Book 15 Chapter 16
1brāhmaṇa uvāca
1na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam
na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ
2daivaṃ tat tu vijānīmo yan na śakyaṃ prabādhitum
daivaṃ puruṣakāreṇa na śakyam ativartitum
3akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ
aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ
4bhīṣmadroṇakṛpādyaiś ca karṇena ca mahātmanā
yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha
5caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nṛpa
janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ
6avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ
kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā
7tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ
pṛthivī nihatā sarvā sahayā sarathadvipā
8na sa rājāparādhnoti putras tava mahāmanāḥ
na bhavān na ca te bhṛtyā na karṇo na ca saubalaḥ
9yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ
sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati
10gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ
dharmātmānam atas tubhyam anujānīmahe sutam
11labhatāṃ vīralokān sa sasahāyo narādhipaḥ
dvijāgryaiḥ samanujñātas tridive modatāṃ sukhī
12prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim
veda puṇyaṃ ca kārtsnyena samyag bharatasattama
13dṛṣṭāpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ
samarthās tridivasyāpi pālane kiṃ punaḥ kṣiteḥ
14anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca
prajāḥ kurukulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān
15brahmadeyāgrahārāṃś ca parihārāṃś ca pārthiva
pūrvarājātisargāṃś ca pālayaty eva pāṇḍavaḥ
16dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā
akṣudrasacivaś cāyaṃ kuntīputro mahāmanāḥ
17apy amitre dayāvāṃś ca śuciś ca bharatarṣabha
ṛju paśyati medhāvī putravat pāti naḥ sadā
18vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai
na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ
19mandā mṛduṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ
vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ
20na kuntī na ca pāñcālī na colūpī na sātvatī
asmiñ jane kariṣyanti pratikūlāni karhi cit
21bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam
na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ
22adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ
mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ
23sa rājan mānasaṃ duḥkham apanīya yudhiṣṭhirāt
kuru kāryāṇi dharmyāṇi namas te bharatarṣabha
24vaiśaṃpāyana uvāca
24tasya tad vacanaṃ dharmyam anubandhaguṇottaram
sādhu sādhv iti sarvaḥ sa janaḥ pratigṛhītavān
25dhṛtarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ
visarjayām āsa tadā sarvās tu prakṛtīḥ śanaiḥ
26sa taiḥ saṃpūjito rājā śivenāvekṣitas tadā
prāñjaliḥ pūjayām āsa taṃ janaṃ bharatarṣabha
27tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ
vyuṣṭāyāṃ caiva śarvaryāṃ yac cakāra nibodha tat