Book 15 Chapter 7
1dhṛtarāṣṭra uvāca
1spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava
jīvāmīva hi saṃsparśāt tava rājīvalocana
2mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa
pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama
3aṣṭamo hy adya kālo 'yam āhārasya kṛtasya me
yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum
4vyāyāmaś cāyam atyarthaṃ kṛtas tvām abhiyācatā
tato glānamanās tāta naṣṭasaṃjña ivābhavam
5tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho
labdhvā saṃjīvito 'smīti manye kurukulodvaha
6vaiśaṃpāyana uvāca
6evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata
pasparśa sarvagātreṣu sauhārdāt taṃ śanais tadā
7upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ
bāhubhyāṃ saṃpariṣvajya mūrdhny ājighrata pāṇḍavam
8vidurādayaś ca te sarve rurudur duḥkhitā bhṛśam
atiduḥkhāc ca rājānaṃ nocuḥ kiṃ cana pāṇḍavāḥ
9gāndhārī tv eva dharmajñā manasodvahatī bhṛśam
duḥkhāny avārayad rājan maivam ity eva cābravīt
10itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ
netrair āgatavikledaiḥ parivārya sthitābhavan
11athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram
anujānīhi māṃ rājaṃs tāpasye bharatarṣabha
12glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ
na mām ataḥ paraṃ putra parikleṣṭum ihārhasi
13tasmiṃs tu kauravendre taṃ tathā bruvati pāṇḍavam
sarveṣām avarodhānām ārtanādo mahān abhūt
14dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam
upavāsapariśrāntaṃ tvagasthiparivāritam
15dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ
śokajaṃ bāṣpam utsṛjya punar vacanam abravīt
16na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā
yathā tava priyaṃ rājaṃś cikīrṣāmi paraṃtapa
17yadi tv aham anugrāhyo bhavato dayito 'pi vā
kriyatāṃ tāvad āhāras tato vetsyāmahe vayam
18tato 'bravīn mahātejā dharmaputraṃ sa pārthivaḥ
anujñātas tvayā putra bhuñjīyām iti kāmaye
19iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram
ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt