Book 14 Chapter 96
1janamejaya uvāca
1ko 'sau nakularūpeṇa śirasā kāñcanena vai
prāha mānuṣavad vācam etat pṛṣṭo vadasva me
2vaiśaṃpāyana uvāca
2etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam
śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī
3śrāddhaṃ saṃkalpayām āsa jamadagniḥ purā kila
homadhenus tam āgāc ca svayaṃ cāpi dudoha tām
4tat kṣīraṃ sthāpayām āsa nave bhāṇḍe dṛḍhe śucau
tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat
5jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte
iti saṃcintya durmedhā dharṣayām āsa tat payaḥ
6tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ
sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ
7jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ
loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ
8so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani
bibhemi tapasaḥ sādho prasādaṃ kuru me vibho
9janamejaya uvāca
9sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ
na mamāpakṛtaṃ te 'dya na manyur vidyate mama
10yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā
pitaras te mahābhāgās tebhyo budhyasva gamyatām
11ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata
pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ
12sa tān prasādayām āsa śāpasyānto bhaved iti
taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā
13taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha
jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat
14dharmaputram athākṣipya saktuprasthena tena saḥ
muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ
15evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ
paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā