Book 14 Chapter 93
1nakula uvāca
1hanta vo vartayiṣyāmi dānasya paramaṃ phalam
nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ
2dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte
uñchavṛttir dvijaḥ kaś cit kāpotir abhavat purā
3sabhāryaḥ saha putreṇa sasnuṣas tapasi sthitaḥ
vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ
4ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ
ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate
bhuṅkte 'nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ
5kapotadharmiṇas tasya durbhikṣe sati dāruṇe
nāvidyata tadā viprāḥ saṃcayas tān nibodhata
kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā
6kāle kāle 'sya saṃprāpte naiva vidyeta bhojanam
kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te
7uñchaṃs tadā śuklapakṣe madhyaṃ tapati bhāskare
uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ
uñcham aprāptavān eva sārdhaṃ parijanena ha
8sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi
kṣapayām āsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ
9atha ṣaṣṭhe gate kāle yavaprastham upārjayat
yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ
10kṛtajapyāhvikās te tu hutvā vahniṃ yathāvidhi
kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ
11athāgacchad dvijaḥ kaś cid atithir bhuñjatāṃ tadā
te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan
12te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā
viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ
13anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ
tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ
14sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam
kuṭīṃ praveśayām āsuḥ kṣudhārtam atithiṃ tadā
15idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha
śucayaḥ saktavaś ceme niyamopārjitāḥ prabho
pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama
16ity uktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ
bhakṣayām āsa rājendra na ca tuṣṭiṃ jagāma saḥ
17sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam
āhāraṃ cintayām āsa kathaṃ tuṣṭo bhaved iti
18tasya bhāryābravīd rājan madbhāgo dīyatām iti
gacchatv eṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ
19iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ
kṣudhāparigatāṃ jñātvā saktūṃs tān nābhyanandata
20jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm
tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām
21api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane
striyo rakṣyāś ca poṣyāś ca naivaṃ tvaṃ vaktum arhasi
22anukampito naro nāryā puṣṭo rakṣita eva ca
prapated yaśaso dīptān na ca lokān avāpnuyāt
23ity uktā sā tataḥ prāha dharmārthau nau samau dvija
saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me
24satyaṃ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ
strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama
25ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ
bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā
26pālanād dhi patis tvaṃ me bhartāsi bharaṇān mama
putrapradānād varadas tasmāt saktūn gṛhāṇa me
27jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam
upavāsapariśrānto yadā tvam api karśitaḥ
28ity uktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt
dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama
29sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ
tam uñchavṛttir ālakṣya tataś cintāparo 'bhavat
30putra uvāca
30saktūn imān pragṛhya tvaṃ dehi viprāya sattama
ity evaṃ sukṛtaṃ manye tasmād etat karomy aham
31bhavān hi paripālyo me sarvayatnair dvijottama
sādhūnāṃ kāṅkṣitaṃ hy etat pitur vṛddhasya poṣaṇam
32putrārtho vihito hy eṣa sthāvirye paripālanam
śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā
33prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapas tvayā
prāṇo hi paramo dharmaḥ sthito deheṣu dehinām
34pitovāca
34api varṣasahasrī tvaṃ bāla eva mato mama
utpādya putraṃ hi pitā kṛtakṛtyo bhavaty uta
35bālānāṃ kṣud balavatī jānāmy etad ahaṃ vibho
vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka
36jīrṇena vayasā putra na mā kṣud bādhate 'pi ca
dīrghakālaṃ tapas taptaṃ na me maraṇato bhayam
37putra uvāca
37apatyam asmi te putras trāṇāt putro hi viśrutaḥ
ātmā putraḥ smṛtas tasmāt trāhy ātmānam ihātmanā
38pitovāca
38rūpeṇa sadṛśas tvaṃ me śīlena ca damena ca
parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ
39ity uktvādāya tān saktūn prītātmā dvijasattamaḥ
prahasann iva viprāya sa tasmai pradadau tadā
40bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha
uñchavṛttis tu savrīḍo babhūva dvijasattamaḥ
41taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā
saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt
42saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati
saktūn imān atithaye gṛhītvā tvaṃ prayaccha me
43tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ
pautreṇa tān avāpnoti yatra gatvā na śocati
44dharmādyā hi yathā tretā vahnitretā tathaiva ca
tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā
45pitṝṃs trāṇāt tārayati putra ity anuśuśruma
putrapautraiś ca niyataṃ sādhulokān upāśnute
46śvaśura uvāca
46vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai
karśitāṃ suvratācāre kṣudhāvihvalacetasam
47kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ
kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi
48ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām
kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nv aham
49bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā
upavāsapariśrāntā tvaṃ hi bāndhavanandinī
50snuṣovāca
50guror mama gurus tvaṃ vai yato daivatadaivatam
devātidevas tasmāt tvaṃ saktūn ādatsva me vibho
51dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṃ guroḥ
tava vipra prasādena lokān prāpsyāmy abhīpsitān
52avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija
cintyā mameyam iti vā saktūn ādātum arhasi
53śvaśura uvāca
53anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase
yā tvaṃ dharmavratopetā guruvṛttim avekṣase
54tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām
gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā
55ity uktvā tān upādāya saktūn prādād dvijātaye
tatas tuṣṭo 'bhavad vipras tasya sādhor mahātmanaḥ
56prītātmā sa tu taṃ vākyam idam āha dvijarṣabham
vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ
57śuddhena tava dānena nyāyopāttena yatnataḥ
yathāśakti vimuktena prīto 'smi dvijasattama
58aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ
gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi
59surarṣidevagandharvā ye ca devapuraḥsarāḥ
stuvanto devadūtāś ca sthitā dānena vismitāḥ
60brahmarṣayo vimānasthā brahmalokagatāś ca ye
kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha
61pitṛlokagatāḥ sarve tāritāḥ pitaras tvayā
anāgatāś ca bahavaḥ subahūni yugāni ca
62brahmacaryeṇa yajñena dānena tapasā tathā
agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija
63śraddhayā parayā yas tvaṃ tapaś carasi suvrata
tasmād devās tavānena prītā dvijavarottama
64sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā
kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā
65kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati
kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha
66bubhukṣāṃ jayate yas tu sa svargaṃ jayate dhruvam
yadā dānarucir bhavati tadā dharmo na sīdati
67anavekṣya sutasnehaṃ kalatrasneham eva ca
dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā
68dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param
kālaḥ parataro dānāc chraddhā cāpi tataḥ parā
69svargadvāraṃ susūkṣmaṃ hi narair mohān na dṛśyate
svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam
70tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ
brāhmaṇās tapasā yuktā yathāśaktipradāyinaḥ
71sahasraśaktiś ca śataṃ śataśaktir daśāpi ca
dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ
72rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ
śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ
73na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ
nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati
74gopradānasahasrāṇi dvijebhyo 'dān nṛgo nṛpaḥ
ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān
75ātmamāṃsapradānena śibir auśīnaro nṛpaḥ
prāpya puṇyakṛtāṃl lokān modate divi suvrataḥ
76vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām
na yajñair vividhair vipra yathānyāyena saṃcitaiḥ
77krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati
nyāyavṛttir hi tapasā dānavit svargam aśnute
78na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ
na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava
79saktuprasthena hi jito brahmalokas tvayānagha
virajo brahmabhavanaṃ gaccha vipra yathecchakam
80sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam
ārohata yathākāmaṃ dharmo 'smi dvija paśya mām
81pāvito hi tvayā deho loke kīrtiḥ sthirā ca te
sabhāryaḥ sahaputraś ca sasnuṣaś ca divaṃ vraja
82ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ
sabhāryaḥ sasutaś cāpi sasnuṣaś ca divaṃ yayau
83tasmin vipre gate svargaṃ sasute sasnuṣe tadā
bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt
84tatas tu saktugandhena kledena salilasya ca
divyapuṣpāvamardāc ca sādhor dānalavaiś ca taiḥ
viprasya tapasā tasya śiro me kāñcanīkṛtam
85tasya satyābhisaṃdhasya sūkṣmadānena caiva ha
śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam
paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ
86katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ
tapovanāni yajñāṃś ca hṛṣṭo 'bhyemi punaḥ punaḥ
87yajñaṃ tv aham imaṃ śrutvā kururājasya dhīmataḥ
āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ
88tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ
saktuprasthena yajño 'yaṃ saṃmito neti sarvathā
89saktuprasthalavais tair hi tadāhaṃ kāñcanīkṛtaḥ
na hi yajño mahān eṣa sadṛśas tair mato mama
90vaiśaṃpāyana uvāca
90ity uktvā nakulaḥ sarvān yajñe dvijavarāṃs tadā
jagāmādarśanaṃ rājan viprās te ca yayur gṛhān
91etat te sarvam ākhyātaṃ mayā parapuraṃjaya
yad āścaryam abhūt tasmin vājimedhe mahākratau
92na vismayas te nṛpate yajñe kāryaḥ kathaṃ cana
ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ
93adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam
tapo damaś ca satyaṃ ca dānaṃ ceti samaṃ matam