Book 15 Chapter 21
1vaiśaṃpāyana uvāca
1tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ
āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ
2gāndhārīsahito dhīmān abhinandya yathāvidhi
kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ
3agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ
vadhūparivṛto rājā niryayau bhavanāt tataḥ
4 tataḥ striyaḥ kauravapāṇḍavānāṃ; yāś cāpy anyāḥ kauravarājavaṃśyāḥ
tāsāṃ nādaḥ prādurāsīt tadānīṃ; vaicitravīrye nṛpatau prayāte
5tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tad gṛhaṃ pūjayitvā
saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ; tataḥ samutsṛjya yayau narendraḥ
6tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ
vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau
7tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bhāratāgryaḥ
yudhiṣṭhiraṃ maivam ity evam uktvā; nigṛhyāthodīdharat sīdamānaḥ
8vṛkodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṃjayaś ca
vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ
9kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ; skandhāsaktaṃ hastam athodvahantī
rājā gāndhāryāḥ skandhadeśe 'vasajya; pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ
10tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca
citrāṅgadā yāś ca kāś cit striyo 'nyāḥ; sārdhaṃ rājñā prasthitās tā vadhūbhiḥ
11tāsāṃ nādo rudatīnāṃ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ
tato niṣpetur brāhmaṇakṣatriyāṇāṃ; viṭśūdrāṇāṃ caiva nāryaḥ samantāt
12tanniryāṇe duḥkhitaḥ pauravargo; gajāhvaye 'tīva babhūva rājan
yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ; dyūte rājan kauravāṇāṃ sabhāyām
13yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre
mahāvanaṃ gacchati kauravendre; śokenārtā rājamārgaṃ prapeduḥ