Book 15 Chapter 9
1vaiśaṃpāyana uvāca
1tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān
yayau svabhavanaṃ rājā gāndhāryānugatas tadā
2mandaprāṇagatir dhīmān kṛcchrād iva samuddharan
padātiḥ sa mahīpālo jīrṇo gajapatir yathā
3tam anvagacchad viduro vidvān sūtaś ca saṃjayaḥ
sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatas tathā
4sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ
tarpayitvā dvijaśreṣṭhān āhāram akarot tadā
5gāndhārī caiva dharmajñā kuntyā saha manasvinī
vadhūbhir upacāreṇa pūjitābhuṅkta bhārata
6kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ
pāṇḍavāś ca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam
7tato 'bravīn mahārāja kuntīputram upahvare
niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ
8apramādas tvayā kāryaḥ sarvathā kurunandana
aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte
9tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana
rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat
10vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira
śṛṇuyās te ca yad brūyuḥ kuryāś caivāvicārayan
11prātar utthāya tān rājan pūjayitvā yathāvidhi
kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ
12te tu saṃmānitā rājaṃs tvayā rājyahitārthinā
pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana
13indriyāṇi ca sarvāṇi vājivat paripālaya
hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā
14amātyān upadhātītān pitṛpaitāmahāñ śucīn
dāntān karmasu sarveṣu mukhyān mukhyeṣu yojayeḥ
15cārayethāś ca satataṃ cārair aviditaiḥ parān
parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca
16puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam
aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam
17tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca
sarvataḥ suvibhaktāni yantrair ārakṣitāni ca
18puruṣair alam arthajñair viditaiḥ kulaśīlataḥ
ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata
19vihārāhārakāleṣu mālyaśayyāsaneṣu ca
striyaś ca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ
śīlavadbhiḥ kulīnaiś ca vidvadbhiś ca yudhiṣṭhira
20mantriṇaś caiva kurvīthā dvijān vidyāviśāradān
vinītāṃś ca kulīnāṃś ca dharmārthakuśalān ṛjūn
21taiḥ sārdhaṃ mantrayethās tvaṃ nātyarthaṃ bahubhiḥ saha
samastair api ca vyastair vyapadeśena kena cit
22susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ
araṇye niḥśalāke vā na ca rātrau kathaṃ cana
23vānarāḥ pakṣiṇaś caiva ye manuṣyānukāriṇaḥ
sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ
24mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām
na te śakyāḥ samādhātuṃ kathaṃ cid iti me matiḥ
25doṣāṃś ca mantrabhedeṣu brūyās tvaṃ mantrimaṇḍale
abhede ca guṇān rājan punaḥ punar ariṃdama
26paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira
yathā syād viditaṃ rājaṃs tathā kāryam ariṃdama