Book 15 Chapter 27
1vaiśaṃpāyana uvāca
1nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ
śatayūpas tu rājarṣir nāradaṃ vākyam abravīt
2aho bhagavatā śraddhā kururājasya vardhitā
sarvasya ca janasyāsya mama caiva mahādyute
3asti kā cid vivakṣā tu mama tāṃ gadataḥ śṛṇu
dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita
4sarvavṛttāntatattvajño bhavān divyena cakṣuṣā
yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām
5uktavān nṛpatīnāṃ tvaṃ mahendrasya salokatām
na tv asya nṛpater lokāḥ kathitās te mahāmune
6sthānam asya kṣitipateḥ śrotum icchāmy ahaṃ vibho
tvattaḥ kīdṛk kadā veti tan mamācakṣva pṛcchataḥ
7ity ukto nāradas tena vākyaṃ sarvamanonugam
vyājahāra satāṃ madhye divyadarśī mahātapāḥ
8yadṛcchayā śakrasado gatvā śakraṃ śacīpatim
dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam
9tatreyaṃ dhṛtarāṣṭrasya kathā samabhavan nṛpa
tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ
10tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa
varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ
11tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ
vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ
12kāmagena vimānena divyābharaṇabhūṣitaḥ
ṛṣiputro mahābhāgas tapasā dagdhakilbiṣaḥ
13saṃcariṣyati lokāṃś ca devagandharvarakṣasām
svacchandeneti dharmātmā yan māṃ tvaṃ paripṛcchasi
14devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat
bhavanto hi śrutadhanās tapasā dagdhakilbiṣāḥ
15iti te tasya tac chrutvā devarṣer madhuraṃ vacaḥ
sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ
16evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ
viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ