Book 14 Chapter 87
1vaiśaṃpāyana uvāca
1tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ
hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ
2dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
devendrasyeva vihitaṃ bhīmena kurunandana
3dadṛśus toraṇāny atra śātakumbhamayāni te
śayyāsanavihārāṃś ca subahūn ratnabhūṣitān
4ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān
na hi kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ
5yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān
upakḷptān yathākālaṃ vidhivad bhūrivarcasaḥ
6sthalajā jalajā ye ca paśavaḥ ke cana prabho
sarvān eva samānītāṃs tān apaśyanta te nṛpāḥ
7gāś caiva mahiṣīś caiva tathā vṛddhāḥ striyo 'pi ca
audakāni ca sattvāni śvāpadāni vayāṃsi ca
8jarāyujāny aṇḍajāni svedajāny udbhidāni ca
parvatānūpavanyāni bhūtāni dadṛśuś ca te
9evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ
yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman
brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat
10pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām
dundubhir meghanirghoṣo muhur muhur atāḍyata
11vinanādāsakṛt so 'tha divase divase tadā
evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ
12annasya bahavo rājann utsargāḥ parvatopamāḥ
dadhikulyāś ca dadṛśuḥ sarpiṣaś ca hradāñjanāḥ
13jambūdvīpo hi sakalo nānājanapadāyutaḥ
rājann adṛśyataikastho rājñas tasmin mahākratau
14tatra jātisahasrāṇi puruṣāṇāṃ tatas tataḥ
gṛhītvā dhanam ājagmur bahūni bharatarṣabha
15rājānaḥ sragviṇaś cāpi sumṛṣṭamaṇikuṇḍalāḥ
paryaveṣan dvijāgryāṃs tāñ śataśo 'tha sahasraśaḥ
16vividhāny annapānāni puruṣā ye 'nuyāyinaḥ
teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te