Book 16 Chapter 2
1janamejaya uvāca
1kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha
paśyato vāsudevasya bhojāś caiva mahārathāḥ
2vaiśaṃpāyana uvāca
2ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān
anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ
3janamejaya uvāca
3kenānuśaptās te vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ
bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me
4vaiśaṃpāyana uvāca
4viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam
sāraṇapramukhā vīrā dadṛśur dvārakāgatān
5te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā
abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ
6iyaṃ strī putrakāmasya babhror amitatejasaḥ
ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati
7ity uktās te tadā rājan vipralambhapradharṣitāḥ
pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa
8vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam
vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati
9yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ
ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau
10samudraṃ yāsyati śrīmāṃs tyaktvā dehaṃ halāyudhaḥ
jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati
11ity abruvanta te rājan pralabdhās tair durātmabhiḥ
munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam
12tathoktvā munayas te tu tataḥ keśavam abhyayuḥ
13athābravīt tadā vṛṣṇīñ śrutvaivaṃ madhusūdanaḥ
antajño matimāṃs tasya bhavitavyaṃ tatheti tān
14evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān
kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ
15śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai
vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat
16prasūtaṃ śāpajaṃ ghoraṃ tac ca rājñe nyavedayan
viṣaṇṇarūpas tad rājā sūkṣmaṃ cūrṇam akārayat
17prākṣipan sāgare tac ca puruṣā rājaśāsanāt
aghoṣayaṃś ca nagare vacanād āhukasya ca
18adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣv iha
surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ
19yaś ca no 'viditaṃ kuryāt peyaṃ kaś cin naraḥ kva cit
jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ
20tato rājabhayāt sarve niyamaṃ cakrire tadā
narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ