Book 15 Chapter 32
1vaiśaṃpāyana uvāca
1sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha
rājā rucirapadmākṣair āsāṃ cakre tadāśrame
2tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ
draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
3te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ
bhīmārjunayamāś caiva draupadī ca yaśasvinī
4tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ
saṃjayo draupadīṃ caiva sarvāś cānyāḥ kurustriyaḥ
5ya eṣa jāmbūnadaśuddhagaura;tanur mahāsiṃha iva pravṛddhaḥ
pracaṇḍaghoṇaḥ pṛthudīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ
6ayaṃ punar mattagajendragāmī; prataptacāmīkaraśuddhagauraḥ
pṛthvāyatāṃsaḥ pṛthudīrghabāhur; vṛkodaraḥ paśyata paśyatainam
7yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ
siṃhonnatāṃso gajakhelagāmī; padmāyatākṣo 'rjuna eṣa vīraḥ
8kuntīsamīpe puruṣottamau tu; yamāv imau viṣṇumahendrakalpau
manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle
9iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī
nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ
10asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī
madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya
11iyaṃ svasā rājacamūpates tu; pravṛddhanīlotpaladāmavarṇā
paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa parigraho 'gryaḥ
12iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya
yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī
13indīvaraśyāmatanuḥ sthitā tu; yaiṣāparāsannamahītale ca
bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī
14iyaṃ tu niṣṭaptasuvarṇagaurī; rājño virāṭasya sutā saputrā
bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ
15etās tu sīmantaśiroruhā yāḥ; śuklottarīyā nararājapatnyaḥ
rājño 'sya vṛddhasya paraṃśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ
16etā yathāmukhyam udāhṛtā vo; brāhmaṇyabhāvād ṛjubuddhisattvāḥ
sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ
17evaṃ sa rājā kuruvṛddhavaryaḥ; samāgatas tair naradevaputraiḥ
papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu
18yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram
strīvṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat