Book 15 Chapter 39
1vyāsa uvāca
1bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃs tathā
vadhūś ca patibhiḥ sārdhaṃ niśi suptotthitā iva
2karṇaṃ drakṣyati kuntī ca saubhadraṃ cāpi yādavī
draupadī pañca putrāṃś ca pitṝn bhrātṝṃs tathaiva ca
3pūrvam evaiṣa hṛdaye vyavasāyo 'bhavan mama
yathāsmi codito rājñā bhavatyā pṛthayaiva ca
4na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ
kṣatradharmaparāḥ santas tathā hi nidhanaṃ gatāḥ
5bhavitavyam avaśyaṃ tat surakāryam anindite
avaterus tataḥ sarve devabhāgair mahītalam
6gandharvāpsarasaś caiva piśācā guhyarākṣasāḥ
tathā puṇyajanāś caiva siddhā devarṣayo 'pi ca
7devāś ca dānavāś caiva tathā brahmarṣayo 'malāḥ
ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire
8gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ
sa eva mānuṣe loke dhṛtarāṣṭraḥ patis tava
9pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam
dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ
10kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā
duḥśāsanādīn viddhi tvaṃ rākṣasāñ śubhadarśane
11marudgaṇād bhīmasenaṃ balavantam ariṃdamam
viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam
nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāv ubhau
12dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam
lokāṃś ca tāpayānaṃ vai viddhi karṇaṃ ca śobhane
yaś ca vairārtham udbhūtaḥ saṃgharṣajananas tathā
13yaś ca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ
sa soma iha saubhadro yogād evābhavad dvidhā
14draupadyā saha saṃbhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt
agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam
15droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam
bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam
16evam ete mahāprājñe devā mānuṣyam etya hi
tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane
17yac ca vo hṛdi sarveṣāṃ duḥkham enac ciraṃ sthitam
tad adya vyapaneṣyāmi paralokakṛtād bhayāt
18sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati
tatra drakṣyatha tān sarvān ye hatāsmin raṇājire
19vaiśaṃpāyana uvāca
19iti vyāsasya vacanaṃ śrutvā sarvo janas tadā
mahatā siṃhanādena gaṅgām abhimukho yayau
20dhṛtarāṣṭraś ca sāmātyaḥ prayayau saha pāṇḍavaiḥ
sahito muniśārdūlair gandharvaiś ca samāgataiḥ
21tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ
nivāsam akarot sarvo yathāprīti yathāsukham
22rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ
nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ
23jagāma tad ahaś cāpi teṣāṃ varṣaśataṃ yathā
niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtān nṛpān
24atha puṇyaṃ girivaram astam abhyagamad raviḥ
tataḥ kṛtābhiṣekās te naiśaṃ karma samācaran