Book 15 Chapter 3
1vaiśaṃpāyana uvāca
1sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ
nāpaśyata tadā kiṃ cid apriyaṃ pāṇḍunandane
2vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu
prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ
3saubaleyī ca gāndhārī putraśokam apāsya tam
sadaiva prītimaty āsīt tanayeṣu nijeṣv iva
4priyāṇy eva tu kauravyo nāpriyāṇi kurūdvaha
vaicitravīrye nṛpatau samācarati nityadā
5yad yad brūte ca kiṃ cit sa dhṛtarāṣṭro narādhipaḥ
guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī
6tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ
pūjayitvā vacas tat tad akārṣīt paravīrahā
7tena tasyābhavat prīto vṛttena sa narādhipaḥ
anvatapyac ca saṃsmṛtya putraṃ mandam acetasam
8sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ
āśāste pāṇḍuputrāṇāṃ samareṣv aparājayam
9brāhmaṇān vācayitvā ca hutvā caiva hutāśanam
āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ
10na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ
yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ
11brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata
tathā viṭśūdrasaṃghānām abhavat supriyas tadā
12yac ca kiṃ cit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam
akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata
13yaś ca kaś cin naraḥ kiṃ cid apriyaṃ cāmbikāsute
kurute dveṣyatām eti sa kaunteyasya dhīmataḥ
14na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai
uvāca duṣkṛtaṃ kiṃ cid yudhiṣṭhirabhayān naraḥ
15dhṛtyā tuṣṭo narendrasya gāndhārī viduras tathā
śaucena cājātaśatror na tu bhīmasya śatruhan
16anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam
dhṛtarāṣṭraṃ ca saṃprekṣya sadā bhavati durmanāḥ
17rājānam anuvartantaṃ dharmaputraṃ mahāmatim
anvavartata kauravyo hṛdayena parāṅmukhaḥ