Book 14 Chapter 95
1janamejaya uvāca
1dharmāgatena tyāgena bhagavan sarvam asti cet
etan me sarvam ācakṣva kuśalo hy asi bhāṣitum
2tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat
kathitaṃ me mahad brahmaṃs tathyam etad asaṃśayam
3kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet
etad arhasi me vaktuṃ nikhilena dvijarṣabha
4vaiśaṃpāyana uvāca
4atrāpy udāharantīmam itihāsaṃ purātanam
agastyasya mahāyajñe purāvṛttam ariṃdama
5purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm
praviveśa mahārāja sarvabhūtahite rataḥ
6tatrāgnikalpā hotāra āsan satre mahātmanaḥ
mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ
7parighṛṣṭikā vaighasikāḥ saṃprakṣālās tathaiva ca
yatayo bhikṣavaś cātra babhūvuḥ paryavasthitāḥ
8sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ
dame sthitāś ca te sarve dambhamohavivarjitāḥ
9vṛtte śuddhe sthitā nityam indriyaiś cāpy avāhitāḥ
upāsate sma taṃ yajñaṃ bhuñjānās te maharṣayaḥ
10yathāśaktyā bhagavatā tad annaṃ samupārjitam
tasmin satre tu yat kiṃ cid ayogyaṃ tatra nābhavat
tathā hy anekair munibhir mahāntaḥ kratavaḥ kṛtāḥ
11evaṃvidhes tv agastyasya vartamāne mahādhvare
na vavarṣa sahasrākṣas tadā bharatasattama
12tataḥ karmāntare rājann agastyasya mahātmanaḥ
katheyam abhinirvṛttā munīnāṃ bhāvitātmanām
13agastyo yajamāno 'sau dadāty annaṃ vimatsaraḥ
na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati
14satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam
na varṣiṣyati devaś ca varṣāṇy etāni dvādaśa
15etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ
agastyasyātitapasaḥ kartum arhanty anugraham
16ity evam ukte vacane tato 'gastyaḥ pratāpavān
provācedaṃ vaco vāgmī prasādya śirasā munīn
17yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ
cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ
18yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ
vyāyāmenāhariṣyāmi yajñān anyān ativratān
19bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ
bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati
20nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃ cana
varṣiṣyatīha vā devo na vā devo bhaviṣyati
21atha vābhyarthanām indraḥ kuryān na tv iha kāmataḥ
svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ
22yo yad āhārajātaś ca sa tathaiva bhaviṣyati
viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi
23adyeha svarṇam abhyetu yac cānyad vasu durlabham
triṣu lokeṣu yac cāsti tad ihāgacchatāṃ svayam
24divyāś cāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ
viśvāvasuś ca ye cānye te 'py upāsantu vaḥ sadā
25uttarebhyaḥ kurubhyaś ca yat kiṃ cid vasu vidyate
sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu
svargaṃ svargasadaś caiva dharmaś ca svayam eva tu
26ity ukte sarvam evaitad abhavat tasya dhīmataḥ
tatas te munayo dṛṣṭvā munes tasya tapobalam
vismitā vacanaṃ prāhur idaṃ sarve mahārthavat
27prītāḥ sma tava vākyena na tv icchāmas tapovyayam
svair eva yajñais tuṣṭāḥ smo nyāyenecchāmahe vayam
28yajñān dīkṣās tathā homān yac cānyan mṛgayāmahe
tan no 'stu svakṛtair yajñair nānyato mṛgayāmahe
29nyāyenopārjitāhārāḥ svakarmaniratā vayam
vedāṃś ca brahmacaryeṇa nyāyataḥ prārthayāmahe
30nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam
dharmadṛṣṭair vidhidvārais tapas tapsyāmahe vayam
31bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā
etām ahiṃsāṃ yajñeṣu brūyās tvaṃ satataṃ prabho
32prītās tato bhaviṣyāmo vayaṃ dvijavarottama
visarjitāḥ samāptau ca satrād asmād vrajāmahe
33vaiśaṃpāyana uvāca
33tathā kathayatām eva devarājaḥ puraṃdaraḥ
vavarṣa sumahātejā dṛṣṭvā tasya tapobalam
34asamāptau ca yajñasya tasyāmitaparākramaḥ
nikāmavarṣī devendro babhūva janamejaya
35prasādayām āsa ca tam agastyaṃ tridaśeśvaraḥ
svayam abhyetya rājarṣe puraskṛtya bṛhaspatim
36tato yajñasamāptau tān visasarja mahāmunīn
agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi