Book 15 Chapter 15
1vaiśaṃpāyana uvāca
1evam uktās tu te tena paurajānapadā janāḥ
vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan
2tūṣṇīṃbhūtāṃs tatas tāṃs tu bāṣpakaṇṭhān mahīpatiḥ
dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata
3vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā
vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ
4pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca
5so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ
gāndhāryā sahitaṃ tan māṃ samanujñātum arhatha
6śrutvā tu kururājasya vākyāni karuṇāni te
ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ
7uttarīyaiḥ karaiś cāpi saṃchādya vadanāni te
ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat
8hṛdayaiḥ śūnyabhūtais te dhṛtarāṣṭrapravāsajam
duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan
9te vinīya tam āyāsaṃ kururājaviyogajam
śanaiḥ śanais tadānyonyam abruvan svamatāny uta
10tataḥ saṃdhāya te sarve vākyāny atha samāsataḥ
ekasmin brāhmaṇe rājann āveśyocur narādhipam
11tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ
sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame
12anumānya mahārājaṃ tat sadaḥ saṃprabhāṣya ca
vipraḥ pragalbho medhāvī sa rājānam uvāca ha
13rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam
vakṣyāmi tad ahaṃ vīra taj juṣasva narādhipa
14yathā vadasi rājendra sarvam etat tathā vibho
nātra mithyā vacaḥ kiṃ cit suhṛt tvaṃ naḥ parasparam
15na jātv asya tu vaṃśasya rājñāṃ kaś cit kadā cana
rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet
16pitṛvad bhrātṛvac caiva bhavantaḥ pālayanti naḥ
na ca duryodhanaḥ kiṃ cid ayuktaṃ kṛtavān nṛpa
17yathā bravīti dharmajño muniḥ satyavatīsutaḥ
tathā kuru mahārāja sa hi naḥ paramo guruḥ
18tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ
bhaviṣyāmaś ciraṃ rājan bhavadguṇaśatair hṛtāḥ
19yathā śaṃtanunā guptā rājñā citrāṅgadena ca
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva
20bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā
tathā duryodhanenāpi rājñā suparipālitāḥ
21na svalpam api putras te vyalīkaṃ kṛtavān nṛpa
pitarīva suviśvastās tasminn api narādhipe
vayam āsma yathā samyag bhavato viditaṃ tathā
22tathā varṣasahasrāya kuntīputreṇa dhīmatā
pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa
23rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām
kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ
24vṛttaṃ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ
nātra vācyaṃ mahārāja susūkṣmam api vidyate
25uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ
susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate
26yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati
bhavantam anuneṣyāmi tatrāpi kurunandana