Book 16 Chapter 8
1vaiśaṃpāyana uvāca
1evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ
durmanā dīnamanasaṃ vasudevam uvāca ha
2nāhaṃ vṛṣṇipravīreṇa madhubhiś caiva mātula
vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaś ciram iha prabho
3rājā ca bhīmasenaś ca sahadevaś ca pāṇḍavaḥ
nakulo yājñasenī ca ṣaḍ ekamanaso vayam
4rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam
tam imaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara
5sarvathā vṛṣṇidārāṃs tu bālavṛddhāṃs tathaiva ca
nayiṣye parigṛhyāham indraprastham ariṃdama
6ity uktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ
amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram
7ity evam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām
praviveśārjunaḥ śūraḥ śocamāno mahārathān
8tam āsanagataṃ tatra sarvāḥ prakṛtayas tathā
brāhmaṇā naigamāś caiva parivāryopatasthire
9tān dīnamanasaḥ sarvān nibhṛtān gatacetasaḥ
uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnataras tadā
10śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam
idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati
11sajjīkuruta yānāni ratnāni vividhāni ca
vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati
12saptame divase caiva ravau vimala udgate
bahir vatsyāmahe sarve sajjībhavata māciram
13ity uktās tena te paurāḥ pārthenākliṣṭakarmaṇā
sajjam āśu tataś cakruḥ svasiddhyarthaṃ samutsukāḥ
14tāṃ rātrim avasat pārthaḥ keśavasya niveśane
mahatā śokamohena sahasābhipariplutaḥ
15śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān
yuktvātmānaṃ mahātejā jagāma gatim uttamām
16tataḥ śabdo mahān āsīd vasudevasya veśmani
dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām
17prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ
urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ
18taṃ devakī ca bhadrā ca rohiṇī madirā tathā
anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ
19tataḥ śauriṃ nṛyuktena bahumālyena bhārata
yānena mahatā pārtho bahir niṣkrāmayat tadā
20tam anvayus tatra tatra duḥkhaśokasamāhatāḥ
dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha
21tasyāśvamedhikaṃ chatraṃ dīpyamānāś ca pāvakāḥ
purastāt tasya yānasya yājakāś ca tato yayuḥ
22anujagmuś ca taṃ vīraṃ devyas tā vai svalaṃkṛtāḥ
strīsahasraiḥ parivṛtā vadhūbhiś ca sahasraśaḥ
23yas tu deśaḥ priyas tasya jīvato 'bhūn mahātmanaḥ
tatrainam upasaṃkalpya pitṛmedhaṃ pracakrire
24taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ
tato 'nvāruruhuḥ patnyaś catasraḥ patilokagāḥ
25taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ
adāhayac candanaiś ca gandhair uccāvacair api
26tataḥ prādurabhūc chabdaḥ samiddhasya vibhāvasoḥ
sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api
27tato vajrapradhānās te vṛṣṇivīrakumārakāḥ
sarva evodakaṃ cakruḥ striyaś caiva mahātmanaḥ
28aluptadharmas taṃ dharmaṃ kārayitvā sa phalgunaḥ
jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha
29sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ
babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca
30yathāpradhānataś caiva cakre sarvāḥ kriyās tadā
ye hatā brahmaśāpena musalair erakodbhavaiḥ
31tataḥ śarīre rāmasya vāsudevasya cobhayoḥ
anviṣya dāhayām āsa puruṣair āptakāribhiḥ
32sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ
saptame divase prāyād ratham āruhya satvaraḥ
aśvayuktai rathaiś cāpi gokharoṣṭrayutair api
33striyas tā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ
anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam
34bhṛtyās tv andhakavṛṣṇīnāṃ sādino rathinaś ca ye
vīrahīnaṃ vṛddhabālaṃ paurajānapadās tathā
yayus te parivāryātha kalatraṃ pārthaśāsanāt
35kuñjaraiś ca gajārohā yayuḥ śailanibhais tathā
sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ
36putrāś cāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahādhanāḥ
37daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam
puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ
38bahūni ca sahasrāṇi prayutāny arbudāni ca
bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ
39tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat
uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ
40niryāte tu jane tasmin sāgaro makarālayaḥ
dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayat tadā
41tad adbhutam abhiprekṣya dvārakāvāsino janāḥ
tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan
42kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca
nivasann ānayām āsa vṛṣṇidārān dhanaṃjayaḥ
43sa pañcanadam āsādya dhīmān atisamṛddhimat
deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ
44tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ
dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata
45tatas te pāpakarmāṇo lobhopahatacetasaḥ
ābhīrā mantrayām āsuḥ sametyāśubhadarśanāḥ
46ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram
nayaty asmān atikramya yodhāś ceme hataujasaḥ
47tato yaṣṭipraharaṇā dasyavas te sahasraśaḥ
abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ
48mahatā siṃhanādena drāvayantaḥ pṛthagjanam
abhipetur dhanārthaṃ te kālaparyāyacoditāḥ
49tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ
uvāca tān mahābāhur arjunaḥ prahasann iva
50nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ
nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā
51tathoktās tena vīreṇa kadarthīkṛtya tad vacaḥ
abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ
52tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat
āropayitum ārebhe yatnād iva kathaṃ cana
53cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati
cintayām āsa cāstrāṇi na ca sasmāra tāny api
54vaikṛtyaṃ tan mahad dṛṣṭvā bhujavīrye tathā yudhi
divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat
55vṛṣṇiyodhāś ca te sarve gajāśvarathayāyinaḥ
na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam
56kalatrasya bahutvāt tu saṃpatatsu tatas tataḥ
prayatnam akarot pārtho janasya parirakṣaṇe
57miṣatāṃ sarvayodhānāṃ tatas tāḥ pramadottamāḥ
samantato 'vakṛṣyanta kāmāc cānyāḥ pravavrajuḥ
58tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ
jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ
59kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ
akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ
60sa śarakṣayam āsādya duḥkhaśokasamāhataḥ
dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ
61prekṣatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ
jagmur ādāya te mlecchāḥ samantāj janamejaya
62dhanaṃjayas tu daivaṃ tan manasācintayat prabhuḥ
duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat
63astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt
dhanuṣaś cāvidheyatvāc charāṇāṃ saṃkṣayeṇa ca
64babhūva vimanāḥ pārtho daivam ity anucintayan
nyavartata tato rājan nedam astīti cābravīt
65tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ
hṛtabhūyiṣṭharatnasya kurukṣetram avātarat
66evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam
nyaveśayata kauravyas tatra tatra dhanaṃjayaḥ
67hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam
bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ
68tato vṛddhāṃś ca bālāṃś ca striyaś cādāya pāṇḍavaḥ
vīrair vihīnān sarvāṃs tāñ śakraprasthe nyaveśayat
69yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam
nyaveśayata dharmātmā vṛddhabālapuraskṛtam
70indraprasthe dadau rājyaṃ vajrāya paravīrahā
vajreṇākrūradārās tu vāryamāṇāḥ pravavrajuḥ
71rukmiṇī tv atha gāndhārī śaibyā haimavatīty api
devī jāmbavatī caiva viviśur jātavedasam
72satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ
vanaṃ praviviśū rājaṃs tāpasye kṛtaniścayāḥ
73dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ
yathārhaṃ saṃvibhajyainān vajre paryadadaj jayaḥ
74sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ
kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame