Book 15 Chapter 28
1vaiśaṃpāyana uvāca
1vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ
babhūvuḥ pāṇḍavā rājan mātṛśokena cārditāḥ
2tathā paurajanaḥ sarvaḥ śocann āste janādhipam
kurvāṇāś ca kathās tatra brāhmaṇā nṛpatiṃ prati
3kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane
gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham
4sukhārhaḥ sa hi rājarṣir na sukhaṃ tan mahāvanam
kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ
5suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī
rājyaśriyaṃ parityajya vanavāsam arocayat
6viduraḥ kimavasthaś ca bhrātuḥ śuśrūṣur ātmavān
sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālakaḥ
7ākumāraṃ ca paurās te cintāśokasamāhatāḥ
tatra tatra kathāś cakruḥ samāsādya parasparam
8pāṇḍavāś caiva te sarve bhṛśaṃ śokaparāyaṇāḥ
śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure
9tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram
gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim
10naiṣāṃ babhūva saṃprītis tān vicintayatāṃ tadā
na rājye na ca nārīṣu na vedādhyayane tathā
11paraṃ nirvedam agamaṃś cintayanto narādhipam
tac ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ
12abhimanyoś ca bālasya vināśaṃ raṇamūrdhani
karṇasya ca mahābāhoḥ saṃgrāmeṣv apalāyinaḥ
13tathaiva draupadeyānām anyeṣāṃ suhṛdām api
vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan
14hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata
sadaiva cintayantas te na nidrām upalebhire
15draupadī hataputrā ca subhadrā caiva bhāminī
nātiprītiyute devyau tadāstām aprahṛṣṭavat
16vairāṭyās tu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam
dhārayanti sma te prāṇāṃs tava pūrvapitāmahāḥ