Book 14 Chapter 92
1janamejaya uvāca
1pitāmahasya me yajñe dharmaputrasya dhīmataḥ
yad āścaryam abhūt kiṃ cit tad bhavān vaktum arhati
2vaiśaṃpāyana uvāca
2śrūyatāṃ rājaśārdūla mahad āścaryam uttamam
aśvamedhe mahāyajñe nivṛtte yad abhūd vibho
3tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu
dīnāndhakṛpaṇe cāpi tadā bharatasattama
4ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata
patatsu puṣpavarṣeṣu dharmarājasya mūrdhani
5bilān niṣkramya nakulo rukmapārśvas tadānagha
vajrāśanisamaṃ nādam amuñcata viśāṃ pate
6sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān
mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān
7saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ
uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
8tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate
vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ
9tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ
kutas tvaṃ samanuprāpto yajñaṃ sādhusamāgamam
10kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam
kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase
11avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam
yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam
12pūjārhāḥ pūjitāś cātra vidhivac chāstracakṣuṣā
mantrapūtaṃ hutaś cāgnir dattaṃ deyam amatsaram
13tuṣṭā dvijarṣabhāś cātra dānair bahuvidhair api
kṣatriyāś ca suyuddhena śrāddhair api pitāmahāḥ
14pālanena viśas tuṣṭāḥ kāmais tuṣṭā varastriyaḥ
anukrośais tathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ
15jñātisaṃbandhinas tuṣṭāḥ śaucena ca nṛpasya naḥ
devā havirbhiḥ puṇyaiś ca rakṣaṇaiḥ śaraṇāgatāḥ
16yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu
yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā
17śraddheyavākyaḥ prājñas tvaṃ divyaṃ rūpaṃ bibharṣi ca
samāgataś ca viprais tvaṃ tattvato vaktum arhasi
18iti pṛṣṭo dvijais taiḥ sa prahasya nakulo 'bravīt
naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ
19yan mayoktam idaṃ kiṃ cid yuṣmābhiś cāpy upaśrutam
saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ
uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
20ity avaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ
śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ
21anubhūtaṃ ca dṛṣṭaṃ ca yan mayādbhutam uttamam
uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ
22svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ
yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam