Book 15 Chapter 20
1vaiśaṃpāyana uvāca
1vidureṇaivam uktas tu dhṛtarāṣṭro janādhipaḥ
prītimān abhavad rājā rājño jiṣṇoś ca karmaṇā
2tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān
putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ
3kārayitvānnapānāni yānāny ācchādanāni ca
suvarṇamaṇiratnāni dāsīdāsaparicchadān
4kambalājinaratnāni grāmān kṣetrān ajāvikam
alaṃkārān gajān aśvān kanyāś caiva varastriyaḥ
ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ
5droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam
duryodhanaṃ ca rājānaṃ putrāṃś caiva pṛthak pṛthak
jayadrathapurogāṃś ca suhṛdaś caiva sarvaśaḥ
6sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ
anekadhanaratnaugho yudhiṣṭhiramate tadā
7aniśaṃ yatra puruṣā gaṇakā lekhakās tathā
yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam
8ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti
tad upasthitam evātra vacanānte pradṛśyate
9śate deye daśaśataṃ sahasre cāyutaṃ tathā
dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ
10evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ
tarpayām āsa viprāṃs tān varṣan bhūmim ivāmbudaḥ
11tato 'nantaram evātra sarvavarṇān mahīpatiḥ
annapānarasaughena plāvayām āsa pārthivaḥ
12savastraphenaratnaugho mṛdaṅganinadasvanaḥ
gavāśvamakarāvarto nārīratnamahākaraḥ
13grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ
jagat saṃplāvayām āsa dhṛtarāṣṭradayāmbudhiḥ
14evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanas tathā
gāndhāryāś ca mahārāja pradadāv aurdhvadehikam
15pariśrānto yadāsīt sa dadad dānāny anekaśaḥ
tato nirvartayām āsa dānayajñaṃ kurūdvahaḥ
16evaṃ sa rājā kauravyaś cakre dānamahotsavam
naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam
17daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ
babhūva putrapautrāṇām anṛṇo bharatarṣabha