Book 15 Chapter 17
1vaiśaṃpāyana uvāca
1vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ
viduraṃ preṣayām āsa yudhiṣṭhiraniveśanam
2sa gatvā rājavacanād uvācācyutam īśvaram
yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ
3dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ
gamiṣyati vanaṃ rājan kārttikīm āgatām imām
4sa tvā kurukulaśreṣṭha kiṃ cid artham abhīpsati
śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ
5droṇasya somadattasya bāhlīkasya ca dhīmataḥ
putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ
yadi cābhyanujānīṣe saindhavāpasadasya ca
6etac chrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ
hṛṣṭaḥ saṃpūjayām āsa guḍākeśaś ca pāṇḍavaḥ
7na tu bhīmo dṛḍhakrodhas tad vaco jagṛhe tadā
vidurasya mahātejā duryodhanakṛtaṃ smaran
8abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ
kirīṭī kiṃ cid ānamya bhīmaṃ vacanam abravīt
9bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ
dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam
10bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ
bhīṣmādīnāṃ mahābāho tad anujñātum arhasi
11diṣṭyā tv adya mahābāho dhṛtarāṣṭraḥ prayācati
yācito yaḥ purāsmābhiḥ paśya kālasya paryayam
12yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ
parair vinihatāpatyo vanaṃ gantum abhīpsati
13mā te 'nyat puruṣavyāghra dānād bhavatu darśanam
ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja
14rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram
arhas tvam asi dātuṃ vai nādātuṃ bharatarṣabha
evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat
15bhīmasenas tu sakrodhaḥ provācedaṃ vacas tadā
vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna
16somadattasya nṛpater bhūriśravasa eva ca
bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ
17anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati
śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ
18iti me vartate buddhir mā vo nandantu śatravaḥ
kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ
yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ
19kutas tvam adya vismṛtya vairaṃ dvādaśavārṣikam
ajñātavāsagamanaṃ draupadīśokavardhanam
kva tadā dhṛtarāṣṭrasya sneho 'smāsv abhavat tadā
20kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ
sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān
kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat
21yatra trayodaśa samā vane vanyena jīvasi
na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate
22kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ
durvṛtto viduraṃ prāha dyūte kiṃ jitam ity uta
23tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ
uvāca bhrātaraṃ dhīmāñ joṣam āsveti bhartsayan