Book 15 Chapter 41
1vaiśaṃpāyana uvāca
1tatas te bharataśreṣṭhāḥ samājagmuḥ parasparam
vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ
2vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham
saṃprītamanasaḥ sarve devaloka ivāmarāḥ
3putraḥ pitrā ca mātrā ca bhāryā ca patinā saha
bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ
4pāṇḍavās tu maheṣvāsaṃ karṇaṃ saubhadram eva ca
saṃpraharṣāt samājagmur draupadeyāṃś ca sarvaśaḥ
5tatas te prīyamāṇā vai karṇena saha pāṇḍavāḥ
sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan
6ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ
asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ
7evaṃ samāgatāḥ sarve gurubhir bāndhavais tathā
putraiś ca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ
8tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ
menire paritoṣeṇa nṛpāḥ svargasado yathā
9nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat
parasparaṃ samāgamya yodhānāṃ bharatarṣabha
10samāgatās tāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ
mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan
11ekāṃ rātriṃ vihṛtyaivaṃ te vīrās tāś ca yoṣitaḥ
āmantryānyonyam āśliṣya tato jagmur yathāgatam
12tato visarjayām āsa lokāṃs tān munipuṃgavaḥ
kṣaṇenāntarhitāś caiva prekṣatām eva te 'bhavan
13avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm
sarathāḥ sadhvajāś caiva svāni sthānāni bhejire
14devalokaṃ yayuḥ ke cit ke cid brahmasadas tathā
ke cic ca vāruṇaṃ lokaṃ ke cit kauberam āpnuvan
15tathā vaivasvataṃ lokaṃ ke cic caivāpnuvan nṛpāḥ
rākṣasānāṃ piśācānāṃ ke cic cāpy uttarān kurūn
16vicitragatayaḥ sarve yā avāpyāmaraiḥ saha
ājagmus te mahātmānaḥ savāhāḥ sapadānugāḥ
17gateṣu teṣu sarveṣu salilastho mahāmuniḥ
dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā
tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ
18yā yāḥ patikṛtāṃl lokān icchanti paramastriyaḥ
tā jāhnavījalaṃ kṣipram avagāhantv atandritāḥ
19tatas tasya vacaḥ śrutvā śraddadhānā varāṅganāḥ
śvaśuraṃ samanujñāpya viviśur jāhnavījalam
20vimuktā mānuṣair dehais tatas tā bhartṛbhiḥ saha
samājagmus tadā sādhvyaḥ sarvā eva viśāṃ pate
21evaṃ krameṇa sarvās tāḥ śīlavatyaḥ kulastriyaḥ
praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām
22divyarūpasamāyuktā divyābharaṇabhūṣitāḥ
divyamālyāmbaradharā yathāsāṃ patayas tathā
23tāḥ śīlasattvasaṃpannā vitamaskā gataklamāḥ
sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire
24yasya yasya ca yaḥ kāmas tasmin kāle 'bhavat tadā
taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ
25tac chrutvā naradevānāṃ punarāgamanaṃ narāḥ
jahṛṣur muditāś cāsann anyadehagatā api
26priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyān naraḥ
priyāṇi labhate nityam iha ca pretya caiva ha
27iṣṭabāndhavasaṃyogam anāyāsam anāmayam
ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām
28svādhyāyayuktāḥ puruṣāḥ kriyāyuktāś ca bhārata
adhyātmayogayuktāś ca dhṛtimantaś ca mānavāḥ
śrutvā parva tv idaṃ nityam avāpsyanti parāṃ gatim