Book 16 Chapter 1
1vaiśaṃpāyana uvāca
1ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanandanaḥ
dadarśa viparītāni nimittāni yudhiṣṭhiraḥ
2vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ
apasavyāni śakunā maṇḍalāni pracakrire
3pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ
ulkāś cāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi
4ādityo rajasā rājan samavacchannamaṇḍalaḥ
viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata
5pariveṣāś ca dṛśyante dāruṇāḥ candrasūryayoḥ
trivarṇāḥ śyāmarūkṣāntās tathā bhasmāruṇaprabhāḥ
6ete cānye ca bahava utpātā bhayaśaṃsinaḥ
dṛśyante 'har aho rājan hṛdayodvegakārakāḥ
7kasya cit tv atha kālasya kururājo yudhiṣṭhiraḥ
śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam
8vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ
samānīyābravīd bhrātṝn kiṃ kariṣyāma ity uta
9parasparaṃ samāsādya brahmadaṇḍabalātkṛtān
vṛṣṇīn vinaṣṭāṃs te śrutvā vyathitāḥ pāṇḍavābhavan
10nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam
vīrā na śraddadhus tasya vināśaṃ śārṅgadhanvanaḥ
11mausalaṃ te pariśrutya duḥkhaśokasamanvitāḥ
viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan