Book 15 Chapter 13
1yudhiṣṭhira uvāca
1evam etat kariṣyāmi yathāttha pṛthivīpate
bhūyaś caivānuśāsyo 'haṃ bhavatā pārthivarṣabha
2bhīṣme svargam anuprāpte gate ca madhusūdane
vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati
3yat tu mām anuśāstīha bhavān adya hite sthitaḥ
kartāsmy etan mahīpāla nirvṛto bhava bhārata
4vaiśaṃpāyana uvāca
4evam uktaḥ sa rājarṣir dharmarājena dhīmatā
kaunteyaṃ samanujñātum iyeṣa bharatarṣabha
5putra viśramyatāṃ tāvan mamāpi balavāñ śramaḥ
ity uktvā prāviśad rājā gāndhāryā bhavanaṃ tadā
6tam āsanagataṃ devī gāndhārī dharmacāriṇī
uvāca kāle kālajñā prajāpatisamaṃ patim
7anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā
yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi
8dhṛtarāṣṭra uvāca
8gāndhāry aham anujñātaḥ svayaṃ pitrā mahātmanā
yudhiṣṭhirasyānumate gantāsmi nacirād vanam
9ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām
putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu
sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani
10vaiśaṃpāyana uvāca
10ity uktvā dharmarājāya preṣayām āsa pārthivaḥ
sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ
11tato niṣkramya nṛpatis tasmād antaḥpurāt tadā
sarvaṃ suhṛjjanaṃ caiva sarvāś ca prakṛtīs tathā
samavetāṃś ca tān sarvān paurajānapadān atha
12brāhmaṇāṃś ca mahīpālān nānādeśasamāgatān
tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ
13śṛṇvanty ekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ
kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ
14bhavantaḥ kuravaś caiva bahukālaṃ sahoṣitāḥ
parasparasya suhṛdaḥ parasparahite ratāḥ
15yad idānīm ahaṃ brūyām asmin kāla upasthite
tathā bhavadbhiḥ kartavyam avicārya vaco mama
16araṇyagamane buddhir gāndhārīsahitasya me
vyāsasyānumate rājñas tathā kuntīsutasya ca
bhavanto 'py anujānantu mā vo 'nyā bhūd vicāraṇā
17asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī
na cānyeṣv asti deśeṣu rājñām iti matir mama
18śrānto 'smi vayasānena tathā putravinākṛtaḥ
upavāsakṛśaś cāsmi gāndhārīsahito 'naghāḥ
19yudhiṣṭhiragate rājye prāptaś cāsmi sukhaṃ mahat
manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ
20mama tv andhasya vṛddhasya hataputrasya kā gatiḥ
ṛte vanaṃ mahābhāgās tan mānujñātum arhatha
21tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ
bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha
22tān avibruvataḥ kiṃ cid duḥkhaśokaparāyaṇān
punar eva mahātejā dhṛtarāṣṭro 'bravīd idam