Book 14 Chapter 88
1vaiśaṃpāyana uvāca
1samāgatān vedavido rājñaś ca pṛthivīśvarān
dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt
2upayātā naravyāghrā ya ime jagadīśvarāḥ
eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ
3ity uktaḥ sa tathā cakre narendreṇa yaśasvinā
bhīmaseno mahātejā yamābhyāṃ saha bhārata
4athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam
baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ
5yuyudhānena sahitaḥ pradyumnena gadena ca
niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā
6teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ
viviśus te ca veśmāni ratnavanti nararṣabhāḥ
7yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ
arjunaṃ kathayām āsa bahusaṃgrāmakarśitam
8sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam
dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ
9āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa
yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam
10samīpe ca mahābāhum ācaṣṭa ca mama prabho
kuru kāryāṇi kaunteya hayamedhārthasiddhaye
11ity uktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ
diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava
12tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ
tad ākhyātum ihecchāmi bhavatā yadunandana
13ity ukte rājaśārdūla vṛṣṇyandhakapatis tadā
provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram
14idam āha mahārāja pārthavākyaṃ naraḥ sa mām
vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama
15āgamiṣyanti rājānaḥ sarvataḥ kauravān prati
teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṃ hi naḥ
16ity etad vacanād rājā vijñāpyo mama mānada
na tad ātyayikaṃ hi syād yad arghyānayane bhavet
17kartum arhati tad rājā bhavāṃś cāpy anumanyatām
rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ
18idam anyac ca kaunteya vacaḥ sa puruṣo 'bravīt
dhanaṃjayasya nṛpate tan me nigadataḥ śṛṇu
19upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ
putro mama mahātejā dayito babhruvāhanaḥ
20taṃ bhavān madapekṣārthaṃ vidhivat pratipūjayet
sa hi bhakto 'nuraktaś ca mama nityam iti prabho
21ity etad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ
abhinandyāsya tad vākyam idaṃ vacanam abravīt