Book 15 Chapter 23
1kunty uvāca
1evam etan mahābāho yathā vadasi pāṇḍava
kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa
2dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api
jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā
3kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ
yaśaś ca vo na naśyeta iti coddharṣaṇaṃ kṛtam
4yūyam indrasamāḥ sarve devatulyaparākramāḥ
mā pareṣāṃ mukhaprekṣāḥ sthety evaṃ tat kṛtaṃ mayā
5kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ
punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam
6nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ
nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam
7bhīmasenād avarajas tathāyaṃ vāsavopamaḥ
vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam
8nakulaḥ sahadevaś ca tathemau guruvartinau
kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam
9iyaṃ ca bṛhatī śyāmā śrīmaty āyatalocanā
vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam
10prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva
strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām
11duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata
tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam
12viṣaṇṇāḥ kuravaś caiva tadā me śvaśurādayaḥ
yadaiṣā nātham icchantī vyalapat kurarī yathā
13keśapakṣe parāmṛṣṭā pāpena hatabuddhinā
yadā duḥśāsanenaiṣā tadā muhyāmy ahaṃ nṛpa
14yuṣmattejovivṛddhyarthaṃ mayā hy uddharṣaṇaṃ kṛtam
tadānīṃ vidurāvākyair iti tad vitta putrakāḥ
15kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutān mama
pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam
16na tasya putraḥ pautrau vā kuta eva sa pārthiva
labhate sukṛtāṃl lokān yasmād vaṃśaḥ praṇaśyati
17bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā
mahādānāni dattāni pītaḥ somo yathāvidhi
18sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam
vidurāyāḥ pralāpais taiḥ plāvanārthaṃ tu tat kṛtam
19nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam
patilokān ahaṃ puṇyān kāmaye tapasā vibho
20śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ
tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram
21nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha
dharme te dhīyatāṃ buddhir manas te mahad astu ca