Book 14 Chapter 94
1janamejaya uvāca
1yajñe saktā nṛpatayas tapaḥsaktā maharṣayaḥ
śāntivyavasitā viprāḥ śamo dama iti prabho
2tasmād yajñaphalais tulyaṃ na kiṃ cid iha vidyate
iti me vartate buddhis tathā caitad asaṃśayam
3yajñair iṣṭvā hi bahavo rājāno dvijasattama
iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ
4devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ
devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ
5yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ
sadṛśo devarājena samṛddhyā vikrameṇa ca
6atha kasmāt sa nakulo garhayām āsa taṃ kratum
aśvamedhaṃ mahāyajñaṃ rājñas tasya mahātmanaḥ
7vaiśaṃpāyana uvāca
7yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha
gadataḥ śṛṇu me rājan yathāvad iha bhārata
8purā śakrasya yajataḥ sarva ūcur maharṣayaḥ
ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi
9hūyamāne tathā vahnau hotre bahuguṇānvite
deveṣv āhūyamāneṣu sthiteṣu paramarṣiṣu
10supratītais tadā vipraiḥ svāgamaiḥ susvanair nṛpa
aśrāntaiś cāpi laghubhir adhvaryuvṛṣabhais tathā
11ālambhasamaye tasmin gṛhīteṣu paśuṣv atha
maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ
12tato dīnān paśūn dṛṣṭvā ṛṣayas te tapodhanāḥ
ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ
13apavijñānam etat te mahāntaṃ dharmam icchataḥ
na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara
14dharmopaghātakas tv eṣa samārambhas tava prabho
nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate
15āgamenaiva te yajñaṃ kurvantu yadi hecchasi
vidhidṛṣṭena yajñena dharmas te sumahān bhavet
16yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ
eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate
17śatakratus tu tad vākyam ṛṣibhis tattvadarśibhiḥ
uktaṃ na pratijagrāha mānamohavaśānugaḥ
18teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām
jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata
19te tu khinnā vivādena ṛṣayas tattvadarśinaḥ
tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum
20mahābhāga kathaṃ yajñeṣv āgamo nṛpate smṛtaḥ
yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api
21tac chrutvā tu vacas teṣām avicārya balābalam
yathopanītair yaṣṭavyam iti provāca pārthivaḥ
22evam uktvā sa nṛpatiḥ praviveśa rasātalam
uktveha vitathaṃ rājaṃś cedīnām īśvaraḥ prabhuḥ
23anyāyopagataṃ dravyam atītaṃ yo hy apaṇḍitaḥ
dharmābhikāṅkṣī yajate na dharmaphalam aśnute
24dharmavaitaṃsiko yas tu pāpātmā puruṣas tathā
dadāti dānaṃ viprebhyo lokaviśvāsakārakam
25pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ
rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute
26tena dattāni dānāni pāpena hatabuddhinā
tāni sattvam anāsādya naśyanti vipulāny api
27tasyādharmapravṛttasya hiṃsakasya durātmanaḥ
dāne na kīrtir bhavati pretya ceha ca durmateḥ
28api saṃcayabuddhir hi lobhamohavaśaṃgataḥ
udvejayati bhūtāni hiṃsayā pāpacetanaḥ
29evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca
sa kṛtvā karmaṇā tena na sidhyati durāgamāt
30uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ
dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ
31eṣa dharmo mahāṃs tyāgo dānaṃ bhūtadayā tathā
brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā
sanātanasya dharmasya mūlam etat sanātanam
32śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ
viśvāmitro 'sitaś caiva janakaś ca mahīpatiḥ
kakṣasenārṣṭiṣeṇau ca sindhudvīpaś ca pārthivaḥ
33ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ
nṛpāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ
34brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ
dānadharmāgninā śuddhās te svargaṃ yānti bhārata