Book 15 Chapter 34
1vaiśaṃpāyana uvāca
1evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām
śivā nakṣatrasaṃpannā sā vyatīyāya bhārata
2tatra tatra kathāś cāsaṃs teṣāṃ dharmārthalakṣaṇāḥ
vicitrapadasaṃcārā nānāśrutibhir anvitāḥ
3pāṇḍavās tv abhito mātur dharaṇyāṃ suṣupus tadā
utsṛjya sumahārhāṇi śayanāni narādhipa
4yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ
tadāhārā nṛvīrās te nyavasaṃs tāṃ niśāṃ tadā
5vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ
bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam
6sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ
yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā
7dadarśa tatra vedīś ca saṃprajvalitapāvakāḥ
kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ
8vāneyapuṣpanikarair ājyadhūmodgamair api
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ
9mṛgayūthair anudvignais tatra tatra samāśritaiḥ
aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho
10kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ
kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ
11prādhītadvijaghoṣaiś ca kva cit kva cid alaṃkṛtam
phalamūlasamudvāhair mahadbhiś copaśobhitam
12tataḥ sa rājā pradadau tāpasārtham upāhṛtān
kalaśān kāñcanān rājaṃs tathaivaudumbarān api
13ajināni praveṇīś ca sruksruvaṃ ca mahīpatiḥ
kamaṇḍalūṃs tathā sthālīḥ piṭharāṇi ca bhārata
14bhājanāni ca lauhāni pātrīś ca vividhā nṛpa
yad yad icchati yāvac ca yad anyad api kāṅkṣitam
15evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam
vasu viśrāṇya tat sarvaṃ punar āyān mahīpatiḥ
16kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā
17mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām
kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm
18sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ
niṣīdety abhyanujñāto bṛsyām upaviveśa ha
19bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham
abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā
20sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ
bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ
21tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
22vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ
vṛtaḥ śiṣyair mahātejā darśayām āsa taṃ nṛpam
23tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān
bhīmasenādayaś caiva samutthāyābhyapūjayan
24samāgatas tato vyāsaḥ śatayūpādibhir vṛtaḥ
dhṛtarāṣṭraṃ mahīpālam āsyatām ity abhāṣata
25navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram
pratipede tadā vyāsas tadartham upakalpitam
26te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ
dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ