Book 18 Chapter 3
1vaiśaṃpāyana uvāca
1sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire
ājagmus tatra kauravya devāḥ śakrapurogamāḥ
2svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum
tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ
3teṣu bhāsvaradeheṣu puṇyābhijanakarmasu
samāgateṣu deveṣu vyagamat tat tamo nṛpa
4nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām
nadī vaitaraṇī caiva kūṭaśālmalinā saha
5lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ
vikṛtāni śarīrāṇi yāni tatra samantataḥ
dadarśa rājā kaunteyas tāny adṛśyāni cābhavan
6tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ
vavau devasamīpasthaḥ śītalo 'tīva bhārata
7marutaḥ saha śakreṇa vasavaś cāśvinau saha
sādhyā rudrās tathādityā ye cānye 'pi divaukasaḥ
8sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ
yatra rājā mahātejā dharmaputraḥ sthito 'bhavat
9tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ
yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ
10yudhiṣṭhira mahābāho prītā devagaṇās tava
ehy ehi puruṣavyāghra kṛtam etāvatā vibho
siddhiḥ prāptā tvayā rājaṃl lokāś cāpy akṣayās tava
11na ca manyus tvayā kāryaḥ śṛṇu cedaṃ vaco mama
avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
12śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha
yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ
pūrvaṃ narakabhāgyas tu paścāt svargam upaiti saḥ
13bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute
tena tvam evaṃ gamito mayā śreyorthinā nṛpa
14vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati
vyājenaiva tato rājan darśito narakas tava
15yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā
draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ
16āgaccha naraśārdūla muktās te caiva kilbiṣāt
svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe
sarve svargam anuprāptās tān paśya puruṣarṣabha
17karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase
18taṃ paśya puruṣavyāghram ādityatanayaṃ vibho
svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha
19bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān
svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ
20anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava
viharasva mayā sārdhaṃ gataśoko nirāmayaḥ
21karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam
dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava
22adya tvāṃ devagandharvā divyāś cāpsaraso divi
upasevantu kalyāṇaṃ virajombaravāsasaḥ
23rājasūyajitāṃl lokān aśvamedhābhivardhitān
prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat
24upary upari rājñāṃ hi tava lokā yudhiṣṭhira
hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi
25māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ
dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi
26eṣā devanadī puṇyā pārtha trailokyapāvanī
ākāśagaṅgā rājendra tatrāplutya gamiṣyasi
27atra snātasya te bhāvo mānuṣo vigamiṣyati
gataśoko nirāyāso muktavairo bhaviṣyasi
28evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram
dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ
29bho bho rājan mahāprājña prīto 'smi tava putraka
madbhaktyā satyavākyena kṣamayā ca damena ca
30eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā
na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ
31pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati
araṇīsahitasyārthe tac ca nistīrṇavān asi
32sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata
śvarūpadhāriṇā putra punas tvaṃ me parīkṣitaḥ
33idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi
viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ
34na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate
māyaiṣā devarājena mahendreṇa prayojitā
35avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam
36na savyasācī bhīmo vā yamau vā puruṣarṣabhau
karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa
37na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira
ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām
38evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ
jagāma saha dharmeṇa sarvaiś ca tridaśālayaiḥ
39gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām
avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm
40tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ
nirvairo gatasaṃtāpo jale tasmin samāplutaḥ
41tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ
dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ