Book 18 Chapter 5
1janamejaya uvāca
1bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ
virāṭadrupadau cobhau śaṅkhaś caivottaras tathā
2dhṛṣṭaketur jayatseno rājā caiva sa satyajit
duryodhanasutāś caiva śakuniś caiva saubalaḥ
3karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ
ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ
4ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ
svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me
5āho svic chāśvataṃ sthānaṃ teṣāṃ tatra dvijottama
ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ
etad icchāmy ahaṃ śrotuṃ procyamānaṃ tvayā dvija
6sūta uvāca
6ity uktaḥ sa tu viprarṣir anujñāto mahātmanā
vyāsena tasya nṛpater ākhyātum upacakrame
7vaiśaṃpāyana uvāca
7gantavyaṃ karmaṇām ante sarveṇa manujādhipa
śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha
yad uvāca mahātejā divyacakṣuḥ pratāpavān
8muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ
agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām
9vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ
aṣṭāv eva hi dṛśyante vasavo bharatarṣabha
10bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam
kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam
11sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam
dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān
12dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī
patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau
13virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ
niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ
14bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ
ugrasenas tathā kaṃso vasudevaś ca vīryavān
15uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ
viśveṣāṃ devatānāṃ te viviśur narasattamāḥ
16varcā nāma mahātejāḥ somaputraḥ pratāpavān
so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat
17sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kva cit
viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ
18āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha
dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam
19dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ
ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ
dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ
20ananto bhagavān devaḥ praviveśa rasātalam
pitāmahaniyogād dhi yo yogād gām adhārayat
21ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ
nyamajjanta sarasvatyāṃ kālena janamejaya
tāś cāpy apsaraso bhūtvā vāsudevam upāgaman
22hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ
ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire
23duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ
prāptās te kramaśo rājan sarvalokān anuttamān
24bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ
varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ
25etat te sarvam ākhyātaṃ vistareṇa mahādyute
kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata
26sūta uvāca
26etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ
vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha
27tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ
āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān
28tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat
pūjitāś cāpi te rājñā tato jagmur yathāgatam
29visarjayitvā viprāṃs tān rājāpi janamejayaḥ
tatas takṣaśilāyāḥ sa punar āyād gajāhvayam
30etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam
vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha
31puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam
kṛṣṇena muninā vipra niyataṃ satyavādinā
32sarvajñena vidhijñena dharmajñānavatā satā
atīndriyeṇa śucinā tapasā bhāvitātmanā
33aiśvarye vartatā caiva sāṃkhyayogavidā tathā
naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā
34kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
35ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi
dhūtapāpmā jitasvargo brahmabhūyāya gacchati
36yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ vai pitṝṃs tasyopatiṣṭhate
37ahnā yad enaḥ kurute indriyair manasāpi vā
mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate
38dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
yad ihāsti tad anyatra yan nehāsti na tat kva cit
39jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā
rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā
40svargakāmo labhet svargaṃ jayakāmo labhej jayam
garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm
41anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ
saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā
42nārado 'śrāvayad devān asito devalaḥ pitṝn
rakṣo yakṣāñ śuko martyān vaiśaṃpāyana eva tu
43itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam
śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ
44sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka
gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ
45bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
46maharṣir bhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā
ślokaiś caturbhir bhagavān putram adhyāpayac chukam
47mātāpitṛsahasrāṇi putradāraśatāni ca
saṃsāreṣv anubhūtāni yānti yāsyanti cāpare
48harṣasthānasahasrāṇi bhayasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
49ūrdhvabāhur viraumy eṣa na ca kaś cic chṛṇoti me
dharmād arthaś ca kāmaś ca sa kimarthaṃ na sevyate
50na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ
nityo dharmaḥ sukhaduḥkhe tv anitye; jīvo nityo hetur asya tv anityaḥ
51imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet
sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati
52yathā samudro bhagavān yathā ca himavān giriḥ
khyātāv ubhau ratnanidhī tathā bhāratam ucyate
53mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ
sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ
54dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena