Book 16 Chapter 3
1vaiśaṃpāyana uvāca
1evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha
kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ
2karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
gṛhāṇy avekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kva cit
3utpedire mahāvātā dāruṇāś cā dine dine
vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ
4vivṛddhamūṣakā rathyā vibhinnamaṇikās tathā
cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu
nopaśāmyati śabdaś ca sa divārātram eva hi
5anukurvann ulūkānāṃ sārasā virutaṃ tathā
ajāḥ śivānāṃ ca rutam anvakurvata bhārata
6pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃs tadā
7vyajāyanta kharā goṣu karabhāśvatarīṣu ca
śunīṣv api biḍālāś ca mūṣakā nakulīṣu ca
8nāpatrapanta pāpāni kurvanto vṛṣṇayas tadā
prādviṣan brāhmaṇāṃś cāpi pitṝn devāṃs tathaiva ca
9gurūṃś cāpy avamanyanta na tu rāmajanārdanau
patnyaḥ patīn vyuccaranta patnīś ca patayas tathā
10vibhāvasuḥ prajvalito vāmaṃ viparivartate
nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak
11udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ
vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ
12mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata
āhāryamāṇe kṛmayo vyadṛśyanta narādhipa
13puṇyāhe vācyamāne ca japatsu ca mahātmasu
abhidhāvantaḥ śrūyante na cādṛśyata kaś cana
14parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ
grahair apaśyan sarve te nātmanas tu kathaṃ cana
15nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane
samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ
16evaṃ paśyan hṛṣīkeśaḥ saṃprāptaṃ kālaparyayam
trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam
17caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ
tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ
18vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ
mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ
19putraśokābhisaṃtaptā gāndhārī hatabāndhavā
yad anuvyājahārārtā tad idaṃ samupāgatam
20idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ
purā vyūḍheṣv anīkeṣu dṛṣṭvotpātān sudāruṇān
21ity uktvā vāsudevas tu cikīrṣan satyam eva tat
ājñāpayām āsa tadā tīrthayātrām ariṃdama
22aghoṣayanta puruṣās tatra keśavaśāsanāt
tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ