Book 15 Chapter 36
1janamejaya uvāca
1vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau
sabhārye nṛpaśārdūle vadhvā kuntyā samanvite
2vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite
vasatsu pāṇḍuputreṣu sarveṣv āśramamaṇḍale
3yat tad āścaryam iti vai kariṣyāmīty uvāca ha
vyāsaḥ paramatejasvī maharṣis tad vadasva me
4vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ
yudhiṣṭhiro narapatir nyavasat sajano dvija
5kimāhārāś ca te tatra sasainyā nyavasan prabho
sāntaḥpurā mahātmāna iti tad brūhi me 'nagha
6vaiśaṃpāyana uvāca
6te 'nujñātās tadā rājan kururājena pāṇḍavāḥ
vividhāny annapānāni viśrāmyānubhavanti te
7māsam ekaṃ vijahrus te sasainyāntaḥpurā vane
atha tatrāgamad vyāso yathoktaṃ te mayānagha
8tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau
vyāsam anvāsatāṃ rājann ājagmur munayo 'pare
9nāradaḥ parvataś caiva devalaś ca mahātapāḥ
viśvāvasus tumburuś ca citrasenaś ca bhārata
10teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ
dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ
11niṣedus te tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt
āsaneṣv atha puṇyeṣu barhiṣkeṣu vareṣu ca
12teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ
pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ
13gāndhārī caiva kuntī ca draupadī sātvatī tathā
striyaś cānyās tathānyābhiḥ sahopaviviśus tataḥ
14teṣāṃ tatra kathā divyā dharmiṣṭhāś cābhavan nṛpa
ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ
15tataḥ kathānte vyāsas taṃ prajñācakṣuṣam īśvaram
provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ
prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ
16viditaṃ mama rājendra yat te hṛdi vivakṣitam
dahyamānasya śokena tava putrakṛtena vai
17gāndhāryāś caiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva
kuntyāś ca yan mahārāja draupadyāś ca hṛdi sthitam
18yac ca dhārayate tīvraṃ duḥkhaṃ putravināśajam
subhadrā kṛṣṇabhaginī tac cāpi viditaṃ mama
19śrutvā samāgamam imaṃ sarveṣāṃ vas tato nṛpa
saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana
20ime ca devagandharvāḥ sarve caiva maharṣayaḥ
paśyantu tapaso vīryam adya me cirasaṃbhṛtam
21tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te
pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam
22evam uktaḥ sa rājendro vyāsenāmitabuddhinā
muhūrtam iva saṃcintya vacanāyopacakrame
23dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me
yan me samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ
24adya cāpy avagacchāmi gatim iṣṭām ihātmanaḥ
bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ
25darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ
vidyate na bhayaṃ cāpi paralokān mamānaghāḥ
26kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam
dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ
27apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā
ghātitā pṛthivī ceyaṃ sahasā sanaradvipā
28rājānaś ca mahātmāno nānājanapadeśvarāḥ
āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ
29ye te putrāṃś ca dārāś ca prāṇāṃś ca manasaḥ priyān
parityajya gatāḥ śūrāḥ pretarājaniveśanam
30kā nu teṣāṃ gatir brahman mitrārthe ye hatā mṛdhe
tathaiva putrapautrāṇāṃ mama ye nihatā yudhi
31dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam
bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam
32mama putreṇa mūḍhena pāpena suhṛdadviṣā
kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā
33etat sarvam anusmṛtya dahyamāno divāniśam
na śāntim adhigacchāmi duḥkhaśokasamāhataḥ
iti me cintayānasya pitaḥ śarma na vidyate