Book 15 Chapter 31
1vaiśaṃpāyana uvāca
1tatas te pāṇḍavā dūrād avatīrya padātayaḥ
abhijagmur narapater āśramaṃ vinayānatāḥ
2sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ
striyaś ca kurumukhyānāṃ padbhir evānvayus tadā
3āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ
śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam
4tatas tatra samājagmus tāpasā vividhavratāḥ
pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ
5tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt
pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ
6tam ūcus te tato vākyaṃ yamunām avagāhitum
puṣpāṇām udakumbhasya cārthe gata iti prabho
7tair ākhyātena mārgeṇa tatas te prayayus tadā
dadṛśuś cāvidūre tān sarvān atha padātayaḥ
8tatas te satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ
sahadevas tu vegena prādhāvad yena sā pṛthā
9sasvanaṃ prarudan dhīmān mātuḥ pādāv upaspṛśan
sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam
10bāhubhyāṃ saṃpariṣvajya samunnāmya ca putrakam
gāndhāryāḥ kathayām āsa sahadevam upasthitam
11anantaraṃ ca rājānaṃ bhīmasenam athārjunam
nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame
12sā hy agre 'gacchata tayor daṃpatyor hataputrayoḥ
karṣantī tau tatas te tāṃ dṛṣṭvā saṃnyapatan bhuvi
13tān rājā svarayogena sparśena ca mahāmanāḥ
pratyabhijñāya medhāvī samāśvāsayata prabhuḥ
14tatas te bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam
upatasthur mahātmāno mātaraṃ ca yathāvidhi
15sarveṣāṃ toyakalaśāñ jagṛhus te svayaṃ tadā
pāṇḍavā labdhasaṃjñās te mātrā cāśvāsitāḥ punaḥ
16tato nāryo nṛsiṃhānāṃ sa ca yodhajanas tadā
paurajānapadāś caiva dadṛśus taṃ narādhipam
17nivedayām āsa tadā janaṃ taṃ nāmagotrataḥ
yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat
18sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ
rājātmānaṃ gṛhagataṃ pureva gajasāhvaye
19abhivādito vadhūbhiś ca kṛṣṇādyābhiḥ sa pārthivaḥ
gāndhāryā sahito dhīmān kuntyā ca pratyanandata
20tataś cāśramam āgacchat siddhacāraṇasevitam
didṛkṣubhiḥ samākīrṇaṃ nabhas tārāgaṇair iva