Book 15 Chapter 30
1vaiśaṃpāyana uvāca
1ājñāpayām āsa tataḥ senāṃ bharatasattamaḥ
arjunapramukhair guptāṃ lokapālopamair naraiḥ
2yogo yoga iti prītyā tataḥ śabdo mahān abhūt
krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti
3ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ
rathaiś ca nagarākāraiḥ pradīptajvalanopamaiḥ
4gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa
padātinas tathaivānye nakharaprāsayodhinaḥ
5paurajānapadāś caiva yānair bahuvidhais tathā
anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā
6sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ
senām ādāya senānī prayayāv āśramaṃ prati
7tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ
saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
8pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
rathānīkena mahatā niryayau kurunandanaḥ
9gajaiś cācalasaṃkāśair bhīmakarmā vṛkodaraḥ
sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ
10mādrīputrāv api tathā hayārohaiḥ susaṃvṛtau
jagmatuḥ prītijananau saṃnaddhakavacadhvajau
11arjunaś ca mahātejā rathenādityavarcasā
vaśī śvetair hayair divyair yuktenānvagaman nṛpam
12draupadīpramukhāś cāpi strīsaṃghāḥ śibikāgatāḥ
stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu
13samṛddhanaranāgāśvaṃ veṇuvīṇānināditam
śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha
14nadītīreṣu ramyeṣu saratsu ca viśāṃ pate
vāsān kṛtvā krameṇātha jagmus te kurupuṃgavāḥ
15yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ
yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ
16tato yudhiṣṭhiro rājā kurukṣetram avātarat
krameṇottīrya yamunāṃ nadīṃ paramapāvanīm
17sa dadarśāśramaṃ dūrād rājarṣes tasya dhīmataḥ
śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha
18tataḥ pramuditaḥ sarvo janas tad vanam añjasā
viveśa sumahānādair āpūrya bharatarṣabha