Book 16 Chapter 9
1vaiśaṃpāyana uvāca
1praviśann arjuno rājann āśramaṃ satyavādinaḥ
dadarśāsīnam ekānte muniṃ satyavatīsutam
2sa tam āsādya dharmajñam upatasthe mahāvratam
arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ
3svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ
āsyatām iti covāca prasannātmā mahāmuniḥ
4tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ
nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam
5avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā
yuddhe parājito vāsi gataśrīr iva lakṣyase
6na tvā pratyabhijānāmi kim idaṃ bharatarṣabha
śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi
7arjuna uvāca
7yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ
sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ
8mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ
babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ
9ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ
bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi
10gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ
ta erakābhir nihatāḥ paśya kālasya paryayam
11hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām
nidhanaṃ samanuprāptaṃ samāsādyetaretaram
12punaḥ punar na mṛśyāmi vināśam amitaujasām
cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ
13śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam
nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca
14aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ
na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ
15itaḥ kaṣṭataraṃ cānyac chṛṇu tad vai tapodhana
mano me dīryate yena cintayānasya vai muhuḥ
16paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ
ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ
17dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe
yathā purā ca me vīryaṃ bhujayor na tathābhavat
18astrāṇi me pranaṣṭāni vividhāni mahāmune
śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ
19puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ
caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ
20yaḥ sa yāti purastān me rathasya sumahādyutiḥ
pradahan ripusainyāni na paśyāmy aham adya tam
21yena pūrvaṃ pradagdhāni śatrusainyāni tejasā
śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam
22tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama
parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca
23vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe
śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ
24pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ
upadeṣṭuṃ mama śreyo bhavān arhati sattama
25vyāsa uvāca
25brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ
vinaṣṭāḥ kuruśārdūla na tāñ śocitum arhasi
26bhavitavyaṃ tathā tad dhi diṣṭam etan mahātmanām
upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum
27trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam
prasahed anyathā kartuṃ kim u śāpaṃ manīṣiṇām
28rathasya purato yāti yaḥ sa cakragadādharaḥ
tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ
29kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ
mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam
30tvayā tv iha mahat karma devānāṃ puruṣarṣabha
kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja
31kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava
gamanaṃ prāptakālaṃ ca tad dhi śreyo mataṃ mama
32balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata
bhavanti bhavakāleṣu vipadyante viparyaye
33kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya
kāla eva samādatte punar eva yadṛcchayā
34sa eva balavān bhūtvā punar bhavati durbalaḥ
sa eveśaś ca bhūtveha parair ājñāpyate punaḥ
35kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam
punar eṣyanti te hastaṃ yadā kālo bhaviṣyati
36kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata
etac chreyo hi vo manye paramaṃ bharatarṣabha
37etad vacanam ājñāya vyāsasyāmitatejasaḥ
anujñāto yayau pārtho nagaraṃ nāgasāhvayam
38praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram
ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati