Book 15 Chapter 14
1dhṛtarāṣṭra uvāca
1śaṃtanuḥ pālayām āsa yathāvat pṛthivīm imām
tathā vicitravīryaś ca bhīṣmeṇa paripālitaḥ
pālayām āsa vas tāto viditaṃ vo nasaṃśayaḥ
2yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt
sa cāpi pālayām āsa yathāvat tac ca vettha ha
3mayā ca bhavatāṃ samyak chuśrūṣā yā kṛtānaghāḥ
asamyag vā mahābhāgās tat kṣantavyam atandritaiḥ
4yac ca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam
api tatra na vo mando durbuddhir aparāddhavān
5tasyāparādhād durbuddher abhimānān mahīkṣitām
vimardaḥ sumahān āsīd anayān matkṛtād atha
6tan mayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam
tad vo hṛdi na kartavyaṃ mām anujñātum arhatha
7vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ
pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata
8iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī
gāndhārī putraśokārtā tulyaṃ yācati vo mayā
9hataputrāv imau vṛddhau viditvā duḥkhitau tathā
anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ
10ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ
sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca
na jātu viṣamaṃ caiva gamiṣyati kadā cana
11catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ
lokapālopamā hy ete sarve dharmārthadarśinaḥ
12brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ
yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati
13avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ
eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ
bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ
14yady eva taiḥ kṛtaṃ kiṃ cid vyalīkaṃ vā sutair mama
yady anyena madīyena tad anujñātum arhatha
15bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃ cana
atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ
16teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām
kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ
17ity uktās tena te rājñā paurajānapadā janāḥ
nocur bāṣpakalāḥ kiṃ cid vīkṣāṃ cakruḥ parasparam