Book 16 Chapter 7
1vaiśaṃpāyana uvāca
1taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim
putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ
2tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ
ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata
3samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ
rudan putrān smaran sarvān vilalāpa suvihvalaḥ
bhrātṝn putrāṃś ca pautrāṃś ca dauhitrāṃś ca sakhīn api
4vasudeva uvāca
4yair jitā bhūmipālāś ca daityāś ca śataśo 'rjuna
tān dṛṣṭvā neha paśyāmi jīvāmy arjuna durmaraḥ
5yau tāv arjuna śiṣyau te priyau bahumatau sadā
tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ
6yau tau vṛṣṇipravīrāṇāṃ dvāv evātirathau matau
pradyumno yuyudhānaś ca kathayan katthase ca yau
7nityaṃ tvaṃ kuruśārdūla kṛṣṇaś ca mama putrakaḥ
tāv ubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya
8na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna
akrūraṃ raukmiṇeyaṃ ca śāpo hy evātra kāraṇam
9keśinaṃ yas tu kaṃsaṃ ca vikramya jagataḥ prabhuḥ
videhāv akarot pārtha caidyaṃ ca balagarvitam
10naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān
gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān
11prācyāṃś ca dākṣiṇātyāṃś ca pārvatīyāṃs tathā nṛpān
so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ
12tataḥ putrāṃś ca pautrāṃś ca bhrātṝn atha sakhīn api
śayānān nihatān dṛṣṭvā tato mām abravīd idam
13saṃprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha
āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm
14ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat
sa tu śrutvā mahātejā yadūnām anayaṃ prabho
āgantā kṣipram eveha na me 'trāsti vicāraṇā
15yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu
yad brūyāt tat tathā kāryam iti budhyasva mādhava
16sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca
pratipatsyati bībhatsur bhavataś caurdhvadehikam
17imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye
prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati
18ahaṃ hi deśe kasmiṃś cit puṇye niyamam āsthitaḥ
kālaṃ kartā sadya eva rāmeṇa saha dhīmatā
19evam uktvā hṛṣīkeśo mām acintyaparākramaḥ
hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apy agāt prabhuḥ
20so 'haṃ tau ca mahātmānau cintayan bhrātarau tava
ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ
21na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava
yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru
22etat te pārtha rājyaṃ ca striyo ratnāni caiva ha
iṣṭān prāṇān ahaṃ hīmāṃs tyakṣyāmi ripusūdana