Book 15 Chapter 40
1vaiśaṃpāyana uvāca
1tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ
vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ
2dhṛtarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā
śucir ekamanāḥ sārdham ṛṣibhis tair upāviśat
3gāndhāryā saha nāryas tu sahitāḥ samupāviśan
paurajānapadaś cāpi janaḥ sarvo yathāvayaḥ
4tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam
avagāhyājuhāvātha sarvāṃl lokān mahāmuniḥ
5pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ
rājānaś ca mahābhāgā nānādeśanivāsinaḥ
6tataḥ sutumulaḥ śabdo jalāntar janamejaya
prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ
7tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ
sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ
8virāṭadrupadau cobhau saputrau sahasainikau
draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkacaḥ
9karṇaduryodhanau cobhau śakuniś ca mahārathaḥ
duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ
10jārāsaṃdhir bhagadatto jalasaṃdhaś ca pārthivaḥ
bhūriśravāḥ śalaḥ śalyo vṛṣasenaś ca sānujaḥ
11lakṣmaṇo rājaputraś ca dhṛṣṭadyumnasya cātmajāḥ
śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuś ca sānujaḥ
12acalo vṛṣakaś caiva rākṣasaś cāpy alāyudhaḥ
bāhlīkaḥ somadattaś ca cekitānaś ca pārthivaḥ
13ete cānye ca bahavo bahutvād ye na kīrtitāḥ
sarve bhāsuradehās te samuttasthur jalāt tataḥ
14yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam
tena tena vyadṛśyanta samupetā narādhipāḥ
15divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ
nirvairā nirahaṃkārā vigatakrodhamanyavaḥ
16gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ
divyamālyāmbaradharā vṛtāś cāpsarasāṃ gaṇaiḥ
17dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa
muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt
18divyajñānabalopetā gāndhārī ca yaśasvinī
dadarśa putrāṃs tān sarvān ye cānye 'pi raṇe hatāḥ
19tad adbhutam acintyaṃ ca sumahad romaharṣaṇam
vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ
20tad utsavamadodagraṃ hṛṣṭanārīnarākulam
dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā
21dhṛtarāṣṭras tu tān sarvān paśyan divyena cakṣuṣā
mumude bharataśreṣṭha prasādāt tasya vai muneḥ