Book 15 Chapter 44
1janamejaya uvāca
1dṛṣṭvā putrāṃs tathā pautrān sānubandhāñ janādhipaḥ
dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ
2vaiśaṃpāyana uvāca
2tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ
vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat
3itaras tu janaḥ sarvas te caiva paramarṣayaḥ
pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā
4pāṇḍavās tu mahātmāno laghubhūyiṣṭhasainikāḥ
anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim
5tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ
muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata
6dhṛtarāṣṭra mahābāho śṛṇu kauravanandana
śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām
7ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām
dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ
8mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ
śrutaṃ devarahasyaṃ te nāradād devadarśanāt
9gatās te kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām
yathā dṛṣṭās tvayā putrā yathākāmavihāriṇaḥ
10yudhiṣṭhiras tv ayaṃ dhīmān bhavantam anurudhyate
sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ
11visarjayainaṃ yātv eṣa svarājyam anuśāsatām
māsaḥ samadhiko hy eṣām atīto vasatāṃ vane
12etad dhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa
bahupratyarthikaṃ hy etad rājyaṃ nāma narādhipa
13ity uktaḥ kauravo rājā vyāsenāmitabuddhinā
yudhiṣṭhiram athāhūya vāgmī vacanam abravīt
14ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha
tvatprasādān mahīpāla śoko nāsmān prabādhate
15rame cāhaṃ tvayā putra pureva gajasāhvaye
nāthenānugato vidvan priyeṣu parivartinā
16prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi
na me manyur mahābāho gamyatāṃ putra mā ciram
17bhavantaṃ ceha saṃprekṣya tapo me parihīyate
tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ
18mātarau te tathaiveme śīrṇaparṇakṛtāśane
mama tulyavrate putra naciraṃ vartayiṣyataḥ
19duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ
vyāsasya tapaso vīryād bhavataś ca samāgamāt
20prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha
ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi
21tvayy adya piṇḍaḥ kīrtiś ca kulaṃ cedaṃ pratiṣṭhitam
śvo vādya vā mahābāho gamyatāṃ putra mā ciram
22rājanītiḥ subahuśaḥ śrutā te bharatarṣabha
saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho
23ity uktavacanaṃ tāta nṛpo rājānam abravīt
na mām arhasi dharmajña parityaktum anāgasam
24kāmaṃ gacchantu me sarve bhrātaro 'nucarās tathā
bhavantam aham anviṣye mātarau ca yatavrate
25tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me
tvayy adhīnaṃ kurukulaṃ piṇḍaś ca śvaśurasya me
26gamyatāṃ putra paryāptam etāvat pūjitā vayam
rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ
27ity uktaḥ sa tu gāndhāryā kuntīm idam uvāca ha
snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ
28visarjayati māṃ rājā gāndhārī ca yaśasvinī
bhavatyāṃ baddhacittas tu kathaṃ yāsyāmi duḥkhitaḥ
29na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi
tapaso hi paraṃ nāsti tapasā vindate mahat
30mamāpi na tathā rājñi rājye buddhir yathā purā
tapasy evānuraktaṃ me manaḥ sarvātmanā tathā
31śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe
bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā
32pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ
na teṣāṃ kulakartāraṃ kaṃ cit paśyāmy ahaṃ śubhe
33sarve hi bhasmasān nītā droṇenaikena saṃyuge
avaśeṣās tu nihatā droṇaputreṇa vai niśi
34cedayaś caiva matsyāś ca dṛṣṭapūrvās tathaiva naḥ
kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt
yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam
35śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava
bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ
36etac chrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ
yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ
37notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha
pratiyātu bhavān kṣipraṃ tapas tapsyāmy ahaṃ vane
38ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram
pādaśuśrūṣaṇe yukto rājño mātros tathānayoḥ
39tam uvāca tataḥ kuntī pariṣvajya mahābhujam
gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama
40āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ
uparodho bhaved evam asmākaṃ tapasaḥ kṛte
41tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt
tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho
42evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ
sahadevasya rājendra rājñaś caiva viśeṣataḥ
43te mātrā samanujñātā rājñā ca kurupuṃgavāḥ
abhivādya kuruśreṣṭham āmantrayitum ārabhan
44rājan pratigamiṣyāmaḥ śivena pratinanditāḥ
anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ
45evam uktaḥ sa rājarṣir dharmarājñā mahātmanā
anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram
46bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayām āsa pārthivaḥ
sa cāsya samyaṅ medhāvī pratyapadyata vīryavān
47arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau
anujajñe sa kauravyaḥ pariṣvajyābhinandya ca
48gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ
jananyā samupāghrātāḥ pariṣvaktāś ca te nṛpam
cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe
49punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam
tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ
50nyāyataḥ śvaśure vṛttiṃ prayujya prayayus tataḥ
śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ
saṃdiṣṭāś cetikartavyaṃ prayayur bhartṛbhiḥ saha
51tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti
uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api
52tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ
nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ