṃ nārīṃ taponirdhūtakalmaṣām /
svāyambhuvo manurdevaḥ patnītve jagṛhe vibhuḥ // MarkP_50.14 //
tasmācca puruṣāt putrau śatarūpā vyajāyata /
priyavratottānapādau prakhyātāvātmakarmabhiḥ // MarkP_50.15 //
kanye dve ca tathā ṛddhiṃ prasūtiñca tataḥ pitā /
dadau pursūtiṃ dakṣāya tathā ṛddhiṃ ruceḥ purā // MarkP_50.16 //
prajāpatiḥ sa jagrāha tayoryajñaḥ sadakṣiṇaḥ /
putro jajñe mahābhāga ! dampatīmithunaṃ tataḥ // MarkP_50.17 //
yajñasya dakṣiṇāyāntu putrā dvādaśa jajñire /
yāmā iti samākhyātā devāḥ svāyambhuvo 'ntare // MarkP_50.18 //
tasya putrāstu yajñasya dakṣiṇāyāṃ sabhāsvarāḥ /
prasūtyāñca tathā dakṣaścatastro viṃśatistathā // MarkP_50.19 //
sasarja kanyāstāsāñca samyaṅnāmāni me śṛṇu /
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā // MarkP_50.20 //
buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī /
patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // MarkP_50.21 //
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ /
khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītistathā kṣamā // MarkP_50.22 //
santatiścānasūyā ca ūrjā svāhā svadhā tathā /
bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ // MarkP_50.23 //
pulastyaḥ pulahaścaiva kratuśca ṛṣayastathā /
vasiṣṭho 'tristathā vahniḥ pitaraśca yathākramam // MarkP_50.24 //
khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
śraddhā kāmaṃ śrīśca darpaṃ niyamaṃ dhṛtirātmajam // MarkP_50.25 //
santoṣañca tathā tuṣṭirlobhaṃ puṣṭirajāyata /
medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayameva ca // MarkP_50.26 //
bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata // MarkP_50.27 //
sukhaṃ siddhiryaśaḥ kīrtirityete dharmayonayaḥ /
kāmādatimudaṃ harṣaṃ dharmapautramasūyata // MarkP_50.28 //
hiṃsā bhāryā tvadharmasya tasyāṃ jajñe tathānṛtam /
kanyā ca nirṛtistasyāṃ sutau dvau narakaṃ bhayam // MarkP_50.29 //
māyā ca vedanā caiva mithunaṃ dvayametayoḥ /
tayorjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // MarkP_50.30 //
vedanātmasutañcāpi duḥkhaṃ jajñe 'tha rauravāt /
mṛtyorvyādhi-jarā-śoka-tṛṣṇā-krodhāśca jajñire // MarkP_50.31 //
duḥ khodbhavāḥ smṛtā hyete sarve vādharmalakṣaṇāḥ /
naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // MarkP_50. 32 //
nirṛtiśca tathā cānyā mṛtyorbhāryābhavanmune /
alakṣmīrnāma tasyāñca mṛtyoḥ putrāścaturdaśa // MarkP_50.33 //
alakṣmīputrakā hyete mṛtyorādeśakāriṇaḥ /
vināśakāleṣu narān bhajantyete śṛṇuṣva tān // MarkP_50.34 //
indriyeṣu daśasvete tathā manasi ca sthitāḥ /
sve sve naraṃ striyaṃ vāpi viṣaye yojayanti hi // MarkP_50.35 //
athendriyāṇi cākramya rāgakrodhādibhirnarān /
yojayanti yathā hāniṃ yāntyadharmādibhirdvija // MarkP_50.36 //
ahaṅkāragataścānyastathānyo buddhisaṃsthitaḥ /
vināśāya narāḥ strīṇāṃ yatante mahosaṃśritāḥ // MarkP_50.37 //
tathaivānyo gṛhe puṃsāṃ duḥ saho nāma viśrutaḥ /
kṣutkṣāmo 'dhomukho nagraścīrī kākasamasvanaḥ // MarkP_50.38 //
sa sarvān khādituṃ sṛṣṭo brahmaṇā tamaso nidhiḥ /
daṃṣṭrākarālamatyarthaṃ vivṛtāsyaṃ subhairavam // MarkP_50.39 //
tamattukāmamāhedaṃ brahmā lokapitāmahaḥ /
sarvabrahmamayaḥ śuddhaḥ kāraṇaṃ jagato 'vyayaḥ // MarkP_50.40 //

brahmovāca

nāttavyante jagadidaṃ jahi kopaṃ śamaṃ vraja /
tyajaināntāmasī vṛttimapāsya rajasaḥ kalām // MarkP_50.41 //

duḥ saha uvāca

kṣutkṣāmo 'smi jagannātha ! pipāsuścāpi durbalaḥ /
kathaṃ tṛptimiyānnātha ! bhaveyaṃ balavān katham /
kaścāśrayo mamākyāhi varteyaṃ yatra nirvṛtaḥ // MarkP_50.42 //

brahmovāca

tavāśrayo gṛhaṃ puṃsāṃ janaścādhārmiko balam /
puṣṭiṃ nityakriyāhānyā bhavān vatsa ! gamiṣyati // MarkP_50.43 //
vṛthāsphoṭāśca te vastramāhārañca dadāmi te /
kṣataṃ kīṭāvapannañca tathā śvabiravekṣitam // MarkP_50.44 //
bhagnabhāṇāgatantadvanmukhavātopaśāmitam /
ucchiṣṭāpakvamāsvinnamavalīḍhamasaṃskṛtam // MarkP_50.45 //
bhagnāsanasthitairbhuktamāsannāgatameva ca /
vidiṅmukhaṃ sandhyayośca nṛtyavādyasvanākulam // MarkP_50.46 //
udakyopahataṃ bhuktamudakyā dṛṣṭameva ca /
yaccopaghātavat kiñcid bhakṣyaṃ peyamathāpi vā // MarkP_50.47 //
etāni tava puṣṭyarthamanyaccāpi dadāmi te /
aśraddhayā hutaṃ dattamasnātairyadavajñayā // MarkP_50.48 //
yannāmbupūrvakaṃ kṣiptamanarthokṛtameva ca /
tyaktumāviṣkṛtaṃ yat tu dattaṃ caivātivismayāt // MarkP_50.49 //
duṣṭaṃ kruddhārtadattañca yakṣa tadbhāgi tat phalam /
yacca paunarbhavaḥ kiñcit karotyāmuṣmikaṃ kramam // MarkP_50.50 //
yacca paunarbhavā yoṣit tadyakṣa ! tava tṛptaye /
kanyāśulkopadhānāya samupāste dhanakriyāḥ // MarkP_50.51 //
tathaiva yakṣa ! puṣṭyarthamasacchāstrakriyāśca yāḥ /
yaccārthanirvṛtaṃ kiñcidadhītaṃ yanna satyataḥ // MarkP_50.52 //
tata sarvaṃ tava kālāṃśca dadāmi tava siddhaye /
gurviṇyabhigame sandhyānityakāryavyatikrame // MarkP_50.53 //
asacchāstrakriyālāpadūṣiteṣu ca duḥ saha /
tavābhibhavasāmarthyaṃ bhaviṣyati sadā nṛṣu // MarkP_50.54 //
paṅktibhede vṛthāpāke pākabhede tathā kriyā /
nityañca gehakalahe bhavitā vasatistava // MarkP_50.55 //
apoṣyamāṇe ca tathā bhṛtye govāhanādike /
asandhyābhyukṣitāgāre kāle tvatto bhayaṃ nṛṇām // MarkP_50.56 //
nakṣatragrahapīḍāsu trividhotpātadarśane /
aśāntikaparān yakṣa ! narānabhibhaviṣyasi // MarkP_50.57 //
vṛthopavāsino martyā dyūtastrīṣu sadā ratāḥ /
tvadbhāṣaṇopakartāro vaiḍālavratikāśca ye // MarkP_50.58 //
abrahmacāriṇādhītamijyā cāviduṣā kṛtā /
tapovane grāmyabhujāṃ tathaivānirvajitātmanām // MarkP_50.59 //
brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāñca svakarmataḥ /
paricyutānāṃ yā ceṣṭā paralokārthamīpsatām // MarkP_50.60 //
tasyāśca yat phalaṃ sarvaṃ tat te yakṣa ! bhaviṣyati /
anyacca te prayacchāmi puṣṭyarthaṃ sannibodha tat // MarkP_50.61 //
bhavato vaiśvadevānte nāmoccāraṇapūrvakam /
etat taveti dāsyanti bhavato balimūrjitam // MarkP_50.62 //
yaḥ saṃskṛtāśī vidhivacchucirantastathā bahiḥ /
alolupo jitastrīkastadgehamapavarjaya // MarkP_50.63 //
pūjyante havyakavyābhyāṃ devatāḥ pitarastathā /
yāmayo 'tithayaścāpi tadgehaṃ yakṣa ! varjaya // MarkP_50.64 //
yatra maitrī gṛhe bālavṛddhayoṣinnareṣu ca /
tathā svajanavargeṣu gṛhaṃ taccāpi varjaya // MarkP_50.65 //
yoṣito 'biratā yatra na vahirgamanotsukāḥ /
lajjānvitāḥ sadā gehaṃ yakṣa ! tat parivarjaya // MarkP_50.66 //
vayaḥ sambandhayogyāni śayanānyaśanāni ca /
yatra gehe tvayā yakṣa ! tadvarjyaṃ vacanānmama // MarkP_50.67 //
yatra kāruṇikā nityaṃ sādhukarmaṇyavasthitāḥ /
sāmānyopaskarairyuktāstyajethā yakṣa ! tadgṛham // MarkP_50.68 //
yatrāsanasthāstiṣṭhatsu guru-vṛddha-dvijātiṣu /
na tiṣṭhanti gṛhaṃ tacca varjyaṃ yakṣa ! tvayā sadā // MarkP_50.69 //
tarugulmādibhirdhāraṃ na viddhaṃ yasya veśmanaḥ /
marmabhedo 'thavā puṃsastacchreyo bhavanaṃ na te // MarkP_50.70 //
devatāpitṛbhṛttyānāmatithīnāñca vartanam /
ysāyavaśiṣṭenānnena puṃsastasya gṛhaṃ tyaja // MarkP_50. 71 //
satyavākyān kṣamāśīlānahiṃstrānnānutāpinaḥ /
puruṣānīdṛśān yakṣa ! tyajethāścānasūyakān // MarkP_50.72 //
bhartṛśuśrūṣaṇe yuktāmasatstrīsaṅgavarjitām /
kuṭumbabhartṛśeṣānnapuṣṭāñca tyaja yoṣitam // MarkP_50.73 //
yajanādhyayanābhyāsadānāsaktamatiṃ sadā /
yājanādhyāpanādānakṛtavṛttiṃ dvijaṃ tyaja // MarkP_50.74 //
dānādhyayanayajñeṣu sadodyuktañca duḥ saha /
kṣatriyaṃ tyaja sacchulkaśastrājīvāttavetanam // MarkP_50.75 //
tribhiḥ pūrvaguṇairyuktaṃ pāśupālya-vaṇijyayoḥ /
kṛṣeścāvāptavṛttiñca tyaja vaiśyamakalmaṣam // MarkP_50.76 //
dānejhyā-dvijaśuśrūṣā-tatparaṃ yakṣa ! santyaja /
śūdrañca brāhmaṇādīnāṃśuśrūṣāvṛttipoṣakam // MarkP_50.77 //
śrutismṛtyavirodhena kṛtavṛttirgṛhe gṛhī /
yatra tatra ca tatpatni tasyaivānugatātmikā // MarkP_50.78 //
yatra putro guroḥ pūjāṃ devānāñca tathā pituḥ /
patnī ca bhartuḥ kurute tatrālakṣmībhayaṃ kutaḥ // MarkP_50.79 //
sadānuliptaṃ sandhyāsu gṛhamambusamukṣitam /
kṛtapuṣpabaliṃ yakṣa ! na tvaṃ śaknoṣi vīkṣitum // MarkP_50.80 //
bhāskarādṛṣṭaśayyāni nityāgnisalilāni ca /
sūryāvalokadīpāni lakṣmyā gehāni bhājanam // MarkP_50.81 //
yatrokṣā candanaṃ vīṇā ādarśo madhusarpiṣī /
viṣājyatāmrapātrāṇi tadgṛhaṃ na tavāśrayaḥ // MarkP_50.82 //
yatra kaṣṭakino vṛkṣā yatra niṣpāvavallarī /
bhāryā punarbhūrvalmīkastadyakṣa ! tava mandiram // MarkP_50.83 //
yasmin gṛhe narāḥ pañca strītrayaṃ tāvatīśca gāḥ /
andhakārendhanāgniśca tadgṛhaṃ vasatistava // MarkP_50.84 //
ekacchāgaṃ dvivāleyaṃ trigavaṃ pañcamāhiṣam /
ṣaḍaśvaṃ saptamātaṅgaṃ gṛhaṃ yakṣāśu śoṣaya // MarkP_50.85 //
kuddāladātrapiṭakaṃ tadvat sthālyādibhājanam /
yatra tatraiva kṣiptāni tava dadyuḥ pratiśrayam // MarkP_50.86 //
musalolūkhale strīṇāmāsyā tadvadudumbare /
avaskare mantraṇañca yakṣaitadupakṛt tava // MarkP_50.87 //
laṅghyante yatra dhānyāni pakvāpakvāni veśmani /
tadvacchāstrāṇi tatra tvaṃ yatheṣṭaṃ cara duḥ saha // MarkP_50.88 //
sthālīpidhāne yatrāgnirdatto darvophalena vā /
gṛhe tatra duriṣṭānāmaśeṣāṇāṃ samāśrayaḥ // MarkP_50.89 //
mānuṣāsthi gṛhe yatra divārātraṃ mṛtasthitiḥ /
tatra yakṣa ! tavāvāsastathānyeṣāñca rakṣasām // MarkP_50.90 //
adattvā bhuñjate ye vai bandhoḥ piṇḍaṃ tathodakam /
sapiṇḍān sodakāṃścaiva tatkāle tān narān bhaja // MarkP_50.91 //
yatra padmapahāpadmau surabhirmokāśinī /
vṛṣabhairāvatau yatra kalpyante tadgṛhaṃ tyaja // MarkP_50.92 //
aśastrā devatā yatra saśastrāścāhavaṃ vinā /
kalpyante manujairarcyāstat parityaja mandiram // MarkP_50.93 //
paurajānapadairyatra prākprasiddhamahotsavāḥ /
kriyante pūrvavad gehe na tvaṃ tatra gṛhe cara // MarkP_50.94 //
śūrpavātaghaṭāmbhobhiḥ strānaṃ vastrāmbuvipruṣaiḥ /
nakhāgrasalilaiścaiva tān yāhi hatalakṣaṇān // MarkP_50.95 //
deśācārān samayān jñātidharmaṃ
japaṃ hopaṃ maṅgalaṃ devateṣṭim /
samyakśaucaṃ vidhivallokavādān
puṃsastvayā kurvato māstu saṅgaḥ // MarkP_50.96 //

mārkaṇḍeya uvāca
ityuktvā duḥ sahaṃ brahmā tatraivāntaradhīyata /
cakāra śāsanaṃ so 'pi tathā paṅkajajanmanaḥ // MarkP_50.97 //

iti śrīmārkaṇḍeyapurāṇe yakṣānuśāsano nāma pañcāśo 'dhyāyaḥ




_____________________________________________________________


ekapañcāśo 'dhyāyaḥ- 51

mārkaṇḍeya uvāca

duḥ sahasyābhavadbhāryā nirmāṣṭirnāma nāmataḥ /
jātā kalestu bhāryāyāmṛtau cāṇḍāladarśanāt // MarkP_51.1 //
tayorapatyānyabhavane jagadvyāpīni ṣoḍaśa /
aṣṭau kumārāḥ kanyāśca tathāṣṭāvatibhīṣaṇāḥ // MarkP_51.2 //
tantākṛṣṭistathoktiśca parivartastathāparaḥ /
aṅgadhruk śakuniścaiva gaṇḍaprāntaratistathā // MarkP_51.3 //
garbhahā sasyahā cānyaḥ kumārāstanayāstayoḥ /
kanyāścānyāstathaivāṣṭau tāsāṃ nāmāni me śṛṇu // MarkP_51.4 //
niyojikā vai prathamā tathaivānyā virodhinī /
svayaṃhārakarī caiva bhrāmaṇī ṛtuhārikā // MarkP_51.5 //
smṛtibījahare cānye tayoḥ kanye 'tidāruṇe /
vidveṣaṇyaṣṭamī nāma kanyā lokabhayāvahā // MarkP_51.6 //
etāsāṃ karma vakṣyāmi doṣapraśamanañca yat /
aṣṭānāñca kumārāṇāṃ śruyatāṃ dvijasattama // MarkP_51.7 //
dantākṛṣṭiḥ prasuptānāṃ bālānāṃ daśanasthitaḥ /
karoti dantasaṃgharṣaṃ cikīrṣurduḥ sahāgamam // MarkP_51.8 //
tasyopaśamanaṃ kāryaṃ suptasya sitasarṣapaiḥ /
śayanasyopari kṣiptairmānuṣairdaśanopari // MarkP_51.9 //
suvārccalauṣadhīsnānāttathā sacchāstrakīrtanāt /
uṣṭrakaṇṭakakhaḍgāsthi-kṣaumavastravidhāraṇāt // MarkP_51.10 //
tiṣṭhatyanyakumārastu tathāsttvityasakṛd bruvan /
śubhāśubhe nṛṇāṃ yuṅkte tathoktistacca nānyathā // MarkP_51.11 //
tasmādaduṣṭaṃ maṅgalyaṃ vaktavyaṃ paṇḍitaiḥ sadā /
duṣṭe śrute tathaivokte kīrtanīyo janārdanaḥ // MarkP_51.12 //
carācaragururbrahmā yā yasya kuladevatā /
anyagarbhe parān garbhān sadaiva parivartayan // MarkP_51.13 //
ratimāpnoti vākyañca vivakṣoranyadeva yat /
parivartakasaṃjño 'yaṃ tasyāpi sitasarṣapaiḥ // MarkP_51.14 //
rakṣoghnamantrajapyaiśca rakṣāṃ kurvota tattvavit /
anyaścānilavannṛṇāmaṅgeṣu sphuraṇoditam // MarkP_51.15 //
śubhāśubhaṃ samācaṣṭe kuśaistasyāṅgatāḍanam /
kākādipakṣisaṃstho 'nyaḥ śvāderaṅgagato 'pi vā // MarkP_51.16 //
śubhāśubhañca śakuniḥ kumāro 'nyo bravīti vai /
tatrāpi duṣṭe vyākṣepaḥ prārambhatyāga eva ca // MarkP_51.17 //
śubhe drutataraṃ kāryamiti prāha prajāpatiḥ /
gaṇḍānteṣu sthitaścānyo muhūrtārdhaṃ dvijottama // MarkP_51.18 //
sarvārambhān kumāro 'tti śastātāñcānasūyatām /
viproktyā devatāstutyā mūlotkhātena ca dvija // MarkP_51.19 //
gomūtrasarṣapastrānaistadṛkṣagrahapūjanaiḥ /
punaśca dharmopaniṣatkaraṇaiḥ śāstradarśanaiḥ // MarkP_51.20 //
anajñayā janmanaśca praśamaṃ yāti gaṇḍavān /
garbhe strīṇāṃ tathānyastu phalanāśī sudāruṇaḥ // MarkP_51.21 //
tasya rakṣā sadā kāryā nityaṃ śaucaniṣevaṇāt /
prasiddhamantralikhanācchastamālyādidhāraṇāt // MarkP_51.22 //
viśuddhagehāvasathādanāyāsācca vai dvija /
tathaiva sasyahā cānyaḥ sasyardhimupahanti yaḥ // MarkP_51.23 //
tasyāpi rakṣāṃ kurvota jīrṇopānadvidhāraṇāt /
tathāpasavyagamanācchāṇḍālasya praveśanāt // MarkP_51.24 //
bahirbalipradānācca somāmbuparikīrtanāt /
paradārapahadravyaharaṇādiṣu mānavān // MarkP_51.25 //
niyojayati caivānyān kanyā sā ca niyojikā /
tasyāḥ pavitrapaṭhanāt krodhalobhādivarjanāt // MarkP_51.26 //
niyojayati māmiṣṭavirodhācca vivarjanam /
ākruṣṭo 'nyena manyeta tāḍito vā niyojikā // MarkP_51.27 //
niyojayatyenamiti na gacchettadvaśaṃ budhaḥ /
paradārādisaṃsarge cittamātmānameva ca // MarkP_51.28 //
niyojayatyatra sā māmiti prājño vicintayet /
virodhaṃ kurute cānyā dampatyoḥ prīyamāṇayoḥ // MarkP_51.29 //
bandhūnāṃ suhṛdāṃ pitroḥ putraiḥ sāvarṇikaiśca yā /
virodhinī sā tadrakṣāṃ kurvota balikarmaṇā // MarkP_51.30 //
tathātivādasahanācchāstrācāraniṣevaṇāt /
dhānyaṃ khalād gṛhād gobhyaḥ payaḥ sarpistathāparā // MarkP_51.31 //
samṛddhimṛddhimaddravyādapahinti ca kanyakā /
sā svayaṃhāriketyuktā sadāntardhānatatparā // MarkP_51.32 //
mahānasādardhasiddhamannāgārasthitaṃ tathā /
pariviśyamāṇañca sadā sārdhaṃ bhuṅkte ca bhuñjatā // MarkP_51.33 //
uccheṣaṇaṃ manuṣyāṇāṃ haratyannañca durharā /
karmāntāgāraśālābhyaḥ siddhardhi harati dvija // MarkP_51.34 //
gostrīstanebhyaśca payaḥ kṣīrahārī sadaiva sā /
dadhno ghṛtaṃ tilāttailaṃ surāgārāttathā surām // MarkP_51.35 //
rāgaṃ kusumbhakādīnāṃ kārpāsāt sūtrameva ca /
sā svayaṃhārikā nāma haratyavirataṃ dvija // MarkP_51.36 //
kuryācchikhaṇḍinordvandvaṃ rakṣārthaṃ kutrimāṃ striyam /
rakṣāścaiva gṛhe lekhyā varjyāco cchiṣṭatā tathā // MarkP_51.37 //
homāgnidevatādhūpabhasmanā ca pariṣkriyā /
kāryā kṣīrādibhāṇḍānāmevaṃ tadrakṣaṇaṃ smṛtam // MarkP_51.38 //
udvegaṃ janayatyanyā ekasthānanivāsinaḥ /
puruṣasya tu yā proktā bhrāmaṇī sā tu kanyakā // MarkP_51.39 //
tasyātha rakṣāṃ kurvota vikṣiptaiḥ sitasarṣapaiḥ /
āsane śayane corvyāṃ yatrāste sa tu mānavaḥ // MarkP_51.40 //
cintayecca naraḥ pāpā māmeṣā duṣṭacetanā /
bhrāmayatyasakṛjjapyaṃ bhuvaḥ sūktaṃ samādhinā // MarkP_51.41 //
strīṇāṃ puṣpaṃ haratyanyā pravṛttaṃ sā tu kanyakā /
tathāpravṛttaṃ sā jñeyā dauḥ sahā ṛtahārikā // MarkP_51.42 //
kurvota tīrthadevaukaścaityaparvatasānuṣu /
nadīsaṅgamakhāteṣu strapanaṃ tatpraśānyate // MarkP_51.43 //
mantravit kṛtatattvajñaḥ parvasūṣasi ca dvija /
cikitsājñaśca vai vaidyaḥ saṃprayuktairvarauṣadhaiḥ // MarkP_51.44 //
smṛtiñcāpaharatyanyā strīṇāṃ sā smṛtihārikā /
viviktadeśasevitvāttasyāścopaśamo bhavet // MarkP_51.45 //
bījāpahāriṇī cānyā strīpuṃsoratibhīṣaṇā /
medhyānnabhojanaiḥ snānaistasyāścopaśamo bhaveta // MarkP_51.46 //
aṣṭamī dveṣaṇī nāma kanyā lokabhayāvahā /
yā karoti janadviṣṭaṃ naraṃ nārīmathāpi vā // MarkP_51.47 //
madhukṣīraghṛtāktāṃstu śāntyarthaṃ homayettilān /
kurvota mitravindāñca tatheṣṭintat praśānyate // MarkP_51.48 //
eteṣāntu kumārāṇāṃ kanyānāṃ dvijasattama /
aṣṭatriṃśadapatyāni teṣāṃ nāmāni me śṛṇu // MarkP_51.49 //
dantākṛṣṭerabhūt kanyā vijalpā kalahā tathā /
avajñānṛtaduṣṭoktirvijalpā tatpraśāntaye // MarkP_51.50 //
tāmeva cintayet prājñaḥ prayataśca gṛhī bhavet /
kalahā kalahaṃ gehe karotyavirataṃ nṛṇām // MarkP_51.51 //
kuṭumbanāśahetuḥ sā tatpraśāntiṃ niśāmaya /
dūrvāṅkurānmadhughṛtakṣīrāktān balikarmaṇi // MarkP_51.52 //
vikṣipejjuhuyāccaivānalaṃ mitrañca kīrtayet /
bhūtānāṃ mātṛbhiḥ sārdhaṃ bālakānāntu śāntaye // MarkP_51.53 //
vidyānāṃ tapasāñcaiva saṃyamasya yamasya ca /
kṛṣyāṃ vāṇijyalābhe ca śāntiṃ kurvantu me sadā // MarkP_51.54 //
pūjitāśca yathānyāyaṃ tuṣṭiṃ gacchantu sarvaśaḥ /
kuṣmāṇḍā yātudhānāśca ye cānye gaṇasaṃjñitāḥ // MarkP_51.55 //
mahādevaprasādena maheśvaramatena ca /
sarva ete nṛṇāṃ nityaṃ tuṣṭimāśu vrajantu te // MarkP_51.56 //
tuṣṭāḥ sarvaṃ nirasyantu duṣkṛtaṃ duranuṣṭhitam /
mahāpatākajaṃ sarvaṃ yaccānyadvighnakāraṇam // MarkP_51.57 //
teṣāmeva prasādena vighnā naśyantu sarvaśaḥ /
udvāheṣu ca sarveṣu vṛddhikarmaṃsu caiva hi // MarkP_51.58 //
puṇyānuṣṭhānayogeṣu gurudevārcaneṣu ca /
japayajñavidhāneṣu yātrāsu ca caturdaśa // MarkP_51.59 //
śarīrārogyabhogyeṣu sukhadānadhaneṣu ca /
vṛddhabālātureṣveva śāntiṃ kurvantu me sadā // MarkP_51.60 //
somāmbupau tathāmbhodhiḥ savitā cānilānalau /
tathokteḥ kālajihvo 'bhūt putrastālaniketanaḥ // MarkP_51.61 //
sa yeṣāṃ rasanāsaṃsthāstānasādhūn vibādhate /
parivartasutau dvau tu virūpavikṛtau dvija // MarkP_51.62 //
tau tu vṛkṣāgraparikhāprākārāmbhodhisaṃśrayau /
gurviṇyāḥ parivartantau kurutaḥ pādapāṇiṣu // MarkP_51.63 //
krauṣṭuke parivartaḥsyāt garbhasyānyodarāttataḥ /
na vṛkṣaṃ caiva naivādriṃ na prākāraṃ mahodadhim // MarkP_51.64 //
parikhāṃ vā samākrāmedabalā garbhadhāriṇī /
aṅgadhruk tanayaṃ lebhe piśunaṃ nāma nāmataḥ // MarkP_51.65 //
so 'sthimajjāgataḥ puṃsāṃ balamattyajitātmanām /
śyena-kāka-kapotāṃśca gṛdhrolūkaiśca vai sutān // MarkP_51.66 //
avāpa śakuniḥ pañca jagṛhustān surāsurāḥ /
śyenaṃ jagrāha mṛtyuśca kākaṃ kālo gṛhītavān // MarkP_51.67 //
ulūkaṃ nirṛtiścaiva jagrāhātibhayāvaham /
gṛdhraṃ vyādhistadīśo 'tha kapotaṃ ca svayaṃ yamaḥ // MarkP_51.68 //
eteṣāmeva caivoktā bhūtāḥ pāpopapādane /
tasmācchyenādayo yasya nilīyeyuḥ śirasyatha // MarkP_51.69 //
tenātmarakṣaṇāyālaṃ śāntiṃ kuryādvijottama /
gehe prasūtireteṣāṃ tadvannīḍaniveśanam // MarkP_51.70 //
narastaṃ varjayed gehaṃ kapotākrāntamastakam /
śyenaḥ kapoto gṛdhraśca kākolūkau gṛhe dvija // MarkP_51.71 //
praviṣṭaḥ kathayedantaṃ vasatāṃ tatra veśmani /
īdṛk parityajed gehaṃ śāntiṃ kuryācca paṇḍitaḥ // MarkP_51.72 //
svapne 'pi hi kapotasya darśanaṃ na praśasyate /
ṣaḍapatyāni kathyante gaṇḍaprāntaratestathā // MarkP_51.73 //
strīṇāṃ rajasyavasthānaṃ teṣāṃ kālāṃśca me śṛṇu /
catvāryahāni pūrvāṇi tathaivānyat trayodaśa // MarkP_51.74 //
ekādaśa tathaivānyadapatyaṃ tasya vai dine /
anyaddinābhigamane śrāddhadāne tathāpare // MarkP_51.75 //
parvasvathānyat tasmāttu varjyānyetāni paṇḍitaiḥ /
garbhahantuḥ suto nighno mohanī cāpi kanyakā // MarkP_51.76 //
praviśya garbhamattyeko bhuktvā mohayate 'parā /
jāyante mohanāttasyāḥ sarpamaṇḍūkakacchapāḥ // MarkP_51.77 //
sarīsṛpāṇi cānyāni purīṣamathavā punaḥ /
ṣaṇmāsān gurviṇīṃ māṃsamaśnuvānāmasaṃyatām // MarkP_51.78 //
vṛkṣacchāyāśrayāṃ rātrāvathavā tricatuṣpathe /
śmaśānakaṭabhūmiṣṭhāmuttarīyavivarjitām // MarkP_51.79 //
rudamānāṃ niśīthe 'tha āviśettāmasau striyam /
śasyahantustathaivaikaḥ kṣudrako nāma nāmataḥ // MarkP_51.80 //
śasyardhiṃ sa sadā hanti labdhvā randhraṃ śṛṇuṣva tat /
amaṅgalyadinārambhe atṛpto vapate ca yaḥ // MarkP_51.81 //
kṣetreṣvanupraveśaṃ vai karotyantopasaṅgiṣu /
tasmāt kalpaḥ supraśaste dine 'bhyarcya niśākaram // MarkP_51.82 //
kuryādārambhamuptiñca hṛṣṭastuṣṭaḥ sahāyavān /
niyojiketi yā kanyā duḥ sahasya mayoditā // MarkP_51. 83 //
jātaṃ pracodikāsaṃjñaṃ tasyāḥ kanyācatuṣṭayam /
mattonmattapramattāstu narān nārīstu tāḥ sadā // MarkP_51.84 //
samāviśanti nāśāya codayantīha dāruṇam /
adharmaṃ dharmarūpeṇa kāmañcākāmarūpiṇam // MarkP_51.85 //
anarthañcārtharūpeṇa mokṣañcāmokṣarūpiṇam /
durvinītā vinā śaucaṃ darśayanti pṛthaṅnarān // MarkP_51.86 //
bhraśyantyābhiḥ praviṣṭābhiḥ puruṣārthāt pṛthaṅnarāḥ /
tāsāṃ praveśaśca gṛhe saṃdhyārakte hyathāmbare // MarkP_51.87 //
dhātāvidhātrośca baliryatra kāle na dīyate /
bhuñjatāṃ pibatāṃ vāpi saṅgibhirjalavipruṣaiḥ // MarkP_51.88 //
navanārīṣu saṃkrāntistāsāmāśvabhijāyate /
virodhinyāstrayaḥ putrāścodako grāhakastathā // MarkP_51.89 //
tamaḥ pracchādakaścānyastatsvarūpaṃ śṛṇuṣva me /
pradīpadailasaṃsargadūṣite laṅghite khale // MarkP_51.90 //
muṣalolūkhale yatra pāduke vāsane striyaḥ /
śūrpadātrādikaṃ yatra padākṛṣya tathāsanam // MarkP_51.91 //
yatropaliptañcānarcya vihāraḥ kriyate gṛhe/
darvomukhena yatrāgnirāhṛto 'nyatra nīyate // MarkP_51.92 //
virodhinīsutāstatra vijṛmbhante pracoditāḥ /
eko jihvāgataḥ puṃsāṃ strīṇāñcālīkasatyavān // MarkP_51.93 //
codako nāma sa proktaḥ paiśunyaṃ kurute gṛhe /
avadhānagataścānyaḥ śravaṇastho 'tidurmatiḥ // MarkP_51.94 //
karoti grahaṇanteṣāṃ vacasāṃ grāhakastu saḥ /
ākramyānyo mano nṝṇāṃ tamasācchādya durmatiḥ // MarkP_51.95 //
krodhaṃ janayate yastu tamaḥ pracchādakastu saḥ /
svayaṃhāryāstu cauryeṇa janitantanayatrayam // MarkP_51.96 //
sarvahāryardhahārī ca vīryahārī tathaiva ca /
anācāntagṛheṣvete mandācāragṛheṣu ca // MarkP_51.97 //
aprakṣālitapādeṣu praviśatsu mahānasam /
khaleṣu goṣṭheṣu ca vai droho yeṣu gṛheṣu vai // MarkP_51.98 //
teṣu sarve yathānyāyaṃ viharanti ramanti ca /
bhrāmaṇyāstanayastvekaḥ kākajaṅgha iti smṛtaḥ // MarkP_51.99 //
tenāviṣṭo ratiṃ sarvo naiva prāpnoti vai pure /
bhuñjan yo gāyate maitre gāyate hasate ca yaḥ // MarkP_51.100 //
sandhyāmaithuninañcaiva naramāviśati dvija /
kanyātrayaṃ prasūtā sā yā kanyā ṛtuhāriṇī // MarkP_51.101 //
ekā kucaharā kanyā anyā vyañjanahārikā /
tṛtīyā tu samākhyātā kanyakā jātahāriṇī // MarkP_51.102 //
yasyā na kriyate sarvaḥ samyag vaivāhiko vidhiḥ /
kālātīto 'thavā tasyā haratyekā kucadvayam // MarkP_51.103 //
samyak śrāddhamadattvā ca tathānarcya ca mātaram /
vivāhitāyāḥ kanyāyā harati vyañjanaṃ tathā // MarkP_51.104 //
agnyambuśūnye ca tathā vidhūpe sūtikāgṛhe /
adīpaśastramusale bhūtisarṣapavarjite // MarkP_51.105 //
anupraviśya sā jātamapahṛtyātmasambhavam /
kṣaṇaprasavinī bālaṃ tatraivotsṛjate dvija // MarkP_51.106 //
sā jātahāriṇī nāma sughorā piśitāśanā /
tasmāt saṃrakṣaṇaṃ kāryaṃ yatnataḥ sūtikāgṛhe // MarkP_51.107 //
smṛtiñcāprayatānāñca śūnyāgāraniṣevaṇāt /
apahanti sutastasyāḥ pracaṇḍo nāma nāmataḥ // MarkP_51.108 //
pautrebhyastasya saṃbhūtā līkāḥ śatasahasraśaḥ /
caṇḍālayonayaścāṣṭau daṇḍapāśātibhīṣaṇāḥ // MarkP_51.109 //
kṣudhāviṣṭāstato līkāstāśca caṇḍālayonayaḥ /
abhyadhāvanta cānyonyamattukāmāḥ parasparam // MarkP_51.110 //
pracaṇḍo vāriyitvā tu tāstāścaṇḍālayonayaḥ /
samaye sthāpayāmāsa yādṛśe tādṛśaṃ śṛṇu // MarkP_51.111 //
adyaprabhṛti līkānāmāvāsaṃ yo hi dāsyati /
daṇḍaṃ tasyāhamatulaṃ pātayiṣye na saṃśayaḥ // MarkP_51.112 //
caṇḍālayonyo 'vasathe līkā yā prasaviṣyati /
tasyāśca santiḥ pūrvā sā ca sadyo naśiṣyati // MarkP_51.113 //
prasūte kanyake dve tu strīpuṃsorbojahāriṇī /
vātarūpāmarūpāñca tasyāḥ praharaṇantu te // MarkP_51.114 //
vātarūpā niṣekānte sā yasmai kṣipate sutam /
sa pumān vātaśukratvaṃ prayāti vanitāpi vā // MarkP_51.115 //
tathaiva gacchataḥ sadyo nirbojatvamarūpayā /
asnātāśī naro yo vai tathaiva piśitāśanaḥ // MarkP_51.116 //
vidveṣiṇī tu yā kanyā bhṛkuṭīkuṭilānanā /
tasyā dvau tanayau puṃsāmapakāraprakāśakau // MarkP_51.117 //
nirbojatvaṃ naro yāti nārī vā śaucavarjitā /
paiśunyābhirataṃ lolamasajjananiṣevaṇam // MarkP_51.118 //
puruṣadveṣiṇañcaitau nāramākramya tiṣṭhataḥ /
mātrā bhrātrā tathā mitrairabhīṣṭaiḥ svajanaiḥ paraiḥ // MarkP_51.119 //
vidviṣṭo nāśamāyāti puruṣo dharmator'thataḥ /
ekastu svaguṇāṃlloke prakāśayati pāpakṛt // MarkP_51.120 //
dvitīyastu guṇān maitrīṃ lokasthāmapakarṣati /
ityete dauḥ sahāḥ sarve yakṣmaṇaḥ santatāvatha /
pāpācārāḥ samākhyātā yairvyāptamakhilaṃ jagat // MarkP_51.121 //

iti śrīmārkaṇḍeyapurāṇe duḥ sahotpatisamāpanaṃ nāmaikapañcāśau'dhyāyaḥ




_____________________________________________________________

dvipañcāśo 'dhyāyaḥ- 52

mārkaṇḍeya uvāca

ityeṣa tāmasaḥ sargo brahmaṇo 'vyaktajanmanaḥ /
rudrasargaṃ pravakṣyāmi tanme nigadataḥ śṛṇu // MarkP_52.1 //
tanayāśca tathaivāṣṭau patnyaḥ putrāśca te tathā /
kalpādāvātmanastulyaṃ sutaṃ pradhyāyataḥ prabhoḥ // MarkP_52.2 //
prādurāsīdathāṅke 'sya kumāro nīlalohitaḥ /
ruroda susvaraṃ so 'tha dravaṃśca dvijasattama // MarkP_52.3 //
kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha /
nāma dehīti taṃ so 'tha pratyuvāca jagatpatim // MarkP_52.4 //
rudrastvaṃ deva ! nāmnāsi mā rodīrdhairyamāvaha /
evamuktastataḥ so 'tha saptakṛtvo ruroda ha // MarkP_52.5 //
tato 'nyāni dadau tasmai sapta nāmāni vai prabhuḥ /
sthānāni caiṣāmaṣṭānāṃ patnīḥ putrāṃśca vai dvija // MarkP_52.6 //
bhavaṃ śarvaṃ tatheśānaṃ tathā paśupatiṃ prabhuḥ /
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ // MarkP_52.7 //
cakre nāmānyathaitāni sthānānyeṣāñcakāra ha /
sūryo jalaṃ mahī vahnirvāyurākāśameva ca // MarkP_52.8 //
dīkṣito brāhmaṇaḥ soma ityetāstanavaḥ kramāt /
suvarcalā tathaivomā vikeśī cāparā svadhā // MarkP_52.9 //
svāhā diśastathā dīkṣā rohiṇī ca yathākramam /
sūryādīnāṃ dvijaśreṣṭha ! rudrādyairnāmabhiḥ saha // MarkP_52.10 //
śanaiścarastathā śukro lohitāṅgo manojavaḥ /
skandaḥ sargo 'tha santāno budhaścānukramāt sutaḥ // MarkP_52.11 //
evamprakāro rudro 'sau satīṃ bhāryāmavindata /
dakṣakopācca tatyāja sā satī svaṃ kalevaram // MarkP_52.12 //
himavadduhitā sābhūnmenāyāṃ dvijasattama /
tasyā bhrātā tu mainākaḥ sakhāmbhodheranuttamaḥ // MarkP_52.13 //
upayeme punaścaināmananyāṃ bhagavān bhavaḥ /
devau dhātāvidhātārau bhṛgoḥ khyātirasūyata // MarkP_52.14 //
śriyañca devadevasya patnī nārāyaṇāsya yā /
āyātirniyatiścaiva meroḥ kanye mahātmanaḥ // MarkP_52.15 //
dhātāvidhātroste bhārye tayorjātau sutāvubhau /
prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ // MarkP_52.16 //
manasvinyāmahaṃ tasmāt putro vedaśirā mama /
dhūmravatyāṃ samabhavat prāṇasyāpi nibodha me // MarkP_52.17 //
prāṇasya dyutimān putra utpannastasya cātmajaḥ /
ajarāśca tayoḥ putrāḥ pautrāśca bahavo 'bhavan // MarkP_52.18 //
patnī marīceḥ sambhūtiḥ paurṇamāsamasūyata /
virajāḥ parvataścaiva tasya putrau mahātmanaḥ // MarkP_52.19 //
tayoḥ putrāṃstu vakṣye 'haṃ vaṃśasaṃkīrtane dvija /
smṛtiścāṅgirasaḥ patnī prasūtā kanyakāstathā // MarkP_52.20 //
sinīvālī kuhūścaiva rākā bhānumatī tathā /
anasūyā tathaivātrerjajñe putrānakalpaṣān // MarkP_52.21 //
somaṃ durvāsasañcaiva dattātreyañca yoginam /
prītyāṃ pulastyabhāryāyāṃ datto 'nyastatsuto 'bhavat // MarkP_52.22 //
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare /
kardamaścārvavīraśca sahiṣṇuśca sutatrayam // MarkP_52.23 //
kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
kratostu sannatirbhāryā bālakhilyānasūyata // MarkP_52.24 //
ṣaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdhvaretasām /
ūrjāyāntu vasiṣṭhasya saptājāyanta vai sutāḥ // MarkP_52.25 //
rajogātrordhvabāhuśca sabalaścānaghastathā /
sutapāḥ śukla ityete sarve saptarṣayaḥ smṛtāḥ // MarkP_52.26 //
yo 'sāvagnirabhīmānī brahmaṇastanayo 'grajaḥ /
tasmāt svāhā sutān lebhe trīnudāraujaso dvija // MarkP_52.27 //
pāvakaṃ pavamānañca śuciñcāpi jalāśinam /
teṣāntu santātāvanye catvāriṃśacca pañca ca // MarkP_52.28 //
kathyante bahuśaścaite pitā putratrayañca yat /
evamekonapañcāśad durjayāḥ parikīrtitāḥ // MarkP_52.29 //
pitaro brahmaṇā sṛṣṭā ye vyākhyātā mayā tava /
agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaśca ye // MarkP_52.30 //
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
te ubhe brahmavādinyau yoginyau cāpyubhe dvija // MarkP_52.31 //
uttamajñānasaṃpanne sarvaiḥ samudite guṇaiḥ /
ityeṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
śraddhāvān saṃsmarannityaṃ prajāvānabhijāyate // MarkP_52.32 //

iti śrīmārkaṇḍeyapurāṇe rudrasargābhidhāno nāma dvipañcāśo 'dhyāyaḥ


_____________________________________________________________


tripañcāśo 'dhyāyaḥ- 53

krauṣṭukiruvāca

svāyambhuvaṃ tvayākhyātametanmanvantarañca yat /
tadahaṃ bhagavan ! samyak śrotumicchāmi kathyatām // MarkP_53.1 //
manvantarapramāṇañca devā devarṣayastathā /
ye ca kṣitīśā bhagavan ! devendraścaiva yastathā // MarkP_53.2 //

mārkaṇḍeya uvāca

manvantarāṇāṃ saṃkhyātā sādhikā hyekasaptatiḥ /
mānuṣeṇa pramāṇena śṛṇu manvantarañca me // MarkP_53.3 //
triṃśatkoṭyastu saṃkhyātāḥ sahasrāṇi ca viṃśatiḥ /
saptaṣaṣṭistathānyāni niyutāni ca saṃkhyayā // MarkP_53.4 //
manvantarapramāṇañca ityetat sādhikaṃ vinā /
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam // MarkP_53.5 //
dvipañcāśattathānyāni sahasrāṇyadhikāni ca /
svāyambhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā // MarkP_53.6 //
auttamastāmasaścaiva raivataścākṣuṣastathā /
ṣaḍete manavo 'tītāstathā vaivasvato 'dhunā // MarkP_53.7 //
sāvarṇiḥ pañca raucyāśca bhautyāścāgāminastvamī /
eteṣāṃ vistaraṃ bhūyo manvantaraparigrahe // MarkP_53.8 //
vakṣye devānṛṣīṃścaiva yakṣendrāḥ pitaraśca ye /
utpattiṃ saṃgrahaṃ brahman ! śrūyatāmasya santatiḥ // MarkP_53.9 //
yacca teṣāmabhūt kṣetraṃ tatputrāṇāṃ mahātmanām /
manoḥ svāyambhuvasyāsan daśa putrāstu tatsamāḥ // MarkP_53.10 //
yairiyaṃ pṛthivī sarvā saptadvīpā saparvatā /
sasamudrākaravatī prativarṣaṃ niveśitā // MarkP_53.11 //
sasamudrākaravatī prativarṣaṃ tretāyuge tathā /
priyavratasya putraistaiḥ pautraiḥ svāyambhuvasya ca // MarkP_53.12 //
priyavratāt prajāvatyāṃ vīrāt kanyā vyajāyata /
kanyā sā tu mahābhāgā kardamasya prajāpate // MarkP_53.13 //
kanye dve daśa putrāṃśca samrāṭkukṣī ca te ubhe /
tayorvai bhrātaraḥ śūrāḥ prajāpatisamā daśa // MarkP_53.14 //
āgnīdhro medhātithiśca vapuṣmāṃśca tathāparaḥ /
jyotiṣmāndyutimān bhavyaḥ savanaḥ sapta eva te // MarkP_53.15 //
priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān /
dvīpeṣu tena dharmeṇa dvīpāṃścaiva nibodha me // MarkP_53.16 //
jambudvīpe tathāgnīdhraṃ rājānaṃ kṛtavān pitā /
plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // MarkP_53.17 //
śālmalestu vapuṣmantaṃ jyotiṣmantaṃ kuśāhvaye /
krauñcadvīpe dyutimantaṃ bhavyaṃ śākāhvayeśvaram // MarkP_53.18 //
puṣkarādhipatiñcāpi savanaṃ kṛtavān sutam /
mahāvīto dhātakiśca puṣkarādhipateḥ sutau // MarkP_53.19 //
dvidhā kṛtvā tayorvarṣaṃ puṣkare saṃnyaveśayat /
bhavyasya putrāḥ saptāsannāmatastānnibodha me // MarkP_53.20 //
jaladaśca kumāraśca sukumāro manīvakaḥ /
kuśottaro 'tha medhāvī saptamastu mahādrumaḥ // MarkP_53.21 //
tannāmakāni varṣāṇi śākadvīpe cakāra saḥ /
tathā dyutimataḥ sapta putrāstāṃśca nibodha me // MarkP_53.22 //
kuśalo manugaścoṣṇaḥ prākaraścārthakārakaḥ /
muniśca dundubhiścaiva saptamaḥ parikīrtitaḥ // MarkP_53.23 //
teṣāṃ svanāmadheyāni krauñcadvīpe tathābhavan /
jyotiṣmataḥ kuśadvīpe putranāmāṅkitāni vai // MarkP_53.24 //
tatrāpi sapta varṣāpi teṣāṃ nāmāni me śṛṇu /
udbhidaṃ vaiṣṇavañcaiva surathaṃ lambanaṃ tathā // MarkP_53.25 //
dhṛtimat prākarañcaiva kāpilaṃ cāpi saptamam /
vapuṣmataḥ sutāḥ sapta śālmaleśasya cābhavan // MarkP_53.26 //
śvetaśca haritaścaiva jīmūto rohitastathā /
vaidyuto mānasaścaiva ketumān saptamastathā // MarkP_53.27 //
tathaiva śālmalesteṣāṃ samanāmāni sapta vai /
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai // MarkP_53.28 //
yeṣāṃ nāmāṅgitairvarṣaiḥ plakṣadvīpastu saptadhā /
pūrvaṃ śākabhavaṃ varṣaṃ śiśirantu sukhodayam // MarkP_53.29 //
ānandañca śivañcaiva kṣemakañca dhruvantathā /
plakṣadvīpādibhūteṣu śākadvīpāntimeṣu vai // MarkP_53.30 //
jñeyaḥ pañcasu dharmaśca varṇāśramavibhāgajaḥ /
nityaḥ svābhāvikaścaiva ahiṃsāvidhivardhitaḥ // MarkP_53.31 //
pañcasveteṣu varṣeṣu sarvasādhāraṇaḥ smṛtaḥ /
agnīdhrāya pitā pūrvaṃ jambudvīpaṃ dadau dvija // MarkP_53.32 //
tasya putrā babhūvurhi prajāpatisamā nava /
jyeṣṭho nābiriti khyātastasya kiṃpuruṣo 'nujaḥ // MarkP_53.33 //
harivarṣastṛtīyastu caturtho 'bhūdilāvṛtaḥ /
vaśyaśca pañcamaḥ putro hiraṇyaḥ ṣaṣṭha ucyate // MarkP_53.34 //
kurustu saptamasteṣāṃ bhadrāśvaścāṣṭamaḥ smṛtaḥ /
navamaḥ ketumālaśca tannāmnā varṣasaṃsthitiḥ // MarkP_53.35 //
yāni kipuruṣādyāni varjayitvā himāhvayam /
teṣāṃ svabāvataḥ siddhiḥ sukhaprāyā hyatnataḥ // MarkP_53.36 //
viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ // MarkP_53.37 //
na vai caturyugāvasthā nārtavā ṛtavo na ca /
āgnīdhrasūnornābhestu ṛṣabho 'bhūt suto dvija // MarkP_53.38 //
ṛṣabhādbharato jajñe vīraḥ putraśatādvaraḥ /
so 'bhiṣicyarṣabhaḥ putraṃ mahāpravrājyamāsthitaḥ // MarkP_53.39 //
tapastepe mahābhāgaḥ pulahāśramasaṃśrayaḥ /
himāhviṃ dakṣiṇaṃ varṣaṃ bharatāya pitā dadau // MarkP_53.40 //
tasmāt tu bhārataṃ varṣaṃ tasya nānmā mahātmanaḥ /
bhatasyāpyabhūt putraḥ sumatirnāma dhārmikaḥ // MarkP_53.41 //
tasmin rājyaṃ samāveśya bharato 'pi vanaṃ yayau /
eteṣāṃ putrapautraistu saptadvīpā vasundharā // MarkP_53.42 //
priyavratasya putraistu bhuktvā svāyambhuve 'ntare /
eṣa svāyambhuvaḥ sargaḥ kathitaste dvijottama // MarkP_53.43 //
pūrvamanvantare samyak kimanyat kathayāmi te // MarkP_53.44 //

iti śrīmārkaṇḍeyapurāṇeṭhamanvantarakathanaṃ' nāma tripañcāśo 'dhyāyaḥ



_____________________________________________________________


catuḥpañcāśo 'dhyāyaḥ- 54

krauṣṭukiruvāca

katidvīpāḥ samudrā vā parvatā vā kati dvija /
kiyanti caiva varṣāṇi teṣāṃ nadyaśca kā mune // MarkP_54.1 //
mahābhūtapramāṇañca lokālokantathaiva ca /
paryāsaṃ parimāṇañca gatiñcandrārkayorapi // MarkP_54.2 //
etat prabrūhi me sarvaṃ vistareṇa mahāmune // MarkP_54.3 //

mārkaṇḍeya uvāca

śatārdhakoṭivistārā pṛthivī kṛtstraśo dvija /
tasyā hi sthānamakhilaṃ kathayāmi śṛṇuṣva tat // MarkP_54.4 //
ye te dvīpā mayā proktā jambudvīpādayo dvija /
puṣkarāntā mahābhāga ! śṛṇveṣāṃ vistaraṃ punaḥ // MarkP_54.5 //
dvīpāt tu dviguṇo dvīpo jambuḥ plakṣo 'tha śālmalaḥ /
kuśaḥ krauñcastathā śākaḥ puṣkaradvīpa eva ca // MarkP_54.6 //
lavaṇekṣu-surā-sarpirdadhi-dugdhaḥjalābdhibhiḥ /
dviguṇairdviguṇairvṛddhyā sarvataḥ pariveṣṭitāḥ // MarkP_54.7 //
jambudvīpasya saṃsthānaṃ pravakṣye 'haṃ nibodha me /
lakṣamekaṃ yojanānāṃ vṛttau vistāradairghyataḥ // MarkP_54.8 //
himavān hemakūṭaśca ṛṣabho merureva ca /
nīlaḥ śvetastathā śṛṅgī saptāsmin varṣaparvatāḥ // MarkP_54.9 //
dvau lakṣayojanāyāmau madhye tatra mahācalau /
tayordakṣiṇato yau tu yau tathottarato girī // MarkP_54.10 //
daśabhirdaśabhirnyūnaiḥ sahasraistaiḥ parasparam /
dvisāhastrocchrayāḥ sarve tāvadvistāriṇaśca te // MarkP_54.11 //
samudrāntaḥ praviṣṭāśca ṣaḍasmin varṣaparvatāḥ /
dakṣiṇottarato nimnā madhye tuṅgāyatā kṣitiḥ // MarkP_54.12 //
vedyardhe dakṣime trīṇi trīṇi varṣāṇi cottare /
ilāvṛtaṃ tayormadhye candrārdhākāravat sthitam // MarkP_54.13 //
tataḥ pūrveṇa bhadrāśvaṃ ketumālañca paścime /
ilāvṛtasya madhye tu meruḥ kanakaparvataḥ // MarkP_54.14 //
caturaśītisāhastrastasyocchrāyo mahāgireḥ /
praviṣṭaḥ ṣoḍaśādhastādvistīrṇaḥ ṣoḍaśaiva tu // MarkP_54.15 //
śarāvasaṃsthitatvācca dvātriṃśanmūrdhni vistṛtaḥ /
śuklaḥ pīto 'sito raktaḥ prācyādiṣu yathākramam // MarkP_54.16 //
vipro vaiśyastathā śūdraḥ kṣatriyaśca svavarṇataḥ /
tasyopari tathaivāṣṭau puryo dikṣu yathākramam // MarkP_54.17 //
indrādilokapālānāṃ tanmadhye brahmaṇaḥ sabhā /
yojanānāṃ sahasrāṇi caturdaśa samucchritā // MarkP_54.18 //
ayutocchrāyāstasyādhastathā viṣakambhavarvatāḥ /
prācyādiṣu krameṇaiva mandaro gandhamādanaḥ // MarkP_54.19 //
vipulaśca supārśvaśca ketupādapaśobhitāḥ /
kadambo mandare keturjambuva gandhamādane // MarkP_54.20 //
vipule ca tathāśvatthaḥ supārśve ca vaṭo mahān /
ekādaśaśatāyāmā yojanānāmime nagāḥ // MarkP_54.21 //
jaṭharo devakūṭaśca pūrvasyāṃ diśi parvatau /
ānīlaniṣadhau prāptau parasparanirantarau // MarkP_54.22 //
niṣadhaḥ pāriyātraśca meroḥ pārśve tu paścime /
yathā pūrvau tathā caitāvānīlaniṣadhāyatau // MarkP_54.23 //
kailāso himavāṃścaiva dakṣiṇena mahācalau /
pūrvapaścāyatāvetāvarṇavāntarvyavasthitau // MarkP_54.24 //
śṛṅgavān jārudhiścaiva tathaivottaraparvatau /
yataiva dakṣiṇe tadvadarṇapvāntarvyavasthitau // MarkP_54.25 //
maryādāparvatā hyete kathyante 'ṣṭau dvijottama /
himavaddhemakūṭādiparvatānāṃ parasparam // MarkP_54.26 //
navayojanasāhastraṃ prāgudagdakṣiṇottaram /
merorilāvṛte tadvadantare vai caturdiśam // MarkP_54.27 //
phalāni yāni vai jambvāḥ gandhamādanaparvate /
gajadehapramāṇāni patanti girimūrdhani // MarkP_54.28 //
teṣāṃ strāvāt prabhavati khyātā jambūnadīti vai /
yatra jāmbūnadaṃ nāma kanakaṃ samprajāyate // MarkP_54.29 //
sā parikramya vai meruṃ jambūmūlaṃ punarnadī /
viśati dvijaśārdūla ! pīyamānā janaiśca taiḥ // MarkP_54.30 //
bhadrāśve 'śvaśirā viṣṇurbhārate kūrmasaṃsthitiḥ /
varāhaḥ ketumāle ca matsyarūpastathottare // MarkP_54.31 //
teṣu nakṣatravinyāsādviṣayāḥ samavasthitāḥ /
caturṣvapi dvijaśreṣṭha ! grahābhibhavapāṭhakāḥ // MarkP_54.32 //

iti śrīmārkaṇḍeyapurāṇe bhuvanakośaṭhajambūdvīpavarṇanaṃ' nāma catuḥ pañcāśo 'dhyāya



_____________________________________________________________


pañcapañcāśo 'dhyāyaḥ- 55


mārkaṇḍeya uvāca

śaileṣu mandārādyeṣu caturṣvapi dvijottama /
vānani yāni catvāri sarāṃsi ca nibodha me // MarkP_55.1 //
pūrvaṃ caitrarathaṃ nāma dakṣiṇe nandanaṃ vanam /
vaibhrājaṃ paścime śaile sāvitraṃ cottarācale // MarkP_55.2 //
aruṇodaṃ saraḥ pūrvaṃ mānasaṃ dakṣiṇe tathā /
śītodaṃ paścime merormahābhadraṃ tathottare // MarkP_55.3 //
śītārtaścakramuñjaśca kulīro 'tha sukaṅkavān /
maṇiśailo 'tha vṛṣavān mahānīlo bhavācalaḥ // MarkP_55.4 //
sūbindurmandaro veṇustāmaso niṣadhastathā /
devaśailaśca pūrveṇa mandarasya mahācalaḥ // MarkP_55.5 //
trikaṭaśikharādriśca kaliṅgo 'tha pataṅgakaḥ /
rucakaḥ sānumāṃścādristāmrako 'tha viśākhavān // MarkP_55.6 //
śvetodaraḥ samūlaśca vasudhāraśca ratnavān /
ekaśṛṅgo mahāśailo rājaśālaḥ pipāṭhakaḥ // MarkP_55.7 //
pañcaśailo 'tha kailāso himavāṃścācalottamaḥ /
ityete dakṣiṇe pārśve meroḥ proktā mahācalāḥ // MarkP_55.8 //
surakṣaḥ śiśirākṣaśca vaiduryaḥ kapilastathā /
piñjaro 'tha mahābhadraḥ surasaḥ piṅgalo madhuḥ // MarkP_55.9 //
añjanaḥ kukkuṭaḥ kṛṣṇaḥ pāṇḍaraścālottamaḥ /
sahasraśikharaścādriḥ pāriyātraḥ saśṛṅgavān // MarkP_55.10 //
paścimena tathā merorviskambhāt paścimādvahiḥ /
ete 'calāḥ samākhyātāḥ śṛṇuṣvanyāṃstathottarān // MarkP_55.11 //
śaṅkhakūṭo 'tha vṛṣabho haṃsanābhastathācalaḥ /
kapilendrastathā śailaḥ sānumān nīla eva ca // MarkP_55.12 //
svarṇaśṛṅgī śātaśṛṅgī puṣpako meghaparvataḥ /
virajākṣo varāhādrirmayūro jārudhistathā // MarkP_55.13 //
ityete kathitā brahman ! meroruttarato nagāḥ /
eteṣāṃ parvatānāntu drauṇyo 'tīva manoharāḥ // MarkP_55.14 //
vanairamalapānīyaiḥ sarobhirupaśobhitāḥ /
tāsu puṇyakṛtāṃ janma manuṣyāṇāṃ dvijottama // MarkP_55.15 //
ete bhaumā dvijaśreṣṭha ! svargāḥ svargaguṇādhikāḥ /
na tāsu puṇyapāpānāmapūrvāṇāmupārjanam // MarkP_55.16 //
puṇyopabhogā evoktā devānāmapi tāsvapi /
śītāntādyeṣu caitaṣu śaileṣu dvijasattama // MarkP_55.17 //
vidyādharāṇāṃ yakṣāṇāṃ kinnaroragarakṣasām /
devānāñca mahāvāsā gandharvāṇāṃ ca śobhanāḥ // MarkP_55.18 //
mahāpuṇyā manojñaiśca sadaivopavanairyutāḥ /
sarāṃsi ca manojñāni sarvartusukhado 'nilaḥ // MarkP_55.19 //
na caiteṣu manuṣyāṇāṃ vaimanasyāni kutracit /
tadevaṃ pārthivaṃ padmaṃ catuṣpatraṃ mayoditam // MarkP_55.20 //
bhadrāścabhāratādyāni patrāṇyasya caturdiśam /
bhārataṃ nāma yadvarṣaṃ dakṣiṇena mayoditam // MarkP_55.21 //
tat karmabhūmirnānyatra saṃprāptiḥ puṇyapāpayoḥ /
etat pradhānaṃ vijñeyaṃ yatra sarvaṃ pratiṣṭhitam // MarkP_55.22 //
tasmāt svargāpavargau ca mānuṣyanārakāvapi /
tiryaktvamathavāpyanyat naraḥ prāpnoti vai dvija // MarkP_55.23 //

iti śrīmārkaṇḍeyapurāṇe bhuvanakośe pañcapañcāśo 'dhyāyaḥ




_____________________________________________________________


ṣaṭpañcāśo 'dhyāyaḥ- 56

mārkaṇḍeya uvāca

dharādharāṃ jagadyoneḥ padaṃ nārāyaṇasya ca /
tataḥ pravṛttā yā devī gaṅgā tripathagāminī // MarkP_56.1 //
sā praviśya sudhāyoniṃ somamādhāramambhasām /
tataḥ sambadhyamānārkaraśmisaṅgatipāvanī // MarkP_56.2 //
papāta merupṛṣṭhe ca sā caturdhā tato yayau /
merukūṭataṭāntebhyo nipatantī vavartitā // MarkP_56.3 //
vikīryamāṇasalilā nirālambā papāta sā /
mandarādyeṣu pādeṣu pravibhaktodakā samam // MarkP_56.4 //
caturṣvapi papātāmbuvibhinnāṅghriśiloccayā /
pūrvā sīte 'ti vikhyātā yayau caitrarathaṃ vanam // MarkP_56.5 //
tat plāvayitvā ca yayau varuṇodaṃ sarovanam /
śītāntañca giriṃ tasmāttataścānyān girīn kramāt // MarkP_56.6 //
gatvā bhuvaṃ samāsādya bhadrāśvājjaladhiṃ gatā /
tathaivālakanandākhyā dakṣiṇe gandhamādane // MarkP_56.7 //
merupādavanaṃ gatvā nandanaṃ devanandanam /
mānasañca mahāvegāt plāpayitvā sarovaram // MarkP_56.8 //
āsādya śailarājānaṃ ramyaṃ hi śikharantathā /
tasmācca parvatān sarvān dakṣiṇopakramoditān // MarkP_56.9 //
tān plāvayitvā saṃprāptā himavantaṃ mahāgirim /
dadhāra tatra tāṃ śambhurna mumoca vṛṣadhvajaḥ // MarkP_56.10 //
bhaghīrathenopavāsaiḥ stutyā cārādhito vibhuḥ /
tatra muktā ca śarveṇa saptadhā dakṣiṇodadhim // MarkP_56.11 //
praviveśa tridhā prācyāṃ plāvayantī mahānadī /
bhagīratharathasyānu strotasaikena dakṣiṇām // MarkP_56.12 //
tathaiva paścime pāde vipule sā mahānadī /
sucakṣuriti vikhyātā vaibhrājaṃ sācalaṃ yayau / 56.13/
śītodañca sarastasmāt plāvayantī mahānadī /
sucakṣuḥ parvataṃ prāptā tataśca triśikhaṃ gatā // MarkP_56.14 //
tasmāt krameṇa cādrīṇāṃ śikhareṣu nipatya sā /
ketumālaṃ samāsādya praviṣṭā lavaṇodadhim // MarkP_56.15 //
supārśvantu tathaivādriṃ merupādaṃ hi sā gatā /
(bhadrasometi) tatra someti vikhyātā sā yayau saviturvanam // MarkP_56.16 //
tatpāvayantī saṃprāptā mahābhadraṃ sarovaram /
tataśca śaṅkhakūṭaṃ sā prayātā vai mahānadī // MarkP_56.17 //
tasmācca vṛṣabhādīn sā kramāt prāpya śiloccayān /
mahārṇavamanuprāptā plāvayitvottarān kurūn // MarkP_56.18 //
evameṣā mayā gaṅgāṃ kathitā te dvijarṣabha /
jambudvīpaniveśaśca varṣāṇi ca yathātatham // MarkP_56.19 //
vasanti teṣu sarveṣu prajāḥ kiṃpuruṣādiṣu /
sukhaprāyā nirātaṅkā nyūnatotkarṣavarjitāḥ // MarkP_56.20 //
navasvapi ca varṣeṣu sapta sapta kulācalāḥ /
ekaikasmiṃstathā deśe nadyaścādriviniḥ sṛtāḥ // MarkP_56.21 //
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau dvijottama /
teṣūdbhijjāni toyāni meghavāryatra bhārate // MarkP_56.22 //
vārkṣo svābhāvikī deśyā toyotthā mānasī tathā /
karmajā ca nṛṇāṃ siddharvarṣeṣveteṣu cāṣṭasu // MarkP_56.23 //
kāmapradebhyo vṛkṣebhyo vārkṣo siddhiḥ svabhāvajā /
svābhāvikī samākhyātā tṛptirdeśyā ca daiśikī // MarkP_56.24 //
apāṃ śaukṣmyācca toyotthā dhyānopetā ca mānasī /
upāsanādikāryāttu dharmajā sāpyudāhṛtā // MarkP_56.25 //
na caiteṣu yugāvasthā nādhyo vyādhayo na ca /
puṇyāpuṇyasamārambho naiva teṣu dvijottama // MarkP_56.26 //

iti śrīmārkaṇḍeyapurāṇe gaṅgāvatāro nāma ṣaṭpañcāśo 'dhyāyaḥ


_____________________________________________________________


saptapañcāśo 'dhyāyaḥ- 57

krauṣṭukiruvāca

bhagavan ! kathitantvetajjambūdvīpaṃ samāsataḥ /
yadetadbhavatā proktaṃ karma nānyatra puṇyadam // MarkP_57.1 //
pāpāya vā mahābhāga ! varjayitvā tu bhāratam /
itaḥ svargaśca mokṣaśca madhyañcāntañca gamyate // MarkP_57.2 //
na khalvanyatra martyānāṃ bhūmau karma vidhīyate /
tasmādvistaraśo brahman ! mamaitadbhārataṃ vada // MarkP_57.3 //
ye cāsya bhedā yāvanto yathāvat sthitireva ca /
varṣo 'yaṃ dvijaśārdūla ! ye cāsmin deśaparvatāḥ // MarkP_57.4 //

mārkaṇḍeya uvāca

bhāratasyāsya varṣasya nava bhedānnibodha me /
samudrāntaritā jñeyāste tvagamyāḥ parasparam // MarkP_57.5 //
indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān /
nāgadvīpastathā saumyo gāndharvo vāruṇastathā // MarkP_57.6 //
ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
yojanānāṃ hasastraṃ vai dvīpo 'yaṃ dakṣiṇottarāt // MarkP_57.7 //
pūrve kirātā yasyānte paścime yavanāstathā /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścāntaḥ sthitā dvija // MarkP_57.8 //
ijyādhyāyavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ /
teṣāṃ saṃvyavahāraśca ebhiḥ karmabhiriṣyate // MarkP_57.9 //
svargāpavargaprāptiśca puṇyaṃ pāpañca vai tadā /
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // MarkP_57.10 //
vindhyaśca pāriyātraśca saptaivātra kulācalāḥ /
teṣāṃ sahasraśaścānye bhūdharā ye samīpagāḥ // MarkP_57.11 //
vistārocchrayiṇo ramyā vipulāścātra sānavaḥ /
kolāhalaḥ savaibhrājo mandaro dardurācalaḥ // MarkP_57.12 //
vātasvano vaidyutaśca mainākaḥ svarasastathā /
tuṅgaprastho nāgagirī rocanaḥ pāṇḍarācalaḥ // MarkP_57.13 //
puṣpo girirdurjayanto raivator'buda eva ca /
ṛṣyamūkaḥ sagomantaḥ kūṭaśailaḥ kṛtasmaraḥ // MarkP_57.14 //
śrīparvataścakoraśca śataśo 'nye ca parvatāḥ /
tairvimiśrā janapadā mlecchāścāryāśca bhāgaśaḥ // MarkP_57.15 //
taiḥ pīyante saritśreṣṭhā yāstāḥ samyaṅnibodha me /
gaṅgā sarasvatī sindhuścandrabhāgā tathāparā // MarkP_57.16 //
yamunā ca śatadruśca vitasterāvatī kuhuḥ /
gomatī dhūtapāpā ca bāhudā sadṛśadvatī // MarkP_57.17 //
vipāśā devikā raṅkṣurniścīrā gaṇḍakī tathā /
kauśikī cāpagā vipra ! himavatpādaniḥ sṛtāḥ // MarkP_57.18 //
vedasmṛtirvedavatī vṛtraghrī sindhureva ca /
veṇvā sānandanī caiva sadānīrā mahī tathā // MarkP_57.19 //
pārā carmaṇvatī nūpī vidiśā vetravatyapi /
śiprā hyavarṇo ca tathā pāriyātrāśrayāḥ smṛtāḥ // MarkP_57.20 //
śoṇo mahānadaścaiva narmadā surathādrijā /
mandākinī daśārṇā ca citrakūṭā tathāparā // MarkP_57.21 //
citrotpalā satamasā karamodā piśācikā /
tathānyā pippaliśroṇirvipāśā vañjulā nadī // MarkP_57.22 //
sumerujā śuktimatī śakulī tridivākramuḥ /
(vindhya) (skandha) pādaprasūtā vai tathānyā vegavāhinī // MarkP_57.23 //
śiprā payoṣṇī nirvindhyā tāpī saniṣadhāvatī /
veṇyā vaitaraṇī caiva sinīvālī kumudvatī // MarkP_57.24 //
karatoyā mahāgaurī durgā cāntaḥ śirā tathā /
(ṛkṣa) (vindhya) pādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // MarkP_57.25 //
godāvarī bhīmarathā kṛṣṇā veṇyā tathāparā /
tuṅgabhadrā suprayogā vāhyā kāveryathāpagā // MarkP_57.26 //
(sahya) (vindhya) pādaviniṣkrāntā ityetāḥ sariduttamāḥ /
kṛtamālā tāmraparṇo puṣpajā sūtpalāvatī // MarkP_57.27 //
malayādrisamudbhūtā nadyaḥ śītajalāstvimāḥ /
pitṛsomarṣikulyā ca ikṣukā tridivā ca yā // MarkP_57.28 //
lāṅgūlinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ /
ṛṣikulyā kumārī ca mandagā mandavāhinī // MarkP_57.29 //
kṛpā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ /
sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ // MarkP_57.30 //
viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ smṛtāḥ /
anyāḥ sahasraśaścoktāḥ kṣudranadyo dvijottama // MarkP_57. 31 //
prāvṛṭkālavahāḥ santi sadākālavahāśca yāḥ /
matsyāśvakūṭāḥ kulyāśca kuntalāḥ kāśikośalāḥ // MarkP_57.32 //
atharvāścārkaliṅgāśca malakāśca vṛkaiḥ saha /
madhyadeśyā janapadāḥ prāyaśo 'mī prakīrtitāḥ // MarkP_57.33 //
sahyasya cottare yā tu yatra godāvarī nadī /
pṛthivyāmapi kṛtastrāyāṃ sa pradeśo manoramaḥ // MarkP_57.34 //
govardhanaṃ puraṃ ramyaṃ bhārgavasya mahātmanaḥ /
vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ // MarkP_57.35 //
aparāntāśca śūdrāśca pallavāścarmakhaṇḍikāḥ /
gāndhārā gabalāścaiva sindhusauvīramadrakāḥ // MarkP_57.36 //
śatadrujāḥ kaliṅgāśca pāradā hālamūṣikāḥ /
māṭharā bahubhadrāśca kaikeyā daśamālikāḥ // MarkP_57.37 //
kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca /
kāmbojā daradāścaiva varvarā harṣavardhanāḥ // MarkP_57.38 //
cīnāścaiva tukhārāśca bahulā bāhyatonarāḥ /
ātreyāśca bharadvājāḥ puṣkalāśca kaśerukāḥ // MarkP_57.39 //
lampākāḥ śūlakārāśca cūlikā jāguḍaiḥ saha /
auṣadhāścānimadrāśca kirātānāñca jātayaḥ // MarkP_57.40 //
tāmasā haṃsamārgāśca kāśmīrāstuṅganāstathā /
śūlikāḥ kuhakāścaiva ūrṇā darvāstathaiva ca // MarkP_57.41 //
ete deśā hyudīcyāstu prācyāndeśānnibodha me /
adhrārakā mudakarā antargiryā bahirgirāḥ // MarkP_57.42 //
yathā pravaṅgā raṅgeyā mānadā mānavartikāḥ /
brāhmottarāḥ pravijayā bhārgavā jñeyamallakāḥ // MarkP_57.43 //
prāgjyotiṣāśca madrāśca videhāstāmraliptakāḥ /
mallā magadhagomantāḥ prācyā janapadāḥ smṛtāḥ // MarkP_57.44 //
athāpare janapadā dakṣiṇāpathavāsinaḥ /
puṇḍrāśca kevalāścaiva golāṅgūlāstathaiva ca // MarkP_57.45 //
śailūṣā mūṣikāścaiva kusumā nāmavāsakāḥ /
mahārāṣṭrā māhiṣakā kaliṅgāścaiva sarvaśaḥ // MarkP_57.46 //
ābhīrāḥ saha vaiśikyā āḍhakyāḥ śabarāśca ye /
pulindā vindhyamauleyā vaidarbhā daṇḍakaiḥ saha // MarkP_57.47 //
paurikā maulikāścaiva aśmakā bhogavardhanāḥ /
naiṣikāḥ kuntalā andhā udibhadā vanadārakāḥ // MarkP_57.48 //
dākṣiṇātyāstvamī deśā aparāntān nibodha me /
sūrpārakāḥ kālibalā durgāścānīkaṭaiḥ saha // MarkP_57.49 //
pulindāśca sumīnāśca rūpapāḥ svāpadaiḥ saha /
tathā kuruminaścaiva sarve caiva kaṭhākṣarāḥ // MarkP_57.50 //
nāsikyāvāśca ye cānye ye caivottaranarmadāḥ /
bhīrukacchāḥ samāheyāḥ saha sārasvatairapi // MarkP_57.51 //
kāśmīrāśca surāṣṭrāśca avantyāścārbudaiḥ saha /
ityete hyaparāntāśca śṛṇu vindhyanivāsinaḥ // MarkP_57.52 //
sarajāśca karūṣāśca keralāścotkalaiḥ saha /
uttamarṇā daśārṇāśca bhojyāḥ kiṣkindhakaiḥ saha // MarkP_57.53 //
tośalāḥ kośalāścaiva traipurā vaidiśāstathā /
tumburāstumbulāścaiva paṭavo naiṣadheḥ saha // MarkP_57.54 //
annajāstuṣṭikārāśca vīrahotrā hyavantayaḥ /
ete janapadāḥ sarve vindhyapṛṣṭhanivāsinaḥ // MarkP_57.55 //
ato deśān pravakṣyāmi parvatāśrayiṇaśca ye /
nīhārā haṃsamārgāśca kuravo gurgaṇāḥ khasāḥ // MarkP_57.56 //
kuntaprāvaraṇāścaiva ūrṇā dārvāḥ sakṛtrakāḥ /
trigartā gālavāścaiva kirātāstāmasaiḥ saha // MarkP_57.57 //
kṛtatretādikaścātra caturyugakṛto vidhiḥ /
etattu bhārataṃ varṣaṃ catuḥ saṃsthānasaṃsthitam // MarkP_57.58 //
dakṣiṇāparato hyasya pūrveṇa ca mahodadhiḥ /
himavānuttareṇāsya kārmukasya yathā guṇaḥ // MarkP_57.59 //
tadetad bhārataṃ varṣaṃ sarvabījaṃ dvijottama /
brahmatvamamareśatvaṃ devatvaṃ marutastathā // MarkP_57.60 //
mṛgapaśvapsaroyonistadvat sarve sarīsṛpāḥ /
sthāvarāṇāñca sarveṣāmito brahman ! śubhāśubhaiḥ // MarkP_57.61 //
prayāti karmabhūrbrahman ! nānyā lokeṣu vidyate /
devānāmapi viprarṣe ! sadā eṣa manorathaḥ // MarkP_57.62 //
api mānuṣyamāpsyāmo devatvāt pracyutāḥ kṣitau /
manuṣyaḥ kurute tattu yanna śakyaṃ surāsuraiḥ // MarkP_57.63 //
tatkarmanigaḍagrastaiḥ svakarmakhyāpanotsukaḥ /
na kiñcit kriyate karma sukhaleśopabṛṃhitaiḥ // MarkP_57.64 //

iti śrīmārkaṇḍeyapurāṇeṭhanadyādivarṇana' nāma saptapañcāśo 'dhyāyaḥ



_____________________________________________________________


aṣṭapañcāśo 'dhyāyaḥ- 58

krauṣṭukiruvāca

bhagavan ! kathitaṃ samyak bhavatā bhārataṃ mama /
saritaḥ parvatā deśā ye ca tatra vasanti vai // MarkP_58.1 //
kintu kūrmastvayā pūrvaṃ bhārate bhagavān hariḥ /
kathitastasya saṃsthānaṃ śrotumicchāmyaśeṣataḥ // MarkP_58.2 //
kathaṃ sa saṃsthito devaḥ kūrmarūpī janārdanaḥ /
śubhāśubhaṃ manuṣyāṇāṃ vyajyate ca tataḥ katham /
yathāmukhaṃ yathāpādantasya tad brūhyaśeṣataḥ // MarkP_58.3 //

mārkaṇḍeya uvāca

prāṅmukho bhagavān ! devaḥ kūrmarūpī vyavasthitaḥ /
ākramya bhārataṃ varṣaṃ navabhedamidaṃ dvija // MarkP_58.4 //
navadhā saṃsthitānyasya nakṣatrāṇi samantataḥ /
viṣayāśca dvijaśreṣṭha ! ye samyak tānnibodha me // MarkP_58.5 //
vedamantrā vimāṇḍavyāḥ śālvanīpāstathā śakāḥ /
ujjihānāstathā vatsa ! ghoṣasaṃkhyāstathā khasāḥ // MarkP_58.6 //
madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ /
dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ // MarkP_58.7 //
kālakoṭisapāṣaṇḍāḥ pāriyātranivāsinaḥ /
kāpiṅgalāḥ kururbāhyastathaivoḍumbarā janāḥ // MarkP_58.8 //
vaidehakāḥ sapāñcālāḥ saṃketāḥ kaṅkamārutāḥ /
gajāhvayāśca kūrmasya jalamadhyanivāsinaḥ // MarkP_58.9 //
kṛttikā rohiṇī saumyā eteṣāṃ madhyavāsinām /
nakṣatratritayaṃ vipra ! śubhāśubhavipākadam // MarkP_58.10 //
vṛṣadhvajo 'ñjanaścaiva jambvākhyo mānavācalaḥ /
śūrpakarṇo vyāghramukhaḥ kharmakaḥ karvaṭāśanaḥ // MarkP_58.11 //
tathā candreśvarāścaiva khaśāśca magadhāstathā /
girayo maithilāḥ śubhrāstathā vadanadanturāḥ // MarkP_58.12 //
prāgjyotiṣāḥ salauhityāḥ sāmudrāḥ puruṣādakāḥ /
purṇotkaṭo bhadragaurastathodayagirirdvija ! // MarkP_58.13 //
kaśāyā mekhalāmuṣṭāstāmraliptaikapādapāḥ /
vardhamānā kośalāśca mukhe kūrmasya saṃśthitāḥ // MarkP_58.14 //
raudraḥ punarvasuḥ puṣyo nakṣatratritayaṃ mukhe /
pāde tu dakṣiṇe deśāḥ krauṣṭuke vadataḥ śṛṇu // MarkP_58.15 //
kaliṅgavaṅgajaṭharāḥ kośalā mūṣikāstathā /
cedayaścordhvakarṇāśca matsyādyā vindhyavāsinaḥ // MarkP_58.16 //
vidarbhā nārikelāśca dharmadvīpāstathailikāḥ /
vyāghragrīvā mahāgrīvāstraipurāḥ śmaśrudhāriṇaḥ // MarkP_58.17 //
kaiṣkindhyā haimakūṭāśca niṣadhāḥ kaṭakasthalāḥ /
daśārṇāhārikā nagnā niṣādāḥ kākulālakāḥ // MarkP_58.18 //
tathaiva parṇaśabarāḥ pāde vai pūrvadakṣiṇe /
āśleṣarkṣaṃ tathā paitryaṃ phālguṇyaḥ prathadamāstathā // MarkP_58.19 //
nakṣatratritayaṃ pādamāśritaṃ pūrvadakṣiṇam /
laṅkā kālājināścaiva śailikā nikaṭāstathā // MarkP_58.20 //
mahendramalayādrau ca durdure ca vasanti ye /
karkoṭakavane ye ca bhṛgukacchāḥ sakoṅkaṇā // MarkP_58.21 //
sarvāścaiva tathābhīrā veṇyāstīranivāsinaḥ /
avantayo dāsapurāstathaivākaṇino janāḥ // MarkP_58.22 //
mahārāṣṭrāḥ sakarṇāṭā gonardāścitrakūṭakāḥ /
colāḥ kolagirāścaiva krauñcadvīpajaṭādharāḥ // MarkP_58.23 //
kāverī ṛṣyamūkasthā nāsikyāścaiva ye janāḥ /
śaṅkhaśuktyādivaidūryaśailaprāntacarāśca ye // MarkP_58.24 //
tathā vāricarāḥ kolāḥ carmapaṭṭanivāsinaḥ /
gaṇabāhyāḥ parāḥ kṛṣṇā dvīpavāsanivāsinaḥ // MarkP_58.25 //
sūryādrau kumudādrau ca te vasanti tathā janāḥ /
aukhāvanāḥ sapiśikāstathā ye karmanāyakāḥ // MarkP_58.26 //
takṣiṇāḥ kauruṣā ye ca ṛṣikāstāpasāśramāḥ /
ṛṣabhāḥ sihalāścaiva tathā kāñcīnivāsinaḥ // MarkP_58.27 //
tilaṅgā kuñjāradarīkacchavāsāśca ye janāḥ /
tāmraparṇo tathā kukṣiriti kūrmasya dakṣiṇaḥ // MarkP_58.28 //
phālgunyaścottarā hastā citrā carkṣatrayaṃ dvija /
kūrmasya dakṣiṇe kukṣau bāhyapādastathāparam // MarkP_58.29 //
kāmbojāḥ pahlavāścaiva tathaiva vahavāmukhāḥ /
tathā ca sindusauvīrāḥ sānartā vanitāmukhāḥ // MarkP_58.30 //
drāvaṇāḥ mārgikāḥ śūdrā karṇaprādheyavarvarāḥ /
kirātāḥ pāradāḥ pāṇḍyāstathā pāraśavāḥ kalāḥ // MarkP_58.31 //
dhūrtakā haimagirikāḥ sindhukālakavairatāḥ /
saurāṣṭrā daradāścaiva drāviḍāśca mahārṇavāḥ // MarkP_58.32 //
ete janapadāḥ pāde sthitā vai dakṣiṇe 'pare /
svātyo viśākhā maitrañca nakṣatratrayameva ca // MarkP_58.33 //
maṇimeghaḥ kṣurādriśca khañjano 'stagiristathā /
aparāntikā haihayāśca śāntikā vipraśastakāḥ // MarkP_58.34 //
kauṅkaṇāḥ pañcanadakā vāmanā hyavarāstathā /
tārakṣurā hyaṅgatakāḥ karkarāḥ śālmaveśmakāḥ // MarkP_58.35 //
gurusvirāḥ phalguṇakā veṇumatyāñca ye janāḥ /
tathā phalgulukā ghorā guruhāśca kalāstathā // MarkP_58.36 //
ekekṣaṇā vājikeśā dīrghagrīvāḥ sacūlikāḥ /
aśvakeśāstathā pucche janāḥ kūrmasya saṃsthitāḥ // MarkP_58.37 //
aindraṃ mūlantathāṣāga nakṣatratrayameva ca /
māṇḍavyāścaṇḍakhārāśca aśvakālanatāstathā // MarkP_58.38 //
kunyatālaḍahāścaiva strībāhyā bālikrāstathā /
nṛsiṃhā veṇumatyāñca balāvasthāstathāpare // MarkP_58.39 //
dharmabaddhāstathālūkā urukarmasthitā janāḥ /
vāmapāde janāḥ pārśve sthitāḥ kūrmasya bhāgure // MarkP_58.40 //
āṣāḍhāśravaṇe caiva dhaniṣṭhā yatra saṃsthitā /
kailāso himavāṃścaiva dhanuṣmān vasumāṃstathā // MarkP_58.41 //
krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ /
rasālayā sakaikeyā bhogaprasthāḥ sayāmunāḥ // MarkP_58.42 //
antardvopāstrigartāśca agnījyāḥ sārdanā janāḥ /
tathaivāśvamukhāḥ prāptāściviḍāḥ keśadhāriṇaḥ // MarkP_58.43 //
dāserakā vāṭadhānāḥ śavadhānāstathaiva ca /
puṣkalādhamakairātāstathā takṣaśilāśrayāḥ // MarkP_58.44 //
ambālā mālavā madrā veṇukāḥ savadantikāḥ /
piṅgalā mānakalahā hūṇāḥ kohalakāstathā // MarkP_58.45 //
māṇḍavyā bhūtiyuvakāḥ śātakā hematārakāḥ /
yaśomatyāḥ sagāndhārāḥ kharasāgararāśayaḥ // MarkP_58.46 //
yaudheyā dāsameyāśca rājanyāḥ śyāmakāstathā /
kṣemadhūrtāśca kūrmasya vāmakukṣimupāśritāḥ // MarkP_58.47 //
vāruṇañcātra nakṣatraṃ tatra prauṣṭhapadādvayam /
yena kinnararājyañca puśupālaṃ sakīcakam // MarkP_58.48 //
kāśmīrakaṃ tathā rāṣṭramabhisārajanastathā /
davadāstvaṅganāścaiva kulaṭā vanarāṣṭrakāḥ // MarkP_58.49 //
sairiṣṭhā brahmapurakāstathaiva vanavāhyakāḥ /
kirātakauśikā nandā janāḥ pahṇavalolanāḥ // MarkP_58.50 //
dārvādā marakāścaiva kuraṭāścānnadārakāḥ /
ekapādā khaśā ghoṣāḥ svargabhaumānavadyakāḥ // MarkP_58.51 //
tathā sayavanā hiṅgāścīraprāvaraṇāśca ye /
trinetrāḥ pauravāścaiva gandharvāśca dvijāttama // MarkP_58.52 //
pūrvottarantu kūrmasya padāmete samāśritāḥ /
revatyaścāśvidaivatyaṃ yāmyañcarkṣamiti trayam // MarkP_58.53 //
tatra pāde samākhyātaṃ pākāya munisattama /
deśeṣveteṣu caitāni nakṣatrāṇyapi vai dvija // MarkP_58.54 //
etatpīḍā amī deśāḥ pīḍyante ye kramoditāḥ /
yānti cābhyudayaṃ vipra ! grahaiḥ samyagavasthitaiḥ // MarkP_58.55 //
yasyarkṣasya patiryo vai grahastadbhāvito bhayam /
taddeśasya muniśreṣṭha ! tadutkarṣe śubhāgamaḥ // MarkP_58.56 //
pratyekaṃ deśasāmānyaṃ nakṣatragrahasambhavam /
bhayaṃ lokasya bhavati śobhanaṃ vā dvijottama // MarkP_58.57 //
svarkṣairaśobhanairjantoḥ sāmānyamiti bhītidam /
grahairbhavati pīḍotthamalpāyāsamaśobhanam // MarkP_58.58 //
tathaiva śobhanaḥ pāko duḥ sthitaiśca tathā grahaiḥ /
alpopakārāya nṛṇāṃ deśajñaiścātmano budhaiḥ // MarkP_58.59 //
dravye goṣṭhe 'tha bhṛtyeṣu suhṛtsu tanayeṣu vā /
bhāryāyāñca grahe dusthe bhayaṃ puṇyavatāṃ nṛṇām // MarkP_58.60 //
ātmanyathālpapuṇyānāṃ sarvatraivātipāpinām /
naikatrāpi hyapāpānāṃ bhayamasti kadācana // MarkP_58.61 //
digdeśajanasāmānyaṃ nṛpasāmānyamātmajam /
nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubham // MarkP_58.62 //
parasparābhirakṣā ca grahādausthyena jāyate /
etebhya eva viprendra ! śubhahānistathāśubhaiḥ // MarkP_58.63 //
yadetat kūrmasaṃsthānaṃ nakṣatreṣu mayoditam /
etat tu deśasāmānyamaśubhaṃ śubhameva ca // MarkP_58.64 //
tasmādvijñāya deśarkṣaṃ grahapīḍāntathātmanaḥ /
kurvota śāntiṃ medhāvī lokavādāṃśca sattama // MarkP_58.65 //
ākāśāddevatānāñca daityādīnāñca daurhṛdāḥ /
pṛthvyāṃ patanti te loke lokavādā iti śrutāḥ // MarkP_58.66 //
tāṃ tathaiva budhaḥ kuryāt lokavādānna hāpayet /
teṣāntatkaraṇānnṝṇāṃ yukto duṣṭāgamakṣayaḥ // MarkP_58.67 //
śubhodayaṃ prahāniñca pāpānāṃ dvijasattama /
prajñāhāniṃ prakuryuste dravyādīnāñca kurvate // MarkP_58.68 //
tasmācchāntiparaḥ prājño lokavādaratastathā /
lokavādāṃśca śāntīśca grahapīḍāsu kārayet // MarkP_58.69 //
adrohānupavāsāṃśca śastaṃ caityādivandanam /
japaṃ homaṃ tathā dānaṃ strānaṃ krodhādivarjanam // MarkP_58.70 //
adrohaḥ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ /
varjayedasatīṃ vācamativādāṃstathaiva ca // MarkP_58.71 //
grahapūjāñca kurvota sarvapīḍāsu mānavaḥ /
evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama // MarkP_58.72 //
prayatānāṃ manuṣyāṇāṃ graharkṣotthānyaśeṣataḥ /
eṣa kūrmo mayā khyāto bhārate bhagavān vibhuḥ // MarkP_58.73 //
nārāyaṇo hyacintyātmā yatra sarvaṃ pratiṣṭhitam /
tatra devāḥ sthitāḥ sarve pratinakṣatrasaṃśrayāḥ // MarkP_58.74 //
tathā madhye hutavahaḥ pṛthvī somaśca vai dvija /
meṣādayastrayo madhye mukhe dvau mithunādikau // MarkP_58.75 //
prāgdakṣiṇe tathā pāde karkasiṃhau vyavasthitau /
siṃhakanyātulāścaiva kukṣau rāśaitrayaṃ sthitam // MarkP_58.76 //
tulātha vṛścikāścobhau pāde dakṣiṇapaścime /
pṛṣṭhe ca vṛścikenaiva saha dhanvī vyavasthitaḥ // MarkP_58.77 //
vāyavye cāsya vai pāde dhanurgrāhādikaṃ trayam /
kumbhamīnau tathaivāsya uttarāṃ kukṣimāśritau // MarkP_58.78 //
mīnameṣau dvijaśreṣṭha ! pāde pūrvottare sthitau /
kūrme deśāstatharkṣāṇi deśeṣveteṣu vai dvija // MarkP_58.79 //
rāśayaśca tatharkṣeṣu graharāśiṣvavasthitāḥ /
tasmād graharkṣapīḍāsu deśapīḍāṃ vinirdiśet // MarkP_58.80 //
tatra strātvā prakurvota dānahomādikaṃ vidhim /
sa eṣa vaiṣṇavaḥ pādo brahmā madhye grahasya yaḥ /
nārāyaṇākhyo 'cintyātmā kāraṇaṃ jagataḥ prabhuḥ // MarkP_58.81 //

iti śrīmārkaṇḍeyapurāṇe kūrmaniveśo nāmāṣṭapañcāśo 'dhyāyaḥ



_____________________________________________________________


ūnaṣaṣṭitamo 'dhyāyaḥ- 59

mārkaṇḍeya uvāca

evantu bhārataṃ varṣaṃ yathāvat kathitaṃ mune /
kṛtaṃ tretā dvāparañca tathāthiṣyaṃ catuṣṭayam // MarkP_59.1 //
atraivaitadyugānāntu cāturvarṇyo 'tra vai dvija /
catvāri trīṇi dve caiva tathaikañca śaracchatam // MarkP_59.2 //
jīvantyatra narā brahman ! kṛtatretādike kramāt /
devakūṭasya pūrvasya śailendrasya mahātmanaḥ // MarkP_59.3 //
pūrveṇa yat sthitaṃ varṣaṃ bhadrāśvaṃ tannibodha me /
śvetaparṇaśca nīlaśca śaivālaścācalottamaḥ // MarkP_59.4 //
kaurañjaḥ parṇaśālāgraḥ pañcaite tu kulācalāḥ /
teṣāṃ prasūtiranye ye bahavaḥ kṣudraparvatāḥ // MarkP_59.5 //
tairviśiṣṭā janapadā nānārūpāḥ sahasraśaḥ /
tataḥ kumudasaṃkāśāḥ śuddhasānusumaṅgalāḥ // MarkP_59.6 //
ityevamādayo 'nye 'pi śataśo 'tha sahasraśaḥ /
sītā śaṅkhāvatī bhadrā cakrāvartādikāstathā // MarkP_59.7 //
nadyo 'tha bahvyo vistīrṇāḥ śītatoyaughavāhikāḥ /
atra varṣe narāḥ śaṅkhaśuddhahemasamaprabhāḥ // MarkP_59.8 //
divyasaṅgaminaḥ puṇyā daśavarṣaśatāyuṣaḥ /
mandottamau na teṣu staḥ sarve te samadarśanāḥ // MarkP_59.9 //
titikṣādibhiraṣṭābhaiḥ prakṛtyā te guṇairyutāḥ /
tatrāpyaśvaśirā devaścaturbāhurjanārdanaḥ // MarkP_59.10 //
śirohṛdayomeḍhrāṅghrihastaiścākṣitrayānvitaḥ /
tasyāpyathaivaṃ viṣayā vijñeyā jagataḥ prabhoḥ // MarkP_59.11 //
ketumālamato varṣaṃ nibodha mama paścimam /
viśālaḥ kambalaḥ kṛṣṇo jayanto hariparvataḥ // MarkP_59.12 //
viśoko vardhamānaśca saptaite kulaparvatāḥ /
anye sahasraśaḥ śailā yeṣu lokagaṇaḥ sthitaḥ // MarkP_59.13 //
maulayaste mahākāyāḥ śākapotakambhakāḥ /
aṅgulapramukhāścāpi vasanti śataśo janāḥ // MarkP_59.14 //
ye pibanti mahānadyo vaṅkṣuṃ śyāmāṃ sakambalām /
amoghāṃ kāminīṃ śyāmāṃ tathaivānyāḥ sahasraśaḥ // MarkP_59.15 //
atrāpyāyuḥ samaṃ pūrvairatrāpi bhagavān hariḥ /
varāharūpī pādāsyahṛtpṛṣṭhapārśvatastathā // MarkP_59.16 //
trinakṣatrayute deśe nakṣatrāṇi śubhāni ca /
ityetat ketumālante kathitaṃ munisattama // MarkP_59.17 //
ataḥ paraṃ kurūn vakṣye nibodheha mamottarān /
tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ // MarkP_59.18 //
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca /
sarvakāmapradāste hi sarvakāmaphalapradāḥ // MarkP_59.19 //
bhūmirmaṇimayī vāyuḥ sugandhaḥ sarvadā sukhaḥ /
jāyante mānavāstatra devalokaparicyutāḥ // MarkP_59.20 //
mithunāni prasūyante samakālasthitāni vai /
anyonyamanuraktāni cakravākopamāni ca // MarkP_59.21 //
caturdaśasahasrāṇi teṣāṃ sārdhāni vai sthitiḥ /
candrakāntaśca śailendraḥ sūryakāntastathāparaḥ // MarkP_59.22 //
tasmin kulācalau varṣe tanmadhye ca mahānadī /
bhadrasomā prayātyurvyāṃ puṇyāmalajalaughinī // MarkP_59.23 //
sahasraśastathaivānyā nadyo varṣe 'pi cottare /
tathānyāḥ kṣīravāhinyo ghṛtavāhinya eva ca // MarkP_59.24 //
dadhno hradāstathā tatra tathānye cānuparvatāḥ /
amṛtāsvādakalpāni phalāni vividhāni ca // MarkP_59.25 //
vaneṣu teṣu varṣeṣu śataśo 'tha sahasraśaḥ /
tatrāpi bhagavān viṣṇuḥ prākśirā matsyarūpavān // MarkP_59.26 //
vibhakto navadhā vipra ! nakṣatrāṇāṃ trayaṃ trayam /
diśastathāpi navadhā vibhaktā munisattama // MarkP_59.27 //
candradvīpaḥ samudre ca bhadradvīpastathāparaḥ /
tatrāpi puṇyo vikhyātaḥ samudrāntarmahāmune // MarkP_59.28 //
ityetat kathitaṃ brahman ! kuruvarṣaṃ mayottaram /
śṛṇu kiṃpuruṣādīni varṣāṇi gadato mama // MarkP_59.29 //

iti śrīmārkaṇḍeyapurāṇeṭhauttarakurukathanaṃ' nāmaikonaṣaṣṭitamo 'dhyāyaḥ



_____________________________________________________________


ṣaṣṭitamo 'dhyāyaḥ- 60

mārkaṇḍeya uvāca

yattu kimpuruṣaṃ varṣaṃ tat pravakṣyāmyahaṃ dvija /
yatrāyurdaśasāhastraṃ puruṣāṇāṃ vapuṣmatām // MarkP_60.1 //
anāmayā hyaśokāśca narā yatra tathā striyaḥ /
plakṣaḥ ṣaṇḍaśca tatroktaḥ sumahānnandanopamaḥ // MarkP_60.2 //
tasya te vai phalarasaṃ pibantaḥ puruṣāḥ sadā /
sthirayauvananiṣpannāḥ striyaścotpalagandhikāḥ // MarkP_60.3 //
ataḥ paraṃ kiṃpuruṣāddharivarṣaṃ pracakṣyate /
mahārajatasaṅkāśā jāyante tatra mānavāḥ // MarkP_60.4 //
devalokacyutāḥ sarve devarūpāśca sarvaśaḥ /
harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // MarkP_60.5 //
na jarā bādhate tatra na jīryante ca karhicit /
tāvantameva te kālaṃ jīvantyatha nirāmayāḥ // MarkP_60.6 //
meruvarṣaṃ mayā proktaṃ madhyamaṃ yadilāvṛtam /
na tatra sūryastapati na te jīryanti mānavāḥ // MarkP_60.7 //
labhante nātmalābhañca raśmayaścandrasūryayoḥ /
nakṣatrāṇāṃ grahāṇāñca merostatra parā dyutiḥ // MarkP_60.8 //
padmaprabhāḥ padmagandhā jambūphalarasāśinaḥ /
padmapatrāyatākṣāstu jāyante tatra mānavāḥ // MarkP_60.9 //
varṣāṇāntu sahasrāṇi tatrāpyāyustrayodaśa /
sarāvākārasaṃstāro merumadhye ilāvṛte // MarkP_60.10 //
merustatra mahāśailastadākhyātamilāvṛtam /
ramyakaṃ varṣamasmācca kathayiṣye nibodha tat // MarkP_60.11 //
vṛkṣastatrāpi cottuṅgo nyagrodho haritacchadaḥ /
tasyāpi te phalarasaṃ pibanto vartayanti vai // MarkP_60.12 //
varṣāyutāyuṣastatra narāstatphalabhoginaḥ /
ratipradhānavimalā jarādaurgandhyavarjitāḥ // MarkP_60.13 //
tasmādathottaraṃ varṣaṃ nāmnā khyātaṃ hiraṇmayam /
hiraṇvatī nadī yatra prabhūtakamalojjvalā // MarkP_60.14 //
mahābalāḥ satejaskā jāyante tatra mānavāḥ /
mahākāyā mahāsattvā dhaninaḥ priyadarśanāḥ // MarkP_60.15 //

iti śrīmārkaṇḍeyapurāṇeṭhakiṃpuruṣādivarṣavarṇanam ' nāma ṣaṣṭitamo 'dhyāyaḥ



_____________________________________________________________


ekaṣaṣṭitamo 'dhyāyaḥ- 61

krauṣṭukiruvāca

kathitaṃ bhavatā samyag yat pṛṣṭo 'si mahāmune /
bhūsamudrādisaṃsthānaṃ pramāṇāni tathā grahāḥ // MarkP_61.1 //
teṣāñcaiva pramāṇañca nakṣatrāṇāñca saṃsthitiḥ /
bhūrādayastathā lokāḥ pātālānyakhilānyapi // MarkP_61.2 //
svāyambhuvaṃ tathā khyātaṃ mune ! manvantaraṃ mama /
tadantarāṇyahaṃ śrotumicche manvantarāṇi vai /
manvantarādhipān devānṛṣīṃstattanayānnṛpān // MarkP_61.3 //

mārkaṇḍeya uvāca

manvantaraṃ mayākhyātaṃ tava svāyambhuvaṃ ca yat /
svārociṣākhyamanyat tu śṛṇu tasmādanantaram // MarkP_61.4 //
kaścid dvijātipravaraḥ pure 'bhūdaruṇāspade /
varuṇāyāstaṭe vipro rūpeṇātyaśvināvapi // MarkP_61.5 //
mṛdusvabhāvaḥ sadvṛtto vedavedāṅgapāragaḥ /
sadātithipriyo rātrāvāgatānāṃ samāśrayaḥ // MarkP_61.6 //
tasya buddhiriyaṃ tvāsīdahaṃ paśye vasundharām /
atiramyavanodyānāṃ nānānagaraśobhitām // MarkP_61.7 //
athāgato/ñatithiḥ kaścit kadācittasya veśmani /
nānauṣadhiprabhāvajño mantravidyāviśāradaḥ // MarkP_61.8 //
abhyarthitastu tenāsau śraddhāpūtena cetasā /
tasyācakhyau sa deśāṃśca ramyāṇi nagarāṇi ca // MarkP_61.9 //
vanāni nadyaḥ śailāṃśca puṇyānyāyatanāni ca /
sa tato vismayāviṣṭaḥ prāha taṃ dvijasattamam // MarkP_61.10 //
anekadeśadarśitvenātiśramasamanvitaḥ /
tvaṃ nātivṛddho vayasā nātivṛttaśca yauvanāt /
kathamalpena kālena pṛthivīmaṭasi dvija // MarkP_61.11 //

brāhmaṇa uvāca

mantrauṣadhiprabhāveṇa viprāpratihatā gatiḥ /
yojanānāṃ sahasraṃ hi dinārdhena vrajāmyam // MarkP_61.12 //

mārkaṇḍeya uvāca

tataḥ sa viprastaṃ bhūyaḥ pratyuvācedamādarāt /
śraddhadhāno vacastasya brāhmaṇasya vipaścitaḥ // MarkP_61.13 //
mama prasādaṃ bhagavan ! kuru mantraprabhāvajam /
draṣṭumetāṃ mama mahīmatīvecchā pravartate // MarkP_61.14 //
prādāt sa brāhmaṇaścāsmai pādalepamudāradhīḥ /
abhimantrayāmāsa diśaṃ tenākhyātāñca yatnataḥ // MarkP_61.15 //
tenānuliptapādo 'tha sa dvijo dvijasattama /
himavantamagād draṣṭuṃ nānāprastravaṇānvitam // MarkP_61.16 //
sahasraṃ yojanānāṃ hi dinārdhena vrajāmi yat /
āyāsyāmīti sañcintya tadardhenāpareṇa hi // MarkP_61.17 //
samprāpto himavatpṛṣṭhaṃ nātiśrāntatanurdvija /
vicacāra tatastatra tuhinācalabhūtale // MarkP_61.18 //
pādākrāntena tasyātha tuhinena vilīyatā /
prakṣālitaḥ pādalepaḥ paramauṣadhisambhaḥ // MarkP_61.19 //
tato jaḍagatiḥ so 'tha itaścetaśca paryaṭan /
dadarśātimanojñāni sānūni himabhūbhṛtaḥ // MarkP_61.20 //
siddhagandharvajuṣṭāni kinnarābhiratāni ca /
krīḍāvihāraramyāṇi devādīnāmitastataḥ // MarkP_61.21 //
divyāpsarogaṇaśatairākīrṇānyavalokayan /
nātṛpyata dvijaśreṣṭhaḥ prodbhūtapulako mune // MarkP_61.22 //
kvacit prastravaṇād bhraṣṭajalapātamanoramam /
pranṛtyacchikhikekābhiranyataśca nināditam // MarkP_61.23 //
dātyūhakoyaṣṭikādyaiḥ kvaciccātimanoharaiḥ /
puṃskokilakalālāpaiḥ śrutihāribhiranvitam // MarkP_61.24 //
praphullatarugandhena vāsitānilavījitam /
mudā yuktaḥ sa dadṛśe himavantaṃ mahāgirim // MarkP_61.25 //
dṛṣṭvā caitaṃ dvijasuto himavantaṃ mahācalam /
śvo drakṣyāmīti saṃcintya matiñcakre gṛhaṃ prati // MarkP_61.26 //
vibhraṣṭapādalepo 'tha cireṇa jaḍitakramaḥ /
cintayāmāsa kimidaṃ mayājñānādanuṣṭhitam // MarkP_61.27 //
yadi pralepo naṣṭo me vilīno himavāriṇā /
śailo 'tidurgamaścāyaṃ dūrañcāhamihāgataḥ // MarkP_61.28 //
prayāsyāmi kriyāhānimagniśuśrūṣaṇādikam /
kathamatra kariṣyāmi saṅkaṭaṃ mahadāgatam // MarkP_61.29 //
idaṃ ramyamidaṃ ramyamityasmin varaparvate /
śaktadṛṣṭirahaṃ tṛptiṃ na yāsye 'bdaśatairapi // MarkP_61.30 //
kinnarāṇāṃ kalālāpāḥ samantācchrotrahāriṇaḥ /
praphullatarugandhāṃśca ghrāṇamatyantamṛcchati // MarkP_61.31 //
sukhasparśastathā vāyuḥ phalāni rasavanti ca /
haranti prasabhaṃ ceto manojñāni sarāṃsi ca // MarkP_61.32 //
evaṃ gate tu paśyeyaṃ yadi kañcit taponidhim /
sa mamopadiśenmārgaṃ gamanāya gṛhaṃ prati // MarkP_61.33 //

mārkaṇḍeya uvāca

sa evaṃ cintayan vipro babhrāma ca himācale /
bhraṣṭapādauṣadhibalo vaiklavaṃ paramaṃ gataḥ // MarkP_61.34 //
taṃ dadarśa bhramantañca muniśreṣṭhaṃ varūthinī /
varāpsarā mahābhāgā mauleyā rūpaśālinī // MarkP_61.35 //
tasmin dṛṣṭe tataḥ sābhūd dvijavarye varūthinī /
madanākṛṣṭahṛdayā sānurāgā hi tatkṣaṇāt // MarkP_61.36 //
cintayāmāsa ko nveṣa ramaṇīyatamākṛtiḥ /
saphalaṃ me bhavejjanma yadi māṃ nāvamanyate // MarkP_61.37 //
aho 'sya rūpamādhuryamaho 'sya lalitā gatiḥ /
aho gambhīratā dṛṣṭeḥ kuto 'sya sadṛśo bhuvi // MarkP_61.38 //
dṛṣṭā devāstathā daityāḥ siddhagandharvapannagāḥ /
kathameko 'pi nāstyasya tulyarūpo mahātmanaḥ // MarkP_61.39 //
yathāhamasminmayyeṣa sānurāgastathā yadi /
bhavedatra mayā kāryastatkṛtaḥ puṇyasañcayaḥ // MarkP_61.40 //
yadyeṣa mayi sustrigdhāṃ dṛṣṭimadya nipātayet /
kṛtapuṇyā na matto 'nyā trailokye vanitā tataḥ // MarkP_61.41 //

mārkaṇḍeya uvāca

evaṃ sañcintayantī sā divyayoṣit smarāturā /
ātmānaṃ darśayāmāsa kamanīyatarākṛtim // MarkP_61.42 //
tāntu dṛṣṭvā dvijasutaścārurūpāṃ varūthinīm /
sopacāraṃ samāgamya vākyametaduvāca ha // MarkP_61.43 //
kā tvaṃ kamalagarbhābhe kasya kiṃ vānutiṣṭhasi /
brāhmaṇo 'hamihāyāto nagarādaruṇāspadāt // MarkP_61.44 //
pādalepo 'tra me dhvasto vilīno himavāriṇā /
yasyānubhāvādatrāhamāgato madirekṣaṇe // MarkP_61.45 //

varūthinyuvāca

mauleyāhaṃ mahābhāgā nāmnā khyātā varūthinī /
vicarāmi sadaivātra ramaṇīye mahācale // MarkP_61.46 //
sāhaṃ tvaddarśanādvipra ! kāmavaktavyatāṅgatā /
praśādhi yanmayā kāryaṃ tvadadhīnāsmi sāmpratam // MarkP_61.47 //

brāhmaṇa uvāca

yenopāyena gaccheyaṃ nijagehaṃ śucismite /
tanmamācakṣva kalyāṇi hānirno 'khilakarmaṇām // MarkP_61.48 //
nityanaimittikānāntu mahāhānirdvijanmanaḥ /
bhavatyatastvaṃ he bhadre ! māmuddhara himālayāt // MarkP_61.49 //
praśasyate na pravāso brāhmaṇānāṃ kadācama /
aparāddhaṃ na me bhīru deśadarśanakautukam // MarkP_61.50 //
sato gṛhe dvijāgryasya niṣpattiḥ sarvakarmaṇām /
nityanaimittikānāñca hānirevaṃ pravāsinaḥ // MarkP_61.51 //
sā tvaṃ kiṃ bahunoktena tathā kuru yaśasvini /
yathā nāstaṃ geta sūrye paśyāmi nijamālayam // MarkP_61.52 //

varūthinyuvāca

maivaṃ brūhi mahābhāga ! mā bhūtsa divaso mama /
māṃ parityajya yatra tvaṃ nijagehamupaiṣyasi // MarkP_61.53 //
aho ramyataraḥ svargo na yato dvijanandana /
ato vayaṃ parityajya tiṣṭhāmo 'tra surālayam // MarkP_61.54 //
sa tvaṃ saha mayā kānta ! kānte 'tra tuhinācale /
ramamāṇo na martyānāṃ bāndhavānāṃ smariṣyasi // MarkP_61.55 //
strajo vastrāṇyalaṅkārān bhogabhojyānulepanam /
dāsyāmyatra tathāhante smareṇa vaśagā hṛtā // MarkP_61.56 //
vīṇāveṇusvanaṃ gītaṃ kinnarāṇāṃ manoramam /
aṅgāhlādakaro vāyuruṣṇānnamudakaṃ śuci // MarkP_61.57 //
manobhilaṣitā śayyā sugandhamanulepanam /
ihāsato mahābhāga gṛhe kinte nije 'dhikam // MarkP_61.58 //
ihāsato naiva jarā kadācitte bhaviṣyati /
tridaśānāmiyaṃ bhūmiryauvanopacayapradā // MarkP_61.59 //
ityuktvā sānurāgā sā sahasā kamalekṣaṇā /
āliliṅga prasīdeti vadantī kalamunmanāḥ // MarkP_61.60 //

brāhmaṇa uvāca

mā māṃ sprākṣīrvrajānyatra duṣṭe yaḥ sadṛśastava /
mayānyathā yācitā tvamanyathaivāpyupaiṣi mām // MarkP_61.61 //
sāyaṃ prātarhutaṃ havyaṃ lokān yacchati śāśvatān /
trailokyametadakhilaṃ mūḍhe ivye pratiṣṭhitam // MarkP_61.62 //

varūthinyuvāca

kiṃ te nāhaṃ priyā vipra ! ramaṇīyo na kiṃ giriḥ /
gandharvān kinnarādīṃśca tyaktvābhīṣṭo hi kastava // MarkP_61.63 //
nijamālayamapyasmādbhavān yāsyatyasaṃśayam /
svalpakālaṃ mayā sārdhaṃ bhuṅkṣava bhogān sudurlabhān // MarkP_61.64 //

brāhmaṇa uvāca

aṣṭāvātmaguṇā ye hi teṣāmādau dayā dvija /
tāṃ karoṣi kathaṃ na tvaṃ mayi saddharmapālaka // MarkP_61.66 //
tvadvimuktā na jīvāmi tathā prītimatī tvayi /
naitadvadāmyahaṃ mithyā prasīda kulanandana // MarkP_61.67 //

brāhmaṇa uvāca

yadi prītimatī satyaṃ nopacārādbravīṣi mām /
tadupāyaṃ samācakṣva yena yāmi svamālayam // MarkP_61.68 //

varūthinyuvāca

nijamālayamapyasmādbhavān yāsyatyasaṃśayam /
svalpakālaṃ mayā sārdhaṃ bhuṅkṣva bhogān sudurlabhān // MarkP_61.69 //

brāhmaṇa uvāca

na bhogārthāya viprāṇāṃ śasyate hi varūthinī /
iha kleśāya viprāṇāṃ ceṣṭā pretyāphalapradā // MarkP_61.70 //

varūthinyuvāca

santrāṇaṃ mriyamāṇāyā mama kṛtvā paratra te /
puṇyasyaiva phalaṃ bhāvi bhogāścānyatra janmani // MarkP_61.71 //
evaṃ ca dvayamapyatra tavopacayakāraṇam /
pratyākhyānādahaṃ mṛtyuṃ tvañca pāpamavāpsyasi // MarkP_61.72 //

brāhmaṇa uvāca

parastriyaṃ nābhilaṣedityucurguravo mama /
tena tvāṃ nābhivāñchāmi kāmaṃ vilapa śuṣya vā // MarkP_61.73 //

mārkaṇḍeya uvāca

ityuktvā sa mahābhāgaḥ spṛṣṭvāpaḥ prayataḥ śuciḥ /
prāhedaṃ praṇipatyāgniṃ gārhapatyamupāṃśunā // MarkP_61.74 //
bhagavan ! gārhapatyāgne yonistvaṃ sarvakarmaṇām /
tvatta āhavanīyo 'gnirdakṣiṇāgniśca nānyataḥ // MarkP_61.75 //
yuṣmadāpyāyanād devā vṛṣṭiśasyādihetavaḥ /
bhavanti śasyādakhilaṃ jagadbhavati nānyataḥ // MarkP_61.76 //
evaṃ tvatto bhavatyetadyena satyena vai jagat /
tathāhamadya svaṃ gehaṃ paśyeyaṃ sati bhāskare // MarkP_61.77 //
yathā vai vaidikaṃ karma svakāle nojjhitaṃ mayā /
tena satyena paśyeyaṃ gṛhastho 'dya divākaram // MarkP_61.78 //
yathā ca na paradravye paradāre ca me matiḥ /
kadācit sābhilāṣābhūttathaitat siddhimetu me // MarkP_61.79 //

iti śrīmārkaṇḍeyapurāṇeṭhabrāhmaṇavākyam' nāmaikaṣaṣṭitamo 'dhyāyaḥ





_____________________________________________________________


dviṣaṣṭitamo 'dhyāyaḥ- 62

mārkaṇḍeya uvāca

evantu vadatastasya dvijaputrasya pāvakaḥ /
gārhapatyaḥ śarīre tu sannidhānamathākarot // MarkP_62.1 //
tena cādhiṣṭhitaḥ so 'tha prabhāmaṇḍalamadhyagaḥ /
vyadīpayata taṃ deśaṃ mūrtimāniva havyavāṭ // MarkP_62.2 //
tasyāstu sutarāṃ tatra tādṛgrūpe dvijanmani /
anurāgo 'bhavadvipraṃ paśyantyā devayoṣitaḥ // MarkP_62.3 //
tataḥ so 'dhiṣṭhitastena havyavāhena tatkṣaṇāt /
yathāpūrvaṃ tathā gantuṃ pravṛtto dvijanandanaḥ // MarkP_62.4 //
jagāma ca tvarāyuktastayā devyā nirīkṣitaḥ /
ādṛṣṭipātāttanvaṅgyā niśvāsotkampikandharam // MarkP_62.5 //
tataḥ kṣaṇenaiva tadā nijagehamavāpya saḥ /
yathāproktaṃ dvijaśreṣṭhaścakāra sakalāḥ kriyāḥ // MarkP_62.6 //
atha sā cārusarvāṅgī tatrāsaktātmamānasā /
niśvāsaparamā ninye dinaśeṣaṃ tathā niśām // MarkP_62.7 //
niśvasantyanavadyāṅgī hāheti rudatī muhuḥ /
mandabhāgyeti cātmānaṃ nininda madirekṣaṇā // MarkP_62.8 //
na vihāre na cāhāre ramaṇīye na vā vane /
na kandareṣu ramyeṣu sā babandha tadā ratim // MarkP_62.9 //
cakāra ramamāṇe ca cakravākayuge spṛhām /
muktā tena varārohā nininda nijayauvanam // MarkP_62.10 //
kvāgatāhamimaṃ śailaṃ duṣṭadaivabalātkṛtā /
kva ca prāptaḥ sa me dṛṣṭergocaraṃ tādṛśo naraḥ // MarkP_62.11 //
yadyadya sa mahābhāgo na me saṅgamupaiṣyati /
tatkāmāgniravaśyaṃ māṃ kṣapayiṣyati duḥ sahaḥ // MarkP_62.12 //
ramaṇīyamabhūdyattatpuṃskokilanināditam /
tena hīnantadevaitaddahatīvādya māmalam // MarkP_62.13 //

mārkaṇḍeya uvāca

itthaṃ sā madanāviṣṭā jagāma munisattama /
vavṛdhe ca tadā rāgastasyāstasmin pratikṣaṇam // MarkP_62.14 //
kalirnāmnā tu gandharvaḥ sānurāgo nirākṛtaḥ /
tayā pūrvamabhūtso 'tha tadavasthāṃ dadarśa tām // MarkP_62.15 //
sa cintayāmāsa tadā kiṃ nveṣā gajagāminī /
niśvāsapavanamlānā girāvatra varūthinī // MarkP_62.16 //
muniśāpakṣatā kiṃnu kenacit kiṃ vimānitā /
vāṣpavāripariklinnamiyandhatte yato mukham // MarkP_62.17 //
tataḥ sa dadhyau suciraṃ tamarthaṃ kautukāt kaliḥ /
jñātavāṃśca prabhāveṇa samādheḥ sa yathātatham // MarkP_62.18 //
punaḥ sa cintayāmāsa tadvijñāya muneḥ kaliḥ /
mamopapāditaṃ sādhu bhāgyairetatpurākṛtaiḥ // MarkP_62.19 //
mayaiṣā sānurāgeṇa bahuśaḥ prārthitā satī /
nirākṛtavatī seyamadya prāpyā bhaviṣyati // MarkP_62.20 //
mānuṣe sānurāgeyaṃ tatra tadrūpadhāriṇi /
raṃsyate mayyasandigdhaṃ kiṃ kālena karomi tat // MarkP_62.21 //

mārkaṇḍeya uvāca

ātmaprabhāveṇa tatastasya rūpaṃ dvijanmanaḥ /
kṛtvā cacāra yatrāste niṣaṇṇā sā varūthinī // MarkP_62.22 //
sā taṃ dṛṣṭvā varārohā kiñcidutphullalocanā /
sametya prāha tanvaṅgī prasīdeti punaḥ punaḥ // MarkP_62.23 //
tvayā tyaktā na sandehaḥ parityakṣyāmi jīvitam /
tatrādharmaḥ kaṣṭataraḥ kriyālopo bhaviṣyati // MarkP_62.24 //
mayā sametya ramye 'smin mahākandarakandare /
matparitrāṇajaṃ dharmamavaśyaṃ pratipatsyase // MarkP_62.25 //
āyuṣaḥ sāvaśeṣaṃ me nṛnamasti mahāmate /
nivṛttastena nūnaṃ tvaṃ hṛdayāhlādakārakaḥ // MarkP_62.26 //

kaliruvāca
kiṃ karomi kriyāhānirbhavatyatra sato mama /
tvamapyevaṃvidhaṃ vākyaṃ bravīṣi tanumadhyame // MarkP_62.27 //
tadahaṃ saṅkaṭaṃ prāpto yadbravīmi karoṣi tat /
yadi syāt saṅgamo me 'dya bhavatyā saha nānyathā // MarkP_62.28 //

varūthinī uvāca

prasīda yadbravīṣi tvaṃ tatkaromi na te mṛṣā /
bravīmyetadanāśaṅkaṃ yatte kāryaṃ mayādhunā // MarkP_62.29 //

kaliruvāca

nādya saṃbhogasamaye draṣṭavyo 'haṃ tvayā vane /
nimīlitākṣyāḥ saṃsargastava subhru mayā saha // MarkP_62.30 //

varūthinyuvāca

evaṃ bhavatu bhadrante yathecchasi tathāstu tat /
mayā sarvaprakāraṃ hi vaśe stheyaṃ tavādhunā // MarkP_62.31 //

iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare dviṣaṣṭitamo 'dhyāyaḥ /





_____________________________________________________________


triṣaṣṭitamo 'dhyāyaḥ- 63

mārkaṇḍeya uvāca

tataḥ saha tathā so 'tha rarāma girisānuṣu /
phullakānanahṛdyeṣu manojñeṣu saraḥ su ca // MarkP_63.1 //
kandareṣu ca ramyeṣu nimnagāpulineṣu ca /
manojñeṣu tathānyeṣu deśeṣu mudito dvija // MarkP_63.2 //
vahninādhiṣṭhitasyāsīd yadrūpantasya tejasā /
acintayadbhogakāle nimīlitavilocanā // MarkP_63.3 //
tataḥ kālena sā garbhamavāpa munisattama /
gandharvavīryato rūpacintanācca dvijanmanaḥ // MarkP_63.4 //
tāṃ garbhadhāriṇīṃ so 'tha sāntvayitvā varūthinīm /
viprarūpadharo yātastayā prītyā visarjitaḥ // MarkP_63.5 //
jajñe sa bālo dyutimāna jvalanniva vibhāvasuḥ /
svarocibhairyathā sūryo bhāsayan sakalā diśaḥ // MarkP_63.6 //
svarocibhiryato bhāti bhāsvāniva sa bālakaḥ /
tataḥ svarocirityevaṃ nāmnā khyāto babhūta saḥ // MarkP_63.7 //
vavṛdhe ca mahābhāgo vayasānudinantathā /
guṇaughaiśca yathā bālaḥ kalābhiḥ śaśalāñchanaḥ // MarkP_63.8 //
sa jagrāha dhanurvedaṃ vedāṃścaiva yathākramam /
vidyāścaiva mahābhāgastadā yauvanagocaraḥ // MarkP_63.9 //
mandarādrau kadācit sa vicaraṃścāruceṣṭitaḥ /
dadarśaikāṃ tadā kanyāṃ giriprasthe bhayāturām // MarkP_63.10 //
trāyasveti nirīkṣyainaṃ sā tadā vākyamabravīt /
mā bhaiṣīriti sa prāha bhayaviplutalocanām // MarkP_63.11 //
kimetaditi tenokte vīravākye mahātmanā /
tataḥ sā kathayāmāsa śvāsākṣepaplutākṣaram // MarkP_63.12 //

kanyovāca

ahamindīvarākhyasya sutā vidyādharasya vai /
nāmnā manoramā jātā sutāyāṃ marudhanvanaḥ // MarkP_63.13 //
mandāravidyādharajā sakhī mama vibhāvarī /
kalāvatī cāpyaparā sutā pārasya vai muneḥ // MarkP_63.14 //
tābhyāṃ saha mayā yātaṃ kailāsataṭamuttamam /
tatra dṛṣṭo muniḥ kaścittapasātikṛśākṛtiḥ // MarkP_63.15 //
kṣutkṣāmakaṇṭho nistejā dūrapātākṣitārakaḥ /
mayāvahasitaḥ kruddhaḥ sa tadā māṃ śaśāpa ha // MarkP_63.16 //
kṣāmakṣāmasvaraḥ kiñcitkalpitādharapallavaḥ /
tvayāvahasito yasmādanārye duṣṭatāpasi // MarkP_63.17 //
tasmāt tvāmacireṇaiva rākṣaso 'bhibhaviṣyasi /
datte śāpe matsakhībhyāṃ sa tu nirbhatsito muniḥ // MarkP_63.18 //
dhik te brāhmaṇyamakṣāntyā hṛtante nikhilantapaḥ /
amarṣaṇairdharṣito 'si tapasā nātikarṣitaḥ // MarkP_63.19 //
kṣāntyāspadaṃ vai brāhmaṇyaṃ krodhasaṃyamanantapaḥ /
etacchrutvā dadau śāpaṃ tayorapyamitadyutiḥ // MarkP_63.20 //
ekasyāḥ kuṣṭhamaṅgeṣu bhāvyanyasyāstathā kṣayaḥ /
tayostathaiva tajjātaṃ yathoktaṃ tena tatkṣaṇāt // MarkP_63.21 //
mamāpyevaṃ mahadrakṣaḥ samupaiti padānugam /
na śṛṇoṣi mahānādaṃ tasyādūre 'pi garjataḥ // MarkP_63.22 //
tṛtīyamadya divasaṃ yanme pṛṣṭhanna muñcati /
astragrāmasya sarvasya hṛdajñāhamadya te // MarkP_63.23 //
te prayacchāmi māṃ rakṣa rakṣaso 'smānmahāmate /
prādāt svāyambhuvasyādau svayaṃ rudraḥ pinākadhṛk // MarkP_63.24 //
svāyambhuvo vasiṣṭhāya siddhavaryāya dattavān /
tenāpi dattaṃ manmātuḥ pitre citrāyudhāya vai // MarkP_63.25 //
prādādaudvāhikaṃ so 'pi matpitre śvaśuraḥ svayam /
mayāpi śikṣitaṃ vīra ! sakāśād bālayā pituḥ // MarkP_63.26 //
hṛdayaṃ sakalāstrāṇāmaśeṣaripunāśanam /
tadidaṃ gṛhyatāṃ śīghramaśeṣāstraparāyaṇam // MarkP_63.27 //
tato jahi durātmānamenaṃ rākṣasamāgatam // MarkP_63.28 //

mārkaṇḍeya uvāca

tathaityukte tatastena vāryupaspṛśya tasya tat /
astrāṇāṃ hṛdayaṃ prādāt sarahasyanivartanam // MarkP_63.29 //
etasminnantare rakṣastattadā bhīṣaṇākṛti /
nardamānaṃ mahānādamājagāma tvarānvitam // MarkP_63.30 //
mayābhibhūtā kiṃ trāṇamupaiṣi drutamehi me /
bhakṣāmi kiñcireṇeti bruvāṇaṃ taṃ dadarśa saḥ // MarkP_63.31 //
svarociścintayāmāsa dṛṣṭvā taṃ samupāgatam /
gṛhṇātveṣa vacaḥ satyaṃ tasyāstviti mahāmuneḥ // MarkP_63.32 //
jagrāha samupetyaināṃ tvarayā so 'pi rākṣasaḥ /
trāhi trāhīti karuṇaṃ vilapantīṃ sumadhyamām // MarkP_63.33 //
tataḥ svarociḥ saṃkruddhaścaṇḍāstramatibhairavam /
dṛṣṭyāṃ niveśya tadrakṣo dadarśānimiṣekṣaṇaḥ // MarkP_63.34 //
tadābhibhūtaḥ sa tadā tāmutsṛjya niśācaraḥ /
prasīda śāmyatāmastraṃ śrūyatāñcetyabhāṣata // MarkP_63.35 //
mokṣitoṣa'haṃ tvayā śāpādatighorānmahādyute /
pradattādatitīvreṇa brahmamitreṇa dhīmatā // MarkP_63.36 //
upakārī na me tvatto mahābhāgādhiko 'paraḥ /
yenāhaṃ sumahākaṣṭānmahāśāpādvimokṣitaḥ // MarkP_63.37 //

svarociruvāca
brahmamitreṇa muninā kinnimittaṃ mahātmanā /
śaptastvaṃ kīdṛśaścaiva śāpo datto 'bhavat purā // MarkP_63.38 //

rākṣasā uvāca

brahmamitro 'ṣṭadhā bhinnamāyurvedamadhītavān /
trayodaśādhikārañca pragṛhyātharvaṇo dvijaḥ // MarkP_63.39 //
ahañcendīvarākhyeti khyāto 'syā janako 'bhavam /
vidyādharapateḥ putro nalanābhasya khaṅginaḥ // MarkP_63.40 //
mayā ca yācitaḥ purvaṃ brahmamitro 'bhavanmuniḥ /
āyurvedamaśeṣaṃ me bhagavan ! dātumarhasi // MarkP_63.41 //
yadā tu bahuśo vīra ! praśrayāvanatasya me /
na prādādyācito vidyāmāyurvedātmikāṃ mama // MarkP_63.42 //
śiṣyebhyo dadatastasya mayāntardhānagena hi /
āyurvedātmikā vidyā gṛhītābhūttadānagha // MarkP_63.43 //
gṛhītāyāntu vidyāyāṃ māsairaṣṭābhirantarāt /
mamātiharṣādabhavaddhāso 'tīva punaḥ punaḥ // MarkP_63.44 //
pratyabhijñāya māṃ hāsānmuniḥ kopasamanvitaḥ /
vikampikandharaḥ prāha māmidaṃ paruṣākṣaram // MarkP_63.45 //
rākṣasenaiva yasmānme tvayādṛśyena durmate /
hṛtā vidyāvahāsaśca māmavajñāya vai kṛtaḥ // MarkP_63.46 //
tasmāttvaṃ rākṣasaḥ pāpa ! macchāpena nirākṛtaḥ /
bhaviṣyasi na sandehaḥ saptarātreṇa dāruṇaḥ // MarkP_63.47 //
ityukte praṇipātādyairupacāraiḥ prasāditaḥ /
sa māmāha punarviprastatkṣaṇānmṛdumānasaḥ // MarkP_63.48 //
yanmayoktamavaśyantadbhāvi gandharva ! nānyathā /
kintu tvaṃ rākṣaso bhūtvā punaḥ svaṃ prāpsyase vapuḥ // MarkP_63.49 //
naṣṭasmṛtiryadā kruddhaḥ svamapatyañcikhādiṣuḥ /
niśācaratvaṃ gantāsi tadastrānalatāpitaḥ // MarkP_63.50 //
punaḥ saṃjñāmavāpya svāmavāpsyasi nijaṃ vapuḥ /
tathaiva svamadhiṣṭhānaṃ loke gandharvasaṃjñite // MarkP_63.51 //
so 'haṃ tvayā mahābhāga ! mokṣito 'smānmahābhayāt /
niśācaratvād yadvīra ! tena me prārthanāṃ kuru // MarkP_63.52 //
imānte tanayāṃ bhāryāṃ prayacchāmi pratīccha tām /
āyurvedaśca sakalastvaṣṭāṅgo yo mayā tataḥ /
muneḥ sakāśāt saṃprāptastaṃ gṛhṇīṣva mahāmate // MarkP_63.53 //

mārkaṇḍeya uvāca
ityuktvā pradadau vidyāṃ sa ca divyāmbarojjavalaḥ /
stragbhūṣaṇadharo divyaṃ purāṇaṃ vapurāsthitaḥ // MarkP_63.54 //
dattvā vidyāṃ tataḥ kanyāṃ sa dātumupacakrame /
tamāha sā tadā kanyā janitāraṃ svarūpiṇam // MarkP_63.55 //
anurāgo mamāpyatra tātātīva mahātmani /
darśanādeva saṃjāto viśeṣeṇopakāriṇi // MarkP_63.56 //
kintveṣā me sakhī sā ca matkṛte duḥ khapīḍite /
ato nābhilaṣe bhogān bhoktumetena vai samam // MarkP_63.57 //
puruṣairapi no śakyā kartumitthaṃ nṛśaṃsatā /
svabhāvarucirairmādṛk kathaṃ yoṣit kariṣyati // MarkP_63.58 //
sāhaṃ yathā te duḥ khārte matkṛte kanyake pitaḥ /
tathā sthāsyāmi tadduḥ khe tacchokānalatāpitā // MarkP_63.59 //

svarociruvāca

āyurvedaprasādena te kariṣye punarnave /
sakhyau tava mahāśokaṃ samutsṛja sumadhyame // MarkP_63.60 //

mārkaṇḍeya uvāca

tataḥ pitrā svayaṃ dattāṃ tāṃ kanyāṃ sa vidhānataḥ /
upayeme girau tasmin svarociścārulocavanām // MarkP_63.61 //
dattāntu tāṃ tadā kanyāmabhiśāntya ca bhāminīm /
jagāma divyayā gatyāgandharvaḥ svapurantataḥ // MarkP_63.62 //
sa cāpi sahitastanvyā sadudyānantadā yayau /
kanyakāyugalaṃ yatra tacchāpotthagadāturam // MarkP_63.63 //
tatastayoḥ sa tattvajño rogaghnairauṣadhai rasaiḥ /
cakāra nīrujau dehau svarociraparājitaḥ // MarkP_63.64 //
tato 'tiśobhane kanye vimukte vyādhitaḥ śubhe /
svakāntyodyoti digbhāgaṃ cakrāte tanmahīdharam // MarkP_63.65 //

iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare triṣaṣṭitamo 'dhyāyaḥ



_____________________________________________________________


catuḥ ṣaṣṭitamo 'dhyāyaḥ- 64

mārkaṇḍeya uvāca

evaṃ vimuktarogā tu kanyakā taṃ mudānvitā /
svarociṣamuvācedaṃ śṛṇuṣva vacanaṃ prabho // MarkP_64.1 //
mandāravidyādharajā nāmnā khyātā vibhāvarī /
upakārin ! svamātmānaṃ prayacchāmi pratīccha mām // MarkP_64.2 //
vidyāñca tubhyaṃ dāsyāmi sarvabūtarutāni te /
yayābhivyaktimeṣyanti prasādapurago bhava // MarkP_64.3 //

mārkaṇḍeya uvāca

evamastviti tenokte dharmajñena svarociṣā /
dvitīyā tu tadā kanyā idaṃ vacanamabravīt // MarkP_64.4 //
kumārabrahmacāryāsīt pāro nāma pitā mama /
brahmarṣiḥ sumahābhāgo vedavedāṅgapāragaḥ // MarkP_64.5 //
tasya puṃskokilālāparamaṇīye madhau purā /
ājagāmāpsarābhyāsaṃ prakhyātā puñjikāstanā // MarkP_64.6 //
kāmavaktavyatāṃ nītaḥ sa tadā munipuṅgavaḥ /
tatsaṃyoge 'hamutpannā tasyāmatra mahācale // MarkP_64.7 //
vihāya māṃ gatā sā ca mātāsminnirjane vane /
bālāmekāṃ mahīpṛṣṭhe vyālaśvāpadasaṃkule // MarkP_64.8 //
tataḥ kalābhiḥ somasya vardhantībhirahaḥ kṣaye /
āpyāyyamānāharaho vṛddhiṃ yātāsmi sattama // MarkP_64.9 //
tataḥ kalāvatītyetanmama nāma mahātmanā /
gṛhītāyaḥ kṛtaṃ pitrā gandharveṇa śubhānanā // MarkP_64.10 //
na dattāhaṃ tadā tena yācitena mahātmanā /
devāriṇālinā suptastato me ghātitaḥ pitā // MarkP_64.11 //
tato 'hamatinirvedādātmavyāpādanodyatā /
nivāritā śambhupatnyā satyā satyapratiśravā // MarkP_64.12 //
mā śucaḥ subhru ! bhartā te mahābhāgo bhaviṣyati /
svarocirnāma putraśca manustasya bhaviṣyati // MarkP_64.13 //
ājñāñca nidhayaḥ sarve kariṣyanti tavādṛtāḥ /
yathābhilaṣitaṃ vittaṃ pradāsyanti ca te śubhe // MarkP_64.14 //
yasyā vatse prabhāveṇa vidyāyāstāṃ gṛhāṇa me /
padminī nāma vidyeyaṃ mahāpadmābhipūjitā // MarkP_64.15 //
ityāha māṃ dakṣasutā satī satyaparāyaṇā /
svarocistvaṃ dhruvaṃ devī nānyathā sā vadiṣyati // MarkP_64.16 //
sāhaṃ prāṇapradāyādya tāṃ vidyāṃ svaṃ tathā vapuḥ /
prayacchāmi pratīccha tvaṃ prasādasumukho mama // MarkP_64.17 //

mārkaṇḍeya uvāca

evamastviti tāmāha sa tu kanyāṃ kalāvatīm /
vibhāvaryāḥ kalāvatyāḥ snigdhadṛṣṭyānumoditaḥ // MarkP_64.18 //
jagrāha ca tataḥ pāṇī sa tayoramaradyutiḥ /
nadatsu devatūryeṣu nṛtyantīṣvapsaraḥ su ca // MarkP_64.19 //

iti śrīmārkaṇjaḍeyapurāṇeṭhasvārociṣe manvantare' catuḥ ṣaṣṭitamo 'dhyāyaḥ


_____________________________________________________________


pañcaṣaṣṭitamo 'dhyāyaḥ- 65

mārkaṇḍeya uvāca

tataḥ sa tābhiḥ sahitaḥ patnībhiramaradyutiḥ /
rarāma tasmin śailendre ramyakānananirjhare // MarkP_65.1 //
sarvopabhogaratnāni madhūni madhurāṇi ca /
nidhayaḥ samupājahruḥ padminyā vaśavartinaḥ // MarkP_65.2 //
strajo vastrāṇyalaṅkārān gandhāḍhyamanulepanam /
āsanānyatiśubhrāṇi kāñcanāni yathecchayā // MarkP_65.3 //
sauvarṇāni mahābhāga ! karakān bhājanāni ca /
tathā śayyāśca vividhā divyairāstaraṇairyutāḥ // MarkP_65.4 //
evaṃ sa tābhiḥ sahito divyagandhādhivāsite /
rarāma svarucirbhābhirbhāsite varaparvate // MarkP_65.5 //
tāścāpi saha teneti lebhire mudamuttamām /
ramamāṇā yathā svarge tathā tatra śiloccaye // MarkP_65.6 //
kalahaṃsī jagādaikāṃ cakravākīṃ jale satīm /
tasya tāsāñca lalite sambandhe ca spṛhāvatī // MarkP_65.7 //
dhanyo 'yamatipuṇyo 'yaṃ yo 'ya yauvanagocaraḥ /
dayitābhiḥ sahaitābhirbhuṅkte bhogānabhīpsitān // MarkP_65.8 //
santi yauvaninaḥ ślāghyāstatpatnyo nātiśobhanāḥ /
jagatyāmalpakāḥ patnyaḥ patayaścātiśobhanāḥ // MarkP_65.9 //
abhīṣṭā kasyacit kāntā kāntaḥ kasyāścidīpsitaḥ /
parasparānurāgāḍhyaṃ dāmpatyamatidurlabham // MarkP_65.10 //
dhanyo 'yaṃ dayitābhīṣṭo hyetāścāsyātivallabhāḥ /
parasparānurāgo hi dhanyānāmeva jāyate // MarkP_65.11 //
etanniśamyavacanaṃ kalahaṃsīsamīritam /
uvāca cakravākī tāṃ nātivismitamānasā // MarkP_65.12 //
nāyaṃ dhanyo yato lajjā nānyastrīsannikarṣataḥ /
anyāṃ striyamayaṃ bhuṅkte na sarvāsvasya mānasam // MarkP_65.13 //
cittānurāga ekasminnadhiṣṭhāne yataḥ sakhi /
tato hi prītimāneṣa bhāryāsu bhavitā katham // MarkP_65.14 //
etā na dayitāḥ patyurnaitāsāṃ dayitaḥ patiḥ /
vinodamātramevaitā yathā parijano 'paraḥ // MarkP_65.15 //
etāsāñca yadiṣṭo 'yaṃ tat kiṃ prāṇānna muñcati /
āliṅgatyaparāṃ kāntāṃ dhyāto vai kāntayānyayā // MarkP_65.16 //
vidyāpradānamūlyena vikrīto hyeṣa bhṛtyavat /
pravartate na hi prema samaṃ bahvīṣu tiṣṭhati // MarkP_65.17 //
kalahaṃsi ! patirdhanyo mama dhanyāhameva ca /
yasyaikasyāñciraṃ cittaṃ yasyāścaikatra saṃsthitam // MarkP_65.18 //
sarvasattvarutajño 'sau svarociraparājitaḥ /
niśamya lajjito dadhyau satyameva hi nānṛtam // MarkP_65.19 //
tato varṣaśate yāte ramamāṇo mahāgirau /
ramamāṇaḥ samaṃ tābhirdadarśa purato mṛgam // MarkP_65.20 //
susnigdhapīnāvayavaṃ mṛgayūthavihāriṇam /
vāsitābhiḥ surūpābhirmṛgībhiḥ parivāritam // MarkP_65.21 //
ākṛṣṭaghrāṇapuṭakā jighrantīstāstato mṛgīḥ /
uvāca sa mṛgo rāmā lajjātyāgena gamyatām // MarkP_65.22 //
nāhaṃ svarocistacchīlo na caivāhaṃ sulocanāḥ /
nirlajjā bahavaḥ santi tādṛśāstatra gacchataḥ // MarkP_65.23 //
ekā tvanekānugatā yathā hāsāspadaṃ jane /
anekābhistathaivaiko bogadṛṣṭyā nirīkṣitaḥ // MarkP_65.24 //
tasya dharmakriyāhānirahanyahani jāyate /
sakto 'nyabhāryayā cānyakāmāsaktaḥ sadaiva saḥ // MarkP_65.25 //
yastādṛśo 'nyastacchīlaḥ paralokaparāṅmukhaḥ /
taṃ kāmayata bhadraṃ vo nāhaṃ tulyaḥ svarociṣā // MarkP_65.26 //

iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare pañcaṣaṣṭitamo 'dhyāyaḥ



_____________________________________________________________


ÆÑḥâå%>üúåßÑādādanāgatam /
yathāhaṃ samatītañca vartamānañca sarvataḥ // MarkP_69.53 //
ālocyājñāpayetyukte tato jñātaṃ mayāpi tat /
tato na dattavānarghamahaṃ tubhyaṃ vidhānataḥ // MarkP_69.54 //
satyaṃ rājan ! tvamarghārhaḥ kule svāyambhuvasya ca /
tathāpi nārghayogyaṃ tvāṃ manyāmo vayamuttamam // MarkP_69.55 //

rājovāca

kiṃ kṛtaṃ hi mayā brahman ! jñānādajñānato 'pi vā /
yena tvattor'ghamarhāmi nāhamabhyāgataścirāt // MarkP_69.56 //

ṛṣiruvāca

kiṃ vismṛtante yatpatnī tvayā tyaktā ca kānane /
parityaktastayā sārdhaṃ tvayā dharmo nṛpākhilaḥ // MarkP_69.57 //
pakṣeṇa karmaṇo hānyā prayātyasparśatāṃ naraḥ /
viṇmūtrairvārṣikī yasya hāniste nityakarmaṇaḥ // MarkP_69.58 //
patnyānukūlayā bhāvyaṃ yathāśīle 'pi bhartari /
duḥ śīlāpi tathā bhāryā poṣaṇīyā nareśvara // MarkP_69.59 //
pratikūlā hi sā patnī tasya viprasya yā hṛtā /
tathāpi dharmakāmo 'sau tvāmudyotitavān nṛpa // MarkP_69.60 //
calataḥ sthāpayasyanyān svadharmeṣu mahīpate /
tvāṃ svadharmādvicalitaṃ ko 'paraḥ sthāpayiṣyati // MarkP_69.61 //

mārkaṇḍeya uvāca

vilakṣyaḥ sa mahīpāla ityuktastena dhīmatā /
tathetyuktvā ca papraccha hṛtāṃ patnīṃ dvijanmanaḥ // MarkP_69.62 //
bhagavan ! kena nītā sā patnī viprasya kutra vā /
atītānāgataṃ vetti jagatyavitathaṃ bhavān // MarkP_69.63 //

ṛṣiruvāca

tāṃ jahārādritanayo balāko nāma rākṣasaḥ /
drakṣyase cādya tāṃ bhūpa ! utpalāvatake vane // MarkP_69.64 //
gaccha saṃyojayāśu tvaṃ bhāryayā hi dvijāttamam /
mā pāpāspadatāṃ yātu tvamivāsau dine dine // MarkP_69.65 //

iti śrīmārkaṇḍeyapurāṇe auttamamanvantare ekonasaptatitamo 'dhyāyaḥ




_____________________________________________________________


saptatitamo 'dhyāyaḥ- 70

mārkaṇḍeya uvāca

athāruroha svarathaṃ praṇipatya mahāmunim /
tenākhyātaṃ vanantacca prayayāvutpalāvatam // MarkP_70.1 //
yathākhyātasvarūpāñca bhāryāṃ bhartrā dvijasya tām /
bhakṣayantīṃ dadārśātha śrīphalāni nareśvaraḥ // MarkP_70.2 //
papraccha ca kathaṃ bhadre ! tvametadvanamāgatā /
sphuṭaṃ bravīhi vaiśālerapi bhāryā suśarmaṇaḥ // MarkP_70.3 //

brāhmaṇyuvāca

sutāhamatirātrasya dvijasya vanavāsinaḥ /
patnī viśālaputrasya yasya nāma tvayoditam // MarkP_70.4 //
sāhaṃ hṛtā balākena rākṣasena durātmanā /
prasuptā bhavanasyānte bhrātṛmātṛviyojitā // MarkP_70.5 //
bhasmībhavatu tadrakṣo yenāsmyevaṃ viyojitā /
mātrā bhrātṛbhiranyaiśca tiṣṭāmyatra suduḥ khitā // MarkP_70.6 //
asmin vane 'tigahane tenānīyāhamujjhitā /
na vedmi kāraṇaṃ ki tannopabhuṅkte na khādati // MarkP_70.7 //

rājovāca
api tajjñāyate rakṣastvāmutsṛjya kva vai gatam /
ahaṃ bhartrā tavaivātra preṣito dvijanandini // MarkP_70.8 //

brāhmaṇyuvāca

asyaiva kānanasyānte sa tiṣṭhati niśācaraḥ /
praviśya paśyatu bhavān na bibheti tato yadi // MarkP_70.9 //

mārkaṇḍeya uvāca

praviveśa tataḥ so 'tha tayā vartmani darśite /
dadṛśe parivāreṇa samavetañca rākṣasam // MarkP_70.10 //
dṛṣṭamātre tatastasmin tvaramāṇaḥ sa rākṣasaḥ /
dūrādeva mahīṃ mūrdhnā spṛśan pādāntikaṃ yayau // MarkP_70.11 //

rākṣasa uvāca

mamātrāgacchatā gehaṃ prasādaste mahān kṛtaḥ /
praśādhi kiṃ karomyeṣa vasāmi viṣaye tava // MarkP_70.12 //
arghañcemaṃ pratīccha tvaṃ sthīyatāñcedamāsanam /
vayaṃ bhṛtyā bhavān svāmī dṛḍhamājñāpayasva mām // MarkP_70.13 //

rājovāca

kṛtameva tvayā sarvaṃ sarvāmevātithikriyām /
kimarthaṃ brāhmaṇavadhūstvayānītā niśācara // MarkP_70.14 //
neyaṃ surūpā santyanyā bhāryārthañced hṛtā tvayā /
bhakṣyārthaṃ cetkathaṃ nāttā tvayaitatkathyatāṃ mama // MarkP_70.15 //

rākṣasa uvāca

na vayaṃ mānuṣāhārā anye te nṛpa ! rākṣasāḥ /
sukṛtasya phalaṃ yattu tadaśnīmo vayaṃ nṛpa // MarkP_70.16 //
svabhāvañca manuṣyāṇāṃ yoṣitāñca vimānitāḥ /
mānitāśca samaśnīmo na vayaṃ jantukhādakāḥ // MarkP_70.17 //
yadasmābhirnṛṇāṃ kṣāntirbhuktā krudhyanti te tadā /
bhukte duṣṭe svabhāve ca guṇavanto bhavanti ca // MarkP_70.18 //
santi naḥ pramadā bhūpa ! rūpeṇāpsarasāṃ samāḥ /
rākṣasyastāsu tiṣṭhatsu mānuṣīṣu ratiḥ katham // MarkP_70.19 //

rājovāca

yadyeṣā nopabhogāya nāhārāya niśācara /
gṛhaṃ praviśya viprasya tatkimeṣā hṛtā tvayā // MarkP_70.20 //

rākṣasa uvāca

mantravit sa dvijaśreṣṭho yajñe yajñe gatasya me /
rakṣoghnamantrapaṭhanāt karotyuccāṭanaṃ nṛpa // MarkP_70.21 //
vayaṃ bubhukṣitāstasya mantroccāṭanakarmaṇā /
kva yāmaḥ sarvayajñeṣu sa ṛtvig bhavati dvijaḥ // MarkP_70.22 //
tato 'smābhiridantasya vaikalyamupapāditam /
patnyā vinā pumānijyākarmayogyo na jāyate // MarkP_70.23 //

mārkaṇḍeya uvāca

vaikalyoccāraṇāttasya brāhmaṇasya mahāmateḥ /
tataḥ sa rājātibhṛśaṃ viṣaṇṇaḥ samajāyata // MarkP_70.24 //
vaikalyamevaṃ viprasya vadanmāmeva nindati /
anarhamarghasya ca māṃ so 'pyāha munisattamaḥ // MarkP_70.25 //
vaikalyaṃ tasya viprasya rākṣaso 'pyāha me yathā /
apatnīkatayā so 'haṃ saṅkaṭaṃ mahadāsthitaḥ // MarkP_70.26 //

mārkaṇḍeya uvāca

evaṃ cintayatastasya punarapyāha rākṣasaḥ /
praṇāmanamro rājānaṃ baddhāñjalipuṭo mune // MarkP_70.27 //
narendrājñāpradānena prasādaḥ kriyatāṃ mama /
bhṛtyasya praṇatasya tvaṃ yuṣmadviṣayavāsinaḥ // MarkP_70.28 //

rājovāca

svabhāvaṃ vayamaśnīmastvayoktaṃ yanniśācara /
tadarthino vayaṃ yena kāryeṇa śṛṇu tanmama // MarkP_70.29 //
asyāstvayādya brāhmaṇyā dauḥ śīlyamupabhujyatām /
yena tvayāttadauḥ śīlyā tadvinītā bhavediyam // MarkP_70.30 //
nīyatāṃ yasya bhāryeyaṃ tasya veśma niśācara /
asmin kṛte kṛtaṃ sarvaṃ gṛhamabhyāgatasya me // MarkP_70.31 //

mārkaṇḍeya uvāca

tataḥ sa rākṣasastasyāḥ praviśyāntaḥ svamāyayā /
bhakṣayāmāsa dauḥ śīlyaṃ nijaśaktyā nṛpājñayā // MarkP_70.32 //
dauḥ śīlyenātiraudreṇa patnī tasya dvijanmanaḥ /
tena sā saṃparityaktā tamāha jagatīpatim // MarkP_70.33 //
svakarmaphalapākena bhartustasya mahātmanaḥ /
viyojitāhaṃ taddheturayamāsīnniśācaraḥ // MarkP_70.34 //
nāsya doṣo na vā tasya mama bharturmahātmanaḥ /
mamaiva doṣo nānyasya sukṛtaṃ hyupabhujyate // MarkP_70.35 //
anyajanmani kasyāpi viprayogaḥ kṛto mayā /
so 'yaṃ mamāpyupagataḥ ko doṣo 'sya mahātmanaḥ // MarkP_70.36 //

rākṣasa uvāca

prāpayāmi tavādeśādimāṃ bhartṛgṛhaṃ prabho /
yadanyatkaraṇīyante tadājñāpaya pārthiva // MarkP_70.37 //

rājovāca

asmin kṛte kṛtaṃ sarvaṃ tvayā me rajanīcara /
āgantavyañca te vīra ! kāryakāle smṛtena me // MarkP_70.38 //

mārkaṇḍeya uvāca

nathetyuktvā tu tadrakṣastāmādāya dvijāṅganām /
ninye bhartṛgṛhaṃ śuddhāṃ dauḥ śolyāpagamāttadā // MarkP_70.39 //

iti śrīmārkaṇḍeyapurāṇe auttamamanvantare saptatitamo 'dhyāyaḥ



_____________________________________________________________


ekasaptatitamo 'dhyāyaḥ- 71

mārkaṇḍeya uvāca

tāṃ preṣayitvā rājāpi svabhartṛgṛhamaṅganām /
cintayāmāsa niḥ śvasya kimatra sukataṃ bhavet // MarkP_71.1 //
anarghayogyatā kaṣṭaṃ sa māmāha mahāmanāḥ /
vaikalyaṃ vipramuddiśya tathāhāyaṃ niśācaraḥ // MarkP_71.2 //
so 'haṃ kathaṃ kariṣyāmi tyaktā patnī mayā hi sā /
athavā jñānadṛṣṭiṃ taṃ pṛcchāmi munisattamam // MarkP_71.3 //
sañcintyetthaṃ sa bhūpālaḥ samāruhya ca taṃ ratham /
yayau yatra sa dharmātmā trikālajño mahāminiḥ // MarkP_71.4 //
avaruhya rathāt so 'tha taṃ sametya praṇamya ca /
yathāvṛttaṃ samācakhyau rākṣasena samāgamam // MarkP_71.5 //
brāhmaṇyā darśanañcaiva dauḥ śīlyāpagamaṃ tathā /
preṣaṇaṃ bhartṛgehe ca kāryamāgamane ca yat // MarkP_71.6 //

ṛṣiruvāca

jñātametanmayā pūrvaṃ yat kṛtante narādhipa /
kāryamāgamane caiva matsamīpe tavākhilam // MarkP_71.7 //
pṛccha māmiha kiṃ kāryaṃ mayetyudvignamānasaḥ /
tvayyāgate mahīpāla ! śṛṇu kāryañca yattvayā // MarkP_71.8 //
patnī dharmārthakāmānāṃ kāraṇaṃ prabalaṃ nṛṇām /
viśeṣataśca dharmasya santyaktastyajatā hi tām // MarkP_71.9 //
apatnīko naro bhūpa ! na yogyo nijakarmaṇām /
brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro 'pi vā nṛpa // MarkP_71.10 //
tyajatā bhavatā patnīṃ na śobhanamanuṣṭhitam /
atyājyo hi yathā bhartā strīṇāṃ bharyā tathā nṛṇām // MarkP_71.11 //

rājovāca

bhagavan ! kiṃ karomyeṣa vipāko mama karmaṇām /
nānukūlānukūlasya yasmāttyaktā tato mayā // MarkP_71.12 //
yadyatkaroti tat kṣāntaṃ dahyamānena cetasā /
bhagavaṃstadviyogārtibibhītenāntarātmanā // MarkP_71.13 //
sāmprataṃ tu vane tyaktā na vedmi kva nu sā gatā /
bhakṣitā vāpi vipine siṃhavyāghraniśācaraiḥ // MarkP_71.14 //
ṛṣīruvāca

na bhakṣitā sā bhūpāla ! sihavyāghraniśācaraiḥ /
sā tvaviplutacāritrā sāmpratantu rasātale // MarkP_71.15 //

rājovāca

sā nītā kena pātālamāste sādūṣitā katham /
atyadbhutamidaṃ brahman ! yathāvadvaktumarhasi // MarkP_71.16 //

ṛṣiruvāca

pātāle nāgarājo 'sti prakhyātaśca kapotakaḥ /
tena dṛṣṭā tvayā tyaktā bhramamāṇā mahāvane // MarkP_71.17 //
sā rūpaśālinī tena sānurāgeṇa pārthiva /
veditārthena pātālaṃ nītā sā yuvatī tadā // MarkP_71.18 //
tatastasya sutā subhrūrnandā nāma mahīpate /
bhāryā manoramā cāsya nāgarājasya dhīmataḥ // MarkP_71.19 //
tayā mātuḥ sapatnīyaṃ sā bhavitrīti śobhanā /
dṛṣṭā svagehaṃ sā nītā guptā cāntaḥ pure śubhā // MarkP_71.20 //
yadā tu yācitā nandā na dadāti nṛpottaram /
mūkā bhaviṣyasītyāha tadā tāṃ tanayāṃ pitā // MarkP_71.21 //
evaṃ śaptā sutā tena sā cāste tatra bhūpate /
nītā tenoragendreṇa dhṛtā tatsutayā satī // MarkP_71.22 //

mārkaṇḍeya uvāca

tato rājā paraṃ harṣamavāpya tamapṛcchata /
dvijavaryaṃ svadaurbhāgyakāraṇaṃ dayitāṃ prati // MarkP_71.23 //

rājovāca

bhagavan ! sarvalokasya mayi prītiranuttamā /
kinnu tatkāraṇaṃ yena svapatnī nātivatsalā // MarkP_71.24 //
mama cāsāvatīveṣṭā prāṇebhyo 'pi mahāmune /
sā ca māṃ prati duḥ śīlā brūhi yatkāraṇaṃ dvija // MarkP_71.25 //

ṛṣīruvāca
pāṇigrahaṇakāle tvaṃ sūryabhaumaśanaiścaraiḥ /
śukravācaspatibhyāñca tava bhāryāvalokitā // MarkP_71.26 //
tanmuhūrte 'bhavaccandrastasyāḥ somasutastathā /
parasparavipakṣau tau tataḥ pārthiva ! te bhṛśam // MarkP_71.27 //
tadgaccha tvaṃ svadharmeṇa paripālaya medinīm /
patnīsahāyaḥ sarvāśca kuru dharmavatīḥ kriyāḥ // MarkP_71.28 //

mārkaṇḍeya uvāca

ityukte praṇipatyainamāruhya syandanaṃ tataḥ /
uttamaḥ pṛthivīpāla ājagāma nijaṃ puram // MarkP_71.29 //

iti śrīmārkaṇḍeyapurāṇe auttamamanvantare ekasaptatitamo 'dhyāyaḥ



_____________________________________________________________


dvisaptatitamo 'dhyāyaḥ- 72

mārkaṇḍeya uvāca

tataḥ svanagaraṃ prāpya taṃ dadarśa dvijaṃ nṛpaḥ /
sametaṃ bhāryayā caiva śīlavatyā mudānvitam // MarkP_72.1 //

brāhmaṇa uvāca

rājavarya ! kṛtārtho 'smi yato dharmo hi rakṣitaḥ /
dharmajñaneha bhavatā bhāryāmānayatā mama // MarkP_72.2 //

rājovāca

kṛtārthastvaṃ dvijaśreṣṭha ! nijadharmānupālanāt /
vayaṃ saṅkaṭino vipra ! yeṣāṃ patnī na veśmani // MarkP_72.3 //

brāhmaṇa uvāca

narendra ! sā hi vipine bhakṣitā śvanāpadairyadi /
alantayā kimanyasyā na pāṇirgṛhyate tvayā /
krodhasya vaśamāgamya dharmo na rakṣitastvayā // MarkP_72.4 //

rājovāca

na bhakṣitā me dayitā śvāpadaiḥ sā hi jīvati /
avidūṣitacāritrā kathametatkaromyaham // MarkP_72.5 //

brāhmaṇa uvāca

yadi jīvati te bhāryā na caiva vyabhicāriṇī /
tadapatnīkatājanma kiṃ pāpaṃ kriyate tvayā // MarkP_72.6 //

rājovāca

ānītāpi hi sā vipra ! pratikūlā sadaiva me /
duḥ khāya na sukhāyālaṃ tasyā maitrī na vai mayi /
tathā tvaṃ kuru yatnaṃ me yathā sā vaśagāminī // MarkP_72.7 //

brāhmaṇa uvāca

tava saṃprītaye tasyā vareṣṭirupakāriṇī /
kriyate mitrakāmairyā mitravindāṃ karomi tām // MarkP_72.8 //
aprītayoḥ prītikaro sā hi saṃjananī param /
bhāryāpatyormanuṣyendra ! tāntaveṣṭiṃ karomyaham // MarkP_72.9 //
yatra tiṣṭhati sā subhrūstava bhāryā mahīpate /
tasmādānoyatāṃ sā te parāṃ prītimupaiṣyati // MarkP_72.10 //

mārkaṇḍeya uvāca

ityuktaḥ sa tu sambhārānaśeṣānavanīpatiḥ /
ānināya cakāreṣṭiṃ sa ca tāṃ dvijasattamaḥ // MarkP_72.11 //
saptakṛtvaḥ sa tu tadā cakāreṣṭiṃ punaḥ punaḥ /
tasya rājño dvijaśreṣṭho bhāryāsampādanāya vai // MarkP_72.12 //
yadāropitamaitrīntāmamanyata mahāmuniḥ /
svabhartari tadā viprastamuvāca narādhipam // MarkP_72.13 //
ānīyatāṃ naraśreṣṭha ! yā taveṣṭātmano 'ntikam /
bhuṅkṣva bhogāṃstayā sārdhaṃ yaja yajñāṃstathādṛtaḥ // MarkP_72.14 //

mārkaṇḍeya uvāca

ityuktastena vipreṇa bhūpālo vismitastadā /
sasmāra taṃ mahāvīryaṃ satyasandhaṃ niśācaram // MarkP_72.15 //
smṛtastena tadā sadyaḥ samupetya narādhipam /
kiṃ karomīti so 'pyāha praṇipatya mahāmune // MarkP_72.16 //
tatastena narendreṇa vistareṇa nivedite /
gatvā pātālamādāya rājapatnīmupāyayau // MarkP_72.17 //
ānītā cātihārdena sā dadarśa tadā patim /
uvāca ca prasīdeti bhūyobhūyo mudānvitā // MarkP_72.18 //
tataḥ sa rājā rabhasā pariṣvajyāha māninīm /
priye ! prasanna evāhaṃ bhūyo 'pyevaṃ bravīṣi kim // MarkP_72.19 //

patnyuvāca

yadi prisādapravaṇaṃ narendra ! mayi te manaḥ /
tadetadabhiyāce tvāṃ tat kuruṣva mamārhaṇam // MarkP_72.20 //

rājovāca

niḥ śaṅkaṃ brūhi matto yadbhavātyā kiñcidīpsitam /
tadalabhyaṃ na te bhīru ! tavāyatto 'smi nānyathā // MarkP_72.21 //

patnyuvāca

madarthaṃ tena nāgena sutā śaptā sakhī mama /
mūkā bhaviṣyasītyāha sā ca mūkatvamāgatā // MarkP_72.22 //
tasyāḥ pratikriyāṃ prītyā mama śaknoti cedbhavān /
vāgvighātapraśāntyarthaṃ tataḥ kiṃ na kṛtaṃ mama // MarkP_72.23 //

mārkaṇḍeya uvāca

tataḥ sa rājā taṃ vipramāhāsmin kīdṛśī kriyā /
tanmūkatāpanodāya sa ca taṃ prāha pārthivam // MarkP_72.24 //

brāhmaṇa uvāca
bhūpa ! sārasvatīmiṣṭiṃ karomi vacanāttava /
patnī taveyamānṛṇyaṃ yātu tadvākpravartanāt // MarkP_72.25 //

mārkaṇḍeya uvāca

iṣṭiṃ sārasvatīṃ cakre tadarthaṃ sa dvijottamaḥ /
sārasvatāni sūktāni jajāpa ca samāhitaḥ // MarkP_72.26 //
tataḥ pravṛttavākyāntāṃ gargaḥ prāha rasātale /
upakāraḥ sakhībhartrā kṛto 'yamatiduṣkaraḥ // MarkP_72.27 //
itthaṃ jñānaṃ samāsādya nandā śīghragatiḥ puram /
tato rājñīṃ pariṣvajya svasakhīmuragātmajā // MarkP_72.28 //
tañca saṃstūya bhūpālaṃ kalyāṇoktyā punaḥ punaḥ /
uvāca madhuraṃ nāgī kṛtāsanaparigrahā // MarkP_72.29 //
upakāraḥ kṛto vīra ! bhavatā yo mamādhunā /
tenāsmyākṛṣṭahṛdayā yadbravīmi śṛṇuṣva tat // MarkP_72.30 //
tava putro mahāvīryo bhaviṣyati narādhipa /
tasmāpratihataṃ cakramasyāṃ bhuvi bhaviṣyati // MarkP_72.31 //
sarvārthaśāstratattvajño dharmānuṣṭhānatatparaḥ /
manvantareśvaro dhīmān ! bhaviṣyati sa vai manuḥ // MarkP_72.32 //

mārkaṇḍeya uvāca

iti datvā varaṃ tasmai nāgarājasutā tataḥ /
sakhīṃ tāṃ saṃpariṣvajya pātālamagamanmune // MarkP_72.33 //
tatra tasya tayā sārdhaṃ ramataḥ pṛthivīpateḥ /
jagāma kālaḥ sumahān prajāḥ pālayatastathā // MarkP_72.34 //
tataḥ sa tasyāntanayo jajñe rājño mahātmanaḥ /
paurṇamāsyāṃ yathā kāntaścandraḥ saṃpūrṇamaṇḍalaḥ // MarkP_72.35 //
tasmin jāte mudaṃ prāpuḥ prajāḥ sarvā mahātmani /
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // MarkP_72.36 //
tasya dṛṣṭvā vapuḥ kāntaṃ bhaviṣyaṃ śīlameva ca /
auttamaśceti munayo nāma cakruḥ samāgatāḥ // MarkP_72.37 //
jāto 'yamuttame vaṃśe tatra kāle tathottame /
uttamāvayavastena auttamo 'yaṃ bhaviṣyati // MarkP_72.38 //

mārkaṇḍeya uvāca

uttamasya sutaḥ so 'tha nāmnā khyātastathauttamaḥ /
manurāsīttatprabhāvo bhāgure śrūyatāṃ mama // MarkP_72.39 //
uttamākhyānamakhilaṃ janma caivottamasya ca /
nityaṃ śṛṇoti vidveṣaṃ sa kadācinna gacchati // MarkP_72.40 //
iṣṭairdāraistathā putrairbandhubhirvā kadācana /
viyogo nāsya bhavitā śṛṇvataḥ paṭhato 'pi vā // MarkP_72.41 //
tasya manvantaraṃ brahman ! vadato me niśāmaya /
śrūyatāṃ tatra yaścendro ye ca devāstatharṣayaḥ // MarkP_72.42 //

iti śrīmārkaṇḍeyapurāṇe auttamamanvantare dvisaptatitamo 'dhyāyaḥ



_____________________________________________________________


trisaptatitamo 'dhyāyaḥ- 73

mārkaṇḍeya uvāca

manvantare tṛtīye 'smin auttamasya prajāpateḥ /
devānindramṛṣīn bhūpān nibodha gadato mama // MarkP_73.1 //
svadhāmānastathā devā yathānāmānukāriṇaḥ /
satyākhyaśca dvitīyo 'nyastridaśānāṃ tathā gaṇaḥ // MarkP_73.2 //
tṛtīye tu gaṇe devāḥ śivākhyā munisattama /
śivāḥ svarūpataste tu śrutāḥ pāpapraṇāśanāḥ // MarkP_73.3 //
pratardanākhyaśca gaṇo devānāṃ munisattama /
caturthastatra kathita auttamasyāntare manoḥ // MarkP_73.4 //
vaśavartinaḥ pañcame 'pi devāstatra gaṇe dvija /
yathākhyātasvarūpāstu sarva eva mahāmune // MarkP_73.5 //
ete devagaṇāḥ pañca smṛtā yajñabhujastathā /
manvantare manuśreṣṭhe sarve dvādaśakā gaṇāḥ // MarkP_73.6 //
teṣāmindro mahābhāgastrailokye sa gururbhavet /
śataṃ kratūnāmāhṛtya suśāntirnāma nāmataḥ // MarkP_73.7 //
yasyopasarganāśāya nāmākṣaravibhūṣitā /
adyāpi mānavairgāthā gīyate tu mahītale // MarkP_73.8 //
śuśāntirdevarāṭ kāntaḥ śuśāntiṃ sa prayacchati /
sahitaḥ śivasatyādyaistathaiva vaśavartibhiḥ // MarkP_73.9 //
ajaḥ paraśucirdivyo mahābalaparākramaḥ /
putrastasya manorāsan vikhyātāstridaśopamāḥ // MarkP_73.10 //
tatsūtisambhavairbhūmiḥ pālitābhūnnareśvaraiḥ /
yāvanmanvantara tasya manoruttamatejasaḥ // MarkP_73.11 //
caturyugānāṃ saṃkhyātā sādhikā hyekasaptatiḥ /
kṛtatretādisaṃjñānāṃ yānyuktāni yuge mayā // MarkP_73.12 //
svatejasā hi tapaso variṣṭhasya mahātmanaḥ /
tanayāścāntare tasmin sapta saptarṣayo 'bhavan // MarkP_73.13 //
tṛtīyametatkathitaṃ tava manvantaraṃ mayā /
tāmasasya caturthantu manorantaramucyate // MarkP_73.14 //
viyonijanmano yasya yaśasā dyotitaṃ jagat /
janma tasya manorbrahman ! śruyatāṃ gadato mama // MarkP_73.15 //
atīndriyamaśeṣāṇāṃ manūnāñcaritantathā /
tathā janmāpi vijñeyaṃ prabhāvaśca mahātmanām // MarkP_73.16 //

iti śrīmārkaṇḍeyapurāṇe auttamamanvantare trisaptatitamo 'dhyāyaḥ



_____________________________________________________________


catuḥ saptatitamo 'dhyāyaḥ- 74

mārkaṇḍeya uvāca

rājābhūd vikhyātaḥ svarāṣṭro nāma vīryavān /
anekayajñakṛt prājñaḥ saṃgrāmeṣvaparājitaḥ // MarkP_74.1 //
tasyāyuḥ sumahatprādāt mantriṇārādhito raviḥ /
patnīnāñca śatantasya dhanyānāmabhavad dvija // MarkP_74.2 //
tasya dīrghāyuṣaḥ patnyo nātidīrghāyuṣo mune /
kālena jagmurnidhanaṃ bhṛtyamantrijanāstathā // MarkP_74.3 //
sa bhāryābhistathāyukto bhṛtyaiśca sahajanmabhiḥ /
udvignacetāḥ saṃprāpa vīryahānimaharniśam // MarkP_74.4 //
taṃ vīryahīnaṃ nibhṛtairbhṛtyaistyaktaṃ suduḥ khitam /
anantaro vimardākhyo rājyāccyāvitavāṃstadā // MarkP_74.5 //
rājyāccyutaḥ so 'pi vanaṃ gatvā nirviṇṇamānasaḥ /
tapastepe mahābhāge vitastāpuline sthitaḥ // MarkP_74.6 //
grīṣme pañcatamā bhūtvā varṣāsvabhrāvakāśikaḥ /
jalaśāyī ca śiśire nirāhāro yatavrataḥ // MarkP_74.7 //
tatastapasyatastasya prāvṛṭkāle mahāplavaḥ /
babhūvānudinaṃ meghairvarṣadbhiranusantatam // MarkP_74.8 //
na digvijñāyate pūrvā dakṣiṇā vā na paścimā /
nottarā tamasā sarvamanuliptamivābhavat // MarkP_74.9 //
tato 'tipūreṇa nṛpaḥ sa nadyāḥ preritastaṭam /
prārthayannāpi nāvāpa hriyamāṇo mahīpatiḥ // MarkP_74.10 //
atha dūre jalaughena hriyamāṇo mahīpatiḥ /
āsasāda jale rauhīṃ sa pucche jagṛhe ca tām // MarkP_74.11 //
tena plavena sa yayāvūhyamāno mahītale /
itaścetaścāndhakāre āsasāda taṭantataḥ // MarkP_74.12 //
vistāri paṅkamatyarthaṃ dustaraṃ sa nṛpastaran /
tathaiva kṛṣyamāṇo 'nyadramyaṃ vanamavāpa saḥ // MarkP_74.13 //
tatrāndhakāre sā rauhī cakarṣa vasudhādhipam /
pucche lagnaṃ mahābhāgaṃ kṛśaṃ dhamanisantatau // MarkP_74.14 //
tasyāśca sparśasaṃbhūtāmavāpamudamuttamām /
so 'ndhakāre bhraman bhūyo madanākṛṣṭamānasaḥ // MarkP_74.15 //
vijñāya sānurāgaṃ taṃ pṛṣṭhasparśanatatparam /
narendraṃ tadvanasyāntaḥ sā mṛgī tamuvāca ha // MarkP_74.16 //
kiṃ pṛṣṭhaṃ vepathumatā kareṇa spṛśase mama /
anyathaivāsya kāryasya sañjātā nṛpate gatiḥ // MarkP_74.17 //
nāsthāne vo mano yātaṃ nāgamyāhaṃ taveśvara /
kintu tvatsaṅgame vighnameṣa lolaḥ karoti me // MarkP_74.18 //

mārkaṇḍeya uvāca

iti śrutvā vacastasyā mṛgyāśca jagatīpatiḥ /
jātakautūhalo rauhīmidaṃ vacanamabravīt // MarkP_74.19 //
kā tvaṃ brūhi mṛgī vākyaṃ kathaṃ mānuṣavadvadet /
kaścaiva lolo yo vighnaṃ tvatsaṅge kurute mama // MarkP_74.20 //

mṛgyuvāca

ahante dayitā bhūpa ! prāgāsamutpalāvatī /
bharyā śatāgramahiṣī duhitā dṛḍhadhanvanaḥ // MarkP_74.21 //

rājovāca

kintu yāvat kṛtaṃ karma yenemāṃ yonimāgatā /
pativratā dharmaparā sā cetthaṃ sathamīdṛśī // MarkP_74.22 //

mṛgyuvāca

ahaṃ pitṛgṛhe bālā sakhībhiḥ sahitā vanam /
rantuṃ gatā dadarśaikaṃ mṛgaṃ mṛgyā samāgatam // MarkP_74.23 //
tataḥ samīpavartinyā mayā sā tāḍitā mṛgī /
mayā trastā gatānyatra kruddhaḥ prāha tato mṛgaḥ // MarkP_74.24 //
mūḍhe kimevaṃ mattāsi dhikte dauḥ śīlyamīdṛśam /
ādhānakālo yenāyaṃ tvayā me viphalīkṛtaḥ // MarkP_74.25 //
vācaṃ śrutvā tatastasya mānuṣasyeva bhāṣataḥ /
bhītā tamabruvaṃ ko 'sītyetāṃ yonimupāgataḥ // MarkP_74.26 //
tataḥ sa prāha putro 'hamṛṣernirvṛticakṣuṣaḥ /
sutapā nāma mṛgyāntu sābhilāṣo mṛgo 'bhavam // MarkP_74.27 //
imāñcānugataḥ premṇā vāñchitaścānayā vane /
tvayā viyojitā duṣṭe tasmācchāpaṃ dadāmi te // MarkP_74.28 //
mayā coktaṃ tavājñānādaparādhaḥ kṛto mune /
prasādaṃ kuru śāpaṃ me na bhavān dātumarhati // MarkP_74.29 //
ityuktaḥ prāha māṃ so 'pi muniritthaṃ mahīpate /
na prayacchāmi śāpaṃ te yadyātmānaṃ dadāsi me // MarkP_74.30 //
mayā coktaṃ mṛgī nāhaṃ mṛgarūpadharā vane /
lapsyase 'nyāṃ mṛgīntāvanmayi bhāvo nivartyatām // MarkP_74.31 //
ityuktaḥ koparaktākṣaḥ sa prāha sphuritādharaḥ /
nāhaṃ mṛgī tvayetyuktaṃ mṛgī mūḍhe bhaviṣyasi // MarkP_74.32 //
tato bhṛśaṃ pravyathitā praṇamya munimabruvam /
svarūpasthamatikruddhaṃ prasīdeti punaḥ punaḥ // MarkP_74.33 //
bālānabhaijñā vākyānāṃ tataḥ proktamidaṃ mayā /
pitaryasati nārībhirvriyate hi patiḥ svayam // MarkP_74.34 //
sati tāte kathañcāhaṃ vṛṇomi munisattama /
sāparādhāthavā pādau prasīdeśa namāmyaham // MarkP_74.35 //
prasīdeti prasīdeti praṇatāyā mahāmate /
itthaṃ lālapyamānāyāḥ sa prāha munipuṅgavaḥ // MarkP_74.36 //
na bhavatyanyathā proktaṃ mama vākyaṃ kadācana /
mṛgī bhaviṣyasi mṛtā vane 'sminneva janmani // MarkP_74.37 //
mṛgatve ca mahābāhustava garbhamupaiṣyati /
lolo nāma muneḥ putraḥ siddhavīryasya bhāmini // MarkP_74.38 //
jītismarā bhavitrī tvaṃ tasmin garbhamupāgate /
smṛtiṃ prāpya tathā vācaṃ mānuṣīmīrayiṣyasi // MarkP_74.39 //
tsamin jāte mṛgītvāt tvaṃ vimuktā patinārcitā /
lokānavāpsyasi prāpyā ye na duṣkṛtakarmabhiḥ // MarkP_74.40 //
so 'pi lolo mahāvīryaḥ pitṛśatrūn nipātya vai /
jitvā vasundarāṃ kṛtstrāṃ bhaviṣyati tato manuḥ // MarkP_74.41 //
evaṃ śāpamahaṃ labdhvā mṛtā tiryaktvamāgatā /
tvatsaṃsparśācca garbho 'sau saṃbhūto jaṭhare mama // MarkP_74.42 //
ato bravīmi nāsthāne tava yātaṃ mano mayi /
na cāpyagamyā garbhastho lolo vighnaṃ karotyasau // MarkP_74.43 //

mārkaṇḍeya uvāca

evamuktastataḥ so 'pi rājā prāpya parāṃ mudam /
putro mamārīñjitveti pṛthivyāṃ bhavitā manuḥ // MarkP_74.44 //
tatastaṃ suṣuve putraṃ sā mṛgī lakṣaṇānvitam /
tasmin jāte ca bhūtāni sarvāṇi prayayurmudam // MarkP_74.45 //
viśeṣataśca rājāsau putre jāte mahābale /
sā vimuktā mṛgī śāpāt prāpa lokānanuttamān // MarkP_74.46 //
tatastasyarṣayaḥ sarve sametya munisattama /
avekṣya bhāvinīmṛddhiṃ nāma cakrurmahātmanaḥ // MarkP_74.47 //
tāmasīṃ bhajamānāyāṃ yoniṃ mātaryajāyata /
tamasā cāvṛte loke tāmaso 'yaṃ bhaviṣyati // MarkP_74.48 //
tataḥ sa tāmasastena pitrā saṃvardhito vane /
jātabuddhiruvācedaṃ pitaraṃ munisattama // MarkP_74.49 //
kastvaṃ tāta kathaṃ vāhaṃ putro mātā ca kā mama /
kimarthamāgataśca tvametat satyaṃ bravīhi me // MarkP_74.50 //

mārkaṇḍeya uvāca

tataḥ pitā yathāvṛttaṃ svarājyacyāvanādikam /
tasyācaṣṭe mahābahuḥ putrasya jagatīpatiḥ // MarkP_74.51 //
śrutvā tat sakalaṃ so 'pi samārādhya ca bhāraskaram /
avāca divyānyastrāṇi sasaṃhārāṇyaśeṣataḥ // MarkP_74.52 //
kṛtāstrastānarīn jitvā piturānīya cāntikam /
anujñātān munocātha tena svaṃ dharmamāsthitaḥ // MarkP_74.53 //
pitāpi tasya svān lokāṃstapoyajñasamārjitān /
visṛṣṭadehaḥ saṃprāpto dṛṣṭvā putramukhaṃ sukham // MarkP_74.54 //
jitvā samastāṃ pṛthivīṃ tāmasākhyaḥ sa pārthivaḥ /
tāmasākhyo manurabhuttasya manvantaraṃ śṛṇu // MarkP_74.55 //
ye devā yatpatiryaśca devendro ye tatharṣayaḥ /
ye putrāśca manostasya pṛthivīparipālakāḥ // MarkP_74.56 //
satyāstathānye sudhiyaḥ surūpā harayastathā /
ete devagaṇāstatra saptaviṃśatikā mune // MarkP_74.57 //
mahābalo mahāvīryaḥ śatayajñopalakṣitaḥ /
śikhirindrastathā teṣāṃ devānāmabhavadvibhuḥ // MarkP_74.58 //
jyotirdharmā pṛthuḥ kāvyaścaitro 'gnirvalakastathā /
pīvaraśca tathā brahman ! sapta gaptarṣayo 'bhavan // MarkP_74.59 //
naraḥ kṣāntiḥ śāntadāntajānujaṅghādayastathā /
putrāstu tāmasasyāsan rājānaḥ sumahābalāḥ // MarkP_74.60 //
ityetattāmasaṃ vipra manvantaramudāhṛtam /
yaḥ paṭhet śṛṇuyādvāpi tamasā sana bādhyate // MarkP_74.61 //

iti śrīmārkaṇḍeyapurāṇeṭhatāmasamanvantare' catuḥ saptatitamo 'dhyāyaḥ.





_____________________________________________________________


pañcasaptatitamo 'dhyāyaḥ- 75

mārkaṇḍeya uvāca

pañcamo 'pi manurbrahman raivato nāma viśrutaḥ /
tasyotpattiṃ vistaraśaḥ śṛṇuṣva kathayāmi te // MarkP_75.1 //
ṛṣirāsīnmahābhāga ṛtavāgiti viśrutaḥ /
tasyāputrasya putro 'bhūdrevatyante mahātmanaḥ // MarkP_75.2 //
sa tasya vidhivaccakre jātakarmādikāḥ kriyāḥ /
tathopanayanādīṃśca sa cāśīlo 'bhavanmune // MarkP_75.3 //
yataḥ prabhṛti jāto 'sau tataḥ prabhṛti so 'pyṛṣiḥ /
dīrgharogaparāmarśamavāpa munipuṅgavaḥ // MarkP_75.4 //
mātā tasya parāmārti kuṣṭharogādipīḍitā /
jagāma sa pitā cāsya cintayāmāsa duḥ khitaḥ // MarkP_75.5 //
kimetaditi so 'pyasya putro 'pyatyantadurmatiḥ /
jagrāha bhāryāmanyasya muniputrasya saṃmukhīm // MarkP_75.6 //
tato viṣaṇṇamanasā ṛtavāgidamuktavān /
aputratā manuṣyāṇāṃ śreyase na kuputratā // MarkP_75.7 //
kuputro hṛdayāyāsaṃ sarvadā kurute pituḥ /
mātuśca svargasaṃsthāṃśca svapitṝn pātayatyadhaḥ // MarkP_75.8 //
suhṛdāṃ nopakārāya pitṝṇāñca na tṛptaye /
pitrorduḥ khāya dhig janma tasya duṣkṛtakarmaṇaḥ // MarkP_75.9 //
dhanyāste tanayā yeṣāṃ sarvalokābhisaṃmatāḥ /
paropakāriṇaḥ śāntāḥ sādhukarmaṇyanuvratāḥ // MarkP_75.10 //
anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham /
narakāya na sadgatyai kuputrālambi janmanaḥ // MarkP_75.11 //
karoti suhṛdāṃ dainyamahitānāṃ tathā mudam /
akāle ca jarāṃ pitroḥ kuputraḥ kurute dhruvam // MarkP_75.12 //

mārkaṇḍeya uvāca

evaṃ so 'tyantaduṣṭasya putrasya caritairmuniḥ /
dahyamānamanovṛttirvṛttaṃ gargamapṛcchata // MarkP_75.13 //

ṛtavāguvāca

suvratena purā vedā gṛhītā vidhivanmayā /
samapya vedān vidhivat kṛto dāraparigrahaḥ // MarkP_75.14 //
sadāreṇa kriyāḥ kāryāḥ śrautāḥ smārtā vaṣaṭkriyāḥ /
na me nyūnāḥ kṛtāḥ kāścidyāvadadya mahāmune // MarkP_75.15 //
garbhādhānavidhānena na kāmamanurudhyatā /
putrārthaṃ janitaścāyaṃ punnāmno bibhyatā mune // MarkP_75.16 //
so 'yaṃ kimātmadoṣeṇa mama doṣaṇa vā mune /
asmadduḥ khavaho jāto dauḥ śīlyād bandhuśokadaḥ // MarkP_75.17 //
revatyante muniśreṣṭha ! jāto 'yaṃ tanayastava /
tena duḥ khāya te duṣṭe kāle yasmādajāyata // MarkP_75.18 //
na te 'pacāro naivāsya māturnāyaṃ kulasya te /
tasya dauḥ śīlyahetustu revatyantamupāgatam // MarkP_75.19 //

ṛtavāguvāca

yasmānmamaikaputrasya revatyantasamudbhavam /
dauḥ śīlyametat sā tasmāt patatāmāśu revatī // MarkP_75.20 //
mārkaṇḍeya uvāca

tenaivaṃ vyāhṛte śāpe revatyṛkṣaṃ papāta ha /
paśyataḥ sarvalokasya vismayāviṣṭacetasaḥ // MarkP_75.21 //
revatyṛkṣañca patitaṃ kumudādrau samantataḥ /
bhāvayāmāsa sahasā vanakandaranirjharam // MarkP_75.22 //
kumudādriśca tatpātāt khyāto raivatako 'bhavat /
atīva ramyaḥ sarvasyāṃ pṛthivyāṃ pṛthivīdharaḥ // MarkP_75.23 //
tasyarkṣasya tu yā kāntirjātā paṅkajinī saraḥ /
tato jajñe tadā kanyā rūpeṇātīva śobhanā // MarkP_75.24 //
revatīkāntisambhūtāṃ tāṃ dṛṣṭvā pramuco muniḥ /
tasyā nāma cakāretthaṃ revatī nāma bhāgure // MarkP_75.25 //
poṣayāmāsa caivaitāṃ svāśramābhyāsasambhavām /
pramucaḥ sa mahābhāgastasminneva mahācale // MarkP_75.26 //
tāntu yauvaninīṃ dṛṣṭvā kānyakāṃ rūpaśālinīm /
sa muniścintamāmāsa ko 'syā bhartā bhavediti // MarkP_75.27 //
evaṃ cintayatastasya yayau kālo mahān mune /
na cāsasāda sadṛśaṃ varaṃ tasyā mahāmuniḥ // MarkP_75.28 //
tatastasyā varaṃ praṣṭumagniṃ sa pramuco muniḥ /
viveśa vahniśālāṃ vai praṣṭāraṃ prāha havyabhuk // MarkP_75.29 //
mahābalo mahāvīryaḥ priyavāg dharmavatsalaḥ /
durgamo nāma bhavitā bhartā hyasya mahīpatiḥ // MarkP_75.30 //

mārkaṇḍeya uvāca

anantarañca mṛgayāprasaṅgenāgato mune /
tasyāśramapadaṃ dhīmān durgamaḥ sa narādhipaḥ // MarkP_75.31 //
priyavratānvayabhavo mahābalaparākramaḥ /
putro vikramaśīlasya kālindījaṭharodbhavaḥ // MarkP_75.32 //
sa praviśyāśramapadaṃ tāṃ tanvīṃ jagatīpatiḥ /
apaśyamānastamṛṣiṃ priyetyāmantrya pṛṣṭavān // MarkP_75.33 //

rājovāca

kva gato bhagavānasmādāśramānmunipuṅgavaḥ /
taṃ praṇetumihecchāmi tat tvaṃ prabrūhi śobhane // MarkP_75.34 //

mārkaṇḍeya uvāca
agnisālāṃ gato viprastacchrutvā tasya bhāṣitam /
priyetyāmantraṇañcaiva niścakrāma tvarānvitaḥ // MarkP_75.35 //
sa dadarśa mahātmānaṃ rājānaṃ durgamaṃ muniḥ /
narendracihnasahitaṃ praśrayāvanataṃ puraḥ // MarkP_75.36 //
tasmin dṛṣṭe tataḥ śiṣyamuvāca sa tu gautamam /
gautamānīyatāṃ śīghramargho 'sya jagatīpateḥ // MarkP_75.37 //
ekastāvadayaṃ bhūpaścirakālādupāgataḥ.
jāmātā ca viśeṣeṇa yogyor'ghasya mato mama // MarkP_75.38 //

mārkaṇḍeya uvāca

tataḥ sa cintayāmāsa rājā jāmātṛkāraṇam /
viveda ca na tanmaunī jagṛher'ghañca taṃ nṛpaḥ // MarkP_75.39 //
tamāsanagataṃ vipro gṛhītārghaṃ mahāmuniḥ /
svāgataṃ prāha rājendramapi te kuśalaṃ gṛhe // MarkP_75.40 //
koṣe bale 'tha mitreṣu bhṛtyāmātye nareśvara /
tathātmani mahābāho yatra sarvaṃ pratiṣṭhitam // MarkP_75.41 //
patnī ca te kuśalinī yata evānutiṣṭhati /
pṛcchāmyasyāstato nāhaṃ kuśalinyo 'parāstava // MarkP_75.42 //

rājovāca

tvatprasādādakuśalaṃ na kvacinmama suvrata /
jātakautūhalaścāsmi mama bhāryātra kā mune // MarkP_75.43 //

ṛṣiruvāca

revatī sumahābhāgā trailokyasyāpi sundarī /
tava bharyā varārohā tāṃ tvaṃ rājanna vetsi kim // MarkP_75.44 //

rājovāca

subhadrāṃ śāntatanayāṃ kāverītanayāṃ vibho /
surāṣṭrajāṃ sujātāñca kadambāñca varūthajām // MarkP_75.45 //
vipāṭhāṃ nandinīñcaiva vedmi bhāryāṃ gṛhe dvija /
tiṣṭhanti me na bhagavan revatīṃ vedmi kānviyam // MarkP_75.46 //

ṛṣiruvāca
priyeti sāmprataṃ yeyaṃ tvayoktā varavarṇinī /
kiṃ vismṛtante bhūpāla ! ślāghyeyaṃ gṛhiṇī tava // MarkP_75.47 //

rājovāca

satyamuktaṃ mayā kintu bhāvo duṣṭo na me mune /
nātra kopaṃ bhavān kartumarhatyasmāsu yācitaḥ // MarkP_75.48 //

ṛṣiruvāca

tattvaṃ bravīṣi bhūpāla ! na bhāvastava dūṣitaḥ /
vyājahāra bhavānetadvahninā nṛpa coditaḥ // MarkP_75.49 //
mayā pṛṣṭo hutavahaḥ ko 'syā bharteti pārthiva /
bhavitā tena cāpyukto bhavānevādya vai varaḥ // MarkP_75.50 //
tadgṛhyatāṃ mayā dattā tubhyaṃ kanyā narādhipa /
priyetyāmantritā ceyaṃ vicāraṃ kuruṣe katham // MarkP_75.51 //

mārkaṇḍeya uvāca

tato 'sāvabhavanmaunī tenoktaḥ pṛthivīpatiḥ /
ṛṣistathodyataḥ kartuṃ tasyā vaivāhikaṃ vidhim // MarkP_75.52 //
tamudyataṃ sā pitaraṃ vivāhāya mahāmune /
uvāca kanyā yatkiñcit praśrayāvanatānanā // MarkP_75.53 //
yadi me prītimāṃstāta prisādaṃ kartumarhasi /
revatyṛkṣe vivāhaṃ me tatkarotu prasāditaḥ // MarkP_75.54 //

ṛṣiruvāca

revatyṛkṣaṃ na vai bhadre candrayogi vyavasthitam /
anyāni santi ṛkṣāṇi subhru vaivāhikāni te // MarkP_75.55 //

kanyovāca

tāta tena vinā kālo viphalaḥ pratibhāti me /
vivāho viphale kāle madvidhāyāḥ kathaṃ bhavet // MarkP_75.56 //

ṛṣiruvāca

ṛtavāgiti vikhyātastapasvī revatīṃ prati /
cakāra kopaṃ kruddhena tenarkṣaṃ vinipātitam // MarkP_75.57 //
mayā cāsmai pratijñātā bharyeti madirekṣaṇā /
na cecchasi vivāhaṃ tvaṃ saṅkaṭaṃ naḥ samāgatam // MarkP_75.58 //

kanyovāca

ṛtavāk sa munistāta kimevaṃ taptavāṃstapaḥ /
na tvayā mama tātena brahmabandhoḥ sutāsmi kim // MarkP_75.59 //

ṛṣiruvāca

brahmabandhoḥ sutā na tvaṃ bāle naiva tapasvinaḥ /
sutā tvaṃ mama yo devān kartumanyān samutsahe // MarkP_75.60 //

kanyovāca

tapasvī yadi me tātastatkimṛkṣamidaṃ divi /
samāropya vivāho me tadṛkṣe kriyate na tu // MarkP_75.61 //

ṛṣiruvāca

evaṃ bhavatu bhadrante bhadre prītimatī bhava /
āropayāmīndumārge revatyṛkṣaṃ kṛte tava // MarkP_75.62 //

mārkaṇḍeya uvāca

tatastapaḥ prabhāveṇa revatyṛkṣaṃ mahāmuniḥ /
yathāpūrvantathā cakre somayogi dvijottama // MarkP_75.63 //
vivāhañcaiva duhiturvidhivad mantrayoginam /
niṣpādya prītimān bhūyo jāmātāramathābravīt // MarkP_75.64 //
audvāhikante bhūpāla kathyatāṃ kiṃ dadāmyaham /
durlabhyamapi dāsyāmi mamāpratihatantapaḥ // MarkP_75.65 //

rājovāca

manoḥ svayambhuvasyāhamutpannaḥ santatau mune /
manvantarādhipaṃ putraṃ tvatprasādād vṛṇomyaham // MarkP_75.66 //
ṛṣiruvāca

bhaviṣyatyeṣa te kāmo manustvattanayo mahīm /
sakalāṃ bhokṣyate bhūpa dharmavicca bhaviṣyati // MarkP_75.67 //

mārkaṇḍeya uvāca

tāmādāya tato bhūpaḥ svameva nagaraṃ yayau /
tasmādajāyata suto revatyā raivato manuḥ // MarkP_75.68 //
sametaḥ sakalairdharmairmānavairaparājitaḥ /
vijñātākhilaśāstrārtho vedavidyārthaśāstravit // MarkP_75.69 //
tasya manvantare devān munidevendrapārthivān /
kathyamānān mayā brahman nibodha susamāhitaḥ // MarkP_75.70 //
sumedhasastatra devāstathā bhūpatayo dvija /
vaikuṇṭhaścāmitābhaśca caturdaśa caturdaśa // MarkP_75.71 //
teṣāṃ devagaṇānāntu caturṇāmapi ceścaraḥ /
nāmnā vibhurabhūdindraḥ śatayajñopalakṣakaḥ // MarkP_75.72 //
hiraṇyalomā vedaśrīrūrdhvabāhustathāparaḥ /
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ // MarkP_75.73 //
vasiṣṭhaśca mahābhāgo vedavedāntapāragaḥ /
ete saptarṣayaścāsan raivatasyāntare manoḥ // MarkP_75.74 //
balabandhurmahāvīryaḥ suyaṣṭavyastathāparaḥ /
satyakādyāstathaivāsan raivatasya manoḥ sutāḥ // MarkP_75.75 //
raivatāntāstu manavaḥ kathitā ye mayā tava /
svāyambhuvāśrayā hyete svārociṣamṛte manum // MarkP_75.76 //
(ya eṣāṃ śṛṇuyānnityaṃ paṭhedākhyānamuttamam /
vimuktaḥ sarvapāpebhyo lokaṃ prāpnotyabhīpsitam // MarkP_75.77 //

iti śrīmārkaṇḍeyapurāṇe raivatamanvantare pañcasaptatitamo 'dhyāyaḥ




_____________________________________________________________


ṣaṭsaptatitamo 'dhyāyaḥ- 76

mārkaṇḍeya uvāca

ityetat kathitaṃ tubhyaṃ pañca manvantaraṃ tava /
cākṣuṣasya manoḥ ṣaṣṭhaṃ śrūyatāmidamantaram // MarkP_76.1 //
anyajanmani jāto 'sau cakṣuṣaḥ parameṣṭhinaḥ /
cākṣuṣatvamatastasya janmanyasminnapi dvija // MarkP_76.2 //
jātaṃ mātā nijotsaṅge sthitamullāpya taṃ punaḥ /
pariṣvajati hārdena punarullāpayatyatha // MarkP_76.3 //
jātismaraḥ sa jāto vai māturutsaṅgamāsthitaḥ /
jahāsa taṃ tadā mātā saṃkruddhā vākyamabravīt // MarkP_76.4 //
bhītāsmi kimidaṃ vatsa ! hāso yadvadane tava /
akālabodhaḥ sañjātaḥ kaccit paśyasi śobhanam // MarkP_76.5 //

putra uvāca

māmattumicchati puro mārjārī kima na paśyasi /
antardhānagatā ceyaṃ dvitīyā jātahāriṇī // MarkP_76.6 //
putraprītyā ca bhavatī sahārdā māmavekṣatī /
ullāpyollāpya bahuśaḥ pariṣvajati māṃ yataḥ // MarkP_76.7 //
udbhūtapulakā snehasambhavāstrāvilekṣaṇā /
tato mamāgato hāsaḥ śṛṇu cāpyatra kāraṇam // MarkP_76.8 //
svārthe prasaktā mārjārī prasaktaṃ māmavekṣate /
tathāntardhānagā caiva dvitīyā jātahāriṇī // MarkP_76.9 //
svārthāya snigdhahṛdayā yathaivaite mamopari /
pravṛtte svārthamāsthāya tathaiva pratibhāsi me // MarkP_76.10 //
kintu madupabhogāya mārjārī jātahāriṇī /
tvantu krameṇopabhogyaṃ mattaḥ phalamabhīpsasi // MarkP_76.11 //
na māṃ jānāsi ko 'pyeṣa na caivāpakṛtaṃ mayā /
saṅgataṃ nātikālīnaṃ pañcasaptadinātmakam // MarkP_76.12 //
tathāpi strihyase sāstrā pariṣvajasi cāpyati /
tāteti vatsa ! bhadreti nirvyalīkaṃ bravīṣi mām // MarkP_76.13 //

mātovāca
na tvāhamupakārārthaṃ vatsa ! prītyā pariṣvaje /
na cedetadbhavatprītyai parityaktāsmyahaṃ tvayā // MarkP_76.14 //
svārtho mayā parityakto yastvatto me bhaviṣyati /
ityuktvā sā tamutsṛjya niṣkrāntā sūtikāgṛhāt // MarkP_76.15 //
jaḍāṅgabāhyakaraṇaṃ śuddhāntaḥ karaṇātmakam /
jahāra taṃ parityaktaṃ sā tadā jātahāriṇī // MarkP_76.16 //
sā hṛtvā taṃ tadā bālaṃ vikrāntasya mahībhṛtaḥ /
prasūtapatnīśayane nyasya tasyādade sutam // MarkP_76.17 //
tamapyanyagṛhe nītvā gṛhītvā tasya cātmajam /
tṛtīyaṃ bhakṣayāmāsa sā kramājjātahāriṇī // MarkP_76.18 //
hṛtvā hṛtvā tṛtīyantu bhakṣayatyatinirghṛṇā /
karotyanudinaṃ sā nu parivartantathānyayoḥ // MarkP_76.19 //
vikrānto 'pi tatastasya sutasyaiva mahīpatiḥ /
kārayāmāsa saṃskārān rājanyasya bhavanti ye // MarkP_76.20 //
ānandeti ca nāmāsya pitā cakre vidhānataḥ /
mudā paramayā yukto vikrāntaḥ sa narādhipaḥ // MarkP_76.21 //
kṛtopanayanaṃ tantu gururāha kumārakam /
jananyāḥ prāgupasthānaṃ kriyatāñcābhivādanam // MarkP_76.22 //
sa gurostadvacaḥ śrutvā vihasyaivamathābravīt /
vandyā me katamā mātā jananī pālanī nu kim // MarkP_76.23 //

gururuvāca

na tviyaṃ te mahābhāga ! janayitrī ruthātmajā /
vikrāntasyāgramahiṣī haiminī nāma nāmataḥ // MarkP_76.24 //

ānanda uvāca

iyaṃ janitrī caitrasya viśālagramavāsinaḥ /
viprāgryabodhaputrasya yo 'syāṃ jāto 'nyato vacam // MarkP_76.25 //

gururuvāca

kutastvaṃ kathayānanda ! caitraḥ ko vā tvayocyate /
saṅkaṭaṃ mahadābhāti kva jāto 'tra bravīṣi kim // MarkP_76.26 //

ānanda uvāca

jāto 'hamavanīndrasya kṣatriyasya gṛhe dvija /
tatpatnyāṃ giribhadrāyāmādade jātahāriṇī // MarkP_76.27 //
tayātra mukto haiminyā gṛhītvā ca sutañca sā /
bodhasya dvijamukhyasya gṛhe nītavatī punaḥ // MarkP_76.28 //
bhakṣayāmāsa ca sutaṃ tasya bodhadvijanmanaḥ /
sa tatra dvijasaṃskāraiḥ saṃskṛto haiminīsutaḥ // MarkP_76.29 //
vayamatra mahābhāga ! saṃskṛtā guruṇā tvayā /
mayā tava vacaḥ kāryamupaimi katamāṃ guro // MarkP_76.30 //

gururuvāca

atīva gahanaṃ vatsa ! saṅkaṭaṃ mahadāgatam /
na vedmi kiñcinmohena bhramantīva hi buddhayaḥ // MarkP_76.31 //

ānanda uvāca

mohasyāvasaraḥ ko 'tra jagatyevaṃ vyavasthite /
kaḥ kasya putro viprarṣe ! ko vā kasya nu bāndhavaḥ // MarkP_76.32 //
ārabhya janmano nṝṇāṃ sambandhitvamupaiti yaḥ /
anye sambandhino vipra ! mṛtyunā sannivartitāḥ // MarkP_76.33 //
atrāpi jātasya sataḥ sambandhoyo 'sya bāndhavaiḥ /
so 'pyastaṅgate dehe prayātyeṣo 'khilakramaḥ // MarkP_76.34 //
ato bravīmi saṃsāre vasataḥ ko na bāndhavaḥ /
ko vāpi satataṃ bandhuḥ kiṃ vo vibhrāmyate matiḥ // MarkP_76.35 //
pitṛdvayaṃ mayā prāptamasminneva hi janmani /
mātṛdvayañca kiñcitraṃ yadanyad dehasambhave // MarkP_76.36 //
so 'haṃ tapaḥ kariṣyāmi tvayā yo hyasya bhūpateḥ /
viśālagrāmataḥ putraścaitra ānīyatāmiha // MarkP_76.37 //

mārkaṇḍeya uvāca

tataḥ sa vismito rājā sabhāryaḥ saha bandhubhiḥ /
tasmānnivartya mamatāmanumene vanāya tam // MarkP_76.38 //
caitramānīya tanayaṃ rājyayogyaṃ cakāra saḥ /
saṃmānya brāhmaṇaṃ yena putrabuddhyā sa pālitaḥ // MarkP_76.39 //
so 'pyānandastapastepe bāla eva mahāvane /
karmaṇāṃ kṣupaṇārthāya vimukteḥ paripanthinām // MarkP_76.40 //
tapasyantaṃ tatastañca prāha devaḥ prajāpatiḥ /
kimarthaṃ tapyase vatsa ! tapastīvraṃ vadasva tat // MarkP_76.41 //

ānanda uvāca

ātmanaḥ śuddhikāmo 'haṃ karomi bhagavaṃstapaḥ /
bandhāya mama karmāṇi yāni tatkṣapaṇonmukhaḥ // MarkP_76.42 //

brahmovāca

kṣīṇādhikāro bhavati muktiyogyo na karmavān /
sattvādhikāravān muktimavāpsyati tato bhavān // MarkP_76.43 //
bhavatā manunā bhāvyaṃ ṣaṣṭhena vraja tat kuru /
alante tapasā tasmin kṛte muktimavāpsyasi // MarkP_76.44 //

mārkaṇḍeya uvāca

ityukto brahmaṇā so 'pi tathetyuktvā mahāmatiḥ /
tatkarmābhimukho yātastapaso virarāma ha // MarkP_76.45 //
cākṣuṣetyāha taṃ brahmā tapaso vinivartayan /
pūrvanāmnā babhūvātha prakhyātaścākṣuṣo manuḥ // MarkP_76.46 //
upayeme vidarbhāṃ sa sutāmugrasya bhūbhṛtaḥ /
tasyāñcotpādayāmāsa putrān prakhyātavikramān // MarkP_76.47 //
tasya manvantareśasya ye 'ntare tridaśā dvija /
ye carṣayastathaivendro ye sutāścāsya tān śṛṇu // MarkP_76.48 //
āpyā nāma surāstatra teṣāmeko 'ṣṭako gaṇaḥ /
prakhyātakarmaṇāṃ vipra ! yajñe havyabhujāmayam // MarkP_76.49 //
prakhyātabalavīryāṇāṃ prabhāmaṇḍaladurdṛśām /
dvitīyaśca prasūtākhyo devānāmaṣṭako gaṇaḥ // MarkP_76.50 //
tathaivāṣṭaka evānyo bhavyākhyo devatāgaṇaḥ /
caturthaśca gaṇastatra yūthagākhyastathāṣṭakaḥ // MarkP_76.51 //
lekhasaṃjñāstathaivānye tatra manvantare dvija /
pañcame ca gaṇe devāstatsaṃjñā hyamṛtāśinaḥ // MarkP_76.52 //
śataṃ kratūnāmāhṛtya yasteṣāmadhipo 'bhavat /
manojavastathaivendraḥ saṃkhyāto yajñabhāgabhuk // MarkP_76.53 //
sumedhā virajāścaiva haviṣmānunnato madhuḥ /
atināmā sahiṣṇuśca saptāsanniti carṣayaḥ // MarkP_76.54 //
ūru-puru-śatadyumnapramukhāḥ sumahābalāḥ /
cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // MarkP_76.55 //
etatte kathitaṃ ṣaṣṭhaṃ mayā manvantaraṃ dvija /
cākṣuṣasya tathā janma caritañca mahātmanaḥ // MarkP_76.56 //
sāmprataṃ vartate yo 'yaṃ nāmnā vaivasvato manuḥ /
saptamīye 'ntare tasya devādyāstān śṛṇuṣva me // MarkP_76.57 //
ya idaṃ kīrtayed dhīmān cākṣuṣasyāntaraṃ bhuvi /
śṛṇute ca labhet putrānārogyasukhasampadam // MarkP_76.58 //

iti śrīmārkaṇḍeyapurāṇe ṣaṣṭhaṃ manvantaraṃ samāptam,adhyāyaḥ ṣaṭsaptatitamaḥ




_____________________________________________________________


saptasaptatitamo 'dhyāyaḥ- 77

mārkaṇḍeya uvāca

mārtaṇḍa rasyaverbhāryā tanayā viśvakarmaṇaḥ /
saṃjñā nāma mahābhāga tasyāṃ bhānurajījanat // MarkP_77.1 //
manuṃ prakhyātayaśasamanekajñānapāragam /
vivasvataḥ suto yasmāttasmādvaivasvatastu saḥ // MarkP_77.2 //
saṃjñā ca raviṇā dṛṣṭā nimīlayati locane /
yatastataḥ saroṣor'kaḥ saṃjñāṃ niṣṭhuramabravīt // MarkP_77.3 //
mayi dṛṣṭe sadā yasmāt kuruṣe netrasaṃyamam /
tasmājjaniṣyase mūḍhe prajāsaṃyamanaṃ yamam // MarkP_77.4 //

mārkaṇḍeya uvāca

tataḥ sā capalāṃ dṛṣṭiṃ devī cakre bhayākulā /
vilolitadṛśaṃ dṛṣṭvā punarāha ca tāṃ raviḥ // MarkP_77.5 //
yasmādvilolitā dṛṣṭirmayi dṛṣṭe tvayādhunā /
tasmādvilolāṃ tanayāṃ nadīṃ tvaṃ prasaviṣyasi // MarkP_77.6 //

mārkaṇḍeya uvāca

tatastasyāntu saṃjajñe bhartṛśāpena tena vai /
yamaśca yamunā ceyaṃ prakhyātā sumahānadī // MarkP_77.7 //
sāpi saṃjñā ravestejaḥ sehe duḥ khena bhāminī /
asahantī ca sā tejaścintayāmāsa vai tadā // MarkP_77.8 //
kiṅkaromi kva gacchāmi kva gatāyāśca nirvṛtiḥ /
bhavenmama kathaṃ bhartā kopamarkaśca naiṣyati // MarkP_77.9 //
iti saṃcintya bahudhā prajāpatisutā tadā /
bahu mene mahābhāgā pitṛsaṃśrayameva sā // MarkP_77.10 //
tataḥ pitṛgṛhe gantuṃ kṛtabuddhiryaśasvinī /
chāyāmayīmātmatanuṃ nirmame dayitāṃ raveḥ // MarkP_77.11 //
tāñcovāca tvayā veśmanyatra bhānoryathā mayā /
tathā samyagapatyeṣu vartitavyaṃ yathā ravau // MarkP_77.12 //
pṛṣṭayāpi na vācyante tathaitadgamanaṃ mama /
saivāsmi nāma saṃjñeti vācyametatsadā vacaḥ // MarkP_77.13 //

chāyasaṃjñovāca

ākeśagrahaṇād devi ! āśāpācca vacastava /
kariṣye kathayiṣyāmi vṛttantu śāpakarṣaṇāt // MarkP_77.14 //
ityuktā sā tadā devī jagāma bhavanaṃ pituḥ /
dadarśa tatra tvaṣṭāraṃ tapasā dhūtakalmaṣam // MarkP_77.15 //
bahumānācca tenāpi pūjitā viśvakarmaṇā /
tasthau pitṛgṛhe sā tu kañcitkālamaninditā // MarkP_77.16 //
tatastāṃ prāha cārvaṅgī pitā nāticiroṣitām /
stutvā ca tanayāṃ premabahumānapuraḥ saram // MarkP_77.17 //
tvāntu me paśyato vatse dināni subahūnyapi /
muhūrtārdhasamāni syuḥ kintu dharmo vilupyate // MarkP_77.18 //
bāndhaveṣu ciraṃ vāso nārīṇāṃ na yaśaskaraḥ /
manoratho bāndhavānāṃ nāryā bhartṛgṛhe sthitiḥ // MarkP_77.19 //
sā tvaṃ trailokyanāthena bhartrā sūryeṇa saṅgatā /
pitṛgehe ciraṃ kālaṃ vastuṃ nārhasi putrike // MarkP_77.20 //
sā tvaṃ bhartṛgṛhaṃ gaccha tuṣṭo 'haṃ pūjitāsi me /
punarāgamanaṃ kāryaṃ darśanāya śubhe mama // MarkP_77.21 //

mārkaṇḍeya uvāca

ityuktā sā tadā pitrā tathetyuktvā ca sā mune /
saṃpūjayitvā pitaraṃ jagāmāthottarān kurūn // MarkP_77.22 //
sūryatāpamanicchantī tejasastasya bibhyatī /
tapaścacāra tatrāpi vaḍavārūpadhāriṇī // MarkP_77.23 //
saṃjñeyamiti manvāno dvitīyāyāmahaspatiḥ /
janayāmāsa tanayau kanyāñcaikāṃ manoramām // MarkP_77.24 //
chāyāsaṃjñā tvapatyeṣu yathā sveṣvativatsalā /
tathā na saṃjñākanyāyāṃ putrayoścānvavartata // MarkP_77.25 //
lālanādyupabhogeṣu viśeṣamanuvāsaram /
manustat kṣāntavānasya yamastasyā na cakṣame // MarkP_77.26 //
tāḍanāya ca vai kopāt pādastena samudyataḥ /
tasyāḥ punaḥ kṣāntimatā na tu dehe nipātitaḥ // MarkP_77.27 //
tataḥ śaśāpa taṃ kopācchāyāsaṃjñā yamaṃ dvija /
kiñcit prasphuramāṇauṣṭhī vicalatpāṇipallavā // MarkP_77.28 //
pituḥ patnīmamaryādaṃ yanmāṃ tarjayase padā /
bhuvi tasmādayaṃ padāstavādyaiva patiṣyati // MarkP_77.29 //

mārkaṇḍeya uvāca

ityākarṇya yamaḥ śāpaṃ mātrā dattaṃ bhayāturaḥ /
abhyetya pitaraṃ prāha praṇipātapuraḥ saram // MarkP_77.30 //

yama uvāca

tātaitanmahadāścaryaṃ na dṛṣṭamiti kenacit /
mātā vātsalyamutsṛjya śāpaṃ putre prayacchati // MarkP_77.31 //
yathā manurmamācaṣṭe neyaṃ matā tathā mama /
viguṇeṣvapi putreṣu na mātā viguṇā bhavet // MarkP_77.32 //

mārkaṇḍeya uvāca

yamasyaitadvacaḥ śrutvā bhagavāṃstimirāpahaḥ /
chāyāsaṃjñāṃ samāhūya papraccha kva gateti sā // MarkP_77.33 //
sā cāha tanayā tvaṣṭurahaṃ saṃjñā vibhāvaso /
patnī tava tvayāpatyānyetāni janitāni me // MarkP_77.34 //
itthaṃ vivasvataḥ sā tu bahuśaḥ pṛcchato yadā /
nācacakṣe tataḥ kruddho bhāsvāṃstāṃ śaptumudyataḥ // MarkP_77.35 //
tataḥ sā kathayāmāsa yathāvṛttaṃ vivasvataḥ /
viditārthaśca bhagavān jagāma tvaṣṭurālayam // MarkP_77.36 //
tataḥ sa pūjayāmāsa tadā trailokyapūjitam /
bhāsvantaṃ parayā bhaktyā nijagehamupāgatam // MarkP_77.37 //
saṃjñāṃ pṛṣṭastadā tasmai kathayāmāsa viśvakṛt /
āgataiveha me veśma bhavataḥ preṣiteti vai // MarkP_77.38 //
divākaraḥ samādhistho vaḍavārūpadhāriṇīm /
tapaścarantīṃ dadṛśe uttareṣu kuruṣvatha // MarkP_77.39 //
saumyamūrtiḥ śubhākāro mama bhartā bhavediti /
abhisandhiñca tapaso bubudhe 'syā divākaraḥ // MarkP_77.40 //
śātanaṃ tejaso me 'dya kriyatāmiti bhāskaraḥ /
tañcāha viśvakarmāṇaṃ saṃjñāyāḥ pitaraṃ dvija // MarkP_77.41 //
saṃvatsarabhramestasya viśvakarmā karavestataḥ /
tejasaḥ śātanañcakre stūyamānaśca daivataiḥ // MarkP_77.42 //

iti śrīmārkaṇḍeyapurāṇe vaivasvatamanvantare saptasaptatitamo 'dhyāyaḥ



_____________________________________________________________


aṣṭasaptatitamo 'dhyāyaḥ- 78

mārkaṇḍeya uvāca

tatastaṃ tuṣṭuvurdevāstathā devarṣayo ravim /
vāgbhiroḍyamaśeṣasya trailokyasya samāgatāḥ // MarkP_78.1 //

devā ūcuḥ

namaste ṛksvarūpāya sāmarūpāya te namaḥ /
yajuḥ svarūparūpāya sāmnāndhāmavate namaḥ // MarkP_78.2 //
jñānaikadhāmabhūtāya nirdhūtatamase namaḥ /
śuddhajyotiḥ svarūpāya viśuddhāyāmalātmane // MarkP_78.3 //
variṣṭhāya vareṇyāya parasmai paramātmane /
namo 'khilajagadvyāpisvarūpāyātmamūrtaye // MarkP_78.4 //
idaṃ stotravaraṃ ramyaṃ śrotavyaṃ śraddhayā naraiḥ /
śiṣyo bhūtvā samādhistho dattvā deyaṃ gurorapi // MarkP_78.5 //
na śūnyabhūtaiḥ śrotavyametattu saphalaṃ bhavet /
sarvakāraṇabhūtāya niṣṭhāyai jñānacetasām // MarkP_78.6 //
namaḥ sūryasvarūpāya prakāśātmasvarūpiṇe /
bhāskarāya namastubhyaṃ tathā dinakṛte namaḥ // MarkP_78.7 //
śarvarīhetave caiva sandhyājyotsnākṛte namaḥ /
tvaṃ sarvametad bhagavan jagadudbhramatā tvayā // MarkP_78.8 //
bhramatyāviddhamakhilaṃ brahmāṇḍaṃ sacarācaram /
tvadaṃśubhiridaṃ spṛṣṭaṃ sarvaṃ sañjāyate śuci // MarkP_78.9 //
kriyate tvatkaraiḥ sparśājjalādīnāṃ pavitratā /
homadānādiko dharmo nopakārāya jāyate // MarkP_78.10 //
tāvadyāvanna saṃyogi jagadetat tvadaṃśubhiḥ /
ṛcaste sakalā hyetā yajūṃṣyetāni cānyataḥ // MarkP_78.11 //
sakalāni ca sāmāni nipatanti tvadaḍgataḥ /
ṛṅmayastvaṃ jagannātha ! tvameva ca yajurmayaḥ // MarkP_78.12 //
yataḥ sāmamayaścaiva tato nātha ! trayīmayaḥ /
tvameva brahmaṇo rūpaṃ parañcāparameva ca // MarkP_78.13 //
mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ /
nimeṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ /
prasīda svecchayā rūpaṃ svatejaḥ śamanaṃ kuru // MarkP_78.14 //

mārkaṇḍeya uvāca

evaṃ saṃstūyamānastu devairdevarṣibhistathā /
mumoca svaṃ tadā tejastejasāṃ rāśiravyayaḥ // MarkP_78.15 //
yattasya ṛṅmayaṃ tejo bhavitā tena medinī /
yajurmayenāpi divaṃ svargaḥ sāmamayaṃ raveḥ // MarkP_78.16 //
śātitāstejaso bhāgā ye tvaṣṭrā daśa pañca ca /
tvaṣṭraiva tena śarvasya kṛtaṃ śūlaṃ mahātmanā // MarkP_78.17 //
cakraṃ viṣṇorvasūnāñca śaṅkavo 'tha sudāruṇāḥ /
pāvakasya tathā śaktiḥ śibikā dhanadasya ca // MarkP_78.18 //
anyeṣāmasurārīṇāmastrāṇyugrāṇi yāni vai /
yakṣavidyādharāṇāñca tāni cakre sa viśvakṛt // MarkP_78.19 //
tataśca ṣoḍaśaṃ bhāgaṃ bibharti bhagavān vibhuḥ /
tattejaḥ pañcadaśadhā śātitaṃ viśvakarmaṇā // MarkP_78.20 //
tato 'śvarūpadhṛgbhānuruttarānagamat kurūn /
tadṛśe tatra saṃjñāñca vaḍavārūpadhāriṇīm // MarkP_78.21 //
sā ca dṛṣṭvā tamāyāntaṃ parapuṃso viśaṅkayā /
jagāma saṃmukhaṃ tasya pṛṣṭharakṣaṇatatparā // MarkP_78.22 //
tataśca nāsikāyogaṃ tayostatra sametayoḥ /
nāsatyadastrau tanayāvaśvīvaktravinirgatau // MarkP_78.23 //
retaso 'nte ca revantaḥ khaḍgī carmo tanutradhṛk /
aśvārūḍhaḥ samudbhūto bāṇatūṇasamanvitaḥ // MarkP_78.24 //
tataḥ svarūpamatulaṃ darśayāmāsa bhānumān /
tasyaiṣā ca samālokya svarūpaṃ mudamādade // MarkP_78.25 //
svarūpadhāriṇīñcaimāmānināya nijāśrayam /
saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ // MarkP_78.26 //
tataḥ pūrvasuto yo 'syāḥ so 'bhūdvaivasvato manuḥ /
dvitīyaśca yamaḥ śāpāddharmadṛṣṭirabhūt sutaḥ // MarkP_78.27 //
kṛmayo māṃsamādāya pādato 'sya mahītale /
patiṣyantīti śāpāntaṃ tasya cakre pitā svayam // MarkP_78.28 //
dharmadṛṣṭiryataścāsau samo mitre tathāhite /
tato niyogaṃ taṃ yāmye cakāra timirāpahaḥ // MarkP_78.29 //
yamunā ca nadī jajñe kalindāntaravāhinī /
aśvinau devabhiṣajau kṛtau pitrā mahātmanā // MarkP_78.30 //
guhyakādhipatitve ca revanto 'pi niyojitaḥ /
cchāyāsaṃjñāsutānāñca niyogaḥ śruyatāṃ mama // MarkP_78.31 //
pūrvajasya manostulyaśchāyāsaṃjñāsuto 'grajaḥ /
tataḥ sāvarṇikīṃ saṃjñāmavāpa tanayo raveḥ // MarkP_78.32 //
bhaviṣyati manuḥ so 'pi balirindro yadā tadā /
śanaiścaro grahāṇāñca madhye pitrā niyojitaḥ // MarkP_78.33 //
tayostṛtīyā yā kanyā tapatī nāma sā kurum /
nṛpāt saṃvaraṇāt putramavāpa manujeśvaram // MarkP_78.34 //
tasya vaivasvatasyāhaṃ manoḥ saptamamantaram /
kathayāmi sutān bhūpānṛṣīn devān surādhipam // MarkP_78.35 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare vaivasvatotpattirnāmāṣṭasaptatitamo 'dhyāyaḥ



_____________________________________________________________


ūnāśītitamo 'dhyāyaḥ- 79

mārkaṇḍeya uvāca

ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ /
bhṛgavo 'ṅgirasaścāṣṭau yatra devagaṇāḥ smṛtāḥ // MarkP_79.1 //
ādityā vasavo rudrā vijñeyāḥ kaśyapātmajāḥ /
sādhyāśca maruto viśve dharmaputragaṇāstrayaḥ // MarkP_79.2 //
bhṛgostu bhṛgavo devāḥ putrā hyaṅgirasaḥ sutāḥ /
eṣa sargaśca mārīco vijñeyaḥ sāmpratādhipaḥ // MarkP_79.3 //
ūrjasvī nāma caivendro mahātmā yajñabhāgabhuk /
atītānāgatā ye ca vartante sāmpratañca ye // MarkP_79.4 //
sarve te tridaśendrāstu vijñeyāstulyalakṣaṇāḥ /
sahasrākṣāḥ kuliśinaḥ sarva eva purandarāḥ // MarkP_79.5 //
maghavanto vṛṣāḥ sarve śṛṅgiṇo gajagāminaḥ /
te śatakratavaḥ sarve bhūtābhibhavatejasaḥ // MarkP_79.6 //
dharmādyaiḥ kāraṇaiḥ suddhairādhipatyaguṇānvitāḥ /
bhūtabhavyabhavannāthāḥ śṛṇu caitat trayaṃ dvija // MarkP_79.7 //
bhūrloko 'yaṃ smṛtā bhūmirantarikṣaṃ divaḥ smṛtam /
divyākhyāśca tathā svargastrailokyamiti gadyate // MarkP_79.8 //
atriścaiva vasiṣṭhaśca kāśyapaśca mahānṛṣiḥ /
gautamaśca bharadvājau viśvāmitro 'tha kauśikaḥ // MarkP_79.9 //
tathaiva putro bhagavānṛcīkasya mahātmanaḥ /
jamadagnistu saptaite munayo 'tra nathāntare // MarkP_79.10 //
ikṣvākurnābhagaścaiva dhṛṣṭaḥ śaryātireva ca /
nariṣyantaśca vikhyāto nābhāgāriṣṭa eva ca // MarkP_79.11 //
karūṣaśca pṛṣadhraśca vasumān lokaviśrutaḥ /
manorvaivasvatasyaite nava putrāḥ prakīrtitāḥ // MarkP_79.12 //
vaivasvatamidaṃ brahman ! kathitante mayāntaram /
asmin śrute naraḥ sadyaḥ paṭhite caiva sattama /
mucyate pātakaiḥ sarvaiḥ puṇyañca mahadaśnate // MarkP_79.13 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare vaivasvatakīrtanaṃ nāmaikonāśītitamo 'dhyāyaḥ




_____________________________________________________________


aśītitamo 'dhyāyaḥ- 80

krauṣṭukiruvāca

svāyambhuvādyāḥ kathitāḥ saptaite manavo mama /
tadantareṣu ye devā rājāno munayastathā // MarkP_80.1 //
asmin kalpe sapta ye 'nye bhaviṣyanti mahāmune /
manavastān samācakṣva ye ca devādayaśca ye // MarkP_80.2 //
mārkaṇḍeya uvāca

kathitastava sāvarṇiśchāyāsaṃjñāsutaśca yaḥ /
pūrvajasya manostulyaḥ sa manurbhavitāṣṭamaḥ // MarkP_80.3 //
rāmo vyāso gālavaśca dīptimān kṛpa eva ca /
ṛṣyaśṛṅgastathā droṇastatra saptarṣayo 'bhavan // MarkP_80.4 //
sutapāścāmitābhāśca mukhyāścaiva tridhā surāḥ /
viṃśakaḥ kathitāścaiṣāṃ trayāṇāṃ triguṇo gaṇaḥ // MarkP_80.5 //
tapastaptaśca śakraśca dyutirjyotiḥ prabhākaraḥ /
prabhāso dayito dharmastejoraśmiścirakratuḥ // MarkP_80.6 //
ityādikastu sutapā devānāṃ viṃśako gaṇaḥ /
prabhurvibhurvibhāsādyastathānyo viṃśako gaṇaḥ // MarkP_80.7 //
surāṇāmamitābhānāṃ tṛtīyamapi me śṛṇu /
damo dānto ṛtaḥ somo vittādyāścaiva viṃśatiḥ // MarkP_80.8 //
mukhyā hyete samākhyātā devā manvantarādhipāḥ /
mārīcasyaiva te putrāḥ kaśyapasya prajāpateḥ // MarkP_80.9 //
bhaviṣyāśca bhaviṣyanti sāvarṇasyāntare manoḥ /
teṣāmindro bhaviṣyastu balirvairocanirmune // MarkP_80.10 //
pātāla āste yo 'dyāpi daityaḥ samayabandhanaḥ /
virajāścārvavīraśca nirmohaḥ satyavāk kṛtiḥ /
viṣṇvādyāścaiva tanayāḥ sāvarṇasya manornṛpāḥ // MarkP_80.11 //

iti śrīmārkaṇḍeyapurāṇe 'śītitamo 'dhyāyaḥ



_____________________________________________________________


ekāśītitamo 'dhyāyaḥ- 81/

mārkaṇḍeya uvāca

sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
niśāmaya tadutpattiṃ vistarād gadato mama // MarkP_81.1 //
mahāmāyānubhāvena yathā manvantarādhipaḥ /
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ // MarkP_81.2 //
svārociṣe 'ntare pūrvaṃ caitravaṃśasamudbhavaḥ /
suratho nāma rājābhūt samaste kṣitimaṇḍale // MarkP_81.3 //
tasya pālayataḥ samyak prajāḥ putrānivaurasān /
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastathā // MarkP_81.4 //
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ /
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ // MarkP_81.5 //
tataḥ svapuramāyāto nijadeśādhipo 'bhavat /
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ // MarkP_81.6 //
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ /
koṣo balañcāpahṛtaṃ tatrāpi svapure tataḥ // MarkP_81.7 //
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhupatiḥ /
ekākī hayamāruhya jagāma gahanaṃ vanam // MarkP_81.8 //
sa tatrāśramamadrākṣīd dvijavaryasya medhasaḥ /
praśāntaśvāpadākīrṇaṃ muniśṣyopaśobhitam // MarkP_81.9 //
tasthau kañcit sa kālañca muninā tena satkṛtaḥ /
itaścaitaśca vicaraṃstasmin munivarāśrame // MarkP_81.10 //
so 'cintayat tadā tatra mamatvākṛṣṭacetanaḥ /
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat /
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā // MarkP_81.11 //
na jāne sa pradhāno me śūrahastī sadāmadaḥ /
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate // MarkP_81.12 //
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ /
anuvṛttiṃ dhruvaṃ te 'dya kurvantyanyamahībhṛtām // MarkP_81.13 //
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam /
saṃcitaḥ so 'tiduḥ khena kṣayaṃ kośo gamiṣyati // MarkP_81.14 //
etaccānyacca satataṃ cintayāmāsa pārthivaḥ /
tatra viprāśramābhyāse vaiśyamekaṃ dadarśa saḥ // MarkP_81.15 //
sa pṛṣṭastena kastvaṃ bhoḥ hetuścāgamane 'tra kaḥ /
saśoka iva kasmāttvaṃ durmanā iva lakṣyase // MarkP_81.16 //
ityākarṇya vacastasya bhūpateḥ praṇayoditam /
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam // MarkP_81.17 //

vaiśya uvāca

samādhirnāma vaiśyo 'hamutpanno dhanināṃ kule /
putradārairnirastaśca dhanalobhādasādhubhiḥ // MarkP_81.18 //
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam /
vanamabhyāgato duḥ khī nirastaścāptabandhubhaiḥ // MarkP_81.19 //
so 'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām /
pravṛttiṃ svajanānāñca dārāṇāñcātra saṃsthitaḥ // MarkP_81.20 //
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam /
kathaṃ te kiṃ nu sadvṛttāḥ durvṛttāḥ kiṃ nu me sutāḥ // MarkP_81.21 //

rājovāca

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ /
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam // MarkP_81.22 //

vaiśca uvāca

evametadyathā prāha bhavānasmadgataṃ vacaḥ /
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ // MarkP_81.23 //
yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ /
patisvajanahārdaṃ ca hārdi teṣveva me manaḥ // MarkP_81.24 //
kimetannābhijānāmi jānannapi mahāmate /
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu // MarkP_81.25 //
teṣāṃ kṛte me niḥ śvāso daurmanasyaṃ ca jāyate /
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram // MarkP_81.26 //

mārkaṇḍeya uvāca

tatastau sahitau vipra taṃ muniṃ samupasthitau /
samādhirnāma vaiśyo 'sau sa ca pārthivasattamaḥ // MarkP_81.27 //
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam /
upaviṣṭau kathāḥ kāściccakraturvaiśya-pārthivau // MarkP_81.28 //

rājauvāca

bhagavaṃstvāmahaṃ praṣṭumiccāmyekaṃ vadasva tat /
duḥ khāya yanme manasaḥ svacittāyattatāṃ vinā // MarkP_81.29 //
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi /
jānato 'pi yathājñasya kimetanmunisattama // MarkP_81.30 //
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ /
svajanena ca santyaktasteṣu hārde tathāpyati // MarkP_81.31 //
evameṣa tathāhaṃ ca dvāvapyatyantaduḥ khitau /
dṛṣṭadoṣe 'pi viṣaye mamatvākṛṣṭamānasau // MarkP_81.32 //
tatkimetanmahābhāga yanmoho jñāninorapi /
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā // MarkP_81.33 //

ṛṣiruvāca

jñānamasti samastasya jantorviṣayagocare /
viṣayaśca mahābhāga yāti caivaṃ pṛthak pṛthak // MarkP_81.34 //
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare /
kecid divā tathā rātrau prāṇinastulyadṛṣṭayaḥ // MarkP_81.35 //
jñānino manujāḥ satyaṃ kintu te na hi kevalam /
yato hi jñāninaḥ sarve paśu-pakṣi-mṛgādayaḥ // MarkP_81.36 //
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgṛpakṣiṇām /
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ // MarkP_81.37 //
jñāne 'pi sati paśyaitān pataṅgāñchāvacañcuṣu /
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā // MarkP_81.38 //
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati /
lobhātpratyupakārāya nanvetān kiṃ na paśyasi // MarkP_81.39 //
tathāpi mamatāvarte mohagarte nipātitāḥ /
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā // MarkP_81.40 //
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ /
mahāmāyā hareścaitattathā saṃmohyate jagat // MarkP_81.41 //
jñānināmapi cetāṃsi devī bhagavatī hi sā /
balādākṛṣya mohāya mahāmāyā prayacchati // MarkP_81.42 //
tayā visṛjyate viśvaṃ jagadetaccarācaram /
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye // MarkP_81.43 //
sā vidyā paramā mukterhetubhūtā sanātanī /
saṃsārabandhahetuśca saiva sarveśvareśvarī // MarkP_81.44 //

rojovāca

bhagavan ! kā hi sā devī mahāmāyeti yāṃ bhavān /
bravīti kathamutpannā sā karmāsyāśca kiṃ dvija // MarkP_81.45 //
yatsvabhāvā ca sā devī yatsvarūpā yadudbhavā /
tat sarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara // MarkP_81.46 //

ṛṣiruvāca

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam /
tathāpi tatsamutpattirbahudhā śruyatāṃ mama // MarkP_81.47 //
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā /
utpanneti tadā loke sā nityāpyabhidhīyate // MarkP_81.48 //
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte /
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ // MarkP_81.49 //
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau /
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau // MarkP_81.50 //
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ /
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam // MarkP_81.51 //
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayasthitaḥ /
vibodhanārthāya harerharinetrakṛtālayām // MarkP_81.52 //

brahmovāca

viśveśvarīṃ jagaddhātrīṃ sthiti-saṃhārakāriṇīm /
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ // MarkP_81.53 //
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā /
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā // MarkP_81.54 //
ardhamātrā sthitā nityā yānuccāryā viśeṣataḥ /
tvameva sandhyā sāvitrī tvaṃ devi jananī parā // MarkP_81.55 //
tvayaiva dhāryate sarvaṃ tvayaitatsṛjyate jagat /
tvayaitatpālyate devi tvamatsyante ca sarvadā // MarkP_81.56 //
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane /
tathā saṃhṛtirūpānte jagato 'sya jaganmaye // MarkP_81.57 //
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ /
mahāmohā ca bhavatī mahādevī maheśvarī // MarkP_81.58 //
prakṛtistvañca sarvasya guṇatrayavibhāvinī /
kālarātrirmahārātrirmoharātriśca dāruṇā // MarkP_81.59 //
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā /
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca // MarkP_81.60 //
khaḍiganī śūlinī ghorā gadinī cakriṇī tathā /
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī parighāyudhā // MarkP_81.61 //
saumyā saumyatarāśeṣa-saumyebhyastvatisundarī /
parāparāṇāṃ paramā tvameva parameśvarī // MarkP_81.62 //
yacca kiñcit kvacidvastu sadasadvākhilātmike /
tasya sarvasya yā śiktiḥ sā tvaṃ kiṃ stūyate tadā // MarkP_81.63 //
yayā tvayā jagatstraṣṭā jagatpātyatti yo jagat /
so 'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ // MarkP_81.64 //
viṣṇuḥ śarīragrahaṇamahāmīśāna eva ca /
kāritāste yato 'tastvāṃ kaḥ stotuṃ śaktimān bhavet // MarkP_81.65 //
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā /
mohayaitau durādharṣāvasuro madhukaiṭabhau // MarkP_81.66 //
prabodhañca jagatsvāmī nīyatāmacyuto laghu /
bodhaśca kriyatāmasya hantumetau mahāsurau // MarkP_81.67 //

ṛṣiruvāca

evaṃ stutā tadā devī tāmasī tatra vedhasā /
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau // MarkP_81.68 //
netrāsyanāsikā-bāhu-hṛdayebhyastathorasaḥ /
nirgamya darśane tasthau brahmaṇo 'vyaktajanmanaḥ // MarkP_81.69 //
uttasthau ca jagannāthastayā mukto janārdanaḥ /
ekārṇave 'hiśayanāttataḥ sa dadṛśe ca tau // MarkP_81.70 //
madhukaiṭabhau durātmānāvativīryaparākramau /
krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau // MarkP_81.71 //
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ /
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ // MarkP_81.72 //
tāvapyatibalonmattau mahāmāyāvimohitau /
uktavantau varo 'smatto vriyatāmiti keśavam // MarkP_81.73 //

bhagavānuvāca

bhavanetāmadya me tuṣṭau mama vadhyāvubhāvapi /
kimanyena vareṇātra etāvaddhi vṛtaṃ mama // MarkP_81.74 //

ṛṣiruvāca

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat /
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ // MarkP_81.75 //
āvāṃ jahi na yatrorvo salilena pariplutā /
prītau svastava yuddhena ślāghyastvaṃ mṛtyurāvayoḥ // MarkP_81.76 //

ṛṣiruvāca

tathetyuktvā bhagavatā śaṅkha-cakra-gadābhṛtā /
kṛtvā cakreṇa vai cchinne jaghane śirasī tayoḥ // MarkP_81.77 //
evameṣā samutpannā brahmaṇā saṃstutā svayam /
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te // MarkP_81.78 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye madhukaiṭabhavadho nāma ekāśītitamo 'dhyāyaḥ




_____________________________________________________________


dvyaśītitamo 'dhyāyaḥ- 82

ṛṣiruvāca

devāsuramabhūd yuddhaṃ pūrṇamabdaśataṃ purā /
mahiṣe 'surāṇāmadhipe devānāṃ ca purandare // MarkP_82.1 //
tatrāsurairmahāvīryairdevasainyaṃ parājitam /
jitvā ca sakalān devānindro 'būnmahiṣāsuraḥ // MarkP_82.2 //
tataḥ parājitā devāḥ padmayoniṃ prajāpatim /
puraskṛtya gatāstatra yatreśa-garuḍadhvajau // MarkP_82.3 //
yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam /
tridaśāḥ kathayāmāsurdevābhibhavavistaram // MarkP_82.4 //
sūryendragnyanilendūnāṃ yamasya varuṇasya ca /
anyeṣāṃ cādhikārān sa svayamevādhitiṣṭhiti // MarkP_82.5 //
svargānnirākṛtāḥ sarve tena devagaṇā bhuvi /
vicaranti yathā martyā mahiṣeṇa durātmanā // MarkP_82.6 //
etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam /
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām // MarkP_82.7 //

ṛṣiruvāca

itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ /
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau // MarkP_82.8 //
tato 'tikopapūrṇasya cakriṇo vadanāttataḥ /
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca // MarkP_82.9 //
anyeṣāñcaiva devānāṃ śakrādīnāṃ śarīrataḥ /
nirgataṃ sumahattejastaccaikyaṃ samagacchata // MarkP_82.10 //
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam /
dadṛśuste surāstatra jvālāvyāptadigantaram // MarkP_82.11 //
atulaṃ tatra tattejaḥ sarvadevaśarīrajam /
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā // MarkP_82.12 //
yadabhūcchāmbhavaṃ tejastenājāyata tanmukham /
yāmyena cābhavan keśā bahavo viṣṇutejasā // MarkP_82.13 //
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat /
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ // MarkP_82.14 //
brahmaṇastejasā pādau tadaṅgulyor'katejasā /
vasūnāñca karāṅgulyaḥ kaubereṇa ca nāsikā // MarkP_82.15 //
tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā /
nayanatritayaṃ jajñe tathā pāvakatejasā // MarkP_82.16 //
bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca /
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā // MarkP_82.17 //
tataḥ samastadevānāṃ tejorāśisamudbhavām /
tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ // MarkP_82.18 //
tato devā dadustasyai svāni svānyāyudhāni ca /
ūcurjayajayetyuccairjayantīṃ te jayaiṣiṇaḥ // MarkP_82.19 //
śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk /
cakraṃ ca dattavān kṛṣṇaḥ samutpādya svacakrataḥ // MarkP_82.20 //
śaṅkhañca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ /
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī // MarkP_82.21 //
vajramindraḥ samutpādya kuliśādamarādhipaḥ /
dadau tasyai sahasrākṣo ghaṇṭāmairāvatād gajāt // MarkP_82.22 //
kāladaṇḍādyamo daṇḍaṃ māśaṃ cāmbupatirdadau /
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum // MarkP_82.23 //
samastaromakūpeṣu nijaraśmīn divākaraḥ /
kālakhca dattavān khaḍgaṃ tasyāścarma ca nirmalam // MarkP_82.24 //
kṣīrodaścāmalaṃ hāramajare ca tathāmbare /
cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca // MarkP_82.25 //
ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu /
nūpurau vimalau tadvad graiveyakamanuttamam /
aṅgulīyakaratnāni samastāsvaṅgulīṣu ca // MarkP_82.26 //
viśvakarmā dadau tasyai paraśuñcātinirmalam /
astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam // MarkP_82.27 //
amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām /
adadajjaladhistasyai paṅkajaṃ cātiśobhanam // MarkP_82.28 //
himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca /
dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ // MarkP_82.29 //
śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam /
nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām // MarkP_82.30 //
anyairapi surairdevī bhūṣaṇairāyudhaistathā /
saṃmānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ // MarkP_82.31 //
tasyā nādena ghoreṇa kṛtstramāpūritaṃ nabhaḥ /
amāyatātimahatā pratiśabdo mahānabhūt // MarkP_82.32 //
cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire /
cacāla vasudhā celuḥ sakalāśca mahīdharāḥ // MarkP_82.33 //
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm /
tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ // MarkP_82.34 //
dṛṣṭvā samastaṃ saṃkṣubdhaṃ trailokyamamarārayaḥ /
sannaddhākhilasainyāste samuttasthurudāyudhāḥ // MarkP_82.35 //
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ /
abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ // MarkP_82.36 //
sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā /
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām // MarkP_82.37 //
kṣobhitāśeṣapātālāṃ dhanurjyāniḥ svanena tām /
diśo bhujasahasreṇa samantād vyāpya saṃsthitām // MarkP_82.38 //
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām /
śastrāstrairbahudhā muktairādīpitadigantaram // MarkP_82.39 //
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ /
yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ // MarkP_82.40 //
rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ /
ayudhyatāyutānāñca sahasreṇa mahāhanuḥ // MarkP_82.41 //
pañcāśadbhiśca niyutairasilomā mahāsuraḥ /
ayutānāṃ śataiḥ ṣaḍbhirvāṣkalo yuyudhe raṇe // MarkP_82.42 //
gajavājisahasraughairanekairugradarśanaḥ /
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata // MarkP_82.43 //
biḍālākṣo 'yutānāñca pañcāśadbhirathāyutaiḥ /
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ // MarkP_82.44 //
vṛtaḥ kālo rathānāñca raṇe pañcāśatāyutaiḥ /
yuyudhe saṃyuge tatra tāvadbhiḥ parivāritaḥ // MarkP_82.45 //
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ /
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ // MarkP_82.46 //
koṭikoṭisahasraistu rathānāṃ dantināṃ tathā /
hayānāñca vṛto yuddhe tatrābhūnmahiṣāsuraḥ // MarkP_82.47 //
tomarairbhindipālaiśca śaktibhirmusalaistathā /
yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ // MarkP_82.48 //
kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare /
devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ // MarkP_82.49 //
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā /
līlayaiva praciccheda nijaśastrāstravarṣiṇī // MarkP_82.50 //
anāyastānanā devī stūyamānā surarṣibhiḥ /
mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī // MarkP_82.51 //
so 'pi kruddho dhutasaṭo devyā vāhanakeśarī /
cacārāsurasainyeṣu vaneṣviva hutāśanaḥ // MarkP_82.52 //
niśvasānmumuce yāṃśca yudhyamānā raṇe 'mbikā /
ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ // MarkP_82.53 //
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ /
nāśayanto 'suragaṇān devīśaktyupabṛṃhitāḥ // MarkP_82.54 //
avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare /
mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave // MarkP_82.55 //
tato devī triśūlena gadayā śaktivṛṣṭibhiḥ /
śaḍgādibhiśca śataśo nijaghāna mahāsurān // MarkP_82.56 //
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān /
asurān bhuvi pāśena baddhvā cānyānakarṣayat // MarkP_82.57 //
kecid dvidhā kṛtāstīkṣṇaiḥ khaḍgapātaistathāpare /
vipothitā nipātena gadayā bhuvi śerate // MarkP_82.58 //
vemuśca kecidrudhiraṃ musale bhṛśaṃ hatāḥ /
kecinnapātitā bhūmau bhinnāḥ śūlena vakṣasi // MarkP_82.59 //
nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire /
śailānukāriṇaḥ prāṇān mumucustridaśārdanāḥ // MarkP_82.60 //
keṣāñcidvāhavaśchinnāśchinnagrīvāstathāpare /
śirāṃsi peturanyeṣāmanye madhye vidāritāḥ // MarkP_82.61 //
vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ /
ekabāhvakṣicaraṇāḥ keciddevyā dvidhā kṛtāḥ // MarkP_82.62 //
chinne 'pi cānye śirasi patitāḥ punarutthitāḥ /
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ // MarkP_82.63 //
nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ /
kabandhāśchinnakhirasaḥ khaḍga-śaktyṛṣṭipāṇayaḥ // MarkP_82.64 //
tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ/
rudhiraughaviluptāṅgāḥ saṃgrāme lomaharṣaṇe // MarkP_82.65 //
pātitai rathanāgāśvairasuraiśca vasundharā /
agamyā sābhavat tatra yatrābhūt sa mahāraṇaḥ // MarkP_82.66 //
śoṇitaughā mahānadyaḥ sadyastatra visustruvuḥ /
madhye cāsurasainyasya vāraṇāsuravājinām // MarkP_82.67 //
kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā /
ninye kṣayaṃ yathā vahnistṛṇadārumahācayam // MarkP_82.68 //
sa ca siṃho mahānādamutsṛjan dhutakesaraḥ /
śarīrebhyo 'marārīṇāmasūniva vicinvati // MarkP_82.69 //
devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ /
yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi // MarkP_82.70 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsurasainyavadho nāma dvyaśītitamo 'dhyāyaḥ




_____________________________________________________________


tryaśītitamo 'dhyāyaḥ- 83

ṛṣiruvāca

nihanyamānaṃ tatsainyamavalākya mahāsuraḥ /
senānīścikṣuraḥ kopādyayau yoddhumathāmbikām // MarkP_83.1 //
sa devīṃ śaravarṣeṇa vavarṣa samare 'suraḥ /
yathā merugireḥ śṛṅgaṃ toyavarṣeṇa toyadaḥ // MarkP_83.2 //
tasya cchittvā tato devī līlayaiva śarotkarān /
jaghāna turagān bāṇairyantāraṃ caiva vājinām // MarkP_83.3 //
ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchritam /
vivyādha caiva gātreṣu cchinnadhanvānamāśugaiḥ // MarkP_83.4 //
sa cchinnadhanvā viratho hatāśvo hatasārathiḥ /
abhyadhāvata tāṃ devīṃ khaḍga-carmadharo 'suraḥ // MarkP_83.5 //
siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani /
ājaghāna bhuje savye devīmapyativegavān // MarkP_83.6 //
tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana /
tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ // MarkP_83.7 //
cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ /
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt // MarkP_83.8 //
dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata /
tacchūlaṃ śatadhā tena nītaṃ sa ca mahāsuraḥ // MarkP_83.9 //
hate tasmin mahāvīrye mahiṣasya camūpatau /
ājagāma gajārūḍhaścāmarastridaśārdanaḥ // MarkP_83.10 //
so 'pi śaktiṃ mumocātha devyāstāmambikā drutam /
huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām // MarkP_83.11 //
bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ /
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat // MarkP_83.12 //
tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ /
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā // MarkP_83.13 //
yudhāyamāno tatastau tu tasmānnāgānmahīṃ gatau /
yuyudhāte 'tisaṃrabdhau prahārairatidāruṇaiḥ // MarkP_83.14 //
tato vegātkhamutpatya nipatya ca mṛgāriṇā /
karaprahāreṇa śiraścāmarasya pṛthakkṛtam // MarkP_83.15 //
udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ /
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ // MarkP_83.16 //
devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam /
vāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam // MarkP_83.17 //
ugrāsyamugravīryañca tathaiva ca mahāhanum /
trinetrā ca triśūlena jaghāna parameśvarī // MarkP_83.18 //
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ /
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam /
kālaṃ ca kāladaṇḍena kālarātrirapātayat // MarkP_83.19 //
agradarśanamatyugraiḥ khaḍgapātairatāḍayat /
asinaivāsilomānamacchidat sā raṇotsave /
gaṇaiḥ siṃhena devyā ca jayakṣveḍākṛtotsavaiḥ // MarkP_83.20 //
evaṃ saṃkṣīyamāṇe tu svasainye mahiṣāsuraḥ /
māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān // MarkP_83.21 //
kāṃścittuṇḍaprihāreṇa khurakṣepaistathāparān /
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāñca vidāritān // MarkP_83.22 //
vegena kāṃścidaparān nādena bhramaṇena ca /
niśvāsapavanenānyān pātayāmāsa bhūtale // MarkP_83.23 //
nipātya pramathānīkamabhyadhāvata so 'suraḥ /
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato 'mbikā // MarkP_83.24 //
so 'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ /
śṛṅgābhyāṃ parvatānuccaiścikṣepa ca nanāda ca // MarkP_83.25 //
vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata /
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ // MarkP_83.26 //
dhutaśṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanā /
śvāsānilāstāḥ śataśo nipeturnabhaso 'calāḥ // MarkP_83.27 //
iti krodhasamādhmātamāpatāntaṃ mahāsuram /
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot // MarkP_83.28 //
sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram /
tatyāja māhiṣaṃ rūpaṃ so 'pi baddho mahāmṛdhe // MarkP_83.29 //
tataḥ siṃho 'bhavat sadyo yāvattasyāmbikā śiraḥ /
chinatti tāvatpuruṣaḥ khaḍgapāṇiradṛśyata // MarkP_83.30 //
tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ /
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so 'bhūnmahāgajaḥ // MarkP_83.31 //
kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca /
karṣatastu karaṃ devī khaḍgena nirakṛntata // MarkP_83.32 //
tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ /
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram // MarkP_83.33 //
tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam /
papau punaḥ punaścaiva jahāsāruṇalocanā // MarkP_83.34 //
nanarda cāsuraḥ so 'pi balavīryamadoddhataḥ /
viṣāṇābyāñca cikṣepa caṇḍikāṃ prati bhūdharān // MarkP_83.35 //
sā ca tān prahitāṃstena cūrṇayantī śarotkaraiḥ /
uvāca taṃ madoddhūtamukharāgākulākṣaram // MarkP_83.36 //

devyuvāca

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham /
mayā tvayi hate 'traiva garjiṣyantyāśu devatāḥ // MarkP_83.37 //

ṛṣiruvāca

evamuktvā samutpatya sārūḍhā taṃ mahāsuram /
pādenākramya kaṇṭhe ca śūlenainamatāḍayat // MarkP_83.38 //
tataḥ so 'pi padākrāntastayā nijamukhāttataḥ /
ardhaniṣkrānta evāsīd devyā vīryeṇa saṃvṛtaḥ // MarkP_83.39 //
ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ /
tayā mahāsinā devyā śiraśchittvā nipātitaḥ // MarkP_83.40 //
evaṃ sa mahiṣo nāma sasainyaḥ sasuhṛdgaṇaḥ /
trailokyaṃ mohayitvā tu tayā devyā vināśitaḥ // MarkP_83.41 //
trailokyasthaistadā bhūtairmahiṣe vinipātite /
jayetyuktaṃ tataḥ sarvaiḥ sadevāsuramānavaiḥ // MarkP_83.42 //
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat /
praharṣañca paraṃ jagmuḥ sakalā devatāgaṇāḥ // MarkP_83.43 //
tuṣṭuvustāṃ surā devīṃ saha divyairmaharṣibhiḥ /
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ // MarkP_83.44 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadho nāma tryaśītitamo 'dhyāyaḥ



_____________________________________________________________


caturaśītitamo 'dhyāyaḥ- 84

ṛṣiruvāca

tataḥ suragaṇāḥ sarve devyā handrapurogamāḥ /
stutimārebhire kartuṃ nihate mahiṣāsure // MarkP_84.1 //
śakrādayaḥ suragaṇā nihate 'tivīrye
tasmin durātmani surāribale ca devyā /
tāṃ tuṣṭubuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ // MarkP_84.2 //

devā ūcuḥ

devyā yayā tatamidaṃ jagadātmaśaktyā
niḥ śeṣadevagaṇaśaktisamūhamūrtyā /
tāmambikāmakhiladevamarṣipūjyāṃ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ // MarkP_84.3 //
yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca nahi vaktumalaṃ balaṃ ca /
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhayasya matiṃ karotu // MarkP_84.4 //
yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ /
śraddhāṃ satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam // MarkP_84.5 //
kiṃ varṇayāma tava rūpamacintyametat
kiṃ cātivīryamasurakṣayakāri bhūri /
kiṃ cāhaveṣu caritāni tavādbhutāni
sarveṣu devyasuradevagaṇādikeṣu // MarkP_84.6 //
hetuḥ samastajagatāṃ triguṇāpi doṣair
na jñāyase hariharādibhirapyapārā /
sarvāśrayākhilamidaṃ jagadaṃśabhūtam
avyākṛtā hi paramā prakṛtistvamādyā // MarkP_84.7 //
yasyāḥ samastasuratā samudīraṇena
tṛptiṃ priyāti sakaleṣu makheṣu devi /
svāhāsi vai pitṛgaṇasya ca tṛptihetur
uccāryase tvamata eva janaiḥ svadhā ca // MarkP_84.8 //
yā muktiheturavicintyamahāvratā tvam
abhyasyase suniyatendriyatattvasāraiḥ /
mokṣārthibhirmunibhirastasamastadoṣair
vidyāsi sā bhagavatī paramā hi devi // MarkP_84.9 //
śabdātmikā suvimalargyajuṣāṃ nidhānam
udgītharamyapadapāṭhavatāṃ ca sāmnām /
devī trayī bhagavatī bhavabhāvanāya
vārtā ca sarvajagatāṃ paramārtihantrī // MarkP_84.10 //
medhāsi devi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā /
śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimaulikṛtapratiṣṭhā // MarkP_84.11 //
īṣatsahāsamamalaṃ paripūrṇacandra-
bimbānukāri kanakottamakāntikāntam /
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa // MarkP_84.12 //
dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarālam
udyacchaśāṅkasadṛśacchavi yanna sadyaḥ /
prāṇānmumoca mahīṣastadatīva citraṃ
kairjovyate hi kupitāntakadarśanena // MarkP_84.13 //
devi prasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni /
vijñātametadadhunaiva yadastametan
nītaṃ balaṃ suvipulaṃ mahiṣāsurasya // MarkP_84.14 //
te saṃmatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ /
dhanyāsta eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā // MarkP_84.15 //
dharmyāṇi devi sakalāni sadaiva karmāṇy
atyādṛtaḥ pratidinaṃ sukṛtī karoti /
svargaṃ prayāti ca tato bhavatīprasādāl
lokatraye 'pi phaladā nanu devi tena // MarkP_84.16 //
durge smṛtā harasi bhītimaśeṣajantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi /
dāridrayaduḥ khabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadār''dracittā // MarkP_84.17 //
ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam /
saṃgrāmamṛtyumadhigamya divaṃ prayāntu
matveti nūnamahitān vinihaṃsi devi // MarkP_84.18 //
dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram /
lokān prayāntu ripavo 'pi hi śastrapūtā
itthaṃ matirbhavati teṣvapi te 'tisādhvī // MarkP_84.19 //
khaḍgaprabhānikaravisphuraṇaistathograiḥ
śūlāgrakāntinivahena dṛśo 'surāṇām /
yannāgatā vilayamaṃśumadindukhaṇḍa-
yogyānanaṃ tava vilokayatāṃ tadetat // MarkP_84.20 //
durvṛttavṛttaśamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ /
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham // MarkP_84.21 //
kenopamā bhavatu te 'sya parākramasya
rūpaṃ ca śatrubhayakāryatihāri kutra /
citte kṛpā samaraniṣṭhuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye 'pi // MarkP_84.22 //
trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te 'pi hatvā /
nītā divaṃ ripugaṇā bhayamapyapāstam
asmākamunmadasurāribhavaṃ namaste // MarkP_84.23 //
śūlena pāhi no devi pāhi khaḍgena cāmbike /
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥ svanena ca // MarkP_84.24 //
prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari // MarkP_84.25 //
saumyāni yāni rūpāṇi trailokye vicaranti te /
yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam // MarkP_84.26 //
khaḍgaśūlagadādīni yāni cāstrāṇi te 'mbike /
karapallavasaṅgīni tairasmān rakṣa sarvataḥ // MarkP_84.27 //
ṛṣīruvāca

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ /
arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ // MarkP_84.28 //
bhaktyā samastaistridaśārdivyairdhūpaistu dhūpitā /
prāha prasādasumukhī samastān praṇatān surān // MarkP_84.29 //

devyuvāca

vriyatāṃ tridaśāḥ sarve yadasmatto 'bhivāñchitam /
dadāmyahamatiprītyā stavairebhiḥ supūjitā // MarkP_84.30 //
kartavyamaparaṃ yacca duṣkaraṃ tanna vidmahe /
ityākarṇye vaco devyāḥ pratyūcuste divaukasaḥ // MarkP_84.31 //

devā ūcuḥ

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate /
yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ // MarkP_84.32 //
yadi cāpi varo deyastvayāsmākaṃ maheśvari /
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ // MarkP_84.33 //
yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane /
tasya vittardhivibhavairdhanadārādisampadām /
vṛddhaye 'smātprasannā tvaṃ bhavethāḥ sarvadāmbike // MarkP_84.34 //

ṛṣiruvāca

iti prasāditā devairjagator'the tathā'tmanaḥ /
tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa // MarkP_84.35 //
ityetatkathitaṃ bhūpa sambhūtā sā yathā purā /
devī devaśarīrebhyo jagattrayahitaiṣiṇī // MarkP_84.36 //
punaśca gaurīdehāt sā samudbhūtā yathābhavat /
vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ // MarkP_84.37 //
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī /
tacchṛṇuṣva mayā'khyātaṃ yathāvatkathayāmi te // MarkP_84.38 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye caturaśītitamo 'dyāyaḥ


_____________________________________________________________


pañcāśītitamo 'dhyāyaḥ- 85

ṛṣiruvāca

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ /
trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt // MarkP_85.1 //
tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam /
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca // MarkP_85.2 //
tāveva pavanardhi ca cakraturvahnikarma ca /
anyeṣāñcādhikārān sa svayamevādhitiṣṭhati /
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ // MarkP_85.3 //
hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ /
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām // MarkP_85.4 //
tayāsmākaṃ varo datto yathā'patsu smṛtākhilāḥ /
bhavatāṃ nāśayiṣyāmi tatkṣaṇāt paramāpadaḥ // MarkP_85.5 //
iti kṛtvā matiṃ devā himavantaṃ nageśvaram /
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ // MarkP_85.6 //

devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ /
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām // MarkP_85.7 //
raudrāyai namo nityāyau gauryai dhātryai namo namaḥ /
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ // MarkP_85.8 //
dyotstrāyai cendurūpiṇyai sukhāyai satataṃ namaḥ /
kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ // MarkP_85.9 //
nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ /
durgāyai durgapārāyai sārāyai sarvakāriṇyai /
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ // MarkP_85.10 //
atisaumyātiraudrāyai natāstasyai namo namaḥ /
mano jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ // MarkP_85.11 //
yā devī sarvabhūteṣu viṣṇumāyeti śabditā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.12 //
yā devī sarvabhūteṣu cetanetyabhidhīyate /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.13 //
yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.14 //
yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai mano namaḥ // MarkP_85.15 //
yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.16 //
yā devī sarvabhūteṣu cchāyārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.17 //
yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.18 //
yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.19 //
yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.20 //
yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.21 //
yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.22 //
yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.23 //
yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.24 //
yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.25 //
yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.26 //
yā devī sarvabhūteṣu dhṛtirūpeṇa saṃsthitā /
tamastasyai namastasyai namastasyai namo namaḥ // MarkP_85.27 //
yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.28 //
yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.29 //
yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.30 //
yā devī sarvabhūteṣu nītirūpeṇaṃ saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.31 //
yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.32 //
yā devī sarvabhūteṣu puṣṭirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.33 //
yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.34 //
yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.35 //
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā /
bhūteṣu satataṃ tasyai vyāptidevyai namo namaḥ // MarkP_85.36 //
citirūpeṇa yā kṛtstrametad vyāpya sthitā jagat /
namastasyai namastasyai namastasyai namo namaḥ // MarkP_85.37 //
stu tā suraiḥ pūrvamabhīṣṭasaṃśrayāt
tathāsurendreṇa dineṣu sevitā /
karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ // MarkP_85.38 //
yā sāmprataṃ coddhatadaityatāpitair
asmābhirīśā ca surairnamasyate /
yā ca smṛtā tatkṣaṇameva hanti naḥ
sarvāpado bhaktivinamkamūrtibhiḥ // MarkP_85.39 //

ṛṣirūvāca

evaṃ stavādiyuktānāṃ devānāṃ tatra pārvatī /
strātumabhyāyayau toye jāhnavyā nṛpanandana // MarkP_85.40 //
sābravīttān surān subhrūrbhavadbhiḥ stūyate 'tra kā /
śarīrakośataścāsyāḥ samudbhūtābravīcchivā // MarkP_85.41 //
stotraṃ mamaitat kriyate śumbhadaityanirākṛtaiḥ /
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ // MarkP_85.42 //
śarīrakośādyattasyāḥ pārvatyā niḥ sṛtāmbikā /
kauśikīti samasteṣu tato lokeṣu gīyate // MarkP_85.43 //
tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūt sāpi pārvatī /
kāliketi samākhyātā himācalakṛtāśrayā // MarkP_85.44 //
tato 'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam /
dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ // MarkP_85.45 //
tābhyāṃ śumbhāya cākhyātā atīva sumanoharā /
kāpyāste strī mahārāja bhāsayantī himācalam // MarkP_85.46 //
naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam /
jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara // MarkP_85.47 //
strīratnamaticārvaṅgī dyotayantī diśastviṣā /
sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati // MarkP_85.48 //
yāni ratnāni maṇayo gajāśvādīni vai prabho /
trailokye tu samastāni sāmprataṃ bhānti te gṛhe // MarkP_85.49 //
airāvataḥ samānīto gajaratnaṃ purandarāt /
pārijātataruścāyaṃ tathaivoccaiḥ śravā hayaḥ // MarkP_85.50 //
vimānaṃ haṃsasaṃyuktametattiṣṭhati te 'ṅgaṇe /
ratnabhūtamihānītaṃ yadāsīdvedhaso 'dbhutam // MarkP_85.51 //
nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt /
kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām // MarkP_85.52 //
chatraṃ te vāruṇaṃ gehe kāñcanastrāvi tiṣṭhati /
tathāyaṃ syantanavaro yaḥ purāsīt prajāpateḥ // MarkP_85.53 //
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā /
pāśaḥ salilarājasya bhrātustava parigrahe // MarkP_85.54 //
niśumbhasyābdhijātāśca samastā ratnajātayaḥ /
vahnirapi dadau tubhyamagniśauce ca vāsasī // MarkP_85.55 //
evaṃ daityendra ratnāni samastānyāhṛtāni te /
strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate // MarkP_85.56 //

ṛṣiruvāca

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ /
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraḥ // MarkP_85.57 //

śumbha uvāca

iti ceti ca vaktavyā sā gatvā vacanānmama /
yathā cābhyeti saṃprītyā tathā kāryaṃ tvayā laghu // MarkP_85.58 //
sa tatra gatvā yatrāste śailoddeśe 'tiśobhane /
tāṃ ca devīṃ tataḥ prāha ślakṣṇaṃ madhurayā girā // MarkP_85.59 //

dūta uvāca

devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ /
dūto 'haṃ preṣitastena tvatsakāśamihāgataḥ // MarkP_85.60 //
avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu /
nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat // MarkP_85.61 //
mama trailokyamakhilaṃ mama devā vaśānugāḥ /
yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak // MarkP_85.62 //
trailokye vararatnāni mama vaśyānyaśeṣataḥ /
tathaiva gajaratnaṃ ca hṛtvā devendravāhanam // MarkP_85.63 //
kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ /
uccaiḥ śravasasaṃjñaṃ tatpraṇipatya samarpitam // MarkP_85.64 //
yāni cānyāni deveṣu gandharveṣūrageṣu ca /
ratnabhūtāni bhūtāni tāni mayyeva śobhane // MarkP_85.65 //
strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam /
sā tvamasmānupāgaccha yato ratnabhujo vayam // MarkP_85.66 //
māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam /
bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ // MarkP_85.67 //
paramaiśvaryamatulaṃ prāpsyase matparigrahāt /
etad buddhyā samālocya matparigrahatāṃ vraja // MarkP_85.68 //

ṛṣiruvāca

ityuktā sā tadā devī gambhīrāntaḥ smitā jagau /
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat // MarkP_85.69 //

devyuvāca

satyamuktatvayā nātra mithyā kiñcittvayoditam /
trailokyādhipatiḥ sumbho niśumbhaścāpi tādṛśaḥ // MarkP_85.70 //
kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham /
śrūyatāmalpabuddhitvāt pratijñā yā kṛtā purā // MarkP_85.71 //
yo māṃ jayati saṃgrāme yo me darpaṃ vyapohati /
yo me pratibalo loke sa me bhartā bhaviṣyati // MarkP_85.72 //
tadāgacchatu śumbho 'tra niśumbho vā mahāsuraḥ /
māṃ jitvā kiṃ cireṇātra pāṇi gṛhṇātu me laghu // MarkP_85.73 //

dūta uvāca

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ /
trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ // MarkP_85.74 //
anyeṣāmapi daityānāṃ sarve devā na vai yudhi /
tiṣṭhanti saṃmukhe devi kiṃ punaḥ strī tvamekikā // MarkP_85.75 //
indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge /
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi saṃmukham // MarkP_85.76 //
sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ /
keśākarṣaṇanirdhūtagauravā mā gamiṣyasi // MarkP_85.77 //

devyuvāca

evametad balī śumbho niśumbhaścātivīryavān /
kiṃ karomi pratijñā me yadanālocitā purā // MarkP_85.78 //
sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ /
tadācakṣvāsurendrāya sa ca yuktaṃ karotu tat // MarkP_85.79 //

iti śrīmārkaṇḍeyapurāṇeṭhasāvarṇike manvantare' devīmāhātmye pañcāśotitamo 'dhyāyaḥ



_____________________________________________________________


ṣaḍaśītitamo 'dhyāyaḥ- 86

ṛṣiruvāca

ityākarṇya vaco devyāḥ sa dūto 'marṣapūritaḥ /
samācaṣṭa samāgamya daityarājāya vistarāt // MarkP_86.1 //
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ /
sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam // MarkP_86.2 //
he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ /
tāmānaya balād duṣṭāṃ keśākarṣaṇavihvalām // MarkP_86.3 //
tatparitrāṇadaḥ kaścidyadi vottiṣṭhate 'paraḥ /
sa hantavyo 'maro vāpi yakṣo gandharva eva vā // MarkP_86.4 //

ṛṣiruvāca

tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ /
vṛtaḥ paṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayo // MarkP_86.5 //
sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām /
jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ // MarkP_86. 6 //
na cetprītyādya bhavatī madbhartāramupaiṣyati /
tato balānnayāmyeṣa keśākarṣaṇavihvalām // MarkP_86.7 //

śrīdevyuvāca

daityeśvareṇa prahito balavān balasaṃvṛtaḥ /
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham // MarkP_86.8 //

ṛṣiruvāca

ityuktaḥ so 'bhyadhāvattāmasuro dhūmralocanaḥ /
huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ // MarkP_86.9 //
atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā /
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ // MarkP_86.10 //
tato dhutasaṭaḥ kopāt kṛtvā nādaṃ subhairavam /
papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ // MarkP_86.11 //
kāṃścit karaprahāreṇa daityānāsyena cāparān /
ākramya cādhareṇānyān sa jaghāna mahāsurān // MarkP_86.12 //
keṣāñcit pāṭayāmāsa nakhaiḥ koṣṭhāni kesarī /
tathā talaprihāreṇa śirāṃsi kṛtavān pṛthak // MarkP_86.13 //
vicchinnabāhuśirasaḥ sṛtāstena tathāpare /
papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ // MarkP_86.14 //
kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā /
tena kesariṇā devyā vāhanenātikopinā // MarkP_86.15 //
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam /
balaṃ ca kṣayitaṃ kṛtstraṃ devīkesariṇā tataḥ // MarkP_86.16 //
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ /
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau // MarkP_86.17 //
he caṇḍa he muṇḍa balairbahubhiḥ parivāritau /
tatra gacchata gatvā ca sā samānīyatāṃ laghu // MarkP_86.18 //
keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi /
tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām // MarkP_86.19 //
tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite /
śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām // MarkP_86.20 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye dhūmralocanavadho nāma ṣaḍaśītitamo 'dhyāyaḥ



_____________________________________________________________

saptaśītitamādhyāyaḥ- 87

ṛṣiruvāca

ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ /
caturaṅgabalopetā yayurabhyudyatāyudhāḥ // MarkP_87.1 //
dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām /
siṃhasyopari śailendraśṛṅge mahati kāñcane // MarkP_87.2 //
te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ /
ākṛṣṭacāpāsidharāstathānye satsamīpagāḥ // MarkP_87.3 //
tataḥ kopaṃ cakāroccairambikā tānarīn prati /
kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā // MarkP_87.4 //
bhrukuṭīkuṭilāttasyā lalāṭaphalakād drutam /
kālī karālavadanā viniṣkrāntāsipāśinī // MarkP_87.5 //
vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā /
dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā // MarkP_87.6 //
ativistāravadanā jihvālalanabhīṣaṇā /
nimagnāraktanayanā nādāpūritadiṅmukhā // MarkP_87.7 //
sā vegenābhipatitā ghatayantī mahāsurān /
sainye tatra surārīṇāmabhakṣayata tadvalam // MarkP_87.8 //
pārṣṇigrāhāṅkuśagrāhiyodhaghaṇṭāsamanvitān /
samādāyaikahastena mukhe cikṣepa vāraṇān // MarkP_87.9 //
tathaiva yodhaṃ turagai rathaṃ sārathinā saha /
nikṣipya vaktre daśanaiścarvayantyatibhairavam // MarkP_87.10 //
ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam /
pādenākramya caivānyamurasānyamapothayat // MarkP_87.11 //
tairmuktāni ca śastraṇi mahāstrāṇi tathāsuraiḥ /
mukhena jagrāha ruṣā daśanairmathitānyapi // MarkP_87.12 //
balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām /
mamardābhakṣayaccānyānanyāṃścātāḍayattathā // MarkP_87.13 //
asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ /
jagmurvināśamasurā dantāgrābhihatā raṇe // MarkP_87.14 //
kṣaṇena tanmahāsainyamasurāṇāṃ nipātitam /
dṛṣṭvā caṇḍo 'bhimairbhomākṣīṃ tāṃ mahāsuraḥ // MarkP_87.15 //
śaravarṣairmahābhīmairbhomākṣīṃ tāṃ mahāsuraḥ /
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ // MarkP_87.16 //
tāni cakrāṇyanekāni viśamānāni tanmukham /
babhuryathārkabimbāni subahūni ghanodaram // MarkP_87.17 //
tato jahāsātiruṣā bhīmaṃ bhairavanādinī /
kālī karālavaktrāntardurdarśadaśanojjvalā // MarkP_87.18 //
utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata /
gṛhītvā cāsya keśeṣu śirastenāsinācchinat // MarkP_87.19 //
chinne śirasi daityendraścakre nādaṃ subhairavam /
tena nādena mahatā trāsitaṃ bhuvanatrayam // MarkP_87.20 //
atha muṇḍo 'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam /
tamapyapātayad bhūmau sā khaḍgābhihataṃ ruṣā // MarkP_87.21 //
hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam /
muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam // MarkP_87.22 //
śirañcaṇḍasya kālī ca gṛhītvā muṇḍameva ca /
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām // MarkP_87.23 //
mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū /
yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi // MarkP_87.24 //

ṛṣiruvāca

tāvānītau tato dṛṣṭvā caṇāḍamuṇḍau mahāsurau /
uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ // MarkP_87.25 //

śrīdevyuvāca

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā /
cāmuṇḍeti tato loke khyātā devi bhaviṣyasi // MarkP_87.26 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye caṇḍamuṇḍavadhonāma saptāśītitamo 'dhyāyaḥ



_____________________________________________________________


aṣṭāśītitamo 'dhyāyaḥ- 88

ṛṣiruvāca

caṇḍe ca nihate daitye muṇḍe ca vinipātite /
bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ // MarkP_88.1 //
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān /
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha // MarkP_88.2 //
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ /
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ // MarkP_88.3 //
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai /
śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā // MarkP_88.4 //
kālakā daurhṛdā mauryāḥ kālakeyāstathāsurāḥ /
yuddhāya sajjā niryāntu ājñayā tvaritā mama // MarkP_88.5 //
ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ /
nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ // MarkP_88.6 //
āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhiṣaṇam /
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram // MarkP_88.7 //
sa ca siṃho mahānādamatīva kṛtavān nṛpa /
ghaṇṭāsvanena tannādamambikā cāpyabṛṃhayat // MarkP_88.8 //
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā /
ninādairbhoṣaṇaiḥ kālī jigye vistāritānanā // MarkP_88.9 //
taṃ ninādamupaśrutya daityasainyaiścaturdiśam /
devī siṃhastathā kālī saroṣaiḥ parivāritāḥ // MarkP_88.10 //
etasminnantare bhūpa vināśāya suradviṣām /
bhavāyāmarasiṃhānāmativīryabalānvitāḥ // MarkP_88.11 //
brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ /
śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ // MarkP_88.12 //
yasya devasya yadrūpaṃ yathābhūṣaṇavāhanam /
tadvadeva hi tacchaktirasurān yoddhumāyayau // MarkP_88.13 //
haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ /
āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate // MarkP_88.14 //
māheśvarī vṛṣārūḍhā triśūlavaradhīriṇī /
mahāhivalayā prāptā candralekhāvibhūṣaṇā // MarkP_88.15 //
kaumārī śaktihastā ca mayūravaravāhanā /
yoddhumabhyāyayau daityānambikā guharūpiṇī // MarkP_88.16 //
tathaiva vaiṣṇāvī śaktirgaruḍopari saṃsthitā /
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau // MarkP_88.17 //
jajñe vārāhamatulaṃ rūpaṃ yā bibhratī hareḥ /
śaktiḥ sāpyāyau tatra vārāhīṃ bibhratī tanum // MarkP_88.18 //
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ /
prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ // MarkP_88.19 //
vajrahastā tathaivaindrī gajarājopari sthitā /
prāptā sahasranayanā yathā śakrastathaiva sā // MarkP_88.20 //
tataḥ parivṛtastābhirīśāno devaśaktibhiḥ /
hanyantāmasurāḥ śīghraṃ mama prītyā'ha caṇḍikām // MarkP_88.21 //
tato devośarīrāttu viniṣkrāntātibhīṣaṇā /
caṇḍikāśaktiratyugrā śivāśataninādinī // MarkP_88.22 //
sā cāha dhūmrajaṭilamīśānamaparājitā /
dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ // MarkP_88.23 //
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau /
ye cānye dānavāstatra yuddhāya samupasthitāḥ // MarkP_88.24 //
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ /
yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha // MarkP_88.25 //
balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ /
tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ // MarkP_88.26 //
yato niyukto dautyena tayā devyā śivaḥ svayam /
śivadūtīti loke 'smiṃmastataḥ sā khyātimāgatā // MarkP_88.27 //
te 'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ /
amarṣāpūritā jagmuryatra kātyāyanī sthitā // MarkP_88.28 //
tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ /
vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ // MarkP_88.29 //
sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān /
ciccheda līlayā'dhmātadhanurmuktairmaheṣubhiḥ // MarkP_88.30 //
tasyāgratastathā kālī śūlapātavidāritān /
khaṭvāṅgapothitāṃścārīn kurvatī vyacarattadā // MarkP_88.31 //
kamaṇḍalujalākṣepahatavīryān hataujasaḥ /
brahmāṇī cākarocchatrūn yena yena sma dhāvati // MarkP_88.32 //
māheśvarī triśūlena tathā cakreṇa vaiṣṇavī /
daityāñjaghāna kaumārī tathā śaktyātikopanā // MarkP_88.33 //
aindrīkuliśapātena śataśo daityadānavāḥ /
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ // MarkP_88.34 //
tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ /
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ // MarkP_88.35 //
nakhairvidāritāṃścānyān bhakṣayantī mahāsurān /
nārasiṃhī cacārājau nādāpūrṇadigantarā // MarkP_88.36 //
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ /
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā // MarkP_88.37 //
iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān /
dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ // MarkP_88.38 //
palāyanaparān dṛṣṭvā daityān mātṛgaṇārditān /
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ // MarkP_88.39 //
raktabinduryadā bhūmau patatyasya śarīrataḥ /
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ // MarkP_88.40 //
yuyudhe sa gadāpāṇiparindraśaktyā mahāsuraḥ /
tataścaindrī svavajreṇa raktabījamatāḍayat // MarkP_88.41 //
kuliśenāhatasyāśu bahu sustrāva śoṇitam /
samuttasthustato yodhāstadrūpāstatparākramāḥ // MarkP_88.42 //
yāvantaḥ patitāstasya śarīrādraktabindavaḥ /
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ // MarkP_88.43 //
te cāpi yuyudhustatra puruṣā raktasambhavāḥ /
samaṃ mātṛbiratyugraśastrapātātibhīṣaṇam // MarkP_88.44 //
punaśca vajrapātena kṣatamasya śiro yadā /
vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ // MarkP_88.45 //
vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha /
gadayā dāḍayāmāsa aindrī tamasureśvaram // MarkP_88.46 //
veṣṇāvīcakrabhinnasya rudhirastrāvasambhavaiḥ /
sahasraśau jagadvyāptaṃ tatpramāṇairmahāsuraiḥ // MarkP_88.47 //
śaktyā jaghāna kaumāro vārāhī ca tathāsinā /
māheśvarī triśūlena raktabījaṃ mahāsuram // MarkP_88.48 //
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak /
mātaḥ kopasamāviṣṭo raktabījo mahāsuraḥ // MarkP_88.49 //
tasyāhatasya bahudhā śaktiśūlādibhirbuvi /
papāta yo vai raktaughastenāsañchataśo 'surāḥ // MarkP_88.50 //
taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat /
vyāptamāsīttato devā bhayamājagmuruttamam // MarkP_88.51 //
tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāha satvarā /
uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru // MarkP_88.52 //
macchastrapātasambhūtān raktabindūn mahāsurān /
raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā // MarkP_88.53 //
bhakṣayantī cara raṇe tadutpannān mahāsurān /
evameṣa kṣayaṃ daityaḥ kṣīṇarakto gamiṣyati /
bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare // MarkP_88.54 //

ṛṣiruvāca

ityuktvā tāṃ tato devī śūlenābhijaghāna tam /
mukhena kālī jagṛhe raktabījasya soṇitam // MarkP_88.55 //
tato 'sāvājaghānātha gadayā tatra caṇḍikām /
na cāsyā vedanāṃ cakre gadāpāto 'lpikāmapi // MarkP_88.56 //
tasyāhatasya dehāttu bahu sustrāva śoṇitam /
yatastataḥ svavaktreṇa vāmuṇḍā sampratīcchati // MarkP_88.57 //
mukhe samudgatā ye 'syā raktapātānmahāsurāḥ /
tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam // MarkP_88.58 //
devī śūlena cakreṇa bāṇairasibhirṛṣṭibhiḥ /
jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam // MarkP_88.59 //
sa papāta mahīpṛṣṭhe śastrasaṃhatito hataḥ /
nīraktaśca mahīpāla raktabījo mahāsuraḥ // MarkP_88.60 //
tataste harṣamatulamavāpustridaśā nṛpa /
teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ // MarkP_88.61 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye raktabījavadhonāmāṣṭāśītitamo 'dhyāyaḥ



_____________________________________________________________


ekonanavatitamo 'dhyāyaḥ- 89

rājovāca

vicitramidamākhyātaṃ bhagavan bhavatā mama /
devyāścaritamāhātmyaṃ raktabījavadhāśritam // MarkP_89.1 //
bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite /
cakā śumbho yatkarma niśumbhaścātikopanaḥ // MarkP_89.2 //

ṛṣiruvāca

cakāra kopamatulaṃ raktabīje nipātite /
śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave // MarkP_89.3 //
hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan /
abhyadhāvanniśumbho 'tha mukhyayāsurasenayā // MarkP_89.4 //
tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ /
saṃdaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ // MarkP_89.5 //
ājagāma mahāvīryaḥ śumbho 'pi svabalairvṛtaḥ /
nihantuṃ caṇḍikāṃ kopātkṛtāva yuddhaṃ tu mātṛbhiḥ // MarkP_89.6 //
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ /
śaravarṣamatīvograṃ meghayoriva varṣatoḥ // MarkP_89.7 //
cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ /
tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau // MarkP_89.8 //
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham /
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam // MarkP_89.9 //
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham /
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam // MarkP_89.10 //
chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so 'suraḥ /
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām // MarkP_89.11 //
kopādhmāto niśumbho 'tha śūlaṃ jagrāha dānavaḥ /
āyātaṃ muṣṭipātena devī taccāpyacūrṇayat // MarkP_89.12 //
athādāya gadāṃ so 'pi cikṣepa caṇḍikāṃ prati /
sāpi devyā triśūlena bhinnā bhasmatvamāgatā // MarkP_89.13 //
tataḥ paraśuhastaṃ tamāyānta daityapuṅgavam /
āhatya devī bāṇaughairapātayata bhūtale // MarkP_89.14 //
tasminnipatite bhūmau niśumbhe bhīmavikrame /
bhrātaryatīva saṃkruddhaḥ prayayau hantumambikām // MarkP_89.15 //
sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ /
bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ // MarkP_89.16 //
tamāyāntaṃ samālokya devī śaṅghamavādayat /
jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥ saham // MarkP_89.17 //
pūrayāmāsa kakubho nijaghaṇṭāsvanena ca /
samastadaityasainyānāṃ tejovadhavidhāyinā // MarkP_89.18 //
tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ /
pūrayāmāsa gaganaṃ gāṃ tathaiva diśo daśa // MarkP_89.19 //
tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat /
karābhyāṃ tanninādena prāksvanāste tirohitāḥ // MarkP_89.20 //
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha /
taiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau // MarkP_89.21 //
durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā /
tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ // MarkP_89.22 //
śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā /
āyāntī vahnikūṭābhā sā nirastā maholkayā // MarkP_89.23 //
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram /
nirghātaniḥ svano ghoro jitavānavanīpate // MarkP_89.24 //
śumbhamuktāñcharāndevī śumbhastatprahitāñcharān /
ciccheda svaśarairugraiḥ śataśo 'tha sahasraśaḥ // MarkP_89.25 //
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam /
sa tadābhihato bhūmau mūrcchito nipapāta ha // MarkP_89.26 //
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ /
ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā // MarkP_89.27 //
punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ /
cakrāyudhena ditijaśchādayāmāsa caṇḍikām // MarkP_89.28 //
tato bhagavatī kruddhā durgā durgārtināśinī /
ciccheda tāni cakrāṇi svaśaraiḥ sāyakāṃśca tān // MarkP_89.29 //
tato niśumbho vegena gadāmādāya caṇḍikām /
abhyadhāvata vai hantuṃ daityasenāsamāvṛtaḥ // MarkP_89.30 //
tasyāpatata evāśu gadāṃ ciccheda caṇḍikā /
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade // MarkP_89.31 //
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam /
hṛdi vivyādha śūlena vegāviddhena caṇḍikā // MarkP_89.32 //
bhinnasya tasya śūlena hṛdayānniḥ sṛto 'paraḥ /
mahābalo mahāvīryastiṣṭheti puruṣo vadan // MarkP_89.33 //
tasya niṣkrāmato devī prahasya svanavattataḥ /
śiraściccheda khaḍgena tato 'sāvapatad bhuvi // MarkP_89.34 //
tataḥ siṃhaścakhādograṃ daṃṣṭrākṣuṇṇaśirodharān /
asurāṃstāṃstathā kālī śivadūtī tathāparān // MarkP_89.35 //
kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ /
brahmāṇīmantrapūtena toyenānye nirākṛtāḥ // MarkP_89.36 //
māheśvarītriśūlena bhinnāḥ petustathāpare /
vārāhītuṇḍaghātena keciccūrṇokṛtā bhuvi // MarkP_89.37 //
khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ /
vajreṇa caindrīhastāgravimuktena tathāpare // MarkP_89.38 //
kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt /
bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ // MarkP_89.39 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye niśumbhavadhonāma ekonanavatitamo 'dhyāyaḥ



_____________________________________________________________


navatitamo 'dhyāyaḥ- 90

ṛṣiruvāca
niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasaṃmitam /
hanyamānaṃ balaṃ caiva śumbhaḥ kruddho 'bravīdvacaḥ // MarkP_90.1 //
balāvalepād duṣṭe tvaṃ mā durge garvamāvaha /
anyāsāṃ balamāśritya yudhyase yātimāninī // MarkP_90.2 //

śrīdevyuvāca

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā /
paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ // MarkP_90.3 //

ṛṣiruvāca

tataḥ samastāstā devyo brahmāṇīpramukhā layam /
tasyā devyāstanau jagmurekāvāsīttadāmbikā // MarkP_90.4 //

śrīdevyuvāca

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā /
satsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava // MarkP_90.5 //

ṛṣiruvāca

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ /
paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam // MarkP_90.6 //
śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ /
tayoryuddhamabhūd bhūyaḥ sarvalokabhayaṅkaram // MarkP_90.7 //
divyānyastrāṇi śataśo mumuce yānyathāmbikā /
babhañja tāni daityendrastatpratīghātakartṛbhiḥ // MarkP_90.8 //
muktāni tena cāstrāṇi divyāni parameśvarī /
babhañja līlayaivograhuṅkāroccāraṇādibhiḥ // MarkP_90.9 //
tataḥ śaraśatairdevīmācchādayata so 'suraḥ /
sā ca tatkupitā devī dhanuściccheda ceṣubhiḥ // MarkP_90.10 //
chinne dhanuṣi daityendrastathā śaktimathādade /
ciccheda devī cakreṇa tāmapyasya kare sthitām // MarkP_90.11 //
tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat /
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ // MarkP_90.12 //
tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā /
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam // MarkP_90.13 //
aśvāṃśca pātayāmāsa rathaṃ sārathinā saha /
hatāśvaḥ sa tadā daityaśchinnadhānvā visārathiḥ /
jagrāha mudgaraṃ ghoramambikānidhanodyataḥ // MarkP_90.14 //
cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ /
tathāpi so 'bhyadhāvattāṃ muṣṭimudyamya vegavān // MarkP_90.15 //
sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ /
devyāstaṃ cāpi sā devī talenorasyatāḍayat // MarkP_90.16 //
talaprahārābhihato nipapāta mahītale /
sa daityarājaḥ sahasā punareva tathotthitaḥ // MarkP_90.17 //
utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ /
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā // MarkP_90.18 //
niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam /
cakratuḥ prathamaṃ siddhamunivismayakārakam // MarkP_90.19 //
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha /
utpātya bhrāmayāmāsa cikṣepa dharaṇītale // MarkP_90.20 //
sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegitaḥ /
abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā // MarkP_90.21 //
tamāyāntaṃ tato devī sarvadaityajaneśvaram /
jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi // MarkP_90.22 //
sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ /
cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām // MarkP_90.23 //
tataḥ prasannamakhilaṃ hate tasmin durātmani /
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ // MarkP_90.24 //
utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ /
sarito mārgavāhinyastathāsaṃstatra pātite // MarkP_90.25 //
tato devagaṇāḥ sarve harṣanirbhamānasāḥ /
babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ // MarkP_90.26 //
avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ /
vavuḥ puṇyāstathā vātāḥ suprabho 'bhūddivākaraḥ // MarkP_90.27 //
jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ /

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhavadhonāma navatitamo 'dhyāyaḥ



_____________________________________________________________


ekanavatitamo 'dhyāyaḥ- 91

ṛṣiruvāca

devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām /
kātyāyanīṃ tuṣṭuvuriṣṭalābhād
vikāśivaktrābjavikāśitāśāḥ // MarkP_91.1 //

devā ūcuḥ

devi prapannārtihare prasīda
prasīda mātarjagato 'khilasya /
prasīda viśveśvari pāhi viśvaṃ
tvamīśvarī devi carācarasya // MarkP_91.2 //
ādhārabhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi /
apāṃ svarūpasthitayā tvayaitad
āpyāyyate kṛtstramalaṅghyavīrye // MarkP_91.3 //
tvaṃ vaiṣṇavī śaktiranantavīryā
viśvasya bījaṃ paramāsi māyā /
saṃmohitaṃ devi samastametat
tevaṃ vai prasannā bhuvi muktihetuḥ // MarkP_91.4 //
vidyāḥ samastāstava devi bhedāḥ
striyaḥ samastāḥ sakalā jagatsu /
tvayaikayā pūritamambayaitat
kā te stutiḥ stavyaparā paroktiḥ // MarkP_91.5 //
sarvabhūtā yadā devī svargamuktipradāyinī /
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ // MarkP_91.6 //
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite /
svargāpavargade devi nārāyaṇi namo 'stu te // MarkP_91.7 //
kalākāṣṭhādirūpeṇa pariṇāmapradāyinī /
viśvasyoparatau śakte nārāyaṇi namo 'stu te // MarkP_91.8 //
sarvamaṅgalamāṅgalye śive sarvārthasādhike /
śaraṇye tryambake gauri nārāyaṇi namo 'stu te // MarkP_91.9 //
sṛṣṭisthitivināśānāṃ śaktibhūte sanātani /
guṇāśraye guṇamaye nārāyaṇi namo 'stu te // MarkP_91.10 //
śaraṇāgatadīnārtaparitrāṇaparāyaṇe /
sarvasyārtihare devi nārāyaṇi namo 'stu te // MarkP_91.11 //
haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi /
kauśāmbhaḥ kṣarike devi nārāyaṇi namo 'stu te // MarkP_91.12 //
triśūlacandrāhidhare mahāvṛṣabhavāhini /
māheśvarīsvarūpeṇa nārāyaṇi namo 'stu te // MarkP_91.13 //
mayūrakukkuṭavṛte mahāśaktidhare 'maghe /
kaumārīrūpasaṃsthāne nārāyaṇi namo 'stu te // MarkP_91.14 //
śaṅkhacakragadāśārṅgagṛhītaparamāyudhe /
prasīda vaiṣṇavīrūpe nārāyaṇi namo 'stu te // MarkP_91.15 //
gṛhītogramahācakre daṃṣṭroddhṛtavasundhare /
varāharūpiṇi śive nārāyaṇi namo 'stu te // MarkP_91.16 //
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame /
trailokyatrāṇasahite nārāyaṇi namo 'stu te // MarkP_91.17 //
kirīṭini mahāvajre sahasranayanojjvale /
vṛtraprāṇahare caindri nārāyaṇi namo 'stu te // MarkP_91.18 //
śivadūtīsvarūpeṇa hatadaityamahābale /
ghorarūpe mahārāve nārāyaṇi namo 'stu te // MarkP_91.19 //
daṃṣṭrākarālavadane śiromālāvibhūṣaṇe /
cāmuṇḍe muṇḍamathane nārāyaṇi namo 'stu te // MarkP_91.20 //
lakṣmi lajje mahāvidye śraddhe puṣṭe svadhe dhruve /
mahārātre mahāmāye nārāyaṇi namo 'stu te // MarkP_91.21 //
medhe sarasvati vare bhūti bābhravi tāmasi /
niyate tvaṃ prasīdeśe nārāyaṇi namo 'stu te // MarkP_91.22 //
sarvataḥ pāṇipādānte sarvato 'kṣiśiromukhe /
sarvataḥ śravaṇaghrāṇe nārāyaṇi namo 'stu te // MarkP_91.23 //
sarvasvarūpe sarveśe sarvaśaktisamanvite /
bhayebhyastrāhi no devi durge devi namo 'stu te // MarkP_91.24 //
etatte vadanaṃ saumyaṃ locanatrayabhūṣitam /
pātu naḥ sarvabhītibhyaḥ kātyāyani namo 'stu te // MarkP_91.25 //
jvālākarālamatyugramaśeṣāsuraśūdanam /
triśūlaṃ pātu no bhīterbhadrakāli namo 'stute // MarkP_91.26 //
hinasti daityatejāṃsi svanenāpūrya yā jagat /
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva // MarkP_91.27 //
asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ /
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam // MarkP_91.28 //
rogānaśeṣānapahaṃsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān /
tvāmāśritānāṃ na vipannarāṇāṃ
tvāmāśritā hyāśrayatāṃ prayānti // MarkP_91.29 //
etatkṛtaṃ yatkadanaṃ tvayādya
dharmadviṣāṃ devi mahāsurāṇām /
rūpairanekairbahudhā'tmamūrti
kṛtvāmbike tatprakaroti kānyā // MarkP_91.30 //
vidyāsu śāstreṣu vivekadīpeṣv
ādyeṣu vākyeṣu ca kā tvadanyā /
mamatvagarte 'timahāndhakāre
vibhrāmayatyetadatīva viśvam // MarkP_91.31 //
rakṣāṃsi yatrograviṣāśca nāgā
yatrārayo dasyubalāni yatra /
dāvānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam // MarkP_91.32 //
viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam /
viśveśavandyā bhavatī bhavanti
viśvāśrayā ye tvayi bhaktinamrāḥ // MarkP_91.33 //
devi prasīda paripālaya no 'paribhīter
nityaṃ yathāsuravadhādadhunaiva sadyaḥ /
pāpāni sarvajagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān // MarkP_91.34 //
praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇī /
trailokyavāsināmīḍye lokānāṃ varadā bhava // MarkP_91.35 //

śrīdevyuvāca

varadāhaṃ suragaṇa varaṃ yanmanasecchatha /
taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam // MarkP_91.36 //

devā ūcuḥ

sarvabādhāpraśamanaṃ trailokyasyākhileśvari /
evameva tvayā kāryamasmadvairivināśanam // MarkP_91.37 //

śrīdevyuvāca

vaivasvate 'ntare prāpte aṣṭāviṃśatime yuge /
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau // MarkP_91.38 //
nandagopagṛhe jātā yaśodāgarbhasambhavā /
tatastau nāśayiṣyāmi vindhyācalanivāsinī // MarkP_91.39 //
punarapyatiraudreṇa rūpeṇa pṛthivītale /
avatīrya haniṣyāmi vaipracittāṃstu dānavān // MarkP_91.40 //
bhakṣayantyāśca tānugrān vaipracittān sudānavān /
raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ // MarkP_91.41 //
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ /
stuvanto vyāhariṣyanti satataṃ raktadantikām // MarkP_91.42 //
bhuyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi /
munibhiḥ saṃstutā bhūmau saṃbhaviṣyāmyayonijā // MarkP_91.43 //
tataḥ śatena netrāṇāṃ nirīkṣiṣyāmi yanmunīn /
kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ // MarkP_91.44 //
tato 'hamakhilaṃ lokamātmadehasamudbhavaiḥ /
bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ // MarkP_91.45 //
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi /
tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram /
durgā devīti vikhyātaṃ tanme nāma bhaviṣyati // MarkP_91.46 //
punaścāhaṃ yadā bhīmaṃ rūpa kṛtvā himācale /
rakṣāṃsi bhakṣayiṣyāmi punīnāṃ trāṇakāraṇāt // MarkP_91.47 //
tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ /
bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati // MarkP_91.48 //
yadāruṇākhyastrailokye mahābādhāṃ kariṣyati /
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṃkhyeyaṣaṭpadam // MarkP_91.49 //
trailokyasya hitārthāya vadhiṣyāmi mahāsuram /
bhrāmarīti ca māṃ cokāstadā stoṣyanti sarvataḥ // MarkP_91.50 //
itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati /
tadā tadāvatīryāhaṃ kariṣyāmyarisaṃkṣayam // MarkP_91.51 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye devaiḥ kṛtā nārāyaṇo stutirnāmaikanavatitamo 'dhyāyaḥ



_____________________________________________________________


dvinavatitamo 'dhyāyaḥ- 92

devyuvāca
ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ /
tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmyasaṃśayam // MarkP_92.1 //
madhukaiṭabhānāśaṃ ca mahiṣāsuraghātanam /
kīrtayiṣyinti ye tadvad vadhaṃ śumbhaniśumbhayoḥ // MarkP_92.2 //
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ /
stoṣyanti caiva ye bhaktyā mama māhātmyamuttamam // MarkP_92.3 //
na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ /
bhaviṣyati na dāridrayaṃ na caiveṣṭaviyojanam // MarkP_92.4 //
śatruto na bhayaṃ tasya dasyuto vā na rājataḥ /
na śastrānalatoyaughāt kadācit sambhaviṣyati // MarkP_92.5 //
tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ sahāhitaiḥ /
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ mahat // MarkP_92.6 //
upasargānaśeṣāṃstu mahāmārīsamudbhavān /
tathā trividhamutpātaṃ māhātmyaṃ śamayenmama // MarkP_92.7 //
yatraitat paṭhyate samyaṅnityamāyatane mama /
sadā na tadvimokṣyāmi sāṃnidhyaṃ tatra me sthitam // MarkP_92.8 //
balipradāne pūjāyāmagnikārye mahotsave /
sarvaṃ mamaitaccaritamuccāryaṃ śrāvyameva ca // MarkP_92.9 //
jānatājānatā vāpi balipūjāṃ tathā kṛtām /
pratīcchiṣyāmyahaṃ prītyā vahnihomaṃ tathā kṛtam // MarkP_92.10 //
śaratkāle mahāpūjā kriyate yā ca vārṣikī /
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ // MarkP_92.11 //
sarvabādhāvinirmṛkto dhanadhānyasamanvitaḥ /
manuṣyo matprasādena bhaviṣyati na saṃśayaḥ // MarkP_92.12 //
śrutvā mamaitanmāhātmyaṃ tathotpattīḥ pṛthak śubhāḥ /
parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān // MarkP_92.13 //
ripavaḥ saṃkṣayaṃ yānti kalyāṇaṃ copapadyate /
nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām // MarkP_92.14 //
śāntikarmaṇi sarvatra tathā duḥ svapnadarśane /
grahapīḍāsu cogrāsu māhātmyaṃ śṛṇuyānmama // MarkP_92.15 //
upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ /
duḥ svapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate // MarkP_92.16 //
bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam /
saṃghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam // MarkP_92.17 //
durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param /
rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam // MarkP_92.18 //
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam // MarkP_92.19 //
paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ /
viprāṇāṃ bhojanairhemaiḥ prokṣaṇīyairaharniśam // MarkP_92.20 //
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā /
prītirme kriyate sāsmin sakṛtsucarite śrute // MarkP_92.21 //
śrutaṃ harati pāpāni tathā'rogyaṃ prayacchati /
rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama // MarkP_92.22 //
yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam /
tasmin śrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate // MarkP_92.23 //
yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ /
brahmaṇā ca kṛtāstāstu prayacchanti śubhāṃ gatim // MarkP_92.24 //
araṇye prāntare vāpi dāvāgniparivāritaḥ /
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ // MarkP_92.25 //
siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ /
rājñā kruddhena cājñapto vadhyo bandhagato 'pi vā // MarkP_92.26 //
āghūrṇito vā vātena sthitaḥ pote mahārṇave /
patatsu cāpi śastreṣu saṃgrāme bhṛśadāruṇe // MarkP_92.27 //
sarvābādhāsu ghorāsu vedanābhyardito 'pi vā /
smaranmamaitaccharitaṃ naro mucyeta saṅkaṭāt // MarkP_92.28 //
mama prabhāvātsiṃhādyā dasyavo vairiṇastathā /
dūrādeva palāyante smarataścaritaṃ mama // MarkP_92.29 //

ṛṣiruvāca

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā /
paśyatāmeva devānāṃ tatraivāntaradhīyata // MarkP_92.30 //
te 'pi devyā nirātaṅkā svādhikārān yathā purā /
yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ // MarkP_92.31 //
daityāśca devyā nihate śumbhe devaripau yudhi /
jagadvidhvaṃsake tasmin mahogre 'tulavikrame /
niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ // MarkP_92.32 //
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ /
sambhūya kurute bhūpa jagataḥ paripālanam // MarkP_92.33 //
tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate /
sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati // MarkP_92.34 //
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara /
mahākālyā mahākāle mahākārīsvarūpayā // MarkP_92.35 //
saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā /
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī // MarkP_92.36 //
bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe /
saivābhāve tathālakṣmīrvināśāyopajāyate // MarkP_92.37 //
stutā sampūjitā puṣpairdhūpagandhādibistathā /
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām // MarkP_92.38 //

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devīvākyaṃ nāma dvinavatitamo 'dhyāyaḥ





_____________________________________________________________


trinavatitamo 'dhyāyaḥ- 93

ṛṣiruvāca

etatte kathitaṃ bhūpa devīmāhātmyamuttamam /
evaṃprabhāvā sā devī yayedaṃ dhāryate jagat // MarkP_93.1 //
vidyā tathaiva kriyate bhagavadviṣṇumāyayā /
tathā tvameṣa vaiśyaśca tathaivānye vivekinaḥ /
mohyante mohitāścaiva mohameṣyanti cāpare // MarkP_93.2 //
tāmupaihi mahārāja śaraṇaṃ parameśvarīm /
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā // MarkP_93.3 //

mārkaṇḍeya uvāca

iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ /
praṇipatya mahābhāgaṃ tamṛṣiṃ śaṃsitavratam // MarkP_93.4 //
nirviṇṇo 'timamatvena rājyāpaharaṇena ca /
jagama sadyastapase sa ca vaiśyo mahāmune // MarkP_93.5 //
saṃdarśanārthamambāyā nadīpulinasaṃsthitaḥ /
sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan // MarkP_93.6 //
tau tasmin piline devyāḥ kṛtvā mūrti mahīmayīm /
arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ // MarkP_93.7 //
nirāhārau yatātmānau tanmanaskau samāhitau /
dadatustau baliṃ caiva nijagātrāsṛgukṣitam // MarkP_93.8 //
evaṃ samārādhayatostribhirvarṣairyatātmanoḥ /
parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā // MarkP_93.9 //

śrīdevyuvāca

yatprārthyate tvayā bhūpa tvayā ca kulanandana /
mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmi tat // MarkP_93.10 //

mārkaṇḍeya uvāca

tato vavre nṛpo rājyamavibhraṃśyanyajanmani /
atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt // MarkP_93.11 //
so 'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ /
mametyahamiti prājñaḥ saṅgavicyutikārakam // MarkP_93.12 //

śrīdevyuvāca

svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān /
hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati // MarkP_93.13 //
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ /
sāvarṇiko nāma manurbhavān bhuvi bhaviṣyati // MarkP_93.14 //
vaiśyavarya tvayā yaśca varo 'smatto 'bhivāñchataḥ /
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati // MarkP_93.15 //

mārkaṇḍeya uvāca

iti dattvā tayordevī yathābhilaṣitaṃ varam /
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā // MarkP_93.16 //
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ /
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ // MarkP_93.17 //

iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye varapradānaṃ nāma trinavatitamo 'dhyāyaḥ