Book 15 Chapter 12
1dhṛtarāṣṭra uvāca
1saṃdhivigraham apy atra paśyethā rājasattama
dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira
2rājendra paryupāsīthāś chittvā dvaividhyam ātmanaḥ
tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret
3paryupāsanakāle tu viparītaṃ vidhīyate
āmardakāle rājendra vyapasarpas tato varaḥ
4vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ
karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam
5prayāsyamāno nṛpatis trividhaṃ paricintayet
ātmanaś caiva śatroś ca śaktiṃ śāstraviśāradaḥ
6utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata
upapanno naro yāyād viparītam ato 'nyathā
7ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā
aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat
8tatra mitrabalaṃ rājan maulena na viśiṣyate
śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ
9tathā cārabalaṃ caiva parasparasamaṃ nṛpa
vijñeyaṃ balakāleṣu rājñā kāla upasthite
10āpadaś cāpi boddhavyā bahurūpā narādhipa
bhavanti rājñāṃ kauravya yās tāḥ pṛthag ataḥ śṛṇu
11vikalpā bahavo rājann āpadāṃ pāṇḍunandana
sāmādibhir upanyasya śamayet tān nṛpaḥ sadā
12yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa
saṃyukto deśakālābhyāṃ balair ātmaguṇais tathā
13tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ
āhūtaś cāpy atho yāyād anṛtāv api pārthivaḥ
14sthūṇāśmānaṃ vājirathapradhānāṃ; dhvajadrumaiḥ saṃvṛtakūlarodhasam
padātināgair bahukardamāṃ nadīṃ; sapatnanāśe nṛpatiḥ prayāyāt
15athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata
uśanā veda yac chāstraṃ tatraitad vihitaṃ vibho
16sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam
svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca
17labdhaṃ praśamayed rājā nikṣiped dhanino narān
jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet
18sarvathaiva mahārāja śarīraṃ dhārayed iha
pretyeha caiva kartavyam ātmaniḥśreyasaṃ param
19evaṃ kurvañ śubhā vāco loke 'smiñ śṛṇute nṛpaḥ
pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan
20evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam
ubhayor lokayos tāta prāptaye nityam eva ca
21bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca
mayāpy avaśyaṃ vaktavyaṃ prītyā te nṛpasattama
22etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa
priyas tathā prajānāṃ tvaṃ svarge sukham avāpsyasi
23aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ
pālayed vāpi dharmeṇa prajās tulyaṃ phalaṃ labhet