Book 15 Chapter 47
1nārada uvāca
1nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā
vaicitravīryo nṛpatis tat te vakṣyāmi bhārata
2vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā
agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam
3yājakās tu tatas tasya tān agnīn nirjane vane
samutsṛjya yathākāmaṃ jagmur bharatasattama
4sa vivṛddhas tadā vahnir vane tasminn abhūt kila
tena tad vanam ādīptam iti me tāpasābruvan
5sa rājā jāhnavīkacche yathā te kathitaṃ mayā
tenāgninā samāyuktaḥ svenaiva bharatarṣabha
6evam āvedayām āsur munayas te mamānagha
ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira
7evaṃ svenāgninā rājā samāyukto mahīpate
mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim
8guruśuśrūṣayā caiva jananī tava pāṇḍava
prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ
9kartum arhasi kauravya teṣāṃ tvam udakakriyām
bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām
10vaiśaṃpāyana uvāca
10tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ
niryayau saha sodaryaiḥ sadāro bharatarṣabha
11paurajānapadāś caiva rājabhaktipuraskṛtāḥ
gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ
12tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ
yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane
13gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ
śaucaṃ nivartayantas te tatroṣur nagarād bahiḥ
14preṣayām āsa sa narān vidhijñān āptakāriṇaḥ
gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ
15tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā
kartavyānīti puruṣān dattadeyān mahīpatiḥ
16dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ
dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ
17dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ
suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ
18gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak
saṃkīrtya nāmanī rājā dadau dānam anuttamam
19yo yad icchati yāvac ca tāvat sa labhate dvijaḥ
śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam
20yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ
dadau rājā samuddiśya tayor mātror mahīpatiḥ
21tataḥ sa pṛthivīpālo dattvā śrāddhāny anekaśaḥ
praviveśa punar dhīmān nagaraṃ vāraṇāhvayam
22te cāpi rājavacanāt puruṣā ye gatābhavan
saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ
23mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi
kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ
24samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram
nārado 'py agamad rājan paramarṣir yathepsitam
25evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ
vanavāse tadā trīṇi nagare daśa pañca ca
26hataputrasya saṃgrāme dānāni dadataḥ sadā
jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca
27yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā
dhārayām āsa tad rājyaṃ nihatajñātibāndhavaḥ