Book 16 Chapter 6
1vaiśaṃpāyana uvāca
1dāruko 'pi kurūn gatvā dṛṣṭvā pārthān mahārathān
ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān
2śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān
pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan
3tato 'rjunas tān āmantrya keśavasya priyaḥ sakhā
prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt
4sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho
dadarśa dvārakāṃ vīro mṛtanāthām iva striyam
5yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan
tās tv anāthās tadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ
6ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ
tāsām āsīn mahān nādo dṛṣṭvaivārjunam āgatam
7tās tu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ
hīnāḥ kṛṣṇena putraiś ca nāśakat so 'bhivīkṣitum
8tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām
vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām
9ratnaśaivalasaṃghāṭāṃ vajraprākāramālinīm
rathyāsrotojalāvartāṃ catvarastimitahradām
10rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā
kālapāśagrahāṃ ghorāṃ nadīṃ vaitaraṇīm iva
11tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ
gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā
12tāṃ dṛṣṭvā dvārakāṃ pārthas tāś ca kṛṣṇasya yoṣitaḥ
sasvanaṃ bāṣpam utsṛjya nipapāta mahītale
13sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate
abhipatya praruruduḥ parivārya dhanaṃjayam
14tatas tāḥ kāñcane pīṭhe samutthāyopaveśya ca
abruvantyo mahātmānaṃ parivāryopatasthire
15tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ
āśvāsya tāḥ striyaś cāpi mātulaṃ draṣṭum abhyagāt